Book Title: Acharang Sutram Pratham Shrutskandh
Author(s): Vikramsenvijay
Publisher: Bhuvan Bhadrankar Sahitya Prachar Kendra
View full book text
________________
अइवत्तियं अणाउटिं, सयमन्नेसिं अकरणयाए । जस्सित्थिओ परिन्नाया, सबकम्मावहा उ से अदक्खु ॥ १७ ॥ अहाकडं न से सेवे, सब्बसो कम्म (कम्मुणा) अदक्खू । जं किंचि पावगं भगवं, तं अकुव्वं वियर्ड भुंजित्था ॥ १८ ॥ णो सेवइ य परवत्थं, परपाए वि से न भुंजित्था । परिवजियाण उमाणं गच्छइ संखडिं असरणयाए ॥ १९ ॥ मारण्णे असणपाणस्स, नाणुगिद्धे रसेसु अपडिन्ने ।
अच्छिंपि नो पमजिजा, नोवि य कंडूयए मुणी गायं ॥ २० ॥ ___ अप्पं तिरियं पेहाए अप्पिं पिट्ठओ पेहाए।
अप्पं बुइएऽपडिभाणी, पंथपेही चरे जयमाणे ॥ २१ ॥ सिसिरंसि अद्धपडिवन्ने, तं बोरिज वत्थमणगारे । पसारित्तु बाहुं परक्कमें नो अवलम्बियाण कंधमि ॥ २२ ॥ एस विही अणुक्कतो, माहणेण मइमया ।
बहुसो अपडिन्नेण, भगवया एव रियंतिं ॥ २३ ॥ त्ति बेमि ॥ . पातकाद् अतिव्रत्तिकाम्-अतिक्रान्तां निर्दोषाम् अनाकुट्टीम् अहिंसामाश्रित्य स्वयमन्येषां चाऽकरणतया प्रवृतः । यस्य स्त्रियः परिज्ञाताः सर्वकर्मावहाः सर्वपापोपादानभूताः स एव अद्राक्षीत् ॥ १७ ॥ यथाकृतम् आधाकर्मादि नाऽसौ सेवते च सर्वशः कर्म अद्राक्षीत् । यत्किञ्चित् पापकं पापोपादानकारणं भगवान् तदकुर्वन् विकटं-प्रासुकम् अभुङ्क्त ॥ १८ ॥ नो सेवते च परवस्त्रं प्रधान वस्त्रं परस्य वा वस्त्रम, परपात्रेऽपि असौ न भुङ्क्ते स्म परिवर्ण्य - अवगणय्य अपमानं गच्छति संखण्डिम् आहारपाकस्थानभूताम् अशरणतया - अदीनमनस्कतया ॥ १९ ॥ मात्रज्ञः अशनपानस्य, न अनुगृद्धो रसेषु, ग्रहणं प्रति अप्रतिज्ञः । अक्षि अपि न प्रमार्जयेत् नाऽपि च कण्डूयते मुनिर्गात्रम् ॥ २० ॥ किंच - .. अल्पं तिर्यक् प्रेक्षते, अल्पं पृष्ठतः प्रेक्षते । अल्पं बूते अप्रतिभाषी अल्पशब्दोऽभावे वर्तत इति पथिप्रेक्षी चरेद् यतमानः ॥ २१ ॥ अध्वप्रतिपन्ने शिशिरे सति तद् व्युत्सृज्य वस्त्रं - देवदृष्यमनगारः । प्रसार्य बाहू पराक्रमते नाऽवलम्ब्य स्कन्धे तिष्ठति ॥ २२ ॥ एष विधिरनुक्रान्तः - अनुचीर्णो माहनेन मतिमता । बहुशः अप्रतिज्ञेन - अनिदानेन भगवता । एवं रीयन्ते अन्ये मुमुक्षव इति ब्रवीमि ॥ २३ ॥
श्री आचारांग सूत्र 0000000000000000000000000000(३१९

Page Navigation
1 ... 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372