________________
श्रीआचाराङ्गवृत्तिः (शी०) ॥ ३५६ ॥
मत्ते, तह पगारेण असंसद्वेण हत्थेण वा मत्तेण वा असणं वा ४ सयं वा णं जाइज्जा परो वा से दिज्जा फासुयं पडिगाहिज्जा, पढमा पिंडेसणा १ || अहावरा दुच्चा पिंडेसणा – संसट्टे हत्थे संसट्टे मत्ते, तहेव दुच्चा पिंडेसणा २ ।। अहावरा तथा पिंडेसणा — इह खलु पाईणं वा ४ संतेगइया सडा भवंति — गाहावई वा जाव कम्मकरी वा, तेसिं चणं अन्नयरेसु विरूवरूवेसु भायणजाएसु उवनिक्खित्तपुब्वे सिया, तंजहा—थालंसि वा पिढरंसि वा सरांसि वा परगंसि वा वरगंसि वा, अह पुणेवं जाणिज्जा - असंसट्ठे हत्थे संसट्टे मत्ते, संसट्टे वा हत्थे असंसट्टे मत्ते से य पडिग्गहधारी सिया पाणिपडिग्गहिए वा, से पुव्वामेव. ० - आउसोत्ति वा ! २ एएण तुमं असंसण हत्थेण संसद्वेण मत्तेणं संसट्टेण वा हत्थेण असंसद्वेण मत्तेण अस्सि पडिग्गहगंसि वा पाणिसि वा निहट्टु उचित्तु दलयाहि तहप्पगारं भोयणजायं सयं वा णं जाइज्जा २ फासूयं ० पडिगाहिज्जा, तइया पिंडेसणा ३ || अहावरा चउत्था पिंडेसणा से भिक्खू वा० से जं० पिहूयं वा जाव चाउलपलंबं वा अस्सि खलु पडिग्गहियंसि अप्पे पच्छाकम्मे अप्पे पज्जवजाए, तहप्पगारं पिहूयं वा जाव चाउलपलंबं वा सयं वा नं० जाव पडि०, चउत्था पिंडेसणां ४ || अहावरा पंचमा पिंडेसणा से भिक्खू वा २ उग्गहियमेव भोयणजायं जाणिज्जा, तंजहा— सरावंसि वा डिंडिमंसि वा कोंसगंसि वा, अह पुणेवं जाणिजा बहुपरियावने पाणी दगलेवे, तहप्पगारं असणं वा ४ सयं० जाव पडिगाहि०, पंचमा पिंडेसणा ५ || अहावरा छट्ठा पिंडेसणासेभिक्खू वा २ पग्गहियमेव भोयणजायं जाणिज्जा, जं च सयट्ठाए पग्गहियं, जं च परट्ठाए पग्गहियं तं पायपरियावन्नं तं पाणिपरियावन्नं फासूयं पडि०, छट्टा पिंडेसणा ६ ।। अहावरा सत्तमा पिंडेसणा-से भिक्खू वा० बहुउज्झि
श्रुतस्कं ०२ चूलिका १ पिण्डैष०१ उद्देशः ११
।। ३५६ ॥