Book Title: Acharang Sutram Pratham Shrutskandh
Author(s): Vikramsenvijay
Publisher: Bhuvan Bhadrankar Sahitya Prachar Kendra
View full book text
________________
भुज्जो अचेलं तणफासा फुसंति सीयफासा फुसंति
तेउफासा फुसंति दंसमसगफासा फुसंति एगयरे , अण्णयरे विरूवरूवे फासे अहियासेइ अचेले लाघवं
आगममाणे, तवे से अभिसमण्णागए भवइ, जहेयं भगवया पवेइयं तमेव अभिसमिच्चा सव्वओ सव्वयाए सम्मत्तमेव समभिजाणिज्जा, एयं तेसिं महावीराणं चिर रायं पुव्वाइं वासाणि रीयमाणाणं दवियाणं पास
अहियासियं ॥ १८५ ॥ एतत् वक्ष्यमाणं. मुनि आदान-धर्मोपकरणाऽतिरिक्तं वस्त्रादि सदा स्वाख्यातधर्मा - महाव्रतभारवाही विधूतकल्पः क्षुण्णाऽऽचारो निर्दोषयिस्यति - अपनेष्यति । योऽचेलः पर्युषितस्तस्य भिक्षोर्नेतद भवति, यथा परिजीर्णं मे वस्त्रम् । अतो वस्त्रं याचिष्यामि, सूत्रं याचिष्यामि, सूचिं याचिष्यामि, सेविष्यामि उत्कर्षयिष्यामि व्युत्कर्षयिष्यामि परिधास्यामि प्रावरिष्यामि । अथवोक्तसर्व जिनकल्पिकाभिप्रायेण नेयम् । तत्राऽचेलत्वे पराक्रमन्तं भूयोऽचेलं साधुं तृणस्पर्शाः स्पृशन्ति, तेजःस्पर्शा स्पृशन्ति दंशमशकस्पर्शाः स्पृशन्ति, एकतरान् अन्यतरान् विरूपरूपान् स्पर्शानधिसहतेऽचेलः अचलो वा लाघवं द्रव्यत उपकरणलाघवं भावतः कर्मलाघवम् आगमयन् अवगमयन् । एवं तपस्तस्याऽभिसमन्वागतं - सोढं भवति । यथेदं भगवता प्रवेदितं तद् लाघवम् उपकरण - आहारलाघवं वा अभिसमेत्य सर्वतः सर्वात्मना सम्यक्त्वमेव समत्वमेव वा समभिजानीयात् । एवं तेषां महावीराणां चिररात्रं पूर्वाणि नाभेयादारभ्य शीतलं यावत् पूर्वसंख्यासद्भावात् पूर्वाणीत्युक्तं, तत आरतः श्रेयांसादारभ्य वर्ष संख्याप्रवृत्तेवर्षाणीत्युक्तम् तत्र पूर्वस्य तु परिमाणं सप्तति कोटिलक्षाः षट्पञ्चाशत् च कोटिसहनाः । तथा वर्षाणि रीयमाणानां द्रव्याणां भव्यानां यदिवा द्रव्यं - संयमस्तद्वतां द्रव्यिकाणां पश्य अधिसहनम् । नागार्जुनीयास्तु “अचेले लाघवं आगममाणे” इति स्थाने पठन्ति - "एवं खलु से उवगरणलाघवियं तवं कम्मक्खयकारणं करेइ" एवं उक्तक्रमण भावलाघवार्थमुपकरणलाघवं तपश्च करोतीति भावार्थः ॥ १८५॥ _ अन्वयार्थ :- सुयक्खायधम्मे - सर्वात धनु माय२९॥ ४२१पणा मने विधूयकप्पे - साधुन। माया२ने सारी रात पालन ४२११॥ मुणी - साधु खु - નિશ્ચયથી જ - પૂર્વોક્ત તથા આગળ કહેવાવાળા ધર્મોપકરણથી વધારાના વસ્ત્ર
माहिने आयाणं - धनुं ॥२९॥ समने णिज्झोसइत्ता - तेनो त्या ७२री. १ छ. जे - साधु अचेले - थोड. वस्त्रया युक्त अथवा वस्त्रादित ४ि८५परिखुसिए - संयममा २३८छ तस्स - ते भिक्खुस्स - साधुने एवं - मा प्रभारी विया२ णो भवइ - (२२४ ) POOTOOOOOOOOOOOOOOOOOOODIODIOOD | श्री आचारांग सूत्र

Page Navigation
1 ... 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372