Book Title: Acharang Sutram Pratham Shrutskandh
Author(s): Vikramsenvijay
Publisher: Bhuvan Bhadrankar Sahitya Prachar Kendra

View full book text
Previous | Next

Page 289
________________ भावार्थ:- जहाँ तक हो सके साधु को हल्का रहने का प्रयत्न करना चाहिए। वस्त्र का त्याग करने से कायक्लेश रूप तप की प्राप्ति होती है || २१३॥ एतश्च भगवता प्रबेदितमिति दर्शयितुमाह - जमेयं भगवया पवेइयं तमेव अभिसमिच्चा सव्वओ सव्वत्ताए सम्मत्तमेव समभिज्जाणिज्जा ॥२१४॥ यदेतत् भगवता प्रवेदितं तदेव अभिसमेत्य सर्वतः सर्वात्मतया सम्यक्त्वमेव समत्वं वा सचेलाऽचेलावस्थयोस्तुल्यतां वा समभिजानीयात् आसेवेतेति ॥ २१४ ॥ अन्वयार्थ :- भगवया - तीर्थं५२ जमेयं - ४ ६ पवेइयं - इ२भावे छे तमेव तेने अभिसमिच्चा - भशीने सव्वओ - जधी जावुथी सव्वत्ताए जघा प्रहारथी सम्मत्तमेव - समत्वत्भावनुं ४ समभिजाणिज्जा - सेवन अधुं भेध्ये. - - ભાવાર્થ :- શ્રી તીર્થંકરપ્રભુએ સાધુને માટે જ આચરણ બતાવેલ છે તેને સારી રીતે જાણીને સાધુ સમભાવથી રહે, વસ્ત્રથી યુક્ત હોય અથવા વસ્ત્રરહિત હોય તે जन्नेय अवस्थामां सरषा परिणाम राजे ॥ २१४ ॥ भावार्थ:- श्री तीथङ्कर भगवान् ने साधु के लिए जो आचरण बताया है उसे भली भांति जान कर साधु समभाव से रहे । वस्त्रयुक्त हो या वस्त्ररहित हो दोनों ही अवस्था में समान परिणाम रखे ॥ २१४॥ I यः पुनरल्पसत्त्वतया भगवदुपदिष्टं नैव सम्यग् जानीयात् स एतद् अध्यवसायी स्यादित्याह जस्स णं भिक्खुरस एवं भवइ पुट्ठो खलु अहमंसि नालमहमंसि सीयफासं अहियासित्तए, से वसुमं सव्वसमन्नागयपन्नाणेणं अप्पाणेणं केइ अकरणयाए आउट्टे तवस्सिणो हु तं सेयं जमेगे विहमाइए तत्थावि तस्स कालपरियाए, सेऽवि तत्थ विअंतिकारए इच्चेयं. विमोहायतणं हियं सुहं खमं निस्सेसं आणुगामिअं त्ति बेमि ॥२१५ ॥ यस्य भिक्षोरेव भवति स्पृष्टः खल्वहमस्मि परीषहोपसर्गेः, नालमहमस्मि द्रव्यभावभेदभिन्नमन्यतरं शीतस्पर्शम् अधिसोढुम् स वसुमान् -संयमी सर्वसमन्वागतप्रज्ञानेनाऽऽत्मना ं कश्चित्, तच्चिकित्साम् अकरणतया आवृत्तः व्यवस्थितः, तपस्विनो हि तत् श्रेयो यदेको वेहानसादिकः आत्मोब्दन्धनाय विहायोगमनादिकं अभ्युपगच्छति, तत्रापि - वेहानसादिमरणेऽपि तस्य कालपर्यायः (२६६०००००००००० श्री आचारांग सूत्र

Loading...

Page Navigation
1 ... 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372