Book Title: Acharang Sutram Pratham Shrutskandh
Author(s): Vikramsenvijay
Publisher: Bhuvan Bhadrankar Sahitya Prachar Kendra

View full book text
Previous | Next

Page 368
________________ अथवा ब्राह्मणं च श्रमणं वा ग्रामपिण्डोलगं - द्रमकं चाऽतिथिं वा । श्वपाकं मार्जारीं वा कुर्कुरं बाऽपि विस्थितं पुरतः ॥ ११ ॥ वृत्तिच्छेदं वर्जयन् तेषामप्रीतिकं च परिहरन् । मन्दम् आहारार्थी पराक्रमते तथा भगवान् कुन्थुकादीन् अहिंसन् ग्रासमेषितवान् ॥ १२ ॥ अपि स्वेदितम् - आर्द्रीकृतं वा शुष्कं वा शीतं पिण्डं पुराणकुल्माषम् अथवा बुक्कसंगोधूममण्डकादि पुलाकं - यवनिष्पावादि वा लब्धे पिण्डे अलब्धे वा द्रविकः - रागद्वेषरहितः सन् आत्मानं दातारं वा नत जुगुप्सते ॥ १३ ॥ अपि तु ध्यायति स महावीर आसनस्थः अकौत्कुचः मुखविकारादिरहितो ध्यानम् । उर्ध्वमधस्तिर्यग् लोकस्य व्यवस्थितान् जीवपरमाण्वादीन् भावान् ध्येयरूपेण, कथंभूतः सन् इत्याह प्रेक्षमाणः समाधिमप्रतिज्ञः ॥ १.४ ॥ अकषायी विगतगृद्धिश्च शब्दरूपेष्वमूर्च्छितो ध्यायति । छद्मस्थोऽपि पराक्रममाणो न प्रमादं सकृदपि अकार्षीत् ॥ १५ ॥ स्वयमेव तत्त्वम् अभिसमागम्य तीर्थप्रवर्तनायोद्यतवान् आयतयोगं सुप्रणिहितयोगं आत्मशुद्ध्या । अभिनिर्वृत्तः शीतीभूतः अमायी यावत्कथं भगवान् समितं आसीत् ॥ १६ ॥ एष विधिरनुक्रान्तो भगवता रीयते - पराक्रमतेऽपरोऽपि मुमुक्षुरनेनैव पथा ॥ १७ ॥ इति ब्रवीमि । अन्वयार्थ :- भगवं भगवान गामं - ग्राम वा अथवा नगरं नगरमा पविस्स प्रवेश रीने परट्टाए - जीभखोने भाटे कडं - हरेला घासं खहारनी एसे - गवेषणा डरता हता अने सुविसुद्धं सुविशुद्ध अर्थात् उगम उत्पादना अने भेषशाना घोषोथी रहित आहारनी एसिया - गवेसणा शोध उरीने आययजोगयाए भन - वयन - अयांना योगोनी स्थिरता पूर्व सेवित्था - ते खाहार सेवन डरता हता ॥ ८ ॥ दिच्छा भुजथी व्यास वायसा झगडा अदु - तथा रसेसिणो पाएगी पीवानी छावाना जे अण्णे - जीभ सत्ता प्राशी सययं सहा घासेसणाए - अन्नपासीने भांटे णिवइए - चिट्ठति - ४भीन ३५२ जेठेला हता पेहाए - तेने हेखीने च अने माहणं - ब्रारंभ समणं - श्रम खावेला अतिथि सोवागं - थंडाल मूसियारिं विविहं - विविध प्रारना प्राशियोने पुरओ - गामपिंडोलगं - भिखारी अइहिं - जहारथी जिलाडी च अने कुक्कुरं - दुतरा सहि साभे ठियं - उभेला जी ने तेसि - तेनी वित्तिच्छेयं वृत्तिछेने वज्र्ज्जतो पता सेवा अर्थात् तेने अर्ध पत्र प्रारनी अंतराय तथा अप्पत्तियं - तेखोना मनमां को पए प्रझरनी अप्रीति ન કરતા એવા વા परिहरंतो - न थवा देता सेवा भगवं भगवान मंदं धीरे धीरे परक्कमे - त्यांथी STEREOGnanananananananananana384) - - - · - - - - - - - -

Loading...

Page Navigation
1 ... 366 367 368 369 370 371 372