________________
- से भिक्खू वा० २ आगंतारेसु वा आरामागारेसु वा गाहावईगिहेसु वा परियावसहेसु वा अन्नगंधाणि वा पाणगंधाणि वा सुर
भिगंधाणि वा आघाय २ से तत्थ आसावपडियाए मुच्छिए गिद्धे गढिए अझोववन्ने अहो गंधो २ नो गंधमाघाइज्जा (सू०४४) 'आगंतारेसु वत्ति पत्तनादहिर्गृहेषु, तेषु ह्यागत्यागत्य पथिकादयस्तिष्ठन्तीति, तथाऽऽरामगृहेषु वा गृहपतिगृहेषु वा 'पविसथेषु' इति भिक्षुकादिमठेषु वा, इत्येवमादिष्वन्नपानगन्धान सुरभीनाघ्रायाघ्राय स भिक्षुस्तेष्वास्वादनप्रतिज्ञया मूर्छितो गृद्धो ग्रथितोऽध्युपपन्नः सन्नहो! गन्धः अहो! गन्ध इत्येवमादरवान् न गन्धं जिघेदिति ॥ पुनरप्याहारमधिकृत्याह
से भिक्खू वा २ से जं. सालुयं वा बिरालियं वा सासवनालियं वा अन्नयरं वा तहप्पगारं आमगं असत्थपरिणयं अफासु० । से भिक्खू वा० से जं पुण० पिप्पलिं वा पिप्पलचुण्णं वा मिरियं वा मिरियचुण्णं वा सिंगबेरं वा सिंगबेरचुण्णं वा अन्नयरं वा तहप्पगारं वा आमगं वा असत्थ प० । से भिक्खू वा० से जं पुण पलंबजायं जाणिज्जा, तंजहाअंबपलंबं वा अंबाडगपलंबं वा तालप० झिझिरिप० सुरहि० सल्लरप० अन्नयरं तहप्पगारं पलंबज़ायं आमगं असत्थप० । से भिक्खू ५ से जं पुण पवालजार्य जाणिज्जा, तंजहा-आसोहपवालं वा निग्गोहप० पिलुंखुप० निपूरप० सल्लइप० अन्नयरं वा तहप्पगारं पवालजायं आमगं असत्थपरिणयं० । से भि० से जं पुण० सरडुयजायं जाणिज्जा, तंजहा-सरडुयं वा कविट्ठसर० दाडिमसर० बिल्लस० अन्नयरं वा तहप्पगारं सरडुयजायं आमं असत्य परिणयं०।से भिक्खू वा० से जं पु० तंजहा- उंबरमंथु वा नग्गोहमं० पिलुखुमं० आसोत्थमं० अन्नयरं वा तहप्पगारं वा मंथुजायं आमयं दुरुकं साणुबीयं अफासुयं० ।। (सू०४५)॥