Book Title: Acharang Sutram Pratham Shrutskandh
Author(s): Vikramsenvijay
Publisher: Bhuvan Bhadrankar Sahitya Prachar Kendra

View full book text
Previous | Next

Page 332
________________ यथाश्रुतं यथासूत्रं वा वदिष्यामि यथा स श्रमणो भगवान् उत्थाय । संख्याय - ज्ञात्वा तस्मिन् हेमन्ते अधुना प्रव्रजितो रीयते स्म - विहरति स्म ॥ १ ॥ अत्र च सामायिकारोपणसमनन्तरमेव सुरपतिना भगवदुपरि देवदूष्यं चिक्षिपे, भगवताऽपि गरीयस्त्वात्सचेलस्य धर्मस्याऽन्यैः तथागतैः शिष्यस्य प्रत्ययाचैव, वस्त्रं दधे न लज्जया ॥ एतदर्शयितुमाह - नो वैवाऽनेन वस्त्रेण पिधास्यामि तस्मिन हेमन्ते । स पारगो यावत्कथम् एतत् - वस्त्रं खलु तस्य अनुधार्मिकम् - अपरैरपि तीर्थकृभिः समाचीर्णमित्यर्थः ॥ २ ॥ चतुरः साधिकान् मासान्, बहवः प्राणिजातिका आगत्य । अभिरुह्य कार्य विजहुः, आरुह्य आरुष्टा वा तत्र काये अहिंसन् । कियत्कालं तद्देवदूष्यं भगवति स्थितमित्येतद्दर्शयितुमाह - संवत्सरं साधिकं मासं यन्न त्यक्तवान वस्त्रं भगवान् । अचेलकोऽभूत तत उर्ध्वं त्यागी तद् व्यत्सुज्य वस्त्रम् अनगारः । ॥ ४ ॥ ___ अन्वयार्थः - से - ते समणे - श्रम! भगवं - प्रभु मडावीरस्वामी मे उडाए - संयम भाटे उधत थने भने संखाए - सम ने तंसि - ते हेमंते - उभंतश्तुभ पव्वइए - हीम ४९. रीने पछीथी अहुणा - ताल जहा - ४ अरे रीइत्था - विहा२ ४२८. तो अहासुयं - तेनुं वन प्रभारी में समय छे ते प्रभारी ४ वइस्सामि - हुं तभाने 51 ॥ १ ॥ . इमेण - मा.वत्थेण - वस्त्रना द्वारा तंसि - ते हेमंते - उभंत तुमi पिहिस्सामि - स्वयंना अंगाने ढi.51. म. माथी प्रभु ते १स्त्रने णो चेव - पा२९॥ ४३ख नहोतुं, ७॥२९॥ 3 से - ते आवकहाए - वनपर्यंत पारए - सांस॥२४ समस्त पहार्थोथी पार भाभी गये। छे. मात् तेनो त्या रीहीयो छ, परंतु एवं - तेमाने भेटले 3 विदूष्यवस्त्राने पा२९॥ ४२j तस्स - प्रभुने माटे अणुधम्मियं - मानुधामि तुं भेटटो 3.पूर्व तीर्थ४२. द्वा२॥ माय२९॥ ४२८ आर्य तुं ॥ २ ॥ साहिए चत्तारि मासे - sis अघि या२ मलिन। सुधी बहवे - Uो मभरामो सुगंधाना सीधे पाणजाइया - uel आगम्म - भावाने भने कार्य - प्रभुन। शरी२. ७५२ अभिरुज्झ - यढीने विहरिंसु - भाम तेम. ३२d edu, तथा आरुसिया - सोही भांस. ॥हिने भाटे प्रभुना शरी२ ५२ रोष माने तत्थ - तमोना शरी२ने हिंसिंसु - 4 भारत रता. ॥ ३॥ ___ मासं साहियं संवच्छरं - siss मालिनघारे में वर्ष सुधी भगवं - (भगवाने वत्थगं - ते वस्त्रानो ण रिक्कासि - त्याग २८ नहोतो. तओ - त्यार पाद प्रभु तं - ते वत्थं - वस्त्रनो चाई - त्याग २N हीद स्तो.. वोसिरिज - तेनो त्यापरीने अचेलए - वस्त्ररित अणगारे - सन॥२ जन्या हता. ॥ ४ ॥ |श्री आचारांग सूत्र 0000000000000000000000000000(३०९

Loading...

Page Navigation
1 ... 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372