________________
श्रीआचाराङ्गवृत्तिः (शी०)
श्रुतस्कं०२ चूलिका १ शय्यैष०२ उद्देशः १
वा विनाशयेत. तथा प्राणिनश्चाभिहन्याद्यावज्जीविताद् 'व्यपरोपयेत् प्रच्यावयेदिति, अथ भिक्षणां पूर्वोप-11* दिष्टमेतत्प्रतिज्ञादिकं यत्तथाभूतेऽन्तरिक्षजाते प्रतिश्रये स्थानादि न विधेयमिति ॥ अपि च
से भिक्ख वा० से जं. सइत्थियं सखुई सपसुभत्तपाणं तहप्पगारे सागारिए उवस्सए नो ठाणं वा ३ चेइज्जा । आयाणमय भिक्खुस्स गाहावइकुलेण सद्धिं संवसमाणस्स अलसगे वा विसूइया वा छड्डी वा उव्वाहिज्जा अन्नयरे वा से दक्खे रोगायके समुपजिजा, अस्संजए कलुणपडियाए तं भिक्खुस्स गायं तिल्लेण वा घएण वा नवणीपण वा वसाए वा
जिवा मक्खिज वा सिणाणेण वा ककेण वा लुद्धेण वा वण्णेण वा चुण्णेण वा पउमेण वा आघंसिज वा पघंसिज्ज वा उज्वलिज वा उव्वट्टिज वा सीओदगवियडेण वा उसिणोदगवियडेण वा उच्छोलिज वा पक्खालिज वा सिणाविज वा सिंचिज वा दारुणा वा दारुपरिणामं कट्ट अगणिकायं उज्जालिज वा पज्जालिज वा उज्जालित्ता कार्य आयाविज्जा वा प०
अह भिक्खूणं पुव्वोवइट्ठा० जं तहप्पगारे सागारिए उवस्सए नो ठाणं वा ३ चेइज्जा ।। (सू०६७) स भिक्षर्य पुनरेवंभूतमुपाश्रयं जानीयात् तद्यथा-यत्र स्त्रिर्य तिष्ठन्तीं जानीयात्, तथा 'सखुड़'न्ति सबालं, यदिका सह क्षदैरवबद्ध:-सिंहश्वमाजोरादिभियों वत्तेते, तथा पशवश्च भक्तपाने च, यदिवा पशूनां भक्तपाने तयुक, तथा
प्रकारे सागारिके गृहस्थाकुलपतिश्रये स्थानादि न कुयोद्, यतस्तत्रामी दोषाः, तद्यथा-आदानं कर्मोपादानमेतद्, भिक्षोलाडिपतिकटम्बेन सह संवसतो यतस्तत्र भोजनादिक्रिया निःशङ्का न संभवति, व्याधिविशेषो वा कश्चित्संभवेदिति दर्श-|
यति-'अलसगे'त्ति हस्तपादादिस्तम्भः श्वयथुवा, विशूचिकाछी प्रतीते, एते व्याधयस्तं साधुमुद्बाधेरन्, अन्यतरद्वा
॥३६२॥