Book Title: Acharang Sutram Pratham Shrutskandh
Author(s): Vikramsenvijay
Publisher: Bhuvan Bhadrankar Sahitya Prachar Kendra

View full book text
Previous | Next

Page 328
________________ ते पुनः कियन्त कालं सोढव्या इत्याह यावजीवं परीषहाः उपसर्गा इति संख्याय-ज्ञात्वा संवृत-उत्थितो देहभेदाय इति प्राज्ञः अधिसहेत ॥ २३ ॥ • एवंभूतं च साधुमुपलभ्य कश्चिद्राजादिभोगैनिमन्त्रयेत्, तत् प्रतिविधानार्थमाह भिदुरेषु न रज्येत् कामेषु बहुतरेषु अपि पाठान्तरं वा कामेसु बहुलेसु अनल्पेष्वपीत्यर्थ इच्छालाभं इच्छारुपो लोभश्च-चक्रवर्तित्वाधभिलाषादिको निदानस्तम् न सेवेत, ध्रुववर्ण-संयम मोक्ष वा यद्वा शाश्वती यशःकीर्तिम् सम्प्रेक्ष्य ॥ २३ ॥ किंच कश्चित् यावजीवमपरिक्षयात् शाश्वतैर्निमन्त्रयेत् तथा दिव्यां मायां न श्रद्दधीत । तां प्रतिबुध्यस्व । माहनः-साधुः सर्वं नूमं कर्म मायां वा विधूनीयात् ॥ २४ ॥ किंच- - सर्वार्थः सर्वार्थेषु वाऽमूर्छितः, आयुः कालस्य पारगः तितिक्षां परमां-प्रधानां ज्ञात्वा विमोहान्यतरद्-विगतमोहानी भक्तपरि गित्तमरणपादपोपगमनानां त्रयाणामन्यतरत् हितमतो विधेयमिति ब्रवीमि ॥ २५ ॥ .. अन्वयार्थ :- ६५ोपमन भ२९॥ी साधु अचित्तं - 94नहित स्थानने समासज्ज - प्राप्त ७३रीने तत्थ - ते. ४२या मे अप्पगं - स्वयं स्वयंने ठावए - स्थिर ४३. कायं - शरीरने सव्वसो - १५प्र२थी वोसिरे - त्या हे मने मा प्रभारी सभ : मे - भा२। देहे - शरीरमा ण परिसहा - ५२५४ छ ४ नहीं ॥ २१ ॥ जावज्जीवं - या११७१ सुधा अर्थात् यो सुधा मा पन छ त्यो सुधा ४ परीषहा - परीषड य - भने उवसग्गा - उपसर्ग छ संखाय-संखया - ॥ प्रभारी ने देहभेयाए - NA२नो मे थाय. त्या सुधी. संवुड़े - संयमी. पण्णे - मुद्धिमान् साधु अहियासए - तेने समभावपूर्व सहन ४३. ॥ २२ ॥ भेउरेसु - विनश्वर कामेसु - 51म भोग बहुयरेसु वि - लो मपि प्रमाणाम प्राप्त थ २६ डोय तो ण रजिज्जा - तेभ अनु। न थाय. धुववण्णं - ध्रुप व भेटले ॐ भोक्षनी तर संपेहिया - दृष्टि २५तो मेवो ते साधु इच्छालोभं - मनी छानो भने दोमनो ण सेविज्जा - सेवन न रे यqdl५९॥ वगैरेनु निदान न ४३. ॥२७॥ -- २ । साधु ! लो ओई सासएहि - शश्वत भेटले 3 वन सुधा नाश न पामवावाणी संपत्ति भावाने भाटे णिमंतिज्जा - निमंत्रित रे तो तथा हो is eqता तं - तेने पडिबुज्झा - समठो दिव्वमायं - माया रीने विविध प्र.१२नी ऋद्धि |श्री आचारांग सूत्र 090000000000000000000000000७(३०५

Loading...

Page Navigation
1 ... 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372