________________
· तहप्पगारं लाभे संते नो पडिगाहिजा ४ ॥ से मिक्खू वा २ से जं पुण संथारगं जाणिजा अप्पडं जाव संताणगं लहुअं
पाडिहारिअं अहाबद्धं, तहप्पगारं संथारगं लाभे संते पडिगाहिज्जा ५ ॥ (सू० ९९) । स भिक्षुर्यदि फलहकादिसंस्तारकमेषितुमभिकासयेत्, तच्चैवंभूतं जानीयात् , तद्यथा-प्रथमसूत्रे साण्डादित्वात्संयमविराधनादोषः १, द्वितीयसूत्रे गुरुत्वादुत्क्षेपणादावात्मविराधनादिदोषः २, तृतीयसूत्रेऽप्रतिहारकत्वात्तसरित्यागादिदोषः ३, चतुर्थसूत्रे त्वबद्धत्वात्तद्वन्धनादिपलिमन्थदोषः ४, पञ्चमसूत्रे त्वल्पाण्डं यावदल्पसन्तानकलघुपातिहारिकावबद्धत्वात्सर्वदोषविप्रमुक्तत्वात्संस्तारको ग्राह्य इति सूत्रपञ्चकसमुदायार्थः ५॥ साम्प्रतं संस्तारकमुद्दिश्याभिग्रहविशेषानाह
इश्चयाइं आयतणाई उवाइकम-अह भिक्खू जाणिज्जा इमाई चउहिं पडिमाहिं संथारगं एसित्तए, तत्थ खलु इमा पढमा पडिमा-से भिक्खू वा २ उद्दिसिय २ संथारगं जाइज्जा, तंजहा-इकडं वा कढिणं वा जंतुयं वा परगं वा मोरगं वा तणगं वा सोरगं वा कुसं वा कुञ्चगं वा पिप्पलगं वा पलालगं वा, से पुवामेव आलोइज्जा-आउसोति वा भ० दाहिसि मे इत्तो अन्नयरं संथारगं? तह. संथारगं सयं वा णं जाइजा परो वा देजा फासुयं एसणिजं जाव पडि०,
पढमा पडिमा ॥ (सू० १००) 'इत्येतानि पूर्वोक्तानि 'आयतनादीनि दोषरहितस्थानानि वसतिगतानि संस्तारकगतानि च 'उपातिक्रम्य परिहृत्य वक्ष्यमाणांश्च दोषान् परिहत्य संस्तारको ग्राह्य इति दर्शयति–'अथ' आनन्तर्ये स भावभिक्षुर्जानीयात् 'आभिः' करणभूताभिश्चतसृभिः 'प्रतिमाभिः' अभिग्रहविशेषभूताभिः संस्तारकमन्वेष्टुं, ताश्चेमाः-उद्दिष्ट १ प्रेक्ष्य २ तस्यैव ३