Book Title: Acharang Sutram Pratham Shrutskandh
Author(s): Vikramsenvijay
Publisher: Bhuvan Bhadrankar Sahitya Prachar Kendra
View full book text
________________
किंच- ग्रन्थैर्विविक्तैः - ग्रन्थैः सबाह्याभ्यन्तरैः - शरीररागादिभिः विविक्तैस्त्यक्तैः सद्भिग्रन्थैर्वा-अजानङ्गप्रविष्टैरात्मानं भावयन् आयुःकालस्यमृत्युकालस्य पारगः पारगामी स्यात् .. एतन्मरणविधानकारी सिद्धिं त्रिविष्टपं वा प्राप्नुयादिति गतं भक्तपरिज्ञामरणं । साम्प्रतमिङ्गितमरणं श्लोकार्धादिनोच्यते - प्रगृहीततरकं प्रकर्षण गृह्यते इति प्रगृहीततरकं चेदम्-इङ्गितमरण द्रविकस्य द्रव्यं संयमः स विद्यते यस्याऽसौ द्रविकस्तस्य संयमिनो विजानतः गीतार्थस्य जघन्यतो नवपूर्वविशारदस्य भवति ॥ ११ ॥
अयमपरो विधिरित्याह
अयं स अपरो धर्मः, ज्ञातपुत्रेण - वर्धमानस्वामिना स्वाहितः सुष्ठूपलब्धः । आत्मवर्ज प्रतिचारम् अङ्गव्यापारं विजह्यात् त्रिधा त्रिधा । स्वयमेव चोद्वर्तनपरिवर्तनादिकं विधत्ते ॥ १२ ॥
सर्वथा प्राणिसंरक्षणं पौनःपुन्येन विधेयमिति दर्शयितुमाह
हरितेषु न शयीत, स्थण्डिलं ज्ञात्वा शयीत । सबाह्याभ्यन्तरमुपधिं व्युत्सृज्याऽनाहारः सन् स्पृष्टः परीषहोपसर्गस्तत्र-संस्तारकेऽध्यासयेद् अधिसहेत ॥ १३ ॥ इन्द्रियैग्लायन् शमितां साम्यं वाऽऽत्मनि आहरेद् व्यवस्थापयेन्ना-ध्यानोपगतो भूयादिति । सङ्कोचननिर्विष्णो हस्तादिकं, प्रसारयनुपविशन् यथेङ्गितप्रदेशे वा सञ्चरनास्ते तथापि स अगोः अचंलो यः समाहितः ॥ १४ ॥ भावाचलितश्चेङ्गितप्रदेशे चक्रमणादिकमपि कुर्यादिति एतद्दर्शयितुमाह अभिक्रामयेत् प्रतिक्रामयेत् सङ्कोचयेत् प्रसारयेत् । कायसाधारणार्थ, इत्थं च सक्रियोऽपि अचेतनो-निष्क्रिय एव यदिवा 'अत्रापि' इङ्गितमरणेऽचेतनवत् सर्वक्रियारहितो यथा पादपोपगंमने तथा सति सामर्थे तिष्ठेत् ॥ १५ ॥ सामर्थ्याभावे चैतत् कुर्यात् परिक्रामेत् परिक्लान्तः सन्, अथवा तिष्ठेद् यथायतः यथाप्रणिहितगात्रः, स्थानेन परिक्लान्तो निषीदेचाऽन्तशः ॥ १६ ॥
अन्वयार्थ :- गंथेहिं - ग्रंथ भेटले 3 44 भने मान्यतर, मन्ने ४२न। बंधनोथी. विवित्तेहिं - २लित. थने आउकालस्स - मृत्युन। समयनो पारए - पा२ પામનાર એવા તે મુનિ સિદ્ધિ અથવા સ્વર્ગલોકને પ્રાપ્ત કરે છે. હવે ઈગિતમરણના विषयमा उपाय छ : एयं - 20 गितम२९दवियस्स - संयभी. वियाणओ - [ीतार्थ भुनियो द्वा! पग्गहियतरगं - A७५ ४२।५ छ. ॥ ११ ॥ __ णायपुत्तेण - Audपुत्र श्री महावीरस्वामीझे अयं - मा अवरे - लाली धम्मे - धर्म भेटले विशेष अनुष्ठान साहिए - प्रताछ से - ते गितम२॥ने भाटे संथा२॥ ५२ सूतेदो मुनि आयवज्ज - मा५u सिवाय बानी पडीयारं (पडियारं) सेवानो तिहा तिहा - ९ ४२९ - १९योगथी. विज्जहिज्जा - त्या॥ ४३. ॥ १२ ॥
गितम२९४थी साधु हरिएसु - रितय-वनस्पतिनी ७५२ ण णिवजिज्जा -
(२९८)OOOOOOOOOOOOOOOOOOOOOOOOOOOO|श्री आचारांग सूत्र |

Page Navigation
1 ... 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372