________________
%AACACAMERARMACE
गधारण न कर्तव्यमिति ॥ अपि च-स भिक्षुरुच्चारप्रश्रवणाशङ्कायां पूर्वमेव स्थण्डिलं गच्छेत, तस्मिंश्च साण्डादिकेऽप्रासुकत्वादुच्चारादि न कुयोदिति ॥ किश्च-अल्पाण्डादिके तु प्रासुके कामिति ॥ तथा स भिक्षर्यत्पनरेवंभूतं स्थ|ण्डिलं जानीयात् , तद्यथा-एकं बहून् वा साधर्मिकान् समुद्दिश्य तत्प्रतिज्ञया कदाचित्कश्चित्स्थण्डिलं कुर्यात् तथा श्र-18 मणादीन् प्रगणय्य वा कुर्यात् , तच्चैवंभूतं पुरुषान्तरस्वीकृतमस्वीकृतं वा मूलगुणदुष्टमुद्देशिकं स्थण्डिलमाश्रित्योच्चारादि न कुर्यादिति ॥ किञ्च-स भिक्षुर्यावन्तिके स्थण्डिलेऽपुरुषान्तरस्वीकृते उच्चारादि न कुर्यात्, पुरुषान्तरस्वीकृते तु कुर्यादिति ॥ अपि च-स भिक्षुः साधुमुद्दिश्य क्रीतादावुत्तरगुणाशुद्धे स्थण्डिले उच्चारादि न कुर्यादिति ॥ किञ्च-स भिक्षुर्ग्रहपत्यादिना कन्दादिके स्थण्डिलान्निष्काश्यमाने तत्र वा निक्षिप्यमाणे नोच्चारादि कुर्यादिति ॥ तथा-स भिक्षुः स्कन्धादौ स्थण्डिले नोच्चारादि कुर्यादिति ॥ किञ्च-स भिक्षुर्यत्पुनरेवंभूतं स्थण्डिलं जानीयात् , तद्यथा-अनन्तरितायां सचित्तायां पृथिव्यां तत्रोच्चारादि न कुर्यात् , शेषं सुगम, नवरं 'कोलावासंति घुणावासम् ॥ अपि च
से भि० से जं० जाणे०-इह खलु गाहावई वा गाहावइपुत्ता वा कंदाणि वा जाव बीयाणि वा परिसाडिंसु वा परिसाडिंति वा परिसाडिस्संति वा अन्न तह० नो उ० ॥ से भि० से जं. इह खलु गाहावई वा गा० पुत्ता वा सालीणि वा वीहीणि वा मुगाणि वा मासाणि वा कुलत्थाणि वा जवाणि वा जवजवाणि वा पइरिंसु वा पइरिति वा पइरिस्संति वा अन्नयरंसि वा तह. थंडि० नो उ०॥ से भि० २ ० आमोयाणि वा घासाणि वा भिलुयाणि वा विजुलयाणि वा खाणुयाणि वा कडयाणि वा पगडाणि वा दरीणि वा पदुग्गाणि वा समाणि वा २ अन्नयरंसि तह० नो उ० ॥ से भिक्खू० से जं०