Book Title: Acharang Sutram Pratham Shrutskandh
Author(s): Vikramsenvijay
Publisher: Bhuvan Bhadrankar Sahitya Prachar Kendra

View full book text
Previous | Next

Page 359
________________ भगवान ने मन, वचन, काया से प्राणियों को दण्ड देने का त्याग किया था तथा उन्होंने अपने शरीर की ममता भी त्याग दी थी अतएव निर्जरा के लिए नीच जनों के कठोर वचनों को और दूसरे परीषह उपसर्गों को समभाव पूर्वक सहन करते थे ॥७॥ कथमधिसहत इति दृष्टान्तद्वारेण दर्शयितुमाह - नागो संगामसीसे वा, पारए तत्थ से महावीरे । एवंपि तत्थ लाडेहि, अलद्धपुबोवि एगया गामो ॥ ८॥ उवसंकमन्तमपडिनं, गामंतियम्मि अप्पत्तं । .. पडिनिक्खमित्तु लूसिंसु एयाओ परं पलेहित्ति ॥ ९॥ हयपुग्यो तत्थ दण्डेण, अदुवा मुट्टिणा अदु कुन्तफलेण। अदु लेलुणा कवालेण, हन्ता हन्ता बहवे कन्दिसु ॥ १० ॥ मंसाणिं (मंसूणि) छिन्नपुवाणि, उटुंभिया एगया का परीसहाई लुंचिंसु, अदुवा पंसुणा उवकरिंसु ॥ ११ ॥ उचालइय निहणिंसु, अदुवा आसणाउ खलइंसु.। वोसट्टकायपणयाऽऽसी, दुक्खसहे भगवं अपडिन्ने ॥ १२ ॥ सूरो संगामसीसे वा, संवुडे तत्थ से महावीरे । पडिसेवमाणे फरूसाइं, अचले भगवं रीइत्था ॥,१३ ॥ एस विही अणुक्वन्तो, माहणेण मइमया । बहुसो अपडिण्णेण, भगवया एवं रीयंति ॥ १४ ॥ ति बेमि ॥ नागः संग्रामशीर्षे इव पारगस्तत्राऽसौ महावीरः अधिसहते । एवमपि तत्रं लाढेषु पारगोऽभूत । किं च - तत्र विरलत्वाद् ग्रामाणां क्वचिदेकदा वासायाऽलब्धपूर्वो ग्रामोऽपि भगवता ॥ ८॥ किंच - उपसङ्कामन्तप्रतिज्ञं ग्रामान्तिकमप्राप्तं ते जना ग्रामात् प्रतिनिष्कम्य भगवन्तमलूषिषुः एतचोचुः इतः परं-दूरतरं स्थानं पर्येहि - गच्छेति ॥ ९ ॥ हतपूर्वस्तत्र दण्डेन अथवा मुष्टिना अथवा कुन्तादिफलेन अथवा लेष्टुना कपालेन वा हत्वा हत्वा वहवः अनार्याश्चक्रन्दुः ॥ १० ॥ भगवतो मांसानि छिन्नपूर्वाणि, अवष्टभ्य - आक्रम्य एकदा कायम्, तथा परीषहा भगवन्तमलुञ्चिषुः, अथवा पांशुनाऽकीर्णवन्तः ॥ ११ ॥ किंच - भगवन्तमुचालयित्वा निहतवन्तः अथवा आसनाच्च स्खलितवन्तः । स तु पुनर्युत्सृष्टकायः परीषहसहनं प्रति प्रणतः आसीत् दुःखसहो भगवान् अप्रतिज्ञः नास्य दुःखचिकित्साप्रतिज्ञा इति ॥ १२ ॥ (३३६)00OTOOTOOOOOOOOOOOOOOOOOOOOOOO श्री आचारांग सूत्र

Loading...

Page Navigation
1 ... 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372