________________
श्रीआचाराङ्गवृत्तिः (शी०)
॥ ३६३ ॥
पज्जालिज्ज वा विज्झविज वा, अह भिक्खू उच्चावयं मणं नियंछिज्जा, एए खलु अगणिकार्य उ० वा २ मा वा उ० पज्जा लिंतु वा मा वा प०, विज्झबिंदु वा मा वा वि०, अह भिक्खूणं पु० जं तहप्पगारे उ० नो ठाणं वा ३ चेइज्ज़ा || (सू० ६९) एतदपि गृहपत्यादिभिः स्वार्थमग्निसमारम्भे क्रियमाणे भिक्षोरुच्चावचमनः सम्भवप्रतिपादकं सूत्रं सुगमम् ॥ अपि चआयाणमेयं भिक्खुस्स गाहावईहिं सद्धिं संवसमाणस्स, इह खलु गाहावइस्स कुंडले वा गुणे वा मणी वा मुत्तिए वा . हिरण्णेसु वा सुवण्णेसु वा कडगाणि वा तुडियाणि वा तिसराणि वा पालंवाणि वा हारे वा अद्धहारे वा एगावली वा कगावली वा मुक्तावली वा रयणावली वा तरुणीयं वा कुमारिं अलंकियविभूसियं पेहाए, अह भिक्खू उच्चाव० एरि सिया वा सानो वा एरिसिया इय वा णं बूया इय वा णं मणं साइज्जा, अह भिक्खूणं पु० ४ जं तहप्पगारे उवस्सए नो० ठा० ॥ ( सू० ७० )
गृहस्यैः सह संवसतो भिक्षोरेते च वक्ष्यमाणा दोषाः, तद्यथा - अलङ्कारजातं दृष्ट्वा कन्यकां वाऽलङ्कृतां समुपलभ्य ईदृशी तादृशी वा शोभनाऽशोभना वा मद्भार्यासदृशी वा तथाऽलङ्कारो वा शोभनोऽशोभन इत्यादिकां वाचं ब्रूयात्, तथोच्चावचं शोभनाशोभनादौ मनः कुर्यादिति समुदायार्थः, तत्र गुणो- रसना हिरण्यं दीनारादिद्रव्यजातं त्रुटितानि| मृणालिकाः प्रालम्ब:- आप्रदीपन आभरणविशेषः, शेषं सुगमम् ॥ किञ्च —
आयाणमेयं भिक्खुस्स गाहावईहिं सद्धिं संवसमाणस्स, इह खलु गाहावइणीओ वा गाहावइत्रूयाओ वा गा० सुहाओ वा गा० धाईओ वा गा० दासीओ वा गा० कम्मकरीओ वा तासिं च णं एवं वृत्तपुत्रं भवइ — जे इमे भवंति समणा
श्रुतस्कं ८२ चूलिका १ शय्यैष० २ उद्देशः १
॥ ३६३ ॥