Book Title: Acharang Sutram Pratham Shrutskandh
Author(s): Vikramsenvijay
Publisher: Bhuvan Bhadrankar Sahitya Prachar Kendra

View full book text
Previous | Next

Page 355
________________ तृतीय उद्देशकः) બીજા ઉદ્દેશામાં પ્રભુની શય્યાના વિષયમાં કહ્યું, તે સ્થાનોમાં રહેતા એવા પ્રભુએ જે પરિષદો અને ઉપસર્ગ સહન કર્યા હતા, તે આ ઉદ્દેશામાં બતાવે છે. दूसरे उद्देशक में भगवान् की शय्या के विषय में कहा गया है । उन स्थानों में रहते हुए भगवान् ने जो परीषह और उपसर्ग सहन किये थे वे तीसरे उद्देशक में बताये जाते हैं : ___अनन्तरोदशके भगवतः शय्याः प्रतिपादिताः । इह तु तासु व्यवस्थितेन भगवता ये यथोपसर्गाः परीषहाश्च सोढास्ते तथा प्रतिपायन्ते तणफासे सीयफासे य, तेउफासे य दंसमसगे य । अहियासए सया समिए, फासाइं विरूवरूवाई ॥१॥ अह दुचरलाढमचारी, वजभूमिं च सुब्भभूमिं च । . . पंतं सिजं सेविंस, आसणगाणि चेव पंताणि ॥ २ ॥ लाढेहिं तस्सुवसग्गा, बहवे जाणवया लूसिंसु । अह लूहदेसिए भत्ते, कुक्कुरा तत्थ हिंसिंसु निवइंसु ॥ ३ ॥ अप्पे जणे निवारेइ, लूसणए सुणए दसमाणे । . छुच्छुकारिति आहेसु, समणं कुक्कुरा दसंतुत्ति ॥ ४ ॥ एलिक्खए जणा (जणे) भुजो, बहवे वनभूमि फरूसासी । लडिं गहाय नालियं, समणा तत्थ य विहरिंसु ॥ ५ ॥ एवंपि तत्थ विहरन्ता पुट्टपुव्वा अहेसि सुणिएहिं । .. संलुंचमाणा सुणएहिं, दुचराणि तत्थ लाढेहिं ॥ ६ ॥ निहाय दण्डं पाणेहि, तं कायं वोसरिजमणगारे । अह गामकण्टए भगवन्ते, अहिआसए अभिसमिचा ॥ ७ ॥ तृणस्पर्शान् शीतस्पर्शाश्च तेजःस्पर्शाच दंशमशकांश्च अध्यास्ते सदा समितः स्पर्शान् विरूपरूपान् ॥ १ ॥ अथ दुश्चरलाढं जनपदविशेषो यत्र दुःखेन चर्यते स च द्विरूपो - वज्रभूमिः शुभ्रभूमिश्च तं विहृतवान् । प्रान्ताम् - अनेकोपद्रवोपद्रुतशून्यगृहादिकां शय्यां सिषेवे आसनानि चैव प्रान्तानि प्रांशूत्करशर्करालोष्टाद्युपचितानि ॥ २ ॥ लाढेषु तस्य भगवत उपसर्गा बहव (३३२ )OOOOOOOOOOOOOOOOOOOOOOOOOOOO |श्री आचारांग सूत्र

Loading...

Page Navigation
1 ... 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372