Book Title: Acharang Sutram Pratham Shrutskandh
Author(s): Vikramsenvijay
Publisher: Bhuvan Bhadrankar Sahitya Prachar Kendra

View full book text
Previous | Next

Page 301
________________ यस्य भिक्षोरेवं भवति-अथ ग्लायामि च खल्वहम्, अस्मिन् समये न शक्नोमि इदं शरीरकं आनुपूर्व्या यथेष्टकालाऽऽवश्यकादिक्रियाषु परिवोढुं व्यापारयितुं, स आनुपूर्व्या-चतुर्थषष्ठाऽऽम्लादिकेन आहारं संवर्तयेत्-संक्षिपेत् आनुपूर्व्या षष्ठाष्टमदशमद्वादशादिकेन आहारं संवर्त्य कषायान् प्रतनुकान् कृत्वा समाहितार्चः सम्यगाहिता - व्यवस्थिता अर्चा - शरीरं येन स नियमितकायव्यापार इत्यर्थः यद्वा अर्चा - लेश्या, सम्यगाहिता - जनिता लेश्या येन स अतिविशुद्धाध्यवसाय इत्यर्थः, यदिवा अर्चा - कषायज्वाला समाहिता - उपशमिता अर्चा येन स तथा फलकावस्थायी - तक्ष्यमाणोऽपि दुर्वचनवास्यादिभिः कषायाभावतया फलकवदवतिष्ठते इति फलकावस्थायी - वासीचन्दनकल्प इत्यर्थः, फलकापदर्थी फलं कर्मक्षयरूपं तदेव फलकं तेन आपदि संसारभ्रमणरूपायाम् अर्थः स विद्यते तस्य तथा फलकाऽऽपदर्थी । यदिवा फलकवत् वास्यादिभिरुभयतो बाह्यतोऽभ्यन्तरसञ्चावकृष्टः अभ्युद्यतमरणार्थमुत्थाय भिक्षुरभिनिर्वृत्ताचः शरीरसन्तापरहित इङ्गितमरणं कुर्यादिति ॥ २२१ ॥ __ अन्वयार्थ :- जस्स णं - ४. भिक्खुस्स - साधुन। यित्तमा एवं - 20 सरे भवइ - विया२ थाय छ । इमम्मि - २मा समए - समयमा गिलामि - दान 2 गयेस धु, भेट इमं - 0 सरीरगं - शरीरने अणुपुब्वेण - अनुभथी परिवहित्तए - घा२९॥ ४२वामा भने . संयमनी ॥१२५ Bियामोनी प्रवृत्ति ४२वाम णो संचाएमि - समर्थ नडी. से. - ते. साधु अणुपुत्रेणं - अनुमथ. आहारं - मारने संवहिज्जा - त्या है. अणुपुब्वेणं - अनुमथी आहारं - भाडा२नो संवट्टित्ता - संक्षेप रीने य- भने कसाए - षायने पयगुए - पाता किच्चा - रीने. समाहियच्चे - शरीर संबंधी व्यापारने नियमित २५iqiuो फलगावयट्ठी - भाव। ३५ इसनो मा भिक्खू - साधु उहाय - भ२९।।। माटे (68दो सज्ज अभिणिवुडच्चे - शरी२नसंत५२लित 45 Mय. . ભાવાર્થ :- જે સાધુના મનમાં વિચાર ઉત્પન્ન થાય કે હવે હું ગ્લાન થઈ ગયો છું, સંયમની આવશ્યક ક્રિયાઓ કરવામાં પણ સમર્થ નથી, ત્યારે તે સાધુ આહારનો ત્યાગ કરી દે અને સંલેખના દ્વારા કષાયોને પાતળા કરે, આ પ્રકારે તે સાધુ સ્વયંના શરીરના વ્યાપારને નિયમિત રાખતો એવો શુદ્ધ અધ્યવસાય રાખે, જો કોઈ દુર્વચનખરાબ વચન કહે તો સમભાવપૂર્વક સહન કરે, રોગાદિની પ્રબળતા ગાઢતા થવાથી અશનાદિનું પ્રત્યાખ્યાન કરીને ઈગિત મરણ દ્વારા શરીરનો ત્યાગ કરી દે. / ૨૨૧// भावार्थः- जिस साधु के मन में यह विचार उत्पन्न हो कि अब मैं ग्लान हो गया हूँ, संयम की आवश्यक क्रियाओं को करने में भी समर्थ नहीं हूँ, तब वह साधु आहार को त्याग देवे और संलेखना के द्वारा कषायों को पतला करे । इस प्रकार वह साधु अपने शरीर के व्यापार को नियमित रखता हुआ शुद्ध अध्यवसाय रखे । यदि कोई दुर्वचन कहे तो समभाव पूर्वक सहन करे । रोगादि की प्रबलता होने पर अशनादि का प्रत्याखान करके इंगित मरण द्वारा शरीर का त्याग कर दे ॥२२१॥ (२७८ JOOOOOOOOOOOOOOOOOOOOOOOOOOO| श्री आचारांग सूत्र

Loading...

Page Navigation
1 ... 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372