Book Title: Acharang Sutram Pratham Shrutskandh
Author(s): Vikramsenvijay
Publisher: Bhuvan Bhadrankar Sahitya Prachar Kendra
View full book text
________________
जओ वनं समुप्पजे, न तत्थ अवलम्बए । तउ उक्कसे अप्पाणं, फासे तत्थऽहियासए ॥ १८ ॥ अयं चाययतरे सिया, जो एवमणुपालए । सव्वगायनिरोहेऽवि, ठाणाओ नवि उन्भमें ॥ १९ ॥ अयं से उत्तमे धम्मे, पुवट्ठाणस्स पग्गहे। अचिरं पडिलेहित्ता, विहरे चिट्ठ माहणे ॥२०॥ .. .
आसीनः आश्रितः अनीदृशं मरणम् इन्द्रियाणि समीरयेत् रागद्वेषाऽकरणतया प्रेरयेत् । कोलावासं घुणकीटकाऽऽवासस्तं घुणक्षतमुद्देहिकानिचितं वा फलकं समासाद्य वितथं प्रादुरेषयेत् - प्रकटमशुषिरं फलकमवष्टम्भनायान्वेषयेत् ॥ १७ ॥ यतो वज्रं - वज्रवत् गुरुत्वात् कर्म अवयं वा समुत्पद्येत, न तत्र अवलम्बेत । तत उत्कर्षेद्-उत्क्रामयेत् आत्मानं, स्पर्शान् तत्र इङ्गित्तमरणे अध्यासयेत् ॥ १८ ॥ गत इङ्गितमरणाधिकारः । साम्प्रतं पादपोपगमनमाश्रित्याह - अयं . पादपोपगमनविधिः आयततर आत्ततरो वाऽतिशयेनाऽऽत्तो गृहीत आत्ततरो यत्नेनाऽध्यवसित स्यात् । य एवमनुपालयेत् स सर्वगात्रनिरोधऽपि उतप्यमानकायोपि मूर्छन्नपि मरणसमुद्घातगतो वा भक्ष्यमाणमांसशोणितोऽपि क्रोष्टुगृध्रपिपीलकादिभिः स्थानानाऽपि उद्भमेत्-द्रव्यभावोभयतः स्थानान्तरं न यायात् ॥ १९ ॥ किं च - अयं स उत्तमो धर्मः अन्तःकरणनिष्पन्नत्वात् पूर्वस्थानात् प्रग्रहः-प्रगृहीततरं परिस्पन्दनरहितं चिलातीपुत्रवत् । अचिरं स्थण्डिलं प्रत्युपेक्ष्य विहरेत् तिष्ठेन्माहनः ॥ २० ॥ ___अन्वयार्थ :- अणेलिसं - अनन्य सदृश भेटले. ४ भ२॥ने. साधा२९. मनुष्य अं.१२ ४२री. श.5ता नथी, मेवा मरणं - भ२१ने आसीणे - स्वी1२ ४३८ मुनि इंदियाणि - Sन्द्रियोने समीरए - स्वयंन विषयोभांथा21वी है. कोलावासं - धुए. माह
तुमो. सारित स्थान अथवा पाट समासज्ज - भणे त्यारे तेने छोडीने वितहं - ®व२हित स्थान अथवा पाटर्नु पाउरेसए-पाउरेसया - अन्वेष९॥ ४३. ॥ १७॥ ____जओ - ४ आर्थथी. वजं - 4% समान मा. ध थप ५५नी समुप्पजे - उत्पति थाय छ तत्थ - तेनु ण अवलंबए - अमन रे नी मात ते आर्य न ४३ परंतु तओ - ते था. अप्पाणं - स्वयंना मात्माने उक्कसे - २ टावी. ले. तत्थ - २८॥ प्रभारी ४२१।म फासे - ४ष्ट थाय तेने अहियासए - समभावपूर्व सहन ४३.
॥१८॥
अयं - वे माथी भागण उपाशे ते पापोयमनरु५ भ२४. आययतरे -
(३०२ )CTOOOOOOOOOOOOOOOOOOOOOOOOOO | श्री आचारांग सूत्र

Page Navigation
1 ... 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372