Book Title: Acharang Sutram Pratham Shrutskandh
Author(s): Vikramsenvijay
Publisher: Bhuvan Bhadrankar Sahitya Prachar Kendra

View full book text
Previous | Next

Page 351
________________ को भगवान् समभावपूर्वक सहन करते थे । सुगन्ध और दुर्गन्ध तथा मधुर शब्द और कठोर शब्द इन सब को एक समान विकार रहित चित्त से सहन करते थे ॥९॥ अहियासए सया समिए, फासाई विरूवरूवाई। अरई रइं अभिभूय, रीयइ माहणे अबहुवाई ॥१०॥ स जणेहिं तत्थ पुच्छिंसु, एगचरावि एगया राओ। अव्वाहिए कसाइत्था, पेहमाणे समाहिं अपडिन्ने ॥११॥ . अयमंतरसि को इत्थ ?, अहमंसित्ति भिक्खू आह१ । अयमुत्तमे से धम्मे तुसिणीए कसाइए झाइ ॥१२॥ जंसिप्पेगे पवेयन्ति, सिसिरे मारुए पवायन्ते । तंसिप्पेगे अणगारा, हिमवाए निवायमेसन्ति ॥१३॥ संघाडीओ पवेसिस्सामो, एहा य समादहमाणा । पिहिया च सखामो, अइदुक्खे हिमंगसंफासा ॥१४॥ तंसि भगवं अपडिने, अहे विगडे अहियासए। .. दविए निक्खम्म एगया, राओ ठाइए भगवं समियाए ॥१५॥ एस विही अणुक्वन्तो, माहणेण मइमया। . . १५ बहुसो अपडिण्णेण, भगवया एवं रीयन्ति ॥ १६ ॥ त्ति बेमि । अध्यास्ते सदा समितः स्पर्शान् विरूपरूपान् । अरति - संयमेऽरति रतिमभिभूय - उपभोगाभिष्वङ्गे च रतिं तिरस्कृत्य रीयते माहनः अबहुवादी - कुतश्चिनिमित्ते एकद्विव्याकरणं कृतवान् इति ॥ १० ॥ स जनस्तत्र - शून्यगृहादौ पृष्टः, एकचारः - उपपत्याद्या अपि पप्रच्छुः एकदा रात्रौ । अव्याहृते च भगवता ते कषायिता दण्डमुष्ट्यादिभिस्ताडयन्ति तत् प्रेक्षमाणः समाधिम् अप्रतिज्ञः वैरनिर्यातनाभावात् तितिक्षते ॥ ११ ॥ अयमन्तः कोऽत्र व्यवस्थितः । इति पुष्टः क्वचिजल्पत्यपि, तथाहि - अहं भिक्षुरस्मीति, आहृत्य - जल्पित्वा तिष्ठति तदा ते अभिप्रेतार्थव्याघाताद् ब्रूयुः - तूर्णमितो निर्गन्छ । ततोऽचियत्तावग्रहः - अप्रीतिस्थानमिति कृत्वा निर्गच्छत्येव । यदिवा न निर्गच्छत्येव, किन्तु अयम् उत्तमो धर्मः - आचार इति कृत्वा स तूष्णीकः कषायितेऽपि गृहस्थे ध्यायति - ध्यानान प्रच्यवते ॥ १२ ॥ यस्मिन्नप्येके प्रवेपन्ते प्रवेदयन्ति वा दुःखमनुभवन्ति शिशिरे मारूते प्रवाति सति तस्मिन्नप्येके ३२८) COOOOOOOOOOOOOOOOOOOOOOOOOOO | श्री आचारांग सूत्र |

Loading...

Page Navigation
1 ... 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372