Book Title: Acharang Sutram Pratham Shrutskandh
Author(s): Vikramsenvijay
Publisher: Bhuvan Bhadrankar Sahitya Prachar Kendra

View full book text
Previous | Next

Page 302
________________ कथं कुर्यादित्याह अणुपविसित्ता गामं वा नगरं वा खेडं वा कब्बडं वा मडंबं वा पट्टणं वा दोणमुहं वा आगरं वा आसमं वा सन्निवेसं वा नेगमं वा रायहाणिं वा तणाई जाइजा तणाई जाइत्ता से तमायाए एगंतमवक्कमिजा, एगंतमवक्कमिता अप्पंडे अप्पपाणे अप्पबीए अप्पहरिए अप्पोसे अप्पोदए अप्पुत्तिंगपणगदगमट्टियमक्कडासंताणए पडिलेहिय २ पमन्जिय २ तणाई संथरिजा, -तणाई संथरित्ता इत्थवि समए इत्तरियं कुञा, तं सचं सच्चवाई ओए तिन्ने छिन्नकहकहे आईयढे अणाईए चिचाण भेउरं कायं संविहूय विरूवरूवे परीसहोवसग्गे अस्सि विस्संभणयाए भेरवमणुचिन्ने तत्थवि तस्स कालपरियाए जाव आणुगामियं त्ति बेमि ॥२१२॥ • अनुप्रविश्य ग्रामं वा नगरं वा खेटं वा कर्ब वा मडम्बं वा पत्तनं वा द्रोणमुखं वा आकरं वा आश्रमं वा सन्निवेशं वा नैगमं वा राजधानी वा तृणानि याचेत । तृणानि याचित्वा स तानि आदाय एकान्तं-गिरिगुहादिकम् अपक्रामेत्, एकान्तमपक्रम्य अल्पाण्डे अल्पशब्दः सर्वत्राऽभाववाची अल्पप्राणे अल्पबीजे अल्पहरिते अल्पावश्याये अल्पोदके अल्पोत्तिङ्गपनकोदकमृत्तिकामर्कटसन्तानके मह्मस्थण्डिले प्रत्युपेक्ष्य २ प्रमृज्य २ तृणानि संस्तरेत् । तृणानि संस्तीर्य उच्चारप्रस्रवणभूमिं च प्रत्युपेक्ष्य पूर्वाभिमुखसंस्तारकगतः करललाटस्पर्शिघृतरजोहरणः कृतसिद्धनमस्कारः आवर्तितपञ्चनमस्कारः अत्रापि समये इत्वरिकं - नियतप्रदेश-प्रचाराऽभ्युपगमादिङ्गितमरणं न तु साकार प्रत्याख्यानं कुर्यात्, तद् इङ्गितमरणं सत्यं - सद्भ्यो हितं सुगतिगमनाऽविसंवादित्वात् सर्वेज्ञोपदेशाच्च । तथा स्वतोऽपि सत्यवादी ओजस्तीर्णः छिन्नकथंकथः - छिन्ना कथमपि कथा विकथारूपा येन स तथा, यदिवा कथमहमिङ्गितमरणप्रतिज्ञां निर्वहिष्ये इत्येवंरूपा कथा सा छिन्ना येन स तथा महापुरुषतया व्याकुलतारहित इत्यर्थः । आतीतार्थः अतीव इताः ज्ञाता अर्था येन सोऽयम् आतीतार्थः, यद्वा अतीता अतिक्रान्ता अर्थाः - प्रयोजनानि यस्य स तथा उपरतव्यापार इत्यर्थः, श्री आचारांग सूत्र 900000000000000000000000000७(२७९

Loading...

Page Navigation
1 ... 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372