________________
श्रीआचाराङ्गवृत्तिः (शी०)
तस्क०२ चूलिका १ पिण्डैष०१ उद्देशः९
॥३५
॥
यिष्यामः' सङ्कल्पयिष्यामो निवर्तयिष्याम इतियावत् , तदेवं साधुरेवं 'निर्घोष' ध्वनि स्वत एव श्रुत्वाऽन्यतो वा कुत- |श्चित् 'निशम्य ज्ञात्वा तथाप्रकारमशनादि पश्चात्कर्मभयादप्रासुकमित्यनेषणीयं मत्वा लाभे सति न प्रतिगृह्णीयादिति ॥ किञ्च
से भिक्खू वा० वसमाणे वा गामाणुगामं वा दूइज्नमाणे से जं. गामं वा जाव रायहाणिं वा इमंसि खलु गामंसि वा रायहाणिसि वा संतेगइयस्स भिक्खुस्स पुरेसंथुया वा पच्छासंथुया वा परिवति, तंजहा-गाहावई वा जाव कम्म० तहप्पगाराई कुलाई नो पुवामेव भत्ताए वा निक्खमिज वा पविसेज वा २, केवली बूया-आयाणमेयं, पुरा पेहाए तस्स परो अट्ठाए असणं वा ४ उवकरिज वा उवक्खडिज वा, अह भिक्खूणं पुव्वोवइट्ठा ४ जं नो तहप्पगाराई कुलाई पुवामेव भत्ताए वा पाणाए वा पविसिज्ज वा निक्खमिज वा २, से तमायाय एगतमवक्कमिज्जा २ अणावायमसंलोए चिट्ठिज्जा, से तत्थ कालेणं अणुपविसिज्जा २ तत्थियरेयरेहिं कुलेहिं सामुदाणियं एसियं वेसियं पिंडवार्य एसित्ता आहारं आहारिज्जा, सिया से परो कालेण अणुपविट्ठस्स आहाकम्मियं असणं वा उवकरिज वा उवक्खडिज्ज वा तं गइओ तुसिणीओ उवेहेजा, आह्डमेव पच्चाइक्खिस्सामि, माइट्ठाणं संफासे, नो एवं करिज्जा, से पुवामेव आलोइजा-आउसोत्ति वा भइणित्ति वा! नो खलु मे कप्पइ आहाकम्मियं असणं वा ४ भुत्तए वा पायए वा, मा उवकरेहि मा उवक्खडेहि, से सेवं वयंतस्स परो आहाकम्मियं असणं वा ४ उवक्खडावित्ता आटु दलइज्जा तहप्पगारं असणं वा० अफासुर्य० ॥ (सू० ५०) स भिक्षुर्यत्पुनरेवं जानीयात् , तद्यथा-ग्रामं वा यावद्राजधानी वा, अस्मिंश्च ग्रामादौ 'सन्ति' विद्यन्ते कस्यचिद्भिक्षोः |
॥३५०॥