________________
श्रीआचाराङ्गवृत्तिः
(शी०) ॥३७८॥
AARAN
श्रुतस्क०२ चूलिका १ ईयेष०३ | उद्देशः १
गा० तिरियगामि० परं जोयणमेराए अद्धजोयणमेराए अप्पतरे वा भुजतरे वा नो दूरुहिज्जा गमणाए । से भिवखू वा० पुवामेव तिरिच्छसंपाइमं नावं जाणिजा, जाणित्ता से तमायाए एगंतमवकमिजा २ भण्डगं पडिलेहिजा २ एगओ भोयणभंडगं करिजा २ ससीसोवरियं कायं पाए पमजिज्जा सागारं भत्तं पञ्चक्खाइजा, एगं पायं जले किच्चा एगं पायं
थले किया तो सं० नावं दूरूहिज्जा ॥ (सू० ११८) स भिक्षुामान्तराले यदि नौसंतार्यमुदकं जानीयात्, नावं चैवंभूतां विजानीयात्, तद्यथा-'असंयतः' गृहस्थो भिक्षुप्रतिज्ञया नावं क्रीणीयात् , अन्यस्मादुच्छिन्नां वा गृह्णीयात्, परिवर्तनां वा कुर्यात् , एवं स्थलाद्यानयनादिक्रियोपेतां नावं ज्ञात्वा नारुहेदिति, शेषं सुगमम् ॥ इदानीं कारणजाते नावारोहणविधिमाह-सुगमम् ॥ तथा
से भिक्खू वा. नावं दुरूहमाणे नो नावाओ पुरओ दुरूहिजा नो नावाओ मग्गओ दुरूहिज्जा नो नावाओ मज्झओ दुरूहिजा नो बाहाओ पगिजिमय २ अंगुलियाए उद्दिसिय २ ओणमिय २ उन्नमिय २ निज्झाइज्जा । से णं परो नावागओ नावागयं वइजा-आउसंतो! समणा एवं ता तुमं नावं उकसाहिज्जा वा वुकसाहि वा खिवाहि वा रजयाए वा गहाय आकासाहि, नो से तं परिनं परिजाणिज्जा, तुसिणीओ उबेहिज्जा । से णं परो नावागओ नावाग० वइ०-आउसं० नो संचाएसि सुमं नावं उकसित्तए वा ३ रज्जूयाए वा गहाय आकसित्तए वा आहर एयं नावाए रतयं सयं चेव णं वयं नावं उकसिस्सामो वा जाव रजए वा गहाय आकसिस्सामो, नो से तं प० तुसि० । से णं प० आउसं० एअंता तुमं नावं आलित्तेण वा पीढएण वा वंसेण वा बलएण वा अवलुएण वा वाहेहि, नो से तं प० तुसि । से णं परो० एयं ता तुम
ARA
३७८॥
*