________________
श्रीआचाराङ्गवृत्तिः (शी०)
RAAS
॥३३२॥
संयतो निर्घन्धस्तथाप्रकारामाकीर्णामवमा वा सङ्खडिं विज्ञाय सङ्खडिप्रतिज्ञया नाभिसंधारयेद् गमनायेति ॥ साम्प्रतं ||5|| सामान्येन पिण्डशङ्कामधिकृत्याह
चूलिका १ से भिक्खू वा २ जाव समाणे से जं पुण जाणिज्जा असणं वा ४ एसणिज्जे सिया अणेसणिजे सिया वितिगिछसम.व
पिण्डैष०१ नेण अप्पाणेण असमाहडाए लेसाए तहप्पगारं असणं वा ४ लाभे संते नो पडिगाहिज्जा ॥ (सू. १८)
उद्देशः३ स भिक्षहपतिकुलं प्रविष्टः सन् यत्पुनराहारजातमेषणीयमप्येवं शङ्कत, तद्यथा-विचिकित्सा-जुगुप्सा वाऽनेषणीयाशङ्का तया समापन्न:-शङ्कागृहीत आत्मा यस्य स तथा तेन शङ्कासमापन्नेनात्मना 'असमाहडाए' अशुद्धया लेश्यया-उद्गमादिदोषदुष्टमिदमित्येवं चित्तविप्लुत्याऽशुद्धा लेश्या-अन्तःकरणरूपोपजायते तया सत्या 'तथाप्रकारम्' अनेषणीयं शङ्कादोषदुष्टमाहारादिकं सति लाभे “'जं संके तं समावज्जे" इति वचनान्न प्रतिगृहीयादिति ॥ साम्प्रतं गच्छनिशैतानधिकृत्य सूत्रमाह
से मिक्खू० गाहावइकुलं पविसिउकामे सव्वं भंडगमायाए गाहावइकुलं पिंडवायपडियाए पविसिज वा निक्खमिज वा॥ से भिक्खू वा २ बहिया विहारभूमि वा वियारभूमि वा निक्खममाणे वा पविसमाणे वा सव्वं भंडगमायाए बहिया विहारभूमि वा वियारभूमि वा निक्वमिज्ज वा पविसिज वा ।। से भिक्खू वा २ गामाणुगामं दूइज्जमाणे सव्वं भंडगमायाए गामाणुगामं दूइजिजा ।। (सू. १९)
॥ ३३२॥ १ ये शहेत तं समापद्येत.