Book Title: Acharang Sutram Pratham Shrutskandh
Author(s): Vikramsenvijay
Publisher: Bhuvan Bhadrankar Sahitya Prachar Kendra
View full book text
________________
भवति-अहं च खलु अन्येभ्यो भिक्षुभ्यः अशनं वा आहृत्य न दास्यामि आहृतं च न स्वादयिष्यामि ॥ ४ ॥ इत्येवं चतुर्णामभिग्रहाणामन्यतरमभिग्रहं गृहणीयात्, अथवा एतेषामेवाद्यानां त्रयाणां भङ्गानामेकपदेनैव कश्चिदभिग्रहं गृहणीयात् इति दर्शयितुमाह____ अहं च खलु तेन तथाऽतिरिक्तेन यथेषणीयेन यथापरिगृहीतेन अशनेन वा ४ निर्जरामभिकालय कुर्यां वैयावृत्त्यमुपकारस्य करणाय । ____ पक्षान्तरमाह अहं चाऽपि - च पुनस्तेन यथाऽतिरिक्तेन यथापरिगृहितेन अशनेन वा ४ निर्जरामभिकाय साधर्मिकैः क्रियमाणं वैयावृत्यं स्वादयिष्यामि अभिलषिष्यामि, यो वाऽन्यः साधर्मिकोऽन्यस्य करोति तं चानुमोदयिष्यामि लाघविकम् आगमयन् यावत् सम्यक्त्वमेव समत्वमेव वा समभिजानीयादिति ॥ २२५ ॥
अन्वयार्थ :- जस्स णं - हे भिक्खुस्स - साधुनो एवं - भा प्रभारी भाभियां भवइ - डोय छे, 3 अहं - ई अण्णेसि - elan भिक्खूणं - साधर्मिसाधुभोने असणं-पाणंखाइम-साइमं - अशन, पा, मि, स्वाभि आहट्ट - दावीने दलइस्सामि - मापाश य - भने आहडं - तेसो २. सादा मशनहिनो साइग्जिस्सामि हुँ ५०भो। ४२१. जस्स - ४ भिक्खुस्स - साधुनो एवं - 40 प्रभारी मामा भवइ - डोय छे 3 अहं - एं अण्णेसिं - बी20 भिक्खूणं - साधर्मि साधुमीने असणं-पाणं-खाइम-साइमं - २मशन, ull, माहिम, स्पाइभ आहटु दलइस्सामि - लावीने मापीश, परंतु आहडं - तमोना द्वा२॥ दावेद माने णो साइज्जिस्सामि - १५NN नही.
जस्स - ४ भिक्खुस्स - साधुने एवं - २८॥ प्रभा अभिप्राय भवइ - होय छ : अहं. - हुं अण्णेसिं - 400 भिक्खूणं - साधर्मिय साधुने माटे असणं-पाणं-खाइम-साइमं - मशन, पी, पाहिम, स्वाभि आह१ - सावीने णो दलइस्सामि - मापी नहीं च - भने आहडं - तमो द्वा२. सावेदा मनाइने णो साइग्जिस्सामि - ईवापरीश न.
ts sts साधुने मा प्रभारी भाभिया डोय छे 3 अहं - हुं अहाइरित्तेण - स्वयंना उपभोगमा माव्या पा६ qधेदा अहेसणिज्जेण - भेषीय अहापरिग्गहिएण - ४ प्रभा ३९॥ ४३८. छे ते. प्रभा तेण - ते असणेण-पाणेण-खाइमेण-साइमेण - मशन, पारी, पाहिम, स्वामिन द्वा२अभिकंख - निरानी भावनाथी, तथा करणाए - ७५४।२रार्थे साहम्मियस्स - स्वयंन साधर्मि साधुनी वेयावडियं - वैयावश्य कुजा - ४२११.. Sts 5 साधुनो भा प्रभारी भन्मिय होय छे : साहम्मिएहिं - साधर्मि साधुमो द्वारा अहाइरित्तेण - तमोना उपभोगमा भाववाथी भेटले. 3 भो४न या पछी 48 २८. अहेसणिज्जेण - मेषीय अहापरिग्गहिएण - प्रभारी प्रा. २८ छ ते प्रमा
(२८६)DODIODIODIODIODIODIODIODOOOOOOOOOOO | श्री आचारांग सूत्र |

Page Navigation
1 ... 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372