Book Title: Meghdutam
Author(s): Kalidas, Narayan Shastri Riste
Publisher: Jai Krishnadas Haridas Gupta
Catalog link: https://jainqq.org/explore/020477/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only Page #2 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir weggo, v. 3DS 9000 ASHI SANSKRIT SERIES 49330.0058300 (ILARIDIS VSKRIZGRATILA) NO: 88 (Kilva Section No. 14 ) TIkAtrayopetaM meghadUtam VOL 02 322 429030308000. L.TOD mahAkavizrIkAlidAsaviracitam / PRINTED-PUBLISIIED SOLD BY JAI KRISHNA DAS HABIDAS CUPTA The Chorokhamba Sanskrit Series Office, Vidya Vilas Press North of Gopalmandir, Benares City. OC S70, S900cco 193.. 262 60 TALL RIGH ISH","HID BY THE PUBLISHER Geneve s regeneratoram.com For Private And Personal Use Only Page #3 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 690000000000000000000000000000000000000000000000000000000000000000000000058 Sppi@mggbnn 55 55 asmat prakAzita madhyamAparIkSopayoginirdhArita pAThya-pustakAni kAvyamImAMsA-candrikATIkA sahita / ___ isake TokAkAra gavarnameMTa saMskRta kAleja sarasvatI bhavana lAIbrerI ke pustakAdhyakSa sAhityAcArya paM0 zrInArAyaNazAstrIkhistejI haiN| viSaya vivecana ke sAtha hI sAtha udAharaNa zlokoM kI vyAkhyA bhI vizadarUpa se kI gayI hai / 'TIkA atyanta subodha OM tathA sarala haiM jo ki vidyArthiyoM ke atyanta upayoga kI huI hai| 1 se 5 adhyAya kA prathamabhAga kA mUlya lAgata mAtra ) kAvyamImAMsAmadhumudanI vivRtti tathA bAlakrIDAnAmaka hindI anuvAda sahita / 8 isake TIkAkAra tathA anuvAdakartA mAravAr3I saMskRta mahAvidyAlaya sAhitya zAstra ke pradhAnAdhyApaka sAhityAcArya paM0 zrImadhusUdanazarmAjI haiM / saMskRtaTIkA tathA hindI anuvAda ho jAne se vidyArthiyoM ke bar3e upayoga kI pustaka hogaI hai| 1 se 6 adhyAya kA prathama bhAga kA mUlya // ) zizupAlavadhammallinAthI tathA vallabhadevI vyAkhyA dvayopetam / ___ Aja taka zizupAlapara mallinAtha TIkA ke alAvA dusarI koI bhI TIkA nahIM 1 chapI thii| magara vidyArthiyoM ke upayoga ke lie bahuta prayatna se talAza kara mallinAthI, TIkAke sAtha sAtha vallabhadevI TIkA bhI prakAzita kI gaI hai / yaha vallabhadevATIkA vidyArthiyoM ke bar3e upayoga kI sarala tathA parIkSopayogi huI hai| 1 se 3 sarga kaa||) isakA 1 se 2 sarga kA muuly|) tathA saMpUrNa kA mUlya3) pRthak 2 bhI prApta hotA hai| muktAvalI-zabdakhaNDaH / __ nyAya-vyAkaraNa-sAhityAcArya-mImAMsakaziromaNipaM0 zrIsUryanArAyaNazukla racita parIkSopayogI mayUkhaTIkA tathA bhASA TIkA shit| mayukhaTIkA ke sAtha bhASATIkA 2 jAne se sAhitya madhyamA ke vidyAthiyoMke lie apUrva pustaka hogaI hai| isase uttama 1 parIkSopayogi muktAvalI zabdakhaNDa kA saMskaraNa dusarA nahIM / mUlya lAgata mAtra / ) muktAvalI-mayUkhaTIkA sahita / - isake TIkAkAra nyAya-vyAkaraNa-sAhityAcArya mImAMsaka ziromaNi paM0 sUrya hai nArAyaNa zukla jI haiM / Aja taka muktAvalI para jitanI TAkA TIppaNI chapI haiM una sabase uttama yaha navIna daMga kA sarala parAdhopayogi TIkA vidyArthiyoM ke atyanta 0 upayoga ko huI hai| saMpUrNa grantha kA mUlya 11), pratyakSakhaNDAtmaka prathamomAgaH // 2) anumAna zakhaNDAdyAtmaka dvitIyAbhAgaH18) yogasUtram / maNiprabhA, bhojavRtti, yogavandrikA, bhAvAgaNezavRttiH, nAgojImavRttiH, yogasudhAkara Adi 6 TokA tathA TIppaNI shit| atyuttama saMskaraNa kA mUlya 2) prAptisthAna-caukhambA saMskRta pustakAlaya, banArasa sittii| Ranan0000amasves an amonds arewarana Pranamil RangonlineGODDEDROOTDEODESOTRADIONROSOTRACONGREJBSC-STONESSOORDARSTORESENSE For Private And Personal Use Only Page #4 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir KASHI-SA (HARIDAS S' RIES ILA) ( Kavya Section, No. 14 ) THE MEGI ADUTA KALIDASA WITH THREE COMMENTARIES THE SANJIVINI-By M.M. Sri Mallinatha THE CHARITRAVARDHINI-by Charitra Wardhnacharya AND edited with a new commenta magni BHAVAPRABOJNINI AND Introduction etc. Vu SAHITYACHARYA Pandit Sri Narayan Sastri Rhiste Asst. Librarian Govt. Sanskrit College, Saraswati Bhawan Library, Benares. PRINTED, PUBLISHED & SOLD BY JAI KRISHNADAS-HARIDAS GUPTA, The Chowkhamba Sanskrit Series Office, Vidya Vilas Press, North of Gopalmandir, Benares City. 1931, [ Registered According to Act XXV. of 1867. All Rights Reserved by the Publisher 1 For Private And Personal Use Only Page #5 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Printed-Published & sold by JAI KRISHNADAS-HARIDAS GUPTA, The Chowkhamba Sanskrit Series Office, VIDYA VILAS PRESS, North of Gopal Mandir, BENARES CITY. For Private And Personal Use Only Page #6 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir haridAsasaMskRtagranthamAlAsamAkhyakAzIsaMskRtasIrijapustakamAlAyAH 88 kAvyavibhAge (14) catudazaM puSpam / TIkAtrayopetaM meghadUtam mahAkavizrIkAlidAsaviracitam / ma0 ma0 paM0 zrI mallinAthakRta saJjIvinyA, cAritravarddhanAcAryaviracitacAritravarddhinyA, tathA sAhityAcArya paM0 zrInArAyaNazAstri khistakRta bhAvaprabodhinIvyAkhyATippaNyA ca sahitam bhUmikAvarNAnukramasUcIbhyAM ca, saMvalitam / bhAvaprabodhinIkRtaiva saMzodhya saMpAditam / prakAzakajayakRSNadAsa-haridAsa guptaHcaukhambA saMskRta sIrija Aphisa, vidyAvilAsa presa, gopAlamandira ke uttara phATaka, banArasa sittii| 1988 asya sarve'dhikArAH prakAzakena mvAyattIkRtAH / For Private And Personal Use Only Page #7 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Somasaram HDDDDDEISCREDMerowapawwaDDDDDDwon isa kAryAlaya dvArA "kAzIsaMskRtasIrija" ke alAvA aura bhI 3 sIrija yathA McaukhambAsaMskRtasIrija" "banArasasaMskRtasIrija" "haridAsasaMskRta sIrija" pranya mAlAyeM nikalatI hai tathA ina 4 sIrijoM ke pazcAt aura bhI vividha zAstra kI pustakeM prakAzita kI gaI haiM tathA anya saba sthAnoM ke chape hue saMskRta tathA bhASA-bhASya ke| prantha vikrayArtha prastuta rahate haiM, sUcIpatra pRthak maMgavAkara dekheM, isake alAvA hamAre yahAM sarva prakAra kI saMskRta, hindI, aGgrejI kI sundara chapAI hotI hai, parIkSA prArthanIya hai| patrAdi preSaNasthAnamjayakRSNadAsa-haridAsa guptaHhai "caukhambA saMskRtasIriz2a" Aphisa, vidyAvilAsa presa, hai gopAlamandira ke uttara phATaka, banArasa sittii| Harmoamaroam00r.comomonaamanararappare Romawasowwwwwwwwwwwws For Private And Personal Use Only Page #8 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bhUmikA vizvavikhyAtasya sarasamadhurakavitAkAminIsvayaMvRtasya mahAkaveH kAlidAsasya kRtiSu azitAkSara vipulagaMbhIragaDhAtha pade pade dhvanimahimnA hRdayagrAhi mevahUtAbhidhaM kAvyaratna sarvAtizAyitayA jAgarti / khaNDakAvyamidamiti bahavaH prAhuH / daNDiprabhRtayaH katipaye mahAkAvyatvamasyorIkurvanti / - svAdhikArAnuSThAne kRtapramAdaH saMvatsaraparyantaM bhogyena svAminaH kuberasya zApena vigalitamahimA kazcid dhanadAnucaro yakSaH citrAkaTArAzrameSu vasatiM kurvANaH, kadAcita ApA sya prathamadivase nabhasi mecaM pazyan , antarvASpazciramanudhyAya kathaJcidAtmAnaM prakRtisthaM sampAdya svadayitAjIvitAlambanArthI san , citrakUTAderalakAparyantamadhvAnaM, tataH sandezA. zci kathayitvA preSayatisma priyAsamIpaM taM jImUtamiti sarasAtmanAmAhlAdanaM komalaM kathAvastu / idaM ca meghadUtakAvyaM mahAkavinA kAlidAsena, rAmAyaNIyaM rAmasya sItAM prati hanUmatsandezamAdarzatvena puronidhAyaiva nirmitam / nahi prAkRta janavAM sIva vazyavAcAM mahAka. vInAM bhaNitayo yatikamapi nirabhisandhi varNayanti / anna meghadUte khalu mahAkaviH kAlihAso vyaGgayamaryAdayA rAmAyaNakathAmevAMzato dhvanayati / tathA hi-granthArambha evaM dayitA virahI yakSaH 'kazcit' ityanirvacanIyatvena darzitaH / sa ca RSyamUke sItAvirahamagnaM hanUmate sandezaM kathayitumudyataM rAmaM smArayati / agre ca tattatsthaleSu 'janakatanayAsnAna. puNyodakeSu' 'rAmagiryAzrameSu' "raghupatipadairaGkitaM' 'dazamukhabhujocchvAsitaprasthasandheH' ityAdi prayuJjAno mahAkaviH kaM vA gUDhamabhisandhi dhvanayati ? kiJca 'ityAkhyAte pavanatanayaM maithilAvonmukho sA' ityuktyA spaSTameva hanUmatsandezamupajIvya pravRttamidaM megha. sandezamiti na tirohitaM kAvyArthabhAvanAbhAvitAtmanAM sahRdayAnAm / anyacca rAmAyaNe hanumata iva meghadUte mevasya gajaparvatAdisAdRzyakathanaM kAmarUpatvoktizca, rAmAyaNe sugroveNa vAnaragaNagantavyamArgakathanaM, suvelAcalamUrdhasthAyA laGkAyA iva kailAsAcalazirobhUSaNAyA 'alakAyA varNanaM, hanUmato lAyAmiva mevalyAlakAyAM sAyaMkAle pravezakathanaM, hanumataH sUkSmazarIreNeva meghenA'pi tathAvidhenaiva sandezakathanaM, azokavanikAsthitayA sItathA samAnAvasthAyA yakSapatnyAH prAyastairava vizeSaNairvarNanam , rAmAyagIyamabhijJAnahAnamivAnA'pyabhijJAnadAnakathanaM, bAda rAmAyaNacchAyAmevA'nuharati / asmin laghuni kAvye ca mahAkavinA yAdRzaM zabdArthamAdhurya, lokottaraM varNananaipuNyaM, For Private And Personal Use Only Page #9 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bhuumikaa| yAdRzI ca vyakyamaryAdA, yacca rasaparipoSaNaM, samyagupanyasta, tatsvAnubhavaikasaMvedyameva sahRda. yAnA, navacasA prakAzayituM zakyam / kiM bahunA, kAvyasyAsya lokottarasarasatAsamAkRSTairbahubhiH kavibhimeghadUtapadyAdekaikaM pAdamuddhRtya ekaikasmin padye ghaTayitvA krameNa, svakAvyaM meghadUta koTAvantarbhAvayadUbhiH kA'pi kRtArthatA samapAdi / dUtakAvyakavInAMmadhye kAlidAsa evaM sarvAdimo mArgadarzI dUtakavInAm / kAlidAsasaraNi lezenaivAnuharanti santi santi bhuyAMsi dUtakAvyAni suprasiddhAni / tatra dhoyIkaveH pavanadUta, vedAntadezikAnAM haMsasandeza, ca ramaNIya jAgarti / prAyeNa sarvANyeva dUtakAvyAni mandAkrAntA mAzrityaiva saMdRbdhAni dRzyante / naca lakSagagrantheSu kecidapi kvacidapyanuziemasti, yat dUtakAvyairmandAkrAntAvRttavaTitaireva bhAvyamiti / tatredameva nidAna pratibhAti yanmandAkrAntAyAH pratipAdaM prathamatazcaturyu pazcAt paTsa tataH saptasvakSarepu yatevidyamAnatayA virahaviklavasya nAyakasya sandezAvasare kiJcidvilambya vizramya niHzvAsavicchedapUrvaka kathanaM sakaramiti tadeva vRttamanubhavarasikena mahAkavinA svIkRtam / atra ca kAvye zApapravAsavipralambhazRGgAro rasaH / abhUtapUrva kauzalaM kAlidAsasyata. isavarNane / 'na vinA vipralambhena sambhogaH puSTimaznute' iti cAbhiyuktoktiH / zApapravAsavi. pralambhavarNane ca kAlidAsasya bhUyAnAdaro dRzyate / tathAhi-zAkuntale vikramorvazIyecA 'yameva rasa samyagupanibaddho mahAkavinA / kiMcA'sya mahAkaveranitarasAdhAraNaM bhUgolaparijJAnaM meghasandezavyAjena sphuTamanubhUyate / asya kAvyasya bahvayaSTIkAH santi / tAsa malinAthIyA bahuvAra mudritA'pi prANabhUteva sarvAsAmiti bhUyo'pyantra snggrhiitaa| cAritravarddhanakRtA TIkA tu nA'dyAvadhi kvA'pi mudriteti tatsaGgrahastvAvazyaka eva / ayaM cArimravarddhano jainadharmIya iti tadIyagranthAdimalekhAdanumIyate / nA'dhikaM kimapi samprati tadviSaye vaktuM zakyam / bhAvaprabodhinI ca bhAvArthamAtraikabodhikA parIkSyacchAtropakArikA mayA svayaMviraciteti TIkAtrayasaMvalitamidaM saMskaraNaM rasikAnAM mude chAtrANAmupakArAya ca bhUyAditi sAJjalibandhaM zrIvizvanAthamabhyarthate / sarasvatI bhavanam kaamy viduSAM vazaMvadaH nArAyaNazAstrI vista For Private And Personal Use Only Page #10 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIH zlo0 pR0 47 38 60 40 51 41 63 42 61 47 31 5 6 11 10 na. 21 18 25 21 meghadatastha zlokAnAmakArAdivarNakramAnusAriNI suucii| pUrvamedhe zlo0 pR0 a0 tAmusIrya vraja paricita0 ataH zRGga harati0 14 12 tasmAd gaccheranukanakhalaM. apyanyasmiJjaladhara0 34 29 tasyAH pAtuM suragaja iva0 A0 ApRccha svapriyasakhA taM cedvAyau sarati sarala0 ArAdhyainaM zaravaNa tatra vyaktaM dRSadi caraNa AsInAnAM surabhita0 2 41 tatrAvazyaM valayakulizo0 tasyotsaGga praNayina iva0 utpazyAmi drutamapi0 22 19 utpazyAmi tvayi taTagate0 59 46 dI/kurvanpaTu madakalaM0 gha0 kazcitkAntAviraha dhUmajyotiH salilamarutAM0 kartuM yacca prabhavati0 ga0 nIpaM dRSTvA haritakapiza0 gacchantInAM ramaNavasati nIcairAkhyaM girimadhivase0 gambhIrAyAH payasi0 pa. gatvA codhvaM dazamukha pratyAsanne nabhasi iyitA0 chanopAntaH pariNata0 pANDucchAyopavanavRtayaH0 18 15 ja0 prApyAvantInudayanakathA0 jAtaM vaMze bhuvanavidite pAdanyAsaiH kaNitarasanA0 jAlodrINarupacitavapuH0 32 28 pazcAdurbhujataruvanaM0 jyotirlakhAvalayi galitaM0 44 36 prAleyAdepataTamati ba0 tasminnadrau katicidabalA0 2 3 brahmAvarta janapadamatha0 tasya sthitvA kathamapi0 bhartuH kaNThacchaviritika tvAmArUr3ha pavanapadavI0 tAM cAvazyaM divasagaNanA0 10 10 mandaM mandaM nudati pavana0 tvayyAyattaM kRSiphalamitiH mArga tAvaccha Nu kathayata0 tvamAsAraprazamitavano. 17 15 ___ya tasyAstiktairvanagajamadai0 ye saMrambhotpatanarabhasA:0 teSAM dikSu prathitavidizA0 tAM kasyAMcidbhavanavalabhau0 38 32 ratnacchAyAvyatikara iva0 tAsminkAle nayanasalilaM0 tasyAH kiMcitkaratamiva0 vizAntaH sannaja vananadI tvaniSyandocchvasita042 35 vakraH panthA yadapi bhavataH0 tatra skandaM niyatavasati0 43 36 / / vIcikSobhastanitavihaga0 tvayyAdAtuM jalamavanate046 38 veNIbhUtapratanusalilA0 cha0 4 6 23 20 30 25 29 26 22 27 23 28 23 29 24 For Private And Personal Use Only Page #11 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir a0 A. bha0 zlo0 pR0 zabdAyante madhuramanilaiH056 44 hitvA hAlAmabhimatarasAM0 49 40 saMtaptAnAM tvamasi zaraNa07 7 hitvA tasminbhujagavalayaM0 60 47 sthitvA tasminvanacaravadhU0 19 16 hemAmbhojaprasavi salilaM0 . 62 48 Uttaramegha nUnaM tasyAH prabalarudito akSayyAntabhavananidhayaH08 55 / niHzvAsenAdharakisalaya0 aGgenAGga pratanu tanunA0 39 74 ... nanvAtmAnaM bahu vigaNaya0 Aloke te nipatati purA0 22 pAdAnindoramRtazizirA0 27 AdhikSAmAM virahazayane0 Aye baddhA virahadivase0 bhartumitraM priyamavidhave0 36 73 AzvAsyaivaM prathamaviraho. bhitvA sadyaH kisalayapuTAna0 44 78 ityAkhyAte pavanatanayaMH 37 73 bhUyazcAhaM tvamapi zayane0 48 80 ma0 utsaGge vA malinavasane maMdAkinyA:salilaziziraiH0 4 matvA devaM dhanapatisakhaM0 10 16 ebhiH mAdho hRdayanihita 1760 mAmAkAzapraNihitabhuja043 77 etasmAnmAM kuzalinamabhi0 49 81 ya0 etatkRtvA priyamanucita0 52 yasyAM yakSAH sitamaNimayA0 3 12 yatra strINAM priyatamabhujA0 kaccitsaumya vyavasita051 ga. raktAzokazcala kisalaya. gatyutkampAdalakapatitai0 ruddhApAGgAprasaramalakaiH gatvA sadyaH kalabhatanutAM0 vidyutvaMtaM lalitavanitAH0 jAne sakhyAstava mayi manaH0 31 69 vAmazcitraM madhu nayanyo vApI cAsminmarakatazilA0 13 57 tatrAgA dhanapatigRhAt0 12 57 vAmazcAsyAH kararuhapadai0 tasyAstIre racitazikharaH0 14 58 tanmadhye ca sphoTakaphalakA0 16 69 zeSAnmAsAnvirahadivasa0 24 66 tanvI zyAmA zikharidazanA0 19 61 zabdAkhyeyaM yadapi kila te 40 76 tAM jAnIthAH parimitakathAM0 20 62 zyAmAsvaGga cakitahariNI0 41 76 tasminkAle jalada yadi sA0 34 71 zApAnto me bhujagazayanA0 tAmutthApya svajalakaNikA0 35 72 zrutvA vArtA jaladakathirtA 54 tAmAyuSmanmama ca vacanA0 38 tvAmAlikhya praNayakupitAM0 42 77 savyApArAmahani na tathA0 taM saMdezaM jaladharavaro 63 84 sA saMnyastAbharaNamabalA. saMkSipyeta kSaNa iva kathaM0 nIvIvandhocchvasita netrA nItAH satatagatinA0 6 54 / haste lIlAkramalamalake0 ka0 za0 0 68 For Private And Personal Use Only Page #12 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir meghadUtakAvyam saJjIvanI, cAritravaddhinI, bhAvaprabodhinI sahitam / puurvmeghH| snyjiivnii| mAtApitRbhyAM jagato namo vAsArdhajAnaye skhadyo dakSiNakpAtasaMkucadvAmadRSTaye // 1 // antarAyatimiropazAntaye zAntapAvanamacintyamaram tannaraM vapupi kuJjara mukhe manmahe kimapi tundila brhii| zaraNaM karavANi kAmadaM te caraNaM vANi carAcaropajIcyA karuNAma tRNaiH kaTAkSapAtaiH kuru mAmamba kRtArthasArthavAhamA ihAnvayasukhenaiva sarva vyAkhyAyate gyaa| nAmalaM likhyate kiJcinnAnapekSitamucyate // 4 // "AzIrnamaskriyA vastunirdezo vApi nanmukham" iti zAstrAtkAvyAdau vastunirdezAkathAM prastautikazcitkAnnAvirahaguruNA strAdhikArAtpramattaH zApenAstaGgamitamahimA varSabhogyeNa bhatuH / yakSazcakre janakatanayAsnAna puNyodakeSu snigdhacchAyAtaruSu vasati rAmagiyAzrameSu / / 1 / kazciditi // svaadhikaaraatsvniyogaatprmtto'nvhitH| "pramAdo'navadhAnatA" ityamaraH / "jugupsAbirAmapramAdArthAnAmupasaMkhyAnam" ityapAdAnatvam / tasmAtpaJcamI / ata evAparAdhAddhetoH / kAntAviraheNa guruNA durbhgnn| dustareNetyarthaH / "gururantu gISpatau zreSTe gurau pitari durbhare" iti zabdArNave / varSabhogyeNa saMvatsarabhogyeNa / "kAlAdhvanoratyantasaMyoge" iti dvitIyA / "atyantasaMyoge ca" iti smaasH| "kumati ca" iti Natvam / bhartuH svAminaH shaapen| astaMgamito mahimA sAmathyaM yasya so'rntNgmitmhimaa| astamiti makArAntamavyayan / tasya "dvitIyA-" iti yogvibhaagaatsmaasH| kazcidanirdiSTanAmA yakSo devayonivizeSaH / "vidyAdharA'paroyakSarakSogava knnraaH| pizAco guhyakaH siddho bhUto'mI devayonayaH" ityamaraH / janakanana yAyAH sItAyAH snAnairavagAhanaiH puNyAni pavi. bAgyudakAni yeSu neSu / pAvanegvityarthaH / chApApradhAnAstaravazchAyAtaravaH / zAkapArthivAditvAtsamAsaH / snigdhAH sAndrArakAyAtaravo nameruyakSA yeSu teSu / vasatiyogyeSvityarthaH / "snigdha tu mama lAndre" iti / "chAyAkSo noruH syAt" iti ca zabdArNave / rAmagirezcitrakUTasyAzrameSu vasatim / "vahivasyatibhyazca" ityaunnaadiko'tiprtyyH| cakre kRtavAn / atra raso vipralambhAkhyaH shRnggaarH| ttraapyunmaadaavsthaa| ata evaikavAnava For Private And Personal Use Only Page #13 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir meghdte-prvemghH| sthAnaM sUcitamAzrameSviti bahuvacanena / sItAM prati rAmasya hanumatsaMdezaM manasi nidhAya meghasaMdezaM kaviH kRtavAnityAhuH / atra kAvye sarvatra mandAkrAntAvRttam / taduktam-"mandAkrAntA jldhissddgmbho natau tAd gurU cet" iti // 1 // caaritrvrddhnii| natvA padmAvatIpAdapadmaM sadma zriyAmaham / meghadUtAkhyakAvyasya kutre TIkA yathAmati // 1 // evaM hi kila zrUyate / samastaprazastasarvAstikapravarasamabhilakSyamANavaibhavastatrabhavadbhavAnIvallabhasakho nikhilakinnarapravarottamAGgazekharIkRtavitatazAsanaH kadAcitkamapi kanakakamalarakSAdhyakSaM ykssmaadidesh| so'pi tadAjJAvazyo lasadakSuNNapraNayaguNAnubaddhAzayo'pi 'mAnasasarovaramAra / tatra kathaM kathamapi triyAmAyAmadvayamativAhya rajanyapi nirjagAmaiveti manyamAno nijakAntAvirahakAtaraH svAzrayamevAyAsIt / atrAntare kSaNadAprAntasamutpannaprabodhavidhUtazrotratAlAstaralatarazuNDAdaNDAsphAlanaprodalitasakalajalajajAtayo diggajAstattaDAgabhAgamAloDayAJcakrurvakrAH / rAjarAjo'pi prAtarevAkarNitatavRttAntaH samutpannaroSakaSAyavilocanazcapalatara tamAhUya svakIyajAyAvyasaninamajJayA tayaiva tava samvatsaramadarzanamastu mahimA ca vilIyatAmityazApsIcemamatra vastunirdezamuddizannAha-cikIrSitasya kAvyasyAzInamaskriyA vastunidezo vApi tanmukhamiti nyaayaat|| ___ kazcidanirdiSTanAmadheyo yakSo guhyako rAmeNa dAzarathinopalakSito girI rAmagirizcitrakUTa: parvatastasyAzramA munigRhAsteSu vasatimavasthAnaM cakre kRtavAn / bahuvacana virahitvAdekatrAvasthAnAsambhacasUcanArtham / kIdRzeSu / janakasya tanayA sItA tasyAH snAnenAplavanena puNyAni pavitrANyudakAni yeSu teSu / etena pativratAsaMyogAtpuNyatvaM nirUpitam / tathA sni. gdhAH zAdvaladalAzchAyA'nAsapastatpradhAnAstaravo vRkSA yeSu te teSu / anena viyogino yogya sthAnaM dhvanyate / nanu nijasthAnamalakAM parityajya tapovanAzraye ko'sya heturityAha-bhatuH svAminaH kuberasya zApaH kopavacastasmAdastagataH pratihato mahimA dUravilokanazravaNAdizaktiryasya sa tathA / kIdRzena varSeNa saMvatsareNa sambhujyate samApyate varSabhogyaH / yadvA varSa bhogyaH kAlAvanoratyantasaMyoge dvitIyA / tena tathA kAntAyA vallabhAyA viraho viyogastena gururdarvahastena / athavA kAntAvirahe gururiva gururupadezakaH / tena strIviyogitve'muSya manuSyaparijJAnatvAt / nanu kimarthaM svAmI zazApetyAha-AtmIyo'dhikAro vyApArastaDAgarakSaNalakSaNastasmin pramatto vikalaH / ato rAgasya sthitimAtrAttIrthabhUto'yaM parvataH iti tamevAbIbhajat / yato "yadadhyAsitamarha dvistaddhi tIrtha pracakSate" iAta / janakAtmajAvirahito rAmastanAsInastAM prAptavAn / ato mamApyevaM sthAnamahimnA kAntAsaGgatirbhaviSyatIti tasyAzrayaNam / atra varSabhogyatvena SaDRtuSvapi nAnAprakAravirahiduHkhAnubhavanaM darzitam / ata eva "yena samvatsaro dRSTaH sakRtkAmazca sevitH| tena sarvamidaM dRSTa punarAvartitaM jagat // nayatra zApAvasAnastatra rAgasya sthitikAraNAt / kabhiprAyAbhAvAcca AtmanepadaM kathamiti na vAcyam / padasaMskAreNa sAdhutvAGgIkArAt / sarvatra mandAkrAntA vRttam / tallakSaNaM yathA"mandAkrAntA jldhissddgaimbhontau tAd gurU cet" / prAvRDAzrayeNa prvaasviprlmbhshRnggaarH||1|| bhaavprbodhinii| kazcidyakSaH svAdhikArasampAdane skhalitaH, bharnA kucareNa varSamAnaM yAvadvanitAdarzana parihatuM zaptaH san apagatanijAlaujikasAmarthyazcitrakUTagirI janakatanayApAviteSvAzrameSu nivA. saMkalpitavAn // 1 // For Private And Personal Use Only Page #14 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saJjIvanIcAritravarddhanI bhAvaprabodhinIsahita tasminnau katicidavalAviprayuktaH sa kAmI nItvA mAsAnkanakavalayabhraMzariktaprakoSThaH / ASADhasya prathamadivase meghamAzliSTasAnuM krIDApariNatagajaprekSaNIyaM dadarza || 2 || 1 (saJjI0) tasminniti // tasminnadvau citrakUTAhau / abalAviprayuktaH kaantaavirhii| kanakasya valayaH kttkm| "kaTakaM valayo'striyAm" ityamaraH / tasyAbhraMzena pAtena riktaH zUnyaH prakoSThaHkUparAdhaH pradezo yasya sa tathoktaH / "kakSAntare prakoSThaH kUrparAdhaH" iti zAzvataH / virahaduHkhAtkuza ityarthaH / kAmI kAmukaH sa yakSaH / katicinmAsAn / aSTau mAsAnityarthaH / " zeSAnmAsAn gamaya caturaH" iti vakSyamANatvAt / nItvA yApayitvA / ASADhAnakSatreNa yuktA paurNamAsyApAr3hI / "nakSatreNa yuktaH kAlaH" ityaN / "TiDDhANaj" ityAdinA GIp / sASAyasminpaurNamAsItyASADho mAsaH / "sAsminpaurNamAsIti saMjJAyAm" ityaN / tasya prathamadivase AzliSTasAnumAkrAntakUTam / vaprakrIDA utkhAtakelayaH / "utkhAtakeliH zRGgAdyaidurist nigadyate" iti zabdArNave / tAsu pariNatastiryagdantaprahAraH / "tiryagdantaprahArastu gajaH pariNato mataH" iti halAyudhaH / sa cAsau gajazca tamitra prekSaNIyaM darzanIya meghaM dadarza / gajaprekSaNIyamityatreva lopAlluptopamA / kecit "ASADhasya prathamadivase" ityantra " pratyAsanne nabhasi" iti vakSyamANanabhomAsa pratyAsattyartha "prazamadivase " iti pAThaM kalpayanti / tadasa~gatam / prathamAtireke kAraNAbhAvAt / nabhomAsasya pratyAsatyarthamityuktamiti cenna / pratyAsatimAtrasya mAsapratyAsattyaiva prathamadivasasyApyupapatteH / atyantapratyAsatterupayogAbhAvenAvivakSitatvAt / vivakSitatye vA svapakSe'pi prathamadivasAtikrameNa meghadarzanakalpanAyAM pramANAbhAvena tadasaMbhavAt / pratyutAsmatpakSa evaM kuzala saMdezasya bhAgyanathapratIkArArthasya purata evAnumAnamuktaM bhavatItyupayogasiddhiH / nanUnmattasya nAyaM viveka iti cenna / unmattasya arat pratIkArArthaM pravRttirapIti saMdeza evaM mA bhUt / tathA ca kAvyArambha evAprasiddhaH syAdityaho mUlacchedI pANDityaprakarSaH / kathaM tarhi " zApAnto me bhujagazayanAdutthite zArGgapANat" ityAdinA bhagavatprabodhAvadhikasya zApasya mAsacatuSTayAvaziSTasyoktiH, dazadivasAdhikyAditi cet-svapakSe'pi kathaM sA, viMzatidivasainyUnatvAditi saMtoSTavyam / tasmAdISadvaipamyamavivakSitamiti suSTa ktaM "prathama divase" iti // 2 // ( cAri0 ) atra sthitazca kiM vyadhAdityAkAGkSAyAM vyAcaSTe tasminniti - kAmI kAmukaH sa yakSastasmin citrakUTagire revAnuvRttistacchabdena vidhIyata ityanumantavyam / katicitkiyato'pi zeSAnmAsAnativAhyA''SADhasya prathamaH pravarazcAsau divasazca / yasmin vAsare sa mAsaH pUrtimiyarti sA, ApAvyamAvAsyeti bhAvaH / tasya pravaratvaM ca krupyAdikAryANAM tasminprAramyamANatvAt / mevaM yasmin dadarza vilokitavAn / kIdRzam | AzliSTA AliGgitAH sAnavaH zikharANi yena tam / tathA vaprasya tadasya krIDA vidAraNaM tatra pariNatastiryagdantaprahArazcAsau gajazca tatprekSituM yogyo ramaNIyo yastam / upamAlaGkAraH / kIEat at saat priyayA viprayukto virahito'ta eva kuzazaroratvAtkanakasya hemno valayAni kaGkaNAni tepAM bhraMzo'dhaHpatanaM tena riktau zUnyau prakoSThau kUparAdhobhAgastathA / raisedIti kAmI / atizAyane matvarthIyaH / ata evAlaGkaraNamakaronna kAmI maNDanapriya iti vacanAt / "Adi pravarau prathama pravAne parikIrtitau / vapro rodhasi kedAre prAkAre pitari smRtaH / tiryagdantaprahArastu gajaH pariNato mataH " | pariNatagrahaNenaiva siddhe punargajagrahaNaM For Private And Personal Use Only Page #15 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir meghduute-puurvmeghH| karikalabhavat jJeyam / prathama divAsa iti pAThe mAsasyA basAno divasaH sa eva prathamadivasaH tatra pavAdyac / prathamaH prakhyAtA viSNudivasaH prathamakAdazItyarthaH / tatrAta eka zApAnto me bhujagazayanAdutthite zAGgapANau mAsAnetAn gamaya catura iti vAkyam // 2 // (bhAva0)atha kAmI sa yakSAntasmin parvate |virahitAn katipayAna mAsa.n yApayitvA kSAmakSAmAGgaH san ApADhasya prathamadivase samAzritatatparvatazikhara tiryagdantaprahArigajava. darzanIyaM meghaM dadarza // 2 // tasya sthitvA kathamapi puraH kautukAdhAnaheto. rantavASpazciramanucaro rAjarAjasya dadhyau / meghAloke mavati sukhino'pyanyathAvRtti cetaH kaNThAzlepapraNayini jane kiM punarasaMsthe // 3 // (saJjI0) tasyeti // rAjAno yakSAH / "rAjA prabhau nRpa candre yakSe kSatriyazakrayoH" iti vizvaH / rAjJAM rAjA rAjarAjaH kurerH| "rAjarAjo dhanAdhipaH" ityamaraH / "rAjAhaH sakhibhya STac" iti TacpratyayaH / tasyAnucaro vakSaH / antarvApo dhIrodAttatvAdantaHstambhitAzaH san / kautukAdhAnahetorabhilApolpAkAraNasya / "kautukaM cAbhilApe syAdatlo namaharSayoH" iti vicaH / tasya meghasya puro'gre kathamapi garIyasA prayatnenetyarthaH / "jJAnahetuvivakSAyAmanyApi kathamavyayam / kathamAditathApyantaM yattagaurababADhayoH" ityunjvlH| sthitvA ciraM dadhyau cintayAmAsa / "dhyai cintAyAm" iti dhAtoliT / manovikAropazamanaparyantamiti zeSaH / vikArahetumAha-meghAloka iti / mevAloke meghadarzane sati sukhino 'pi priyAdijanasaMgatasyApi cetazvittamanyathAbhUtA vRttiApAro yasya tadanyathAvRtti bhavati / vikRtimApadyata ityarthaH / kAThAzleSapraNayini kaNTAliGgAnAni jane / dUre saMsthA sthitiryasya tasmindarasaMstha sati kiM punaH / virahiNaH kimuta baktavyamityarthaH / viraheNAM mevadarzanamudIpanaM bhavatIti bhAvaH / arthaantrnyaaso'lNkaarH| taduktaM daNDinA----"jJeyaH sArthAntaranyAsA vastu prastutya kicana / tatsAdhanasamarthasya nyAso yo'nyasya barantunaH" iti // 3 // (cAri0) meghavilokanAnantaraM yakSaH kimakAdityAha-tasyeti / rAjarAjasya dhanadasyAnucaraH kiDaro yakSastasya meghasya puro'gre kathamapi mahatA kaSTena sthitvA ciraM cirakAlaM dadhyo dhyAtavAn / svajAyAmabhisandhAya viraM cintayati smetyarthaH / yadvA nijAbhiprAyamamuSmai kathayAmi na veti cintayAmAsa / kecitsakarmakatvAtkimadhyajJAyamAnaM vastu dadhyAviti vyAcakSate / pratyAsanne 'sminduHsahe meghasamaye kAntAprANarakSaNaM karomIti vyAtavAnityapare / sakarmakasyApi karmAvivakSA 'zvavadgacchatAtyatra ythaa|athvaa sakarmakatvAdadhyAhAraklezaM matvA nAnyathA vyAkurvata / anucaro maghasamaya kotukAdhAnahetoH purA'lakAyAH sthitvA nizcalIbhUya yasya rAjarAjasya dthyo| adhIgarthadayezAM karmagIti psstthii| kIdRzasya meghasya kautukAnAM kutukAnAmAdhAnaM tasya hetoH / kodazA'nucaraH / antaHstambhitam , bASpama'zru yena sa tathA / prabhutvAdahiraniHsRtapAnIyalocano bbhuuv| prabhutvaM cAmu pya rAjarAjasya sevakatvAt / jaladavilokanAdasya cetaso baiMkalavya kimityAsIdityAha---sukhinaH kAntAsahitasyApi puMsazceto mano mevasyAloko darzana tasmin sati / anyathA vRttiryasya tatprakRtAvavasthiteranyathA varttanamityarthaH / bhavati sampadyate / kaNThe AvaleSa aliGgAnaM tatrA protiryasya tasmin vallabhAlakSage jana dUrasaMstha'ntardhAnabhAji sati cittamanyadhAvRtti syAt kiM punaH kiM vaktavyam / anyathAvRtti bhavatpravetyarthaH / Aloke darzane bAto bhaariiptthmaankaavitymrH||3|| For Private And Personal Use Only Page #16 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saJjIvanIcAritravarddhanI bhAvaprabodhinIsahite-- 5 (bhAva0) kautukajanakasya tasya puraH kSaNaM sthitvA prayalasaMstambhitAzruvegaH sa yakSazciraM cintayAmAsa / meghadarzane hi sati kAntAsahitasyApi janasya cetaH kSaNaM vyAkulIbhavati / yasya praNayI jano dUre tiSThati tasya punaH kiM vaktavyam // 3 // atha samAhitAntaHkaraNaH sanki kRtavAnityata AhapratyAsanne nabhasi dayitAjIvitAlambanArthI jImUtena svakuzalamayIM hArayiSyanpravRttim / sa pratyauH kuTajakusumaiH kalpitAghAya tasmai prItaH prItipramukhavacanaM svAgataM vyAjahAra // 4 // (saJjI0 ) pratyAsanna iti|| sykssH| yazciraM dadhyau sa ityarthaH / nabhasi shraavnne| "nabhaH vaM zrAvaNo nabhAH" ityamaraH / pratyAsanna ApADhasyAnantaraM saMnikRSTe / prApse satItyarthaH / dayinAjIvitAlambanArthI san / varSAkAlasya viraha duHkhajanakatvAt "utpannAnarthapratIkArAdanoMtpattipratibandha evaM varam" iti nyAyana prAgeva priyAprANadhAraNoyAyaM cikIrSurityarthaH / jIvanasyodakasya mataH paTabandho jomUtaH / podarAditvAtsAdhuH / "mRtaH syAtpaTabandhe'pi" iti rudaH / tena jImUtena jala ghareNa prayojyana svakuzalamayI svakSemapradhAna pravRtti vArtAm / "vArtA pravRttivRttAntaH" ityamaraH / hArathipyanprApaniyan / "laT zeSeca" iti cakArAtkiyopara. dAlluTpratyayaH / jIvanAtha karma jIvanapradanaiva kartavyamiti bhAvaH / "hakroranyatarasyAm" iti karmasaMjJAyA vikalpAlpakSe karnari tRtIyA / pratyagrebhinavaiH kuTajakusumaigirimallikAbhiH / "kuTajI girimallikA" iti halAyudhaH / kalpitArthAya kali to'nuSTito'rghaH pUjAvidhiryasmai tasmai / "mUlye pUjAvidhAvaH" ityamaraH / tasmai joDatAya / "kriyAgrahaNamapi kartavyam" iti pradAnatvAccaturthI / prItipramukhAni prItipUrvakANi vacanAni yasminkarmaNi tatprIti. pramukhavacanaM yathA tthaa| zobhanamAgataM svAgataM svAgata vacanaM prItaH sanvyAjahAra / kuzalAgamanaM papracchetyarthaH / nAthana tvatra "pratyAsanne manasi" iti sAdhIyAnpAThaH kalpitaH / pratyApanne prakRtimApane satItyarthaH / yastu leneca pUrvapAvirodhaH pradarzitaH so'smAbhiH "ASADhasya prathamadivase" ityetatpAThavikalpasamAdhAnenaiva samAdhAya parihRtaH // 4 // (cAri0) vicArAnantaraM kimakarodityAha-- pratyAsanna iti / jImUtena meghana svasyAtmanaH kuzalaM kSemaM tadpAM pravRttiM vAtI prApayituM prItaH sampAditasatkAro' sau matkArya sampAdayiSyatIti santuSTaH san sa yakSastasmai meghAya nvAgataM zobhanamAgamanaM te iti vyAjahAra / pprcch| kIdRzaM, protyA snehena prasukhaM zreSThaM vacanaM catra tat tadyathA / mAGgalyavAn kuzalaM tvtyaadi| kAzAya tasmai pratyagrenetrInaiH kuTajAnAM girimallikAnAM kusumaiH kalpitI itto'yI pUjAvidhiryasya sa tasmai / kIdRzaH nabhasi zrAvaNe mAsi pratyAsanne nikaTasthite sati dayitA kAntA tasyA jIvitaM jIvana tasyA'valambanaM dhAgaNaM tadarthayate / pratyAsanne manasIti pAThe dhyAnavyAkuline cetasi punaH pratiSTite satItyarthaH / vApi jIvitAlambanArthAmiti pAThastatrAlambanamarthaH prayojanaM yasyA iti pravRttivizeSaNam / tapAtyayasya saMnidhAnatvena nijanidhanazaDyA sApi mariSyatIti svapravRtti meghena prApayituM pUjApUrva tasmai svAgatamaprAkSAdityarthaH / namaH khaM zrAvaNo nabhA ityanekArthaH / nabhAH zrAvaNikazca sa ityamaraH / vArtA pravRttivRttAnta ityabhidhAnacintAmaNiH / kuTajo girimallikati halAyudhaH / tasmA iti caturthI cAzighyA yudhyeti caturthI // 4 // ( bhAva0 ) pratyAsane varSAkAle virahiNyAH svapriyAyAH prANarakSagaM kAmayamAno meghadvArA For Private And Personal Use Only Page #17 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir meghadate-pUrvameghaH / tadantika svakuzalasandezaM prepayitumicchan sa yakSo'bhinavaiH kuTajapuSpairacitAya tasmai premasambhASaNapUrvakaM svAgatamudIrayAmAsa // 4 // nanu cetanasAdhyamartha kathamacetanana kArayituM pravRtta ityapekSAyAM kaviH samAdhattedhUmajyotiHsalilamarutAM saMnipAtaH ka meghaH sandezArthAH kva paTukaraNaiH prANimiH prApaNIyAH / ityotsukyAdaparigaNayanguhyakastaM yayAce kAmArtA hi prakRtikapaNAzcetanAcetaneSu // 5 // (sajI0) dhUmeti // dhUmazca jyotizca salilaM camarudvAyuzca teSAM saMnipAtaH saMghAto meghaH kva / acetanatvAtsaMdezAnaha ityarthaH / paTukaraNaiH smthendriyaiH| "karaNaM sAdhakatama kSetragAnendriyedhvapi" ityamaraH / prANibhizcetanaiH / "prANI tu cetano janmA" itymrH| prApaNIyAH prApayitavyAH saMdizyanta iti saMdezAsta evArthAH / ityevamautsukyAdiSTArthIdyuktatvAt / "iSTArthodyukta utsukaH" ityamaraH / aparigaNayantra vicArayanaguhyako yakSasta mecaM yayAce yAcitavAn / "yAtru yAJcAyAm" / tathA hi / kAmArtA madanAturAzcetanAzcAcetanAzca teSu viSaye prakRtikRpaNAH svabhAvadInAH / kAmAndhAnAM yuktAyuktavivekazUnyatvAdacetanayAJcA na virudhyata ityarthaH / atra mev-sNdeshyorviruupyorghttnaadvissmaalNkaarH| taduktam-"viruddhakAryasyotpattiryavAnarthasya vA bhavet / virUpavaTanA cAso vissmaalNkRtistridhaa|" iti, sA cArthAntaranyAsAnuprANitA tatsamarthakatvenaiva caturthapAde tasyopanyAsAt // 6 // (cAri0 ) mevasya nizcetanatvAtprArthanA na yuktatyAzaGkyAha-- dhUmajyotiriti / dhUmajyotiragniH sa ca salilaM pAnIyaM ca marutazva tepAmacetanAnAM sanipAtaH samudAyasyo mevaH kva / pani spaSTAni karaNAnIndriyANi yeSAM te taiH prANabhiH pumbhiH sacetanaiH prApaNIyA netavyAH sandizyante kathyante iti sandezAH te ca te arthAzca k| ityetadasambhAvyamiti / autsukyaM virahapIDA tasmAdaparigaNayan avicArayan guhyako yakSastaM vanaM yayAce / prArthitavAn / acetanaM me kimiti prArthayAMJcakre ityAzaDAmarthAntaranyAsena nirasyati-kAmena manmathenArtAH pIDitAH prANinazcetanAzcAcetanAzca te sthAvarajaGgamAsteSu prakRtyA svabhAvena kRpaNA dInA bhavanti / yathA sItAdiviyogAtkAmamohitA rAmapramukhA acetanaM na yAcyamiti vivektamasamarthAH / tathAsAvapItyarthaH / nanyatra yakSaguhyakayorabhAvAttayo dAdyakSazcakraiti guhya kastaM yayAca iti / etadasaGgatimaJca tIti cenaivam / nidhigRhanAdrakSaNAd guhyaka iti yakSa iti ca anvarthasaMjJAkaraNAdyakSaguhyakau dhanade. 'pIti yAdavAbhidhAnAt / dhanadavAcakena guhyakazabdena tasyAnucarasyApyupacAreNAbhidhAnam // 6 // (bhAva0)agnijalavAyUnAM saGghAtAtmako meghaH kutra ? cetanaiH prANibhiH preSaNIyAH sanda. zAzca va ? utkaNThAvazAdidamakhilamavigaNayan sa yakSo mevaM prArthayAmAsa / kAmabANapIDitA hi cetanAcetanayoviveka na jAnate // 6 // saMprati yAJcAprakAramAhajAtaM vaMze bhuvanavidite puSkarAvartakAnAM jAnAmi tvAM prakRtipuruSaM kAmarUpaM maghonaH / tenArthitvaM tvayi vidhivazAda dUravandhurgato'haM yAcA moghA varamadhiguNe nAdhame labdhakAmA // 6 // For Private And Personal Use Only Page #18 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir maJjIvanIcAritravarddhanI bhAvaprabodhinIsahite 7 (saJjI0) jAtamiti // he megha, tvAM bhuvaneSu vidite // "niSTA" iti bhRtArthe ktaH / "mati buddhi-" ityAdinA vartamAnArthatve tu "ktasya ca vartamAne" iti bhuvanazabdasya pazyantatAniyamAtsamAso na syAt / "ktena ca pUjAyAm" iti niSedhAt // puSkarAzcAvartakAzca kecinme ghAnAM zreSThAsteSAM vaMzejAtam / mhaakulprsuutmityrthH| kAmarUpamicchAdhInavigrahama / durgAdisaMcArakSamamityarthaH / maghona indrasya prakRtipuruSaM jAnAmi / tena mahAkulaprasUtatvAdiguNayogi tvena hetunA vidhivazAda daivAyattatvAt // "vidhividhAne deveca" itymrH|| "vazamAyatte vazamicchAprabhutvayoH" iti vizvaH // dUre bandhuryasya sa dUrabandhurviyuktabhAryo'haM tvayyarthitvaM gataH / nanu yAcakasya yAJcAyAM yAcyaguNotkarSaH kutropayujyata ityAzaGkaya-daivAdyAcyAbho'pi lA. ghavadoSAbhAva evopayoga ityAha-yAjeti // tathA hi-adhiguNe'dhikaguNe puMsi viSaye yAcA moghA niSphalApi varamISatpriyam / dAturguNADhyatvAtpriyatvaM yAJcAvaiphalyAdIpatpriya. svamiti bhAvaH // adhame nirguNe yAcA labdhakAmApi saphalApi na varam / ISatpriyamapi na bhavatItyarthaH // "devADhate varaH zreSThe triSu kIba manAvipraye" ityamaraH // arthAntaranyAsAnuprANitaH preyo'laMkAraH / taduktaM daNDinA-"preyaH priyatarAkhyAnam" iti // etadAdye pAdatraye caturthapAdasthenArthAntaranyAsenopajIvitamiti suvyaktametat // 6 // (cAri0) stutipUrva prArthanAM vidhatte-- jAtamiti / bho jalada ! puSkarAzvAvarttakAzca kalpAntakAlajaladAsteSAM vaMze'nvaye jAta. mutpannaM jAnAmi / avagacchAmItyanenAbhijAtaM prasiddham / kIdRzaM tvAM kAmarUpaM svecchAcAriNam / tathA maghona indrasya prakRtipuruSam / tena hetunA vidhidaivaM tasya vaza AdhInaM tasmAd dUrabandhurviprakRSTabhAryo'haM tvAM prAptaH / tamucetanaM kimiti prArthitavAnityAzaDyAha--yato yAcA adhiguNe 'dhikA audAryAdayo guNA yasya so'dhiguNastasmin / moghA nirarthakApi vara priyam / devAvRte vara zreSTe triSu klIba manAviprayamiti yAdavaH / adhame guNarahite labdhakAmA prAptAbhilASApi sA varaM na / vaMza ityatra janikartuH prakRtiratyapAdAnasaMjJAyAM paJcamI syAditi na / vaMzasyotpattirUpatvena prakRtitvAbhAvAt // 6 // (bhAva0 ) sa yakSo meghamAha-he megha ! tvaM kalpAntakAlikapuSkarAvartakAkhyamahAmeghakulapra sUto'si / kiJca, indrasya pradhAnapuruSo'sItyapijAne / tena hetunA dUrasthitabhAryo'haM satkulInaM supadasthaM tvAM yAce / zreSThe puMsi kRtA yAJcA vyarthA'pi varam , adhame saphalA'pi na varam // 6 / ' saMtaptAnAM tvamasi zaraNaM tatpayoda miyAyAH ____ saMdeza me hara dhanapatikrodhavizleSitasya / gantavyA te vasatiralakA nAma yakSezvarANAM bAhyodyAnasthitaharazirazcandrikAdhautahA // 7 // (saJjI0) saMtasAnAmiti // he payoda ! tvaM saMtaptAnAmAtapena vA pravAsaviraheNa vA saMjvaritAnAm // "saMtApaH saMjvaraH samau" ityamaraH / zaraNaM payodAnenAtapasvinnAnAM svasthAnapreraNayA ca rakSako'si // "zaraNaM gRharakSitroH" ityamaraH // tattasmAtkAraNAddhanapateH kuberasya krodhena vi. zleSitasya priyayA viyojitasya me mama saMdezaM vArtA priyAyA hr| priyAM prati nayetyarthaH // saMbandhasAmAnye SaSThI // saMdezaharaNenAvayoH saMtApaM nudetyarthaH // kutra sthAne sA sthitA tatsthAnasya vA kiM tatrAha-gantavyeti // bahirbhavaM bAhyam // "bahirdevapaJcajanebhyazca" iti yaJ // bAhya udyAne sthitasya harasya zirasi yA candrikA tayA dhautAni nirmalAni hANi dhanikabhavanAni yasyAM sA tathoktA // "hANi dhaninAM vAsaH" ityamaraH // anena vyAvarttakama For Private And Personal Use Only Page #19 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir meghadane-pUrvameghaH / ktam / alakA nAmAlaketi prasiddhA yakSezvarANAM vasatiH sthAnaM te tava gntvyaa| tvayA gantavyetyarthaH // "kRtyAnAM kartari vA" iti SaSTI // 7 // (cAri. ) kA yauSmAkInA prArthanetyapekSAyAmaha-- santaptAnAmiti / payo jalaM dadAtIti payodastatsambuddhiH / Atapena smareNa ca santaptAnAM pIDitAnAM prANinAM tvaM zaraNamAzrayo'si bhvsi| tattaramATetordhanapateH kuberasya kopena krodhena vizleSitasya viyojitasyA'nena svakIyaH santApo drshitH| me yakSasya priyAyAH sandezaM vArtA hara praapy|saa vAste tatsthAnasya kimabhidhAnaM kiM lakSaNamityAzaDayAha-te tavA. lakAbhidhA purI nAma nAmeti prasiddhau cAvyayam / yakSezvarANAM yakSazreSThAnAM vasatiH sthAna gantavyA yaatvyaa| kIdRzI, bahirbhavaM bAhma bAhyaM ca tadudyAnaM kailAsopavanaM tatra sthitazvAlI hara Izazca tasya zirasi sUrdhani candrikA candrAtapastayA dhautAnidhavalitAni hANi gRhANi yasyAH sA / kailAsasthasya harasyA'lakodyAnattitvaM ke'pyAhuH / kailAsakroDasthitAyA alakAyA bahiniH saraNapradeza udyAna tatratyetyanena sthAnasya lakSaNamabhihitam / yakSezvarANAmiti bahuvacanena tatratyAnAM dhanadasAmyaM sUcitam / ta iti kRtyAnAM kartari veti SaSTI // 7 // ( bhAva0 ) kiM ca, he jalada ! tvaM santaptAnAM santApanivArakatayA rakSako'si / bhartRzApAtkAntA viyuktasya me sandeza hara / tava yakSANAM nivAsabhUmiralakAnagaro gantavyA'sti / yatra bAhyodyAne sthitasya harasya zirazcandracandrikayA hayANi prakAzyante // 7 // madartha prasthitasya te patrikAGganAjanAcAsanamAnupaGgika phalamityAhatvAmA pavanapadavImudgRhItAlakAntAH / prekSiSyate pathikavanitAH pratyayAdAzvasatyaH / kaH saMnadre virahavidhurAM tvayyupekSeta jAyAM na syAdanyo'pyahamiva jano yaH parAdhInavRttiH // 8 // (sajI0 ) tvAmiti // pavanapadavImAkAzamArUDhaM tvAm panthAnaM gacchanti te pthikaaH|| "pathaH kan" iti ssknprtyyH| teSAM vnitaaHprossitbhrtRkaaH| prtyyaatpriyaagmnvishvaasaat|| "pratyayo'dhInazapathajJAnavizvAsahetupu" ityamaraH // Azvasantyo vizvasitAH // zvasadhAtoH zatrantAt "ugitazca" iti DIp // tathodgRhItAlakAntA dRSTiprasArArthamunnamayya tAla. kAgrAH satyaH prekSipyante / atyutkaNThayA vRkSyantItyarthaH // madAgamanena pathikAH kathamAgamiyantItyatrAha-tadyathA--tvayi saMnaddhe vyApRte sati viraheNa vidhurI kRzAM jAyAM ka upakSetAnakojItyarthaH / ko na syAt / svatantrastu na ko'pyupekSeteti bhAvaH // avArthAntaranyAso'laMkAraH / taduktam---"kAryakAraNavAmAnyavizeSANAM parasparam / samarthanaM yatra so'rthAntaranyAsa udAitaH // " iti lakSaNAt // 8 // (cArika) tava gamanena na kevala mamaivAzvAsaH kintvanyasyApi lokasyetyAha tvAsArUDamiti / bho megha ! pathikAnAmadhvagAnAM vanitAH striyaH pavanasya vAtasya padavI saraNirgaganamArUDhaM prAptuM tvAM bhavantaM prekSipyante vilokyissynti| kIdR: / varSau bhAraH sameSyantIti pratyayo vishvaasstsmaadaashvsntyH| svasthabhAvaM bhajantyaH / tathodgRhItaH upariSTAtkRtaH alakAnAM cUrNakuntalAnAM anto aJcalo yAbhistAH / enamevArtha prakaTayati-tvayi sannaddhe samAgate sati viraheNa viyogena vidhurAM vihvalAM jAyAM patnI ka upakSeta na gacchet / yo'nyo'gi pRthagjano'hamiA parAdhInA paravazA vRtti: varttanaM yasya sa tathAvidho na For Private And Personal Use Only Page #20 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir meghadUta - pUrvameghaH / syAt / Azvasantya ityatra numabhAvaH / yatra gaNakAryyasyAnitvamapekSyaiva svarUpasiddhistatraiva tadAzrayaNaM yuktam / nAnyatreti niyamAt / upekSeteti / IkSa darzane / pratyayo'dhInazapathajJAnavizvAsahetuSu / vRttirvarttanajIvane ityamaraH // 8 // ( bhAva0) vAyumArgamupA rUDhaM tvAM karakalitAlakAntAH pathikastriyastava priyapratyAnayanasAmarthyAvizvAsAdAzvasantyaH tvAM sakautukaM prekSiSyante / parAdhInavRtti mAM vihAya tvayyupArU sati virahiNIM jAyAM na ko'pyupekSeta // 8 // nimittAnyapi te zubhAni dRzyanta ityAha mandaM mandaM nudati pavanazcAnukUlo yathA tvAM vAmazvAyaM nadati madhuraM cAtakaste sagaMdhaH / garbhAdhAnakSaNaparicayAnnUnamAbaddhamAlAH seviSyante nayanasubhagaM khe bhavanta balAkAH // 9 // (saJjI0) mandaM mandamiti // anukUlaH pavano vAyustvAM mandaM mandam / atimndmityrthH|| atra kathaM cIpsAyAmeva dviruktirnirvAdyA // " prakAre guNavacanasya" ityetadAzrayaNe tu karmadhArayavadbhAve bluki mandamandamiti syAt / tadevAha vAmanaH-- " -- " mandamandamityatra prakArArthe dvirbhAva" iti // yathA sadRzam / bhAviphalAnurUpamityarthaH // "yathA sAdRzyayogyatvavIpsAsvArthAnatikrame" iti yAdavaH // nudati prerayati / ayaM sagandhaH sagarvaH / saMbandhIti kecit // "gandho gandhaka Amode leze saMbandhagarvayoH" ityubhayatrApi vizvaH // te tava vAmo vAmabhAgathaH / "vAstu vakre ramye syAtsavye vAmagate'pi ca" iti zabdArNave // cAtakaH pakSivizeSazva madhuraM zrAvyaM nadati vyAharati // idaM nimittadvayaM vartate / vartiSyate cAparaM nimittamityAhagarbheti // garbhaH kukSistho jantuH "garbhopakArake hyagnau mukhe panasakaNTake / kukSau kukSisthajantau ca" iti yAdavaH // tasyAdhAnamutpAdanaM tadeva kSaNa utsavaH / sukhahetutvAditi bhAvaH // "nirvyApAra sthitau kAlavizeSotsavayoH kSaNaH" ityamaraH // tasminparicayAdabhyAsAddhetoH khe vyomni / AbaddhamAlAH / garbhAdhAnasukhArthaM tvatsamIpe baddhapaGkaya ityarthaH // uktaM ca karNodaye "garbha balAkA dudhatesyogAnnAke nibaddhovalayaH samantAd" iti // balAkA balAkAGganAH nayanasubhagaM dRSTipriyaM bhavantaM nUnaM satyaM seviSyante // anukUlamArutacAtakazabditabalAkAdarzanAnAM zubhasUcaka zakunazAstradRSTaM tadvistarabhayAnnAlekhi // 9 // ( cAri0 ) sAmprataM svAnukUlazakunacchadmanA tvarAgamanAya jalada protsAhayati- mandamiti - bho megha ! yathAnukUlaH pRSThipradezAnugAmI pavano vAtastvAM bhavantaM mandaM mandaM zanairnudati prerayati tathA coktam / mRduranukUlazca yadA bhavati tadA yAtuH sukhAvahaH kathita iti / tathA sagarvaH sAbhimAnaste tava vAmo vAmasthito'yaM cAtako madhurapradIptasvaraM yathA tathA nadati zabdaM karoti / nada avyakta zabde / uktaM ca, mRgAH pakSiNazca yAturvAmAH kAmadA iti / kiM ca garbhasya kukSisthitasya jantorAdhAnaM dhAraNaM tasminkSaNe samaye paricayaH saGgastahamAdAbaddhA mAlA yAbhistA balAkA bisakaNTikAH khe gagane nayanayoH subhagaM manoharaM bhavantaM nUnaM nizcitaM sevidhyante AzrayiSyante / pavanazceti cakAreNa nimittAntaraM cAtakAnukUlyaM dyotyate / dvitIyazcakAra uktasamuccayArthaH / nudatIti varttamAnasAmIpye laT / mandamandamityekaM padam / garbhopakArake nau sukhe panasakaNTake / kukSau kukSisthajantau ceti yAdatraH / cAtakaH stokako staIhaH sAraGgo nabhombupa ityabhidhAnacintAmaNiH // 9 // ( bhAva0 ) ayameva ca te gantuM zubhosvasaraH, yathA 'yamanakUlaH pacanastvAM mandaM mandaM For Private And Personal Use Only Page #21 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 10 saJjIvanIcAritravarddhanI bhAvaprabodhinIsahiteprerayati / sagarvo'yaM cAtakazca te vAmabhAge madhuraM kuujti| kiJca nayanalobhanIyarUpaM tvAmetA balAkA garbhAdhAnakSaNaparicitAH khe baddhapayaH seviSyante // 9 // na ca tasyA nAzAd vrataskhalanAdvA nirarthakastvatprayAsa ityAha___tAM cAvazyaM divasagaNanAtatparAmekapanI. __ mavyApannAmavihatagatidrakSyasi bhrAtRjAyAm / AzAbandhaH kusumasadRzaM prAyazo hyaGganAnAM sadyaH pAti praNayi hRdayaM viprayoge ruNaddhi // 10 // (saJjI0) tAM ceti // he megha! divasAnAmavaziSTadinAnAM gaNanAyAM saMkhyAne tatparA. mAsaktAm // "tatpare prasitAsaktau" ityamaraH // ata evAvyApannAmamRtAm / zApAvasAne madAgamanapratyAzayA jIvantImityarthaH / ekaH patiryasyAH saikapatnI tAm / pativratAmityarthaH // "nityaM sapatnyAdiSu" iti kI nakArazca // bhrAturbhe jAyAM bhrAtRvanniHza darzanIyAmityA. zayaH / tAM matpriyAmavihatagatiravicchinnagAtaH sannavazyaM drakSyasi cAlokayiSyasa eva // sathA hi / AzAtitRSNA "AzA digatitRSNayoH" iti yAdavaH // badhyate'neneti bandho vandhanam / vRntamiti yAvat / Azaiva bandha AzAbandhaH kartA // praNayi premayuktam / ata eva kusumasadRzam / sukumAramityarthaH / ata eva viprayoge virahe sadyaHpAti sadyobhraMzanazI lamaGganAnAM hRdayaM jIvitam / "hRdayaM jIvite citte vakSasyAkUtahRdyayoH" iti zabdArNave // prAyazaH prAyeNa rugaddhi pratibadhnAti // arthAntaranyAsaH // 10 // (cAri0) tAmiti-he megha ! tA bhrAtRjAyAM prAtuma striyamavazyaM nizcitaM drakSyasi vi. lokayasi / kIdRzastvaM, avihatA'vinitA gatirgamanaM yasya sa tathA / kIdRzI, divasaNanA ekadvayAdi saDyAnaM tatra tatparA sAvadhAnA tAM proSitasya mahallabhasyeyanto vAsarA gatA iyanto'vaziSTA iti gaNayantImityarthaH / etena madvirahe sA na parAsurbhaviteti viyogAvadheni-- yatatvAt / natvanyarattA bhaviSyatItyAzaGayAha-ekaH patiryasyAH sA tAm / athavA ekA'sa. patnIkA cAsau patnI / yajJasaMyogAhIceti karmadhArayaH / patyu! yjnysNyoge| kadAcidvirahe vipannA syAdityAha-punaH kiM vidhAM avyApannAM atyaktaprANAm / tvayA kathaM jJAtaM tadAha-hi yataH prAyazo bAhulyena AzAbandho viprayoge viyoge vizleSe sadyaH pAti tatkSaNAdeva patanazIla aGganAnAM hRdayaM ruNaddhi / kividhaM kusumasadRzaM puSpavatsukumAraM, punaH kividhaM praNayi praNayayuktam / eke mukhyAnyakevalA ityamaraH / atha coktiH / yathA ''zAbandhaH markaTavAsakaH sadyaH pAti kusuma ruNaddhi // AzabandhaH samAzvAse tathA markaTavAsake iti medinIkAraH // 10 // ( bhAva0) tatra gatvA virahAvaziSTadivasAn gaNayantI pativratAmasapatnI jIvantI meM jAyAmapratibaddhagatistvaM drakSyasi / viyoge sadyo bhaGguramapi vanitAnAM hRdayaM priyapratyAgama. nAzAbandha eva dhArayati // 10 // samprati sahAyasaMpattizcAstItyAhakartuM yacca prabhavati mahImucchilIndhrAmavandhyAM tacchutvA te zravaNasubhagaM garjitaM mAnasokAH / A kailAsAdrisakisalayacchedapAtheyavantaH ___ saMpatsyante nabhasi bhavato rAjahaMsAH sahAyAH // 11 // (sakSI0 ) kartumiti // yad garjitaM kartR mahImucchilInbhrAmudbhUtakandalikAm // "kandalyAM ca zilIndhraH syAt" iti zabhArNave // ata evAvandhyAM saphalAM kartuM prabhavati zakno For Private And Personal Use Only Page #22 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir meghadate-pUrvameghaH / 11 ti| zilIndhrANAM bhAvisasyasampattisUcakatvAditi bhAvaH / taduktaM nimittanidAne "kA. lAbhrayogAduditAH zilIndhrAH sampannasasyAM kathayanti dhAtrIm" iti // tacchravaNasubhagaM zrotrasukham / lokasyeti shessH| te tava garjitaM zrutvA mAnasokA mAnase sarasyunmanasaH / utsukA iti yAvat // "utka utsuka unmanAH iti nipAtAtsAdhu // kAlAntare mAnasasya himaduSTatvAddhimasya ca haMsAnAM rogahetutvAdanyatra gatA haisAH punarvarSAsu mAnasameva gacchantIti prasiddhiH / bisakisalayAnAM mRNAlAgrANAM chedaiH zakalaiH pAtheyavantaH / pathi sAdhu pAtheyaM pathi bhojyam / "pathyatithivasatisvapate / tadvantaH / mRNAlakandazakalasambandhavanta ityarthaH / rAjahaMsA haMsavizeSAH // "rAjahaMsAstu te caJcucaraNaiAhitaiH sitAH" ityamaraH // nabhasi vyomni bhavatastava A kailAsAtkailAsaparyantam // padadvayaM caitat // sahAyAH syaatraaH|| "sahAyastu sayAtraH syAt" iti zabdArNave // saMpatsyante bhaviSyanti // 11 // (cAri0) kartumiti-bho megha ! AkailAsAt kailAsagiriparyantaM rAjahaMsAH vimalavihaGgamA nabhasi AkAze bhavatastava sahAyAH sampatsyante sAdhaM bhaviSyanti / kiM viziSTAH mAnasotkAH mAnasaM saraH prati gantukAmAH punaH kiM viziSTAH bisAnAM mRNAlAnAM kisalayAni pallavAsteSAM chedaiH khaNDaiH pathi yogya pAtheyaM mArgasambalam / tadeSAmasti te bisakisalayaccheda. pAtheyavantaH / kiM kRtvA, te zravaNasubhagaM zrotrasukhaM tadgajitaM stanitaM zrutvA nizamya / tatkim yacca mahIM ugatAni zilAndhrANyeva kandalIpatrANyeva chatrANi yatra sA tAdRzIM kartuM prabhavati tvayi zabdAyamAne mahyAM chatrAkArANi zilIndhrANi vikanti // 11 // (bhAva0 ) bhuvi zilIndhrakusumasampAdakamamodhaM te madhura garjitaM zrutvA kailAsaparyantaM bisacchedapAtheyayuktAH haMsAsta sahacAriNo bhaviSyanti // 11 // ApRcchasva priyasakhamamuM tuGgamAlijhya zailaM vandyaiH puMsAM raghupatipadairAGkitaM mekhalAsu / kAle kAle bhavati bhavato yasya saMyogametya ___ snehavyaktizciravirahajaM muzcato vASpamuSNam // 12 // (saJjI0 ) ApRcchasveti // priyaM sakhAyaM priyasakham // "rAjAhaH sakhibhyaSTac" iti Taca samAsAntaH // tuGgamunnataM puMsAM vandyairArAdhanIyai raghupatipadai rAmapAdanyAsamaMkhalAsa kaTakeSa // "atha mekhalA zroNisthAne'drikaTake kaTibandhebhabandhane" iti yAdavaH // atiM cihnitam / itthaM sakhitvAnmahattvAtpavitratvAJca saMbhAvanA ham / amuM zailaM citrakUTAdvimAliyAcchasva sAdho yAmItyAmantraNena sabhAjaya // "AmantraNasabhAjane / Apracchannam" ityamaraH / / "AGi nupracchyorupamakhyAnam" ityAtmanepadam // sakhitvaM nirvAhayati-kAla iti // kAle kAle pratiprAvRTkAlam / suhRtsamAgamakAlazca kAlazabdenocyate // vIpsAyAM dviruktiH| bhavataH saMyoga saMparkametya ciravirahajamuSNaM bAppamUSmANaM netrajalaM ca // "bASpo netrajalopmaNo" iti vizvaH / / muJcato yasya zailasya snehavyaktiH premAvirbhAvo bhavati / snigdhA hi ciravirahasaMgatAnAM bASpapAto bhavatIti bhAvaH // 12 // (cAri0) ApRcchasveti-bho megha ! raghupateH zrIrAma vandrasya padaizcaraNanyAsaimekhalAsa madhyapradezeSu aDita vihnataM tuGgamunnatamamuM zelaM rAmagirimAliGgayAzleSaM vidhAyApRcchasva / kIdRzaiH puMsAM prANinAM vandyainamaskartuM yogyaiH kartari SaSThI / kodRzaM priyazcAsau sakhA ca priyasakhastam / kAle kAle sarvasminsamAgamasamaye bhavatA tvayA saMyoga sambandhametya prApya yasya parvatasya snehavyaktiH premaprAdurbhAvo bhavati / kIDazasya ciraM virahAdviyogAnjAtamuSNamazI. For Private And Personal Use Only Page #23 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 12 sIvanIcAritravarddhanI bhAvaprabodhinIsahitetalaM bASpamUSmANa muJcataH / bhavata iti pAThe kartari sssstthii| priyasakhamiti rAjAhaH sakhibhyaSTac / bASpamUSmAzru kazipu ityamaraH / mekhalA madhyabhAgodrerityabhidhAnacintAmaNiH // 12 // . (bhAva0) dUradeza gacchan tvaM tava priya sakhamenaM cidrakUTAdi samAliMgya gamanAnujJAM pRcch| yo'sau parvato madhyabhAge jagadvanyAni raghupatipadacinhAni dhatte / kiJca, prativarSa varSAkAle bhavatsaGgame jAte sati ciravirahajaM bASpaM vimuJcan yaH snehaM vyaJjayati // 12 // saMprati tasya mArga kathayatimArga tAvachRNu kathayatastvatprayANAnurUpaM saMdeza me tadanu jalada zroSyasi zrotrapeyam / khinnaH khinnaH zikhariSu padaM nyasya gaMtAsi yatra kSINaH kSINaH parilaghu payaH srotamAM copabhujya / / 13 / / (saJjI0) mArgamiti // he jalada ! tAvadidAnI kathayataH / matta iti zeSaH / tvatprayA. NasyAnurUpamanukUlaM mArgamadhyAnam // "mArgo mRgapade mAsi saumyakSe'nveSaNe'dhvani" iti yAdavaH // zRNu / tadanu mArgazravaNAnantaraM zrotrAbhyAM peya pAnAham / atitRSNayA zrotavyamityarthaH // peyagrahaNAtsaMdezasyAmRtasAmyaM gamyate // me saMdezaM vAcikam // "saMdezavAgvAcita syAt" ityamaraH // zroSyasi / yatra mArge khinaH khinno'bhIkSNaM kSINabalaH san // "nityavI. psayoH" iti nityA) dvirbhAvaH // zikhariSu parvateSu padai nyasya nikSipya / punarbalalAbhAtha kvacidvizramyetyarthaH / kSINaH kSINo'bhIkSNaM kRzAGgaH san // atrApi kRdantatvAtpUrvavad dviruktiH|| srotasAM parilaghu gurutvadoSarahitam / upalAsphAlanakheditatvAtpathyamityarthaH / tathA ca vAgbha2:-"upalAsphAlanakSepavicchedaiH kheditodakAH / himavanmalayobhUtAH pathyA nadyo bhava. ntymuuH|| iti // payaH pAnIyamupabhujya zarIrapoSaNArthamabhyavahRtya ca gantAsi gamiSyasi // gamelRT // 13 // (cAri0) mArgamiti-jalaM dadAtIti jaladastasya sambuddhau bho jalada megha ! tAvatprathamataH tava mArga zRNu panthAnamAkarNaya / kiM vidhaM tvaprayANAnurUpaM tava gamanayogyaM tainu mArgAkarNanapazcAt kathayato me sandeza vAcikaM zroSyasi / kiM vidhaM sandezaM zrotrapeyam / mArga kalya zRgomi yantra gantAsi gamiSyasi / kiM kRtvaa| khinnaH khinnaH mArgAyAsaklAntaH san zikhariSu parvateSu padaM nyasya / punaH kiM kRtvA / jaladAnAt kSINaH 2 san srotasAM saritpravAhANAM payazcopa. bhujya // 13 // . (bhAva) he megha ! tvaM gantavyaM mAga tAvatprathama shRnnu| pazcAt kAntAyai sandeza zroSya. si| yatra mArgazramalAntastvaM parvateSu vizramya kSINAGgaH san parilaghu nirjharapayaH pItvA gamivyasi taM, mArga vakSyAmi / zRNu // 13 // adreH zRGgaM harati pavanaH kiMstridityunmukhIbhi dRSTotsAhazcakitacakitaM mugdhasiddhAGganAbhiH / sthAnAdasmAtsarasaniculAdutpatodaGmukhaH khaM diGnAgAnAM pathi pariharanasthUlahastAvalepAn // 14 // ( saJjI0) adveriti // pavano vAyuddhezcitrakUTasya zRGga harati kiMsvit / kisvicchabdo vikalpavitArthAdiSu paThitaH // iti zaGkayonmukhIbhicatamukhIbhiH // "svAGgAcopasarjanAda For Private And Personal Use Only Page #24 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir meghduute-puurvmeghH| saMyogopadhAt" iti kI // mugdhAbhirmUDhAbhiH // "mugdhaH sundaramUDhayoH" ityamaraH / siddhAnAM devayonivizeSANAmaGganAbhizcakitaM cakitaprakAraM yathA tathA // "prakAre guNavacanasya" iti dvirbhAvaH // dRSTotsAho dRSTodyogaH san / sarasA ArdrA niculAH sthalavetasA ysmistsmaat|| "vAnIre kavibhede syAniculaH sthalavetase" iti zabdArNave // asmAtsthAnAdAzramAtpathi nabhomAgeM diGnAgAnAM diggajAnAM sthUlAgye hastAH karAsteSAmavalepAnAkSepAnpariharan ||"hsto nakSatrabhede syAtkarebhakarayorapi" iti / "avalepastu garva syAtkSepaNe dUSaNe'pi ca" iti ca vizvaH // udaGmukhaH san / alakAyA udIcyatvAdityAzayaH // khamAkAzamutpatodgaccha / atredamapyarthAntaraM dhvanayati-rasiko niculo nAma mahAkaviH kAlidAsasya sahAdhyAyI parApAditAnAM kAlidAsaprabandhadUSaNAnAM parihartA yasminsthAne tasmAtsthAnAdaGmukho nirdoSatvAdunnatamukhaH sanpathi saarsvtmaageN| diGnAgAnAm // pUjAyAM bahuvacanam // diGnAgA. cAryasya kAlidAsapratipakSasya hastAvalepAnhastavinyAsapUrvakANi dUSaNAni pariharan / "avalepastu gaveM syAllepane dRSaNe'pi ca" iti vizvaH // advedikalpasya diGnAgAcAryasya "zRGga prAdhAnyasAnvoca" ityamaraH // harati kiMsviditi hetunA siddhaH sArasvatasiddharmahAkavibhiraGganAbhizca dRSTotsAhaH sankhamutpatoccabhaveti svaprabandhamAtmAnaM vA prati kaveruktiriti // saMsargato doSaguNA bhavantItyetanmRSA yena jalAzaye'pi / sthitvAnukUlaM niculazcalantamAtmAnamArakSati sindhuvegAt // " ityetacchlokanirmANAttasya kaverniculasaMjetyAhuH // 14 // (cAri0 ) adveriti-bho megha ! asmAt sthAnAt udaGmukhaH uttarAbhimukhaH san khamA. kaashmutpt| kiM viziSTAt / sarasaniculAta / sarasA azuSkAH pallavapuSpaphalasahitAH niculAH hijjalAkhyAstaravo yatra tat tasmAt / kiM kun / diGnAgAnAM digjAnAM sthUlahastAvalepAn pIvara zuNDAdaNDasamparkAn pathi pariharana tyajan / kiM viziSTaH iti amunA prakAreNa mugdhasiddhAGganAbhiH mugdhAH sundayoM yAH siddhAGganAstAbhizcakitacakitaM sAzcayaM yathA syAttathA dRSTocchrAyaH / dRSTha Alokita ucchrAya AdhikyaM yasya sa tvaM kiM viziSTAbhiH / unmukhIbhiH UninAbhiH iti kathaM viditi vitakeM / pavano vAyuradraH parvatasya zRGga zikharaM harati kim / niculo hijalo'mbujaH ityamaraH / niculastu nicolelyA didhajjalAkhyamahIrahe iti medinii| svitprazne ca vitakeMcetyamaraH |hstH kare karikare saprakoSThakare'pi ceti mediniikaarH| mugdhaH sundara mUDhayoriti vizvaH // 14 // bhAva0 ) mAgeM gacchantaM tvAM dRSTvA 'pavanaH parvatazRGga harati kim' iti dhiyA mugdhasi. ddhAganAH savismayaM drakSyanti / mArgAgatAnAM diggajAnAM zuNDAsphAlanAni pariharan AI. vetasabahulAdasmAt sthAnAdudaGmukhaH sannutpata // 14 // ratnacchAyAvyatikara iva prekSyametatpurastA. dUlmIkAgrAtprabhavati dhanuHkhaNDamAkhaNDalasya / yena zyAmaM vapuratitarAM kAntimApatsyate te baDheNeva sphuritarucinA gopaveSasya viSNoH // 15 // ( saJjI0 ) ratneti // ratnacchAyAnAM padmarAgAdimaNiprabhANAM vyatikaro mizraNamiva prekSya darzanIyamAkhaNDalasyendrasyaitaddhanuH khADam // etaditi hastena nirdezo vivakSitaH // pura. stAdagrevalmIkAmAdvAmalUravivarAt // "vAmalUrazca nAkuzca valmIkaM punapuMsakam" itymrH|| prabhavatyAvirbhavati / yena dhanuHkhagDena te tava zyAmaM vapuH / sphuritarucinojjvalakAntinA For Private And Personal Use Only Page #25 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saJjIvanIcAritravarddhanI bhAvaprabodhinIsahite baheMga picchena // "picchabaheM napuMsake" ityamaraH // gopaveSasya viSNorgopAlasya kRSNasya zyAmaM vapuriva / atitarAM kAntiM zobhAmApatsyate prApsyate // 15 // . (cAri0) ratneti-bho megha ! etadAkhaNDalasya indrasya dhanuHkhaNDaM kArmukazakalaM purastAdane valmIkAnAt prabhavati udyate / kiM viziSTa prekSyaM prekSituM yogyaM darzanIyamityarthaH / utprekSate-ratnacchAyAvyatikara igha / ratnAnAM padmarAgavaiDUryAdInAM maNInAM chAyAnAM dIptInAM vyatikara iva vyatiSaGga iva / maNInAM nAnAvarNatvAdasAvutprekSA / etatkiM yena dhanuSA kRtvA te tava zyAmaM vapuH zarIraM atitarAM kAnti Apatsyate dIptiM prApsyati / kena kasyeva / sphuritarucinA dedIpyamAnadIptikena baheNa zikhaNDena gopasya veSa iva veSo yasya tasya viSNovasudevasUnorikha / yathA kRSNasya zyAmaM vapurba heNa kAnti labhate tathetyarthaH / zyAmatvAnmeghasyopamAnaM kRSNaH nAnAvarNatvAddhanuSo barha mupamAnam / ra tu jAtazreSThe'pi maNAvapi napuMsaka iti medinIkAraH / chAyA sUrya priyA kAntirityamaraH / chAyA syAdAtapAbhAve pratibimbArkayoSi. tAH / pAlanoktA dIpti sacchobhA paGkiSu striyAmiti mediniikaarH| atha vyatikaraH puMsi vyasanavyatiSaGgAyoriti vizvaH / zikhA cUDA zikhaNDastu picchabaheM napuMsaka ityamaraH // 15 // ( bhAva0 ) anekaratnaprabhAsaJcaya ivedamane valmIkAgrAt samudyadindradhanuH prekssnniiymaaste| zyAme tava vapuSi tatprabhAsammizraNAt mayUrapicchAvataMsasya bhagavataH kRSNasyeva supamA ta. vaasti|| 15 // tvayyAyattaM kRSiphalamiti bhravilAsAnabhijJaiH prItisnigdhairjanapadavadhUlocanaiH pIyamAnaH / sadyaH sIrotkaSaNamurabhi kSetramAruhya mAlaM kiMcitpazcAija laghugatibhUya evottareNa // 16 // ( saJjI0 ) tvayoti // kRSerhalakarmaNaH phalaM sasyaM tvayi // adhikaraNavivakSAyAM saptamI // AyattamadhInam // "adhIno nighna AyattaH" ityamaraH // iti hetoH prItyA snigdhaiH / akRtrimapremA rityarthaH / bhrUvilAsAnAM bhrUvikArANAmanabhijJaiH / pAmaratvAditi zeSaH / janapadavadhUnAM pallIyoSitAM locanaiH pIyamAnaH sAdaraM vIkSyamANaH san / mAlaM mAlAkhya kSetraM zailaprAyamunnatasthalam // "mAlamunnatabhUtalam" ityutpalamAlAyAm // sadyastatkAlameva sIrahalairu. skaSaNena surabhi ghrANatarpaNaM yathA tathAruhya / tatrAbhivRSyetyarthaH // "surabhirghANatarpaNaH" ityamaraH // kiMcitpazcAllaghugatistatra nirvRSTatvAtkSipragamanaH san // "laghu kSipramaraM drutam" itya maraH // bhUyaH punarapyuttarazaivottaramAgeNaiva baja gaccha // tRtIyAvidhAne "prakRtyAdibhya upasaM. khyAnam" iti tRtIyA // yathA kazcidU bahuvallabhaH patiH kutracitkSetre gUTa vihRtya // "kSetraM zarIre kedAre siddhasthAnakalatrayoH" iti vizvaH // dAkSiNyabhaGgabhayAnIcamArgeNa nirgatya punaH sarvAdhyakSa iva saMcarati tadvaditi dhvaniH // 16 // (cAri0) tvayyAyattamiti-bho megha ! tvaM mAlaM unnatasthalaM Aruhya kiMcitpazcAdISaspazcimena laghugatirmandagamanaH san vaja gcch| bhUyaH punarapi uttareNaiva vraja / kIdRzaM kSetra / sadyastarakSaNAt sIreNa ilenotkaSaNaM vidAraNaM tena surabhINi kSetrANi yasya tat / tvaM kIdRzaH / iti hetorataH kAraNAt janapadavadhUlocanaistadviSayAGganAnayanaiH pIyamAnaH sAdaraM bItyamANaH / kiMvidhaiH bhUvikAre kaTAkSAdinirIkSaNe 'nabhirakuzalaiH / punaH kiMvidhaiH prItisnigdhaiH / prItyA sne hena snigdhaiH snehayuktaH / iti kutaH / kRSiphalaM tvayyAyattaM tvatsvAdhInam / kRSako lAle halam / / gocAraNaM ca siiro'thetymrH| triSu niSpanne snigdhaM snehayute cikkaNe'pi For Private And Personal Use Only Page #26 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir meghadate-pUrvameghaH / syAditi mediniikaarH,| mAlA puSpAdibandhe syAnmAlamunnatabhUtale ityabhidhAnacintAmaNiH // 16 // (bhAva0) kRSikAyaM tvadekAdhInamiti sAdaraM janapadavadhUmiH saraladRSTyA nirIkSyamANastvaM halakarSaNena saurabhyayuktaM mAlakSetramAruhya drutigatiH san kiJciduttareNa punarbraja // 16 // tvamAsAraprazamitavanopaplavaM sAdhu mUrnA vakSyatyadhvazramaparigataM sAnumAnAmrakUTaH / na kSudro'pi prathamasukRtApekSayA saMzrayAya / prApta mitre bhavati vimukhaH kiM punaryastathoccaiH // 17 // (saJjI0 ) tvAmiti // AmrAzcUtAH kUTeSu zikhareSu yasya sa AmrakUTo nAma sAnumAnparvataH / / "AmrazcUto rasAlo'sau" "kUTo'strI zikharaM zRGgam" iti cAmaraH / AsAro dhArAvRSTiH / "dhArAsaMpAta AsAraH" ityamaraH // tena prazamito vanopaplavo dAvAgniyana tm| kRtopakAramityarthaH / adhvazrameNa parigataM vyAptaM tvAM sAdhu samyaG mUrnA vakSyati voDhA // vahelaT / tathA hi / kSudraH kRpaNo'pi // "kSudro daridraH kRpaNe nRzaMse" iti yaadvH| saMzrayAya saMzrayaNAya mitre muhRdi / "atha mitraM sakhA suhRt" ityamaraH // Agate sati / prathamasukatApekSayA pUrvopakAraparyAlocanayA vimukho na bhavati yastathA tena prakAreNoccairunnataH sa AmrakUTaH kiM punarvimukho na bhavatIti kimu vaktavyamityarthaH // etena prathamAvasathe saukhyalAbhAtte kAryasiddhirastIti sUcitam / taduktaM nimittanidAne-"prathamAvasathe yasya saukhyaM tasyAkhile'dhvani / zivaM bhavati yAtrAyAmanyathA tvazubhaM dhruvam // " iti // 17 // (cAri0) tvAmAsAreti-bho medha ! AmrakUTaH sAnumAn AmrakUTanAmA parvataH tvAM bhavantaM mUrdhA mastakena vakSyati dhAsyati kathaM sAdhu yathA syAt / kiM vidhaM tvAM AsAreNa dhArAsampAtena prazamitaH zAnti nItaH vanasya upaplavo dAvAnalalakSaNo yena tvayA sa tvaM taM tvAm / punaH kiM vidhaM adhvazramaparigataM mArgakamayuktam / pUrvokta'rthe'rthAntaranyAsamAha-bho megha saMzrayAya mitre prAle sati prathamasukRtApekSayA pUrvakRtopakArAkAGkSayA mayyamunA pUrvamupakRtaM mayApyamuSya pratyupakAraH karttavya iti vicAraNetyarthaH / kSudo'pi nIco'pi vimukho na bhavati parAGmukho na syAt / yastathoccairmahAn sa kiM punaH sa yadi vimukho na bhavati tadA kimAzcaryam / dhArAsampAta AsAra ityamaraH / upaplavaH saihikeye viplavotpAtayorapi // 17 // (bhAva0) varSAjalaprazamitadAvAnalaM mArgaklAntaM tvAmasau AmrakUTagiridhnA dhArayi. Syati / AzrayagrahaNArtha prAptaM suhRdaM pUrvakRtopakArAn smarana kSudro'pi na niSedhati / yaH punarunatastasya kiM vAcyam // 17 // channopAntaH pariNataphaladyotibhiH kAnanAH stvayArUDhe zikharamacalaH snigdhavaNIsavaNe / nUnaM yAsyatyatyamaramithunaprekSaNIyAmavasthA madhye zyAmaH stana iva bhuvaH zeSavistArapANDaH // 18 // (sajI0 ) chatreti // he megha! pariNataiH paripakkaiH phalairyotanta iti tthoktaiH| ASADhe vanacUtAH phalanti pacyante ca meghavAtenetyAzayaH / kAnanAnairvanacUtaizchannopAnta AvRtapAco'cala AmrakUTAdiH snigdhaveNIsavaNe mrnnkeshbndhcchaaye| zyAmavarNa ityarthaH // "veNI For Private And Personal Use Only Page #27 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 16 saJjIvanIcAritravarddhanI bhAvaprabadhanIsahite tu kezabandhe jalastau" iti yAdavaH // tvayi zikhara zRGgamArUThe sati // "yasya ca bhAvena bhAvalakSaNam" iti saptamI // madhye zyAmaH zeSe madhyAdanyatra vistAre paritaH paannddurhrinnH|| "hariNaH pANDuraH" ityamaraH // bhuvaH stana iva / amaramithunAnAm / khecarANAmiti bhAvaH / prekSaNIyAM darzanIyAmavasthAM nUnaM yAsyati / mithunagrahaNaM kAminAmeva stanatvenotprekSA saMbhavatIti kRtam / yathA parizrAntaH kazkiAmI kAmanInAM kucakalaze vizrAntaH sansvapiti tadvabhavAnapi bhuvo nAyikAyAH stana iti dhvaniH // 18 // ( cAri0 ) adhvaklAntaM pratimukhagataM sAnumAnAmrakUTa. stuGgena tvAM jalada zirasA vakSyati shlaaghymaanH| AsAreNa tvamapi zamayestasya naidAvamagniM sadbhAvAH phalati na cireNopakAro mahatsu // 1 // kSepako'yam // chanopAnta iti-bho megha! acalaH parvato nUnaM nizcitaM amaramithunaprekSaNIyAmavasthA devayagmadarzanIyAM dazAM yAsyati / prApsyati / ka sati, tvayi bhavati zikhara zRGga ArUDhe Aruhya sthite sati kiM viziSTe tvayi snigdhaveNIsavaNe / zyAmatvAt cikaNaveNikAdRze / acalaH kIhak / kAnanAmravipinarasAlaiH chanopAntaH AcchAditanikaTaH / kIdRzaiH kAnanAnaiH pariNatAni pakkAni pItacchavIni yAni phalAni taiotanta iti ghotinastaiH / utprekSate-bhuvaH pRthivyAH stana ica / kIdRzaH / madhye zyAmaH / punaH kIdRzaH, zeSavistArapANDuH / stanasthA nIyaH parvataH zyAmikAsthAnIyo meghaH pANDutAsthAnIyAH kaannaamraaH| amarA nirjarA devA ityamaraH / mithunaM tu dvayorAzibhede strIpuMsayugmake iti medinIkAraH / AmracUto rasAlo'sau sahakAro'tisaurabha ityamaraH // 18 // (bhAva0 ) kiJca, he megha ! paripAkapANDurairAnaiH parito vRto madhye nIlavana tvayA sahito'sau giri bhUdevyAH stana iva suramithunaistprekSayiSyate // 18 // sthitvA tasminvanacaravadhUbhuktakujhe muhUrta toyotsargadvatataragatistatparaM vartma tANaH / revAM drakSyasyupalaviSame vindhyapAda vizIrNA bhakticchedairiva viracitAM bhUtimaMge gajasya // 19 // ( saJjI0) sthitveti // he megha ! vane caranti te vanacarAH // "tatpuruSe kRti bahalam" iti bahulagrahaNAllugbhavati // teSAM vadhUbhibhuktAH kukSA latAgRhA yatra tasmin // "nikuJja. kukSau vA klIve latAdipihitodare" ityamaraH // tatra te nayanavinodo'stItyarthaH / tasminA. mrakaTe muhUrtamalpakAlam / na tu ciraM, svakAryavirodhAditi bhAvaH // "mUhurtamalpakAle syAddha. TikAdvitaye'pi ca" iti zabdArNave // sthitvA vizramya / toyotsargeNa "tvAmAsAra-" ityu. kavarSaNena dutataragatilAghavAddhetoratikSipragamanaH san / tasmAdAmrakUTAtparamantara vartma mArga tIrNA'tikAntaH / upalaiH pASANaviSame vindhyasyAH pAde pratyantaparvate // "pAdAH pratyanta. parvatA" ityamaraH // vizIrNo samantato visamarAm // etena kasyAzcitkAmukyAH priyatamacara pAto'pi dhvanyate // revAM narmadAm // " revA tu narmadA somojavA mekalakanyakA" itya. maraH // gajasyA zarIre bhaktayo racanAH rekhA iti yaavt|| "bhaktiniSevaNe bhAge racanAyAmU" iti zabdArNave // tAsAM chedairbhaGgibhirbhAbhirviracitAM bhUti zRGgAramiva bhasitamiva vaa|| For Private And Personal Use Only Page #28 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir meghadate -puurvmeghH| "bhUtirmAtaMgazRGgAre jAtau bhasmani saMpadi" iti vizvaH // dRzyasi / ayamapi mahAMste nayana. kautukalAbha iti bhAvaH // 11 // (cAri0) sthitveti-bho megha ! tvaM tatparaM tasmAt parvatAtpara varksa mAga tIrNaH san revAM narmadA drakSyasi vilokayiSyasi / kiM viziSTastvam / toyotsargAt jalatyAgAta drutataragatiratizIghragamanaH / kiM kRtvA / tasmin parvate muhata kSaNaM sthitvaa| kiMviziSTe / vanacarakhadhUbhiH kirAtavanitAbhirmukto niko latAdipihitodaraM sthAna yasya sa tasmin / kiMviziSTAM revAm / upalaiH pASANairviSame nimnonnate vindhyasya vindhyAcalasya pAde pratyantaparvate vizINI prasRtAm / kAmiva / gajasya hastino'Ggo zarIre bhRtimiva bhara meva / kohshiiN| bhakticchedai racanAvizeSaiviracitAm / girerupamAnaM gajaH pAdasyAG revAyAH bhutiH / revA tu narmadA somodbhavA mekalakanyaketyamaraH / pAho budhe turIyAMze zailapratyantaparvata iti medinIkAraH / nikuJjakukSau vA klIve latAdipihitodara ityamaraH / pASANaprastarAvopalAzmAna ityamaraH / bhutirbhasmani smpttii||19|| (bhAva0) he megha ! AmrakaTa gireH kirAtAGganopabhukte kuLe kSaNaM vizramya tatra vRSTiM kRtvA laghuzarIraH san tatpara mArgaramAkramya vindhyAdvita: visRmarAM gajasyAGga racanAvizeSainihitAM bhUtimiva narsadAM vakSyati // 19 // tasyAstiktairvanagajamadaivAsitaM vAntavRSTi jambakuJjapatihatarayaM toyamAdAya gaccheH / antaHsAraM ghana tulayituM nAnilaH zakSyati tvaaN| riktaH sarvo bhavati hi laghuH pUrNatA gauravAya / / 20 / / ( saJjI0 ) tasyA iti // he megha ! vAntavRSTirudIrNavarSaH san / kRtavamanazca, vyajyate / tiktaiH sugandhibhistiktarasavadbhizca // "tikto rase sugandhau ca" iti vizvaH // vanagajamadaivAsitaM surabhitaM bhAvitaM ca / "himavadvindhyamalayA gajAnAM prabhavAH" iti vindhyasya gaja prabhavatvAditi bhAvaH / jambUkutraiH pratihatarayaM pratibaddhavegam / sukhapeyamityarthaH / anena layutvaM kaSAyabhAvanA ca vyajyate / tasyA revAyAstoyamAdAya gcchej| he ghana megha antaH sAro balaM yasya taM tvAmanila AkAzavAyuH, zarIrasthazca gmyte| tulayituM na zakSyati zako na bhaviSyati / tathA hi / rikto'ntaHsArazUnyaH sarvo'pi laghurbhavati / prakampyo bhavatItyarthaH / pUrNatA sAravattA gauravAyAprakarapyatvAya bhavatItyarthaH // ayamatra dhvaniH-Adau vama. nazodhitasya puMsaH pazcAcchlemazoSaNAya laghutiktakaSAyAmbupAnAlabdhabalasya vAtaprakampo na syAditi / tathAha bAgbhaTaH- "kaSAyAzvAhimAstasya vizuhau zleSmaNo hitaaH| kima tiktakapAyA vA ye nisargAtkaphApahAH // kRtazuddhaH kramAtyIta yAdeH pathyabhojinaH / vAtAni nirna AdhA lyAdindriyairiva yoginaH // " iti // 20 // (cAri0) tasyA iti / bho meva! tvaM vAntavRSTiH san tasyA revAyAstoya jalamAdAya gRhItvA gccheryaayaaH| kiMvidhaM toyaM kaTubhirvanagajamadaivAsitaM araNyadvipadAnaiH sagandhI tam / punaH kIdRzaM toyam / jambUkuJjapratihatarayaM jamvAH kuH pratihataH skhalitoyogoM pasya tat / antaHsAraM sanIraM tvAM tulayituM anilo vAyurna zakSyati na zako bhaviSyati / adhIntaramAha-hi yataH sarvo ritaH san laghurbhavati pUrNatvaM gauravAya garimNe bhavati / bho tpratihataM dviSTe pratiskhalitaruddhayoriti medinIkAraH / mado retasi kastUryA gave harSebhadAnayoriti / sAro bale majjani ca sthirAMze nyAye ca nIre ca dhane ca sAramiti vizvaH // 20 // For Private And Personal Use Only Page #29 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 18 saJjIvanIcAritravarddhanI bhAvaprabodhinIsahite (bhAva0) atha tatroGgIrNajalastvaM narmadAyA gajamadasurabhi jambUkuopagataM jalamAdAya gaccha / itthaM sajalaM ghRtagarimANaM tvAM pavanastulayituM na zaknuyAt / antaHsArazUnyaH sarvo'pi laghutvameva gacchati / pUrNatvameva gauravApAdakaM bhavati // 20 // nIpaM dRSTrA haritakapizaM kesarairardharUDarAvirbhUtaprathamamukulAH kandalIcAnukaccham / jagdhvA raNyeSvadhika surabhiM gandhamAghrAya corvyAH sAraGgAste jalalavamucaH sUcayiSyanti mArgam // 21 // (saJjI0) nIpamiti // sAraGgA mataGgajAH kuraGgA bhRGgA vA // " sAraGgazcAtake bhRGge kuraGga va mataGgaje" iti vizvaH // ardharUDhairekadezodgataiH kesaraiH kiJjalkairharita pAlAzavarNaM kapizaM kRpItaM ca // " pAlAzo harito harit" iti / "zyAvaH syAtkapizo dhUmradhUmalau kRSNalohite" iti cAmaraH // zyAmavarNamiti yAvat // "varNo varNena" iti smaasH|| nIpaM sthalakadambakusumam // "atha sthalakadambake / nIpaH syAtpulake" iti zabdArNave // dRSTvA saMprekSya / viditveti yaavt| tathA kaccheSvanUpeSvanukaccham // "avyayaM vibhakti-" ityAdinA vibhaktyarthe'vyayIbhAvaH // "jalaprAyamanUpaM syAtpuMsi kacchastathAvidhaH" ityamaraH // AvirbhUtAH prathamAH prathamotpannA mukulA yAsAM tAH kandalI bhUmikadalIH // " droNaparNI snigdhakandA kandalI bhUkadalyapi" iti zabdArNave / jagdhvA bhakSayitvA // "ado jagdhiH -" iti jagdhyAdezaH // araNyeSvadhikasurabhimatighrA tarpaNam // " dagdhAraNyeSu " iti pAThe "dagdham" ityadhikavizeSaNam // arthavazAtkandalIzca Searcast STavyaH // urvyA bhUmergandhamAghrAya jalalavamuco meghasya te tava mArga sUcayiSyantyanumApayiSyanti / yatra yatra vRSTikAyeM kandalI mukulanIpakusumAdikaM dRzyate tatra tatra tvayA vRSTamityanumIyata iti bhAvaH // prakSiptamapi vyAkhyAyate ambhobindugrahaNacaturAMzcAtakAnvIkSamANAH zreNIbhUtAH parigaNanayA nirdizanto balAkAH / tvAmAsAdya stanitasamaye mAnayiSyanti siddhAH sotkampAni priyasahacarIsaMbhramAliGgitAni // ambha iti // ambhobindUnAM varSodavindUnAM grahaNe / "sarve sahApatitamambu na cAtakasya hitam" iti zAstrAd bhUspRSTodakasya teSAM rogahetutvAdantarAla eva svIkAre caturAMcAtakAnvIkSamANAH kautukAtpazyantaH zreNIbhUtA baddhapaMktIH // abhUtatadbhAve triH // balAkA bakapaGkIH parigaNanayaikA dve tisra iti saMkhyAnena nirdizanto hastena darzayantaH siddhAH stanitasamaye tvadUrjitakAle sotkampAnyutkampapUrvakANi priyasahacarINAM saMbhrameNAliGgitAnyAsAdya / svayaM grahaNAzleSasukhamanubhUyetyarthaH / tvAM mAnayiSyanti / tvannimittatvAtsukhalAbhasyeti bhAvaH // 21 // 1 ( cAri0) nIpamiti / bho megha ! sAraGgAzcAtakabhRGgakuraGgamataGgajAste mArga panthAnaM sUcayiSyanti / kiM kRtvA - nIpaM dRSTvA kadambaM vIkSya / kiMvidham / arddharUDhaiH addhotpannaiH kesaraiH foreseeaafi etena bhRGgAH sUcayiSyanti / tava mAgaM anukacchaM kacchasamIpe / kanda vIkSya / kiMvidhAH AvirbhUtAH prakaTIbhUtAH prathamaM pUrva mukulAH kuDmalA yAsu tAstAH / etena bhRGgAH sUcayiSyanti / punaH kiM kRtvA dagdhAraNyeSu urvyA gandhaM AtrAya / kiMvidham / adhikasurabhim / etena hastinaH sUcayiSyanti / kiMviziSTasya te / jalalavamucaH zIkarAn For Private And Personal Use Only Page #30 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir meghadate-pUrvameghaH / tyajataH etena cAtakAH / sAraGgazcAtake bhRGge mRge'pi ca mataGgAje iti mediniikaarH| tUlaM ca nIpapriyakakadambA ityamaraH / kijhalkaH kesaro'striyAmityamaraH // 21 // (cAri0) ambhobindviti-bho megha ! siddhAH tvAmAsAdya bhavantaM prApya stanitasamaye tvarjitakAle priyANAM vallabhAnAM sahacarINAM strINAM vibhramAliGgitAni vilAsAliGgAnAni mAnayiSyanti / kiviziSTAni / utkaNThayA saha vartanta iti sotkaNThAni / kIdRzAH siddhaaH| cAtakAn vIkSamANAH vilokyntH| kIdRzAn / ambhasAM pAnIyAnAM bindugrahaNe AdAne rabhaso harSo yeSAM te tAn / kiM kurvantaH parigaNanayA zreNIbhUtAH kRtapaGkIH balAkAH bakapaGkIH nirdizantaH / iyatyaH santi balAkA iti nirdezaM nizcayaM kurvntH| rabhaso harSavegayoriti medinii| balAkA bakapaGkiH syAdityamaraH / stanitaM garjitaM megha ityamaraH / zreNIbhUnA iti paunarutya cintyam // 21 // (bhAva0) he megha ! mRgAH nIpakusumodgamaM dRSTvA bhUkandalIzva bhakSayitvA vaneSu surabhitama bhUmergandhamAghrAya ca vRSTiM kurvataste mArgamanumApayiSyanti // 21 // utpazyAmi drutamapi sakhe matpriyArtha yiyAsoH kAlakSepaM kakubhasuramau parvate parvate te / zuklApAGgaiH sajalanayanaiH svAgatIkRtya kekAH pratyudyAtaH kathamapi bhavAngantumAzu vyavasyet // 22 // (saJjI0 ) utpazyAmIti // he sakhe ! megha ! matpriyArthaM yathA tathA drutaM kSipram // "laghu kSiprama drutam" itymrH|| yiyAsoryAtumicchorapi // yAteH snnntaaduprtyyH|| te tava kakubhaiH kuTajakusumaiH surabhI sugandhini / "kakubhaH kuTaje'rjune" iti zabdArNave // parvate parvate pratiparvaH tam // vIpsAyAM dviruktiH // kAlakSepaM kAlavilambam // "kSepo vilambe nindAyAm" iti vi. yH|| utpshyaamyutpreksse|| vilambahetuM darzayannAzugamanaM prArthayate-zukleti // sajalAni sAnanda. bASpANi nayanAni yeSAM taiH zuklApA mayUraiH // "mayUro barhiNo bahIM zuklApAGgaH zikhAvalA" iti yAdavaH // kekAH svavANIH // "kekA vANI mayUrasya" itymrH|| svAgatIkRtya svAgata. vacanIkRtya pratyudyAtaH prtyudgtH| mayUravANIkRtAtithya ityarthaH / bhavAn kathamapi yathAkathaMci. dAzu gantuM vyavasyedudyuJjIta // prArthane liG / "zeSe prathamaH" iti prathamapuruSaH / zeSazcArya bhavacchabdo yuSmadasmacchabdavyatirekAt // "svAgatIkRtya kekAH" ityatra kekAsvAropya mANasya svAgatavacanasya prakRtapratyudgamanopayogAtpariNAmAlaMkAraH / taduktamalArasarvasve-"AropyamANasya prakRtopayogitve pariNAmaH" iti // 22 // (cAri0) utpazyAmoti-bho save ! megha ! matpriyA) mama santoSAtha dUtaM zIghra yiyA. sorgantumicchorapi te tava parvate parvate kAlakSepaM vilamba ahamutpazyAmi / kiviziSTe parvate kakubhairarjunavRkSaH surabhiH sugandhastasmin / bhavAn Azu zIghraM gantuM gamanAya kathamapi mahatA kaSTena vyavasyet vyavasAyaM udyogaM kuryAt / kIdRzo bhavAn / zuklApAGgaiH mayUraiH pratyudyAtaH / kiM kRtvA kekAH mayUravANIH svAgatIkRtya svAgataM bho meva kekayeti sambhASya / kivishimyuuraiH| snehatvAt jalena snehAzruAnIyena saha vartanta iti sajalAni nayanAni yeSAM te taiH| atha coktiH / yathA kazcitsnehAzrujalaM muJcana svAgatamiti vAkyaM bruvan paradezAdAgataM mitraM pratyudyAti / kekAvANI mayUrasyetyamaraH / nadIsoM vIratarurindradraH kakubho'rjunaH ityamaraH / jvalite'tha drutaM triSu / zodhe vilIne vibhrANa iti medinI // 22 // (bhAva0) he megha ! mama priyakArya katu jigamiSoste madhyemAga kuTajakusumaiH surabhau For Private And Personal Use Only Page #31 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 20 saJjIvanIcAritravarddhanIbhAvaprabodhinIsahite - parvate parvate kAlakSepaM sambhAvayAmi / yatastatra pratiparvataM mayUrA: sajalanayanAH santaH svakoyakekAvANyA tava svAgataM kurvantastvAM pratyuddhamiSyanti / itthaM tvamapi tataH kaSTenaivAne gantu. mudyogaM kariSyasi // 22 // pANDucchAyopavanavRtayaH ketakaiH mUvibhinna nIDArambhahabalibhujAmAkulagrAmacaityAH / tvayyAsanne pariNataphalazyAmajambUvanAntAH saMpatsyante katipayadinasthAyihaMsA dazArNAH // 23 // (so0) pANDiti ||he megha! tvayyAlanne saMniTe sati dazArNA nAma janapadAH sUcibhitraiH sUciSu mukulAgreSu bhinnavikasitaiH // "ketakImukulAgreSu sUthi: syAt" iti zabdArNave // ketakaiH ketakI kusumaiH pANDucchAyA haritavarNA upavanAnAM vRtayaH kaNTakazAkhAvaraNA yeSu te tthoktaaH|| "prAkAro varaNaH sAla: prAcI prAntato vRtiH" ityamaraH / tathA gRhabalibhujAM kAkAdigrAmapakSiNAM nIDArambhaiH kulAyanirmANaH // "kulAyo nIDamastriyAm" ityamaraH // cityAyA imAni cetyAni rthyaavRkssaaH|| "caityamAyatane buddhavanye codezApa" iti vizvaH // AkulAni saMkoni grAme ra vaityAni yete tathoktAH / tathA pariNataH pakkaiH phalaiH zyAmAni yAni jambUbanAni tairantA ramyAH // "mRtAvavAsine ramye samAsAvanta iSyate" iti zabdArgaH // tathA katipayeSveva dineSu sthAyino haMsA yeSu te tathoktA evaMvidhAH saMpatsyane bhvissynti|| "poTAyuvatimtokakatipaya-" ityAdinA katipaya zabdaspottarapadatve'pi na tacchandasyo. ttaratvamastyasya zAstrasya prAyikatvAt // 23 // (cAri0) pANDiti-bho megha ! tvayi Alanne nikaTagate sati dazArNAH dezavizeSAH pariNatAni phalAni yeSu te tAdRzAH zyAmajambvAH vanAnta kAnanamadhyaM yeSu tAdRzAH sampatsya. nte sampannA bhaviSyanti / kIdRzAH / katipayeSu dineSu sthAtuM zIlameSAM te tAdRzAH haMsA yeSu te / kozAH sUcibhitra: kaNTakamizritaH ketakaH pANDucachAyasya pItazobhasyopacanasyodyAnasya vRtirAveSTanaM yeSu ta / punaH kiidRshaaH| gRhabalibhujAM kAkAnAM nIDArambhaiH kulAyodyamaiH Aku. lAni nAmacaityAni grAmapAdAH yeSu te| caityamAyatane buddhabimbe codezapAdapa iti medinIkAraH / vRtistu varaNe'pi syAdveTane pi ca yoSitoti medinI kaarH| noDaM snAnakulAyayoriti medi / Arambhastu tvarAyAM syAdudyame vadhadarpayoriti medi0 // 23 // (bhAva0) he meva ! tvayi pratyAsanne sati dazANaMdezeSu upavanAni sakaNTakaketakavRtiyutAni, radhyAvRkSAzva grAmapakSiNAM kulAyanirmANavyAkulAH, vanAntAzca paripakvajambUphalazyAmAH, haMsAzca varSAkAlavazAnmAnasagamanatvasyA katipayadinasthAyino bhaviSyanti // 23 // teSAM dikSu prathitavidizAlakSaNAM rAjadhAnI gatvA sadyaH phalamavikalaM kAmukatvasya labdhA / tIropAntastanitasubhagaM pAsyasi svAdu yasmA sabhrabhaGga mukhamiva payo vetravatyAzcalomi // 24 // (saJjI0 ) teSAmiti // dikSu prathitaM prasiddhaM vidizeti lakSaNaM nAmadheyaM yasyAstAm // "lakSaNaM nAmni cihne ca" iti vizvaH / teSAM dazArNAnAM sambandhinIm / dhIyante'syAmiti dhAnI || "karaNAdhikaraNayozca" hati lyuT // rAjJAM dhAnI / / rAjadhAnI // "kRyogalakSaNA For Private And Personal Use Only Page #32 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir meghadUte-pUrvameghaH / SaSTI samasyate" iti vaktavyAtsamAsaH // tAM pradhAnanagarIm // "pradhAnanagaro rAjJAM rAjadhA. nIti kathyate" iti zabdArNave // gatyA prApya sadyaH kAmukatvasya bilAsitAyAH // "vilA. sI kAmukaH kAmI svIparo ratilampaTaH" iti zabdANe // avikalaM samagraM phalaM prayojanaM labdhA lapsyate / tvayeti zeSaH / karmaNi luT // kutH| yasmAtkAraNAtsvAdu madhuram calA Urmayo yasya taJcalomi taraGgitaM vetravatyA nAma nadyAH payaH sabhrUbhaGga bhrUkuTiyuktam / duzanapIDayeti bhAvaH / mumivAdharamivetyarthaH / tIropAnte taTaprAnte yatstanitaM gajitaM tena subhagaM yathA tathA / stanitazabdena bhaNitamapi vyapadizyate / "UrdhvamuccalitakaNThanAsikaM hukRtaM stanitamalpaghoSavat" iti lakSaNAt // pAsyasi // pibaterlaT // "kAminAmadharAsvAdaH suratAdatiricyate" iti bhAvaH // 24 // (cAri0) teSAmiti-bho medha! tvaM vetravatyA nadyAH svAdayuktaM madhuraM payaH pAnIyaM pAsyasi kathaM kIdRzaM calAstaralA UrmayaH kallolA yatra tat / kathaM yathA syAt / nIropAnte kUlasamIpa stanitena meghagajitena yathA syAt / utprekSate-sabhrUbhaGgaMbhUbhaGgasahitaM mukhamiva / kiM kRtvA / teSAM dazArNAnAM dikSu digvibhAgepu prathitaM vikhyAtaM vidizeti lakSaNaM nAma yasyAH sA tAM rAjadhAnI gatvA / punaH kiM kRtvA sadyastatkSaNAt kAmukatvasya kAmitAyAH avika laM sampUrNa phalaM labdhvA prApya / lakSaNa nAni cihna ceti medinIkAraH / stanitaM meghagajitaM ityamaraH // 24 // (bhAva0) he megha ! dazArNadezarAjadhAnI prasiddhAM vidizAM gatvA tatra vetravatyA nadyAH svAdu tIraprAnte sazabda jalaM dazanapIDayA nAyikAdharamiva pItvA kAmukatyasya pUrNa phalaM lapsyase // 24 // nIrAkhyaM girimadhivasestatra vizrAmaheto stvatsaMparkAtpulakitamiva prauDhapuSpaiH kadambaiH / yaH paNyastrIratiparimalodgAribhina garANA muddAmAni prathayati zilAvezmapiyauvanAni // 25 // ( saJjI0 ) nIcairiti // he medha ! tatra vidizAsamIpe / vizrAno vizramaH khedApanayaH // bhAvAthe ghaJpratyayaH // tasya hetoH| vizrAmArthamityarthaH / "SaSThI hetuprayoge" iti sssstthii|| vizrAmetyantra "nodAttopadezasya mAntasyAnAcameH" iti pANinIye vRddhipratiSedhe'pi "vizrAmo vA" iti candravyAkaraNe vikalapena vRddhividhAnAdUpasiddhiH // prauDhapuSpaiH prabuddhakusamaiH kadambainopavRkSastvatsaMparkAttava saGgAt / pulakA asya jAtAH pulakitamiva saMjAtapulakamiva sthitam // tArakAditvAditapratyayaH // nIcairityAkhyA yasya te nIrAkhyaM girimdhivseH||girau vaserityarthaH // "upavadhyAvasaH" iti karmatvam / yo nIcaigiriH / paNyA: kreyAH striyaH paNyastriyo vezyAH // vArastrI gaNikA vezyA paNyastrI rUpajIvinI" iti zabdAve // tAsAM ratiSu yaH parimalo gandhavizeSaH // "vimadotthe parimalo gandhe janamanohare" ityamaraH // tamudvirantyAviSkurvantIti tathoktAni taiH / zilAvezmabhiH kandarai garANAM paurANAmahAmAnyutkaTAni yauvanAni prathayati prakaTayati // utkaTayauvanAH kvacidanuraktA vArAMganA vizrAmavihArAkAMkSiNyo mAtrAdibhayAnizIthasamaye kaMcana vivikta dezamAzritya ramante / taccAna bahalamastIti prsiddhiH| atrodgArazabdo gauNArthatvAnna jugupsAvahaH / pratyuta kAvyasyAtizobhAkara eva / taduktaM daNDinA-'niSThyUtodgIrNavAntAdi gauNavRttivyapAzrayam / a. tisundaramanyatra grAmyakakSAM vigAhate // " iti // 25 // For Private And Personal Use Only Page #33 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 22 saJjIvanIcAritravarddhanIbhAvaprabodhinIsahite - (cAri0) nIcairiti / bho megha ! tvaM tatra vidizAyAM vidizAsamIpe nIcairityAkhyA nAma yasya taM nIcairAkhyaM giri parvataM adhivaseH kutaH vishraamhetoH| utprekSate-tvatsamparkAt tvadaGgasaGgAt prauDhapuSpaiH pakvakusumaiH kadambanIMpaiH pulakitamiva / romAJcitamiva yo girina garANAM puranivAsino uddAmAni svatantrANi yauvanAni tAruNyAni zilAvezmabhiH pASANagRhaiH prathayati prakhyApayati / kiMviziSTaH / paNyastrINAM vezyAnAM ratiparimalaH suratopamardavikasaccharIrarAgAdisaurabhastaM udvirituM zIlameSAM tAni udgArINi naiH / uddAmo bandharahite sva. tantre ceti medi / syAtparimalo vimrdaatimnohrgndhyoshvaapi| suratIpamardavikasaccharIrarAgAdisaurabhe puMsIti medi0 / pASANaH prastaramAvopalAzmAnaH zilAhaSadityamaraH // 26 // (bhAva0) he megha ! vizrAmArtha tatra nIcairAkhyaM parvatamadhivasa / yastvatpremNeva kadambaiH pulakitaH syAt / kiJca yatra vArAGganAratiparimalasurabhINi zilAgRhANi tatratyAnAM nAgarANAM uddAmAni tAruNyAni prakaTayanti // 26 // vizrAntaH sanvaja vananadItIrajAtAni siJca nnudyAnAnAM navajalakaNaithikAjAlakAni / gaNDasvedApanayanarujA kAnta karNotpalAnAM chAyAdAnAtkSaNaparicitaH puSpalAvImukhAnAm // 26 // sabhI vizrAnta iti // vizrAntaH saMstatra nIcaigirau vinItAdhvazramaH san / atha vizrAnteranantaram / vane'raNye yA nadyastAsAM tIreSu jAtAni svayaMrUDhAni akRtrimaanniityrthH| nadanadi-" iti pAThe "pumAnstriyA" ityekazeSo durvAraH // teSAmudyAnAnAmArAmANAM saMbaM. dhIni yUthikAjAlakAni mAgadhIkusumamukulAni // "atha mAgadhI / gaNikA yUthikA" itya. maraH // "korakajAlakakalikAkuDmalamukulAni tulyAni" iti halAyudhaH // navajalakaNaiH siJcannArdIkurvan / atra siJcaterAdrIkaraNatvAd dravadravyasya karaNatvam / yantra tu kSaraNamarthastatra dravavyasya karmatvam / yathA "retaH siktvA kumArISu" / "sukhainiSiJcantamivAmRtaM tvacita ityevamAdi // evaM kiratItyAdInAmapi "rajaH kirati mArutaH" / "avAkiranvayovRddhAsta lAjaiH paurayoSitaH" ityAdiSvarthabhedAzrayaNena rajolAjAdInAM karmatvakaraNatve gamayitavye tathA gaNDayoH kapolayoH svedasyApanayanena pramArjanena yA rujA pIDA // bhidAditvAdama. yatayA kAntAni mlAnAni karNotpalAni yeSAM teSAM tathoktAnAm / puSpANi lunantIti puSpalAnyaH puSpAvacAyikAH striyaH // "karmaNyam" / "TiDDhANaJ-" ityadinA DIpa / tAsAM makhAni / chAyAyA anAtapasya dAnAt / kAntidAnaM ca dhanyate // chAyA sUryA priyA kAntiH pratibimbamanAtapaH" ityamaraH // kAmukadarzanAtkAminInAM mukhavikAso bhavatIti bhAvaH // kSaNaparicitaH kSaNa saMsRSTaH san / na tu ciram / gaccha // 26 // (cArika) vizrAnta iti| bho medha ! vizrAntaH san tvaM braja kiM kurvan udyAnAnAM upavamAnAM yUthikAjAlakAni navajalakaNaiH navInazIkaraiH siJcan / kiviziSTAni navanadItIrajAtAni / navanadyAH kulyAyAstIre kUle jAtAni samutpannAni / athavA navAni nUtanAni nadItIrajAtAni ca tAni / kiviziSTastvam / chAyAdAnAt AtapAbhAvakaraNAt puSpalAvImukhAnAM puSpANi lunanti puSpalAvyastAsAM mukhAni teSAM / kSaNe avyApArasthitau kAle paricitaH kRtaparicayaH / kiviziSTAnAM mukhAnAM / gaNDayoH kapolayoryaH svedastasyApanayanaM dUrIkaraNaM tena yA rUjA bhaGgastayAH klAntAni karNAtpalAni yeSu tAni teSAm / rujA roge ca bhar3e ceti medik| chAyA syAdAtapAbhAva iti medi / avyApArasthitau kAlavizeSotsavayoH kSaNa For Private And Personal Use Only Page #34 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir meghadate-pUrvameghaH / ityamaraH / pumAnAkrIDa udyAnaM rAjJaH sAdhAraNaM vanamityamaraH // 26 // (bhAva0) tatra vizrAntaH san vanyanadItIrodyAnasthayUthikAjAlakAni siJcan gaccha / tatrodyAneSu puSpAvacayArthamAgatAnAM puSpAvacayazrameNa svinnAnAM sundarINAM chAyAkaraNena tAbhirugrIvAbhiH kSaNaM vilokitastvaM tAsAM paricito bhaviSyasi // 26 // vakraH panthA yadapi bhavataH prasthitasyottarAzA saudhotsaGgapraNayavimukho mA sma bhuurujjyinyaaH| vidyuddAmasphuritacakitaistatra paurAGganAnAM lolApAGgairyadi na ramase locanairvazcito'si // 27 // (saJjI0) vakra iti|| uttarAzAmudIcI dizaM prati prasthitasya bhavataH panthA ujjayinImArgo vakro yadapi / dUro yadyapItyarthaH / vindhyAduttaravAhinyA nirvindhyAyAH prAgbhAge kiya. tyapi dUre sthitojjayinI / uttarApathastu nirvindhyAyAH pazcima iti vakratvam // tathApyujjayinyA vizAlAnagarasya // "vizAlojjayinI samA" ityutplH|| saudhAnAmutsaGgaSUparibhAgeSu praNayaH paricayaH // "praNayaH syAtparicaye yAJcAyAM sauhRde'pi ca" iti yaadvH| tasya vimukhaH parAGmukho maasmbhuH| na bhavetyarthaH / "smottare laG ca" iti cakArAdAzIrathai luG / "na mAGyoge" ityaDAgamapratiSedhaH // tatrojjayinyAM vidyudAmno vidyullatAnAM sphuritebhyaH sphuraNebhyazcakitairlolApADaizcaJcalakaTAkSaH paurAGganAnAM locanairna ramase yadi tarhi tvaM vaJcitaH pratArito'si / janmavaiphalyaM bhavedityarthaH // 27 // (cAri0 ) vakra iti-bho medha ! uttarAzAM udIcI dizaM prasthitasya gacchato bhavatastatra yadapi mArgo vakrastirazcInastathApi ujjayinyAH vikramArkapuryAH saudhotsaGgapraNayavimukho dhavalagRhaparAGmukho mA sma bhUH saralamArga tyattavA vakre pathikimarthaM gacchAmItyAha-tatra ujjayinyAM paurAGganAnA nAgaranArINAM / locanairnayanairyadi na ramase na krIDasi tadA vaJcito'si / kiviziSTaiH / vidyuddAmasphuritacakitaiH saudAminImAlAdIpticaJcalaiH / aparaM kIdRzaiH / lolApAGgaiH lolAzcaJcalA apAGgA netrAntAH kaTAkSA yeSu tAni taiH| apAGgastvahIne syAnnetrAnte tilake'pi ca iti medinIkAraH / vidyutsaudAminItyamaraH // 27 // (bhAva0) uttarAM dirza gacchataste yadyapi mArgoM vakra: syAttathA'pi ujayinImavazya gaccha / tatra paurastrINAM vidyuddAmatulyaiH kaTAkSairnayanotsavaM lapsyase / tAsAM saundaryamavazyaM vilokaya // 27 // saMpratyujjayinI gacchatastasya madhyemAgaM nirvindhyAsambandhamAhavIcikSobhastanitavihagazreNikAcIguNAyAH saMsarpantyAH skhalitamubhagaM darzitAvartanAbhaH / nirvindhyAyAH pathi bhava rasAbhyantaraH sanipatya strINAmAcaM praNayavacanaM vibhramo hi priyeSu // 28 // ( saJjI0 ) vIcIti // he sakhe ! pathyujjayinIpathe vIcikSobheNa taraGgacalane stanitAnAM mukharANAm // kartari ktaH // vihagAnAM zreNiH paMktireva kAJcIguNo yasyAstasyAH skhalitenopaskhalanena madaskhalitena ca subhagaM yathA tathA saMsarpantyAH pravahantyAH gacchantyAzca / tathA darzitaH prakaTita AvartA'mbhasA bhrama eva nAbhiryayA // "syAdAvarto'mbhasAM bhrama" For Private And Personal Use Only Page #35 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 24 saJjIvanIcAritravarddhanIbhAvaprabodhinIsahite ityamaraH // niSkrAntA vindhyA nAma nadI // "nirAdayaH krAntAdyarthapaJcamyA" iti smaasH| "dviguprAsApannAlam-" ityAdinA paravalliGgatApratiSedhaH // tasyA nadyAH saMnipatya sNgty| raso jalamabhyantare yasya sH| anyatra rasena zRGgAreNAbhyantaro'ntaraGgo bhava / sarvathA tasyA rasamanubhavetyarthaH / "zRGgArAdau chale vIrye suvaNe vissshukryoH| tiktAdAvamRte caiva niryAse pArade dhvnau| AsvAde ca rasaM prAhuH" iti zabdArNave // nanu tatprArthanAmantareNa kathaM tatrAnubhavo yujyatetyata Aha-strINAmiti // strINAM priyeSu viSaye vibhramo vilAsa evAya praNayavacanaM prArthanAvAkyaM hi / strINAmeSa svabhAvo yadvilAsaireva rAgaprakAzanam / na tu kaNThata iti bhAvaH // vibhramazcAtra nAbhisaMdarzanAdirakta eva // 28 // (cAri0 ) ujjayinyAM kena pathA va gacchAmItyAha-cIcIti / bho megha ! nirvindhyAyAH nadyAH pathi mAgeM bhava / kiM kRtvA rasAbhyantaraM rasasya jalasyAbhyantara madhya saMnipatya / athavA rasaM jalaM abhyantare madhye saMnipatya ekasthIkRtya / kiidRshyaaH| vIcInAM kSobhastasmAt svanitAH zabdAyamAnA ye vihagAH pakSiNasteSAM zreNiH paramparA saiva kAJcIguNo mekhalAsUnaM yasyAH sA tasyAH / punaH kIdRzyAH saMsarpantyAH gachantyAH kathaM yathA syAt / skhalitasubhagaM manoja yathA syAt / punaH kIdRzyAH dazita Avarta eva vAribhrama eva nAbhiryayA sA tsyaaH| arthAntaramAhahi yataH kAraNAt strINAM kAminInAM priyeSu bhartRSu praNayavacanaM prItiyuktaM vaca Adyo vibhrmHprthmvilaasH|anyo'pi zRGgArarasayuktaH san nAyikAyAH mArge gacchati / sA'pi zabdAyamAnamekhalA syAt aparaM gacchantI skhlntii| nAbhiM ca darzayati kaamodekaat| Avartazcintane vAribhrame cAvartane pumAniti medinIkAraH // 28 // (bhAva) he segha ! ujjayinImArge vidyamAnAyA nirvindhyAyA anuraktAyA nAyikAyA iva rasAbhyantaraH san gaccha / strINAM hi priyeSu vilAsapradarzanameva prAthamikaM premavacanaM bhvti||28|| nirvindhyAyA virahAvasthA varNayaMstanirAkaraNaM prArthayateveNIbhUtapratanusalilA'sAvItasya sindhuH pANDucchAyA taTaruhatarubhraMzibhirjIrNapaNaiH / saubhAgyaM te subhaga virahAvasthayA vyaJjayantI ___ kArya yena tyajati vidhinA sa tvayaivopapAdyaH // 29 // ( saJjI0 ) veNIti // aveNI veNIbhUtaM veNyAkAraM pratanu stokaM ca salilaM yasyAH sA tathoktA / anyatra veNIbhUtakezapAzeti ca dhvanyate / ruhantIti rahAH igupadhalakSaNaH kapratyayaH / taTayo rahA ye taravastebhyo bhrazyantIti tathoktaiH jIrNapaNaH zuSkapatraiH pANDucchAyA pANDava / ata eva he subhaga, virahAvara-dhamA pUrvAntaprakArayA karaNena // atItasyaitAvantaM kAlamatItya gatasya proSitasyetyarthaH / te tava saubhAgyaM subhagatvam // "hRdbhagasi. ndhyante pUrvapadasya ca" ityubhayapadavRddhiH // vyAjayantI prkaashyntii| sa khalu subhago yamachAnAH kAmayanta iti bhAvaH / asau pUrvoktA sindhu dI nirvindhyA // "strI nadyAM nA nade sindhudezabhede'mbudhau gaje" iti vaijayantI // yena vidhinA vyApAreNa kAzyaM tyajati sa vidhistvayaivopapAyaH kartavya ityrthH| sa ca vidhirekatra vRSTiranyatra saMbhogastadabhAvanibandhanatvAkAryasyeti bhAvaH // iyaM paJcamI madanAvasthA / taduktaM ratirahasye-"nayanaprItiH prathamaM ci. tAsahastato'tha saMkalpaH / nidrAcchedastanutA viSayanivRttinapAnAzaH // unmAdo sUrchA mRtirityetAH smaradazA dazaiva syuH // " iti / "tAmatItasya" iti pAThamAzritya sindhurnAma * nadyantaramiti vyAkhyAtam / kiMtu sindhu ma kazcinnadaH kAzmIradeze'sti / nadI tu kutrApi For Private And Personal Use Only Page #36 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir meghduute-puurvmeghH| nAstItyapakSyamityAcakSate // 29 // (cAri0 ) veNIti-bho subhaga medha ! sindhurnirvindhyA yena vidhinA vidhAnena kAzya kRzatvaM tyajati muJcati sa vidhistvayaiva bhavataiva upapAdyaH karaNIyaH / kiM kurvatI / te tava virahAvasthayA vizleSadazayA saubhAgyaM subhagatvaM vyaJjayantI prkttyntii| kIdRzasya te| tAM nirvindhyAM atItasyAtikrAntasya / sindhuH kIdRzI veNIbhUtaM pratanu alpataraM salilaM pAnIya yasyAH sA punaH kIdRzI / jIrNapaNe: pakkapalAjaiH pANDuH pItA chAyA AtapAbhAvo yasyAM saa| kiMbhUtaiH / taTarahatarubhraMzibhiH phlotpnnpaadpptitaiH| anyApi virahiNI veNIbandhasahitA bhavati / aparaM pItacchaviH syAt / kRzazarIrA ca bhavati / etairlakSaNaiH patyuH saubhAgyaM ca vyaJjayati / vidhirnA niyate kAle vidhAne parameSTinIti medi0 / tanuH kAye tvaci strI syAtriSvalpe virale kRza iti me0 // 29 // (bhAva. ) kiJca he megha ! sA nirvindhyA tava viraheNa kRzAGgI taTatarugalitajIrNapaNaiH pANDukAntiH taya saubhAgyaM vyaJjayati / yathA sA kRzatAM tyajet tathA tvayA yatanIyam / / 29 // prApyAvantInudayanakathAkovidagrAmavRddhA. pUrvoddiSTAmanusara purIM zrIvizAlAM vizAlAm / svalpIbhRte sucaritaphale svargiNAM gAM gatAnA zeSaH puNyai hatamiva divaH kAntimatkhaNDamekam // 30 // (saJjI0 ) prApyeti // vindatIti vidAH // igupadhalakSaNaH kaH // okaso vedyasthAnasya vidAH kovidAH // okAralupne pRSodarAditvAtsAdhuH // udayanasya vatsarAjasya kathAnAM vAsavadattAharaNAdyadbhutopAkhyAnAnAM kovidAstattvajJA grAmeSu ye vRddhAste santi yeSu tAnavantIstajAmajanapadAnprApya tatra pUrvoddiSTAM pUrvoktAM "saudhotsaGgapraNayavimukho mA sma bhUrujjayinyAH" ityuktAM zrIvizAlAM saMpattimatIm // "zobhAsaMpattipadmAsu lakSmIH zrIrikha dRzyate" iti zAzvataH / vizAlAM purImujayinImanusara vraja // kathamiva sthitAm / sucaritaphale puNyaphale sva. gopabhogalakSaNe svalpIbhUte / atyalpAvaziSTe stiityrthH| gAM bhUmi gatAnAm // "gaurilA kumbhinI kSamA" ityamaraH // punarapi bhuulokgtaanaamityrthH| svargiNAM svargavatAM janAnAM zepe ktaziSTaiH puNyaiH sukRtairhatamAnItam / svargArthAnuSThitakarmazeSANAM svargadAnAvazyabhAvAditi bhAvaH / kAntirasyAstIti kAntimadujjvalam / sArabhUtamityarthaH / ekaM bhuktAdanya. t // "eke mukhyAnyakevalAH" ityamaraH // divaH svargasya khaNDamiva sthitAmityutprekSA !! etenAtikrAntasakalabhUlokanagarasaubhAgyasAratvamujjayinyA vyajyate // 30 // (cAri0) prApyeti-bho megha ! avantIn dezAn prApya gatvA pUrvoddiSTAM prathamaniveditAM vizAlAmujjayinI purIM anusara anuyAhi / kIdRzoM zriyA lakSmyA vizAlA pRthulAM paripUrNA kIdRzAn avantIn / udayanasya udayanAcAryasya kathayA kovidAH paNDitAH ye grAmAH grAmavAsino janAstairvRddhA vRddhi gatAstAn / utprekssyte| divaH svargasya kAntimat sazrIka eka khaNDasiva zakalamiva / pRthivyAM kutaH samAgatamityAha / kIdRzaM svargiNAM svargaprAsAnAM zeSaiH avaziSTaH puNyaiH sukRtairhatamAnItaM kIdRzAnAM sucaritaphale puNyaphale svalpIbhUte kSINe sati gAM gatAnAM pRthviipraaptaanaaN| vizAlA vindravAruNyAmujjayinyAMtu yoSitIti me0 // 30 // (bhAva0 ) atha he megha ! udayanarAjakathAkathanapaTugrAmavRddhayutAnavantIdezAn prApya samR. ddhimatI vizAlAnagarI gaccha / yA vizAlA nagarI svargasyaivaikaM khaNDamasti // 30 // For Private And Personal Use Only Page #37 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 26 saJjIvanIcAritravarddhanIbhAvaprabodhinIsahite dIrghAkurvanpaTu madakalaM kUjitaM sArasAnAM pratyUSeSu sphuTitakamalAmodamaitrIkaSAyaH / yatra strINAM harati murataglAnimaGgAnukUlaH ziprAvAtaH priyatama iva prArthanAcATukAraH // 31 // ( sajI0 ) dIrghAkurvanniti / yatra vizAlAyAM pratyUSeSvaharmukheSu / "pratyUSo'harmukhaM kalyam" ityamaraH / paTu prasphuTam / madakalaM madenAvyaktamadhuram / "dhvano tu madhurAsphuTe / kalaH" ityamaraH / sArasAnAM pakSivizeSANAm / "sAraso maithunI kAmI gonardaH puSkarAhvayaH" iti yAdavaH / yadvA sArasAnAM haMsAnAm / "cakrAGgaH sAraso haMsaH" iti zabdArNave / kUjita sta dIrthIkurvan / vistArayannityarthaH / yAvadvAtaM zabdAvRttariti bhAvaH / etena priyatamaH svacATuvAkyAnusArikrIDApakSikUjitamavicchinnIkurvanniti ca gamyate / sphuTitAnAM vikasitAnAM kamalAnAmAmodena parimalena saha yA maitrI saMsargastena kaSAyaH surbhiH| "rAgadravye kaSAyo. 'strI niryAse saurabhe rase" iti yAdavaH / anyatra vimardagandhItyarthaH / "vimotthe parimalo gandhe janamanohare / AmodaH so'tinihArI" ityamaraH / aGgAnukulo gAtrasukhasparzaH / anyatra gADhAliGganadattagAtrasaMvAhana ityarthaH / bhavabhUtinA coktam- "azithilaparirambhairdattasaMvAha. nAni" iti / saMvAhyante ca suratazrAntAH priyairyuvatayaH / etatkavireva vakSyati-"saMbhogAnte mama samucito hastasaMvAhanAnAm" iti / ziprA nAma kAcittatratyA nadI tasyA vAtaH ziprAvAtaH / ziprAgrahaNaM zaityadyotanArtham / prArthanA suratasya yAcA tatra cATu karotIti tathoktaH / punaH suratArthaM priyavacanaprayoktatyarthaH / karmaNyaNapratyayaH / priyatamo vallabha iva strINAM surataglAniM saMbhogakhedaM harati nudati / cATUktibhirvismRtapUrvarativedAH striyaH priyatamaprArthanAM saphalayantIti bhAvaH / "prArthanAcATukAraH" ityatra "khaNDitanAyikAnunItA" iti vyAkhyAne surataH glAniharaNaM na saMbhavati / tasyAH pUrva suratAbhAvAtpazcAttanasurataglAniharaNaM tu nedAnIntanako. pazamanArthaM cATuvacanasAdhyamityutprekSaivocitA vivekinAm / "jJAte'nyAsaGgavikRte khaNDiteAkapAyitA" iti dazarUpake // itaH paraM prakSiptamapi zlokatrayaM vyAkhyAyatehArAMstArAMstaralaguTikAnkoTizaH zaGkhazuktIH zaSpazyAmAnmarakatamaNInunmayUkhaprarohAn / dRSTvA yasyAM vipaNiracitAnvidramANAM ca bhaGgAnsalakSyante salilanidhayastoyamAtrAvazeSAH // hArAniti / yasyAM vizAlAyAM koTizo vipaNiSu paNyavIthikAsu / "vipaNiH paNyavI. thikA" ityamaraH / racitAnprasAritAn / idaM vizeSaNaM yathAliGga sarvatra saMbadhyate / tArAJchuddhAn / "tAro muktAdisaMzuddhau taraNe zuddhamauktike" iti vizyaH / taralaguTikAnmadhyamaNIbhUtamahAralAn / "taralo hAramadhyagaH" ityamaraH / "piNDe maNau mahAratne guTikA baddhapArade" iti zabdArNave / hArAnmuktAvalIH / tathA koTizaH zaGkhAzca zuktIzca muktAsphoTAMzca // "mu. ktAsphoTaH striyAM zuktiH zaGkhaH syAtkamburakhiyAm" ityamaraH / zappaM bAlatRNaM tahacchyA. mAn / "zaSpaM bAlatRNaM ghAso yavasaM tRNamarjunam" ityamaraH / unmayUkhaprarohAnudgataramyAGku. rAnmarakatamaNIngAruDaratnAni / tathA vidramANAM bhaGgAnpravAlakhaNDAMzca dRSTA salilanidhayaH samudrAstoyamAtramavazeSo yeSAM te tAdRzAH saMlakSyante / tathAnumIyanta ityrthH| ratnAkarAda. pyatiricyate ratnasaMpadbhiriti bhAvaH // pradyotasya priyadahitara vatsarAjo'tra jahe haima tAladvanamabhUdana tasyaiva raajnyH| atroddhAntaH kila nalAgiriH stambhamutpATya dodityAgantUnramayati jano yatra bndhuunbhitH| For Private And Personal Use Only Page #38 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 27 meghadute-pUrvameghaH / pradyotasyeti / atra pradeze vatsarAjo vatsadezAdhIzvara udayanaH / pradyotasya nAmojjayinInAyakasya rAjJaH priyaduhitaraM vAsavadattA jaDhe jahAra / anna sthale tasyaiva rAjJaH pradyonasya haimaM sauvarNa tAlamavanamabhUt / anna nalagirinAmendradattastadIyo gajo darpAnmadAtstabhamAlAnamutpATyoddhatyobhrAnta utpatya bhramaNaM kRtavAn / itItthaMbhUtAbhiH kathAbhiri. tyarthaH / abhijJaH pUrvoktakathAbhinaH kovido jana AgantUndezAntarAdAgatAn / auNAdikastu. pratyayaH / bandhUnyatra vizAlAyAM ramayati vinodayati / atra bhAvikAlaMkAraH / taduktam"atItAnAgate yatra pratyakSatvena lakSite / atyadbhutArthakathanAdbhAvikaM tadudAhRtam / " iti // patrazyAmA dinakarahayaspardhino yatra vAhAH zailodagrAstvamiva kariNo vRSTimantaH prabhedAt / yodhAgraNyaH pratidazamukhaM saMyuge tasthivAMsaH pratyAdiSTAbharaNarucayazcandrahAsavaNAH // patreti / he jalada ! yatra vizAlAyAM vAhA hayAH patrazyAmAH palAzavarNA ata eva dinakarahayaspardhino varNato vegatazca sUryAzvakalyAstathA zailodagrAH zailavadunnatAH kariNaH prabhedA nmadatrAvAddhetostvamitra vRSTimantaH / agraM nayantItyagraNyaH / "satsUdviSa-" ityAdinA vip / "agragAmAbhyAM nayateH" iti vaktavyANNatvam / yodhAnAmagraNyo bhaTazreSThAH saMyuge yuddhe pratidazamukhamabhirAvaNaM tasthivAMsaH sthitavantaH / ata eva candrahAsasya rAvaNAserRNAni kSatA. nyevAr3AzcihnAni taiH / "candrahAso rAvaNAsAvasimAtre'pi ca kacit" iti zAzvataH / pratyA. diSTAbharaNarucayaH pratiSiddhabhUSaNakAntAH / zastraprahArA eva vIrANAM bhUSaNamiti bhAvaH / anApi bhAvikAlaMkAraH // 31 // (cAri0) dIrghAti-bho megha ! yatra yasyAmujjayinyAM ziprAvAtaH ziSyAnadImarut aGgA. nukUlaH san pratyUSe prAtaHkAleSu strINAM kAminInAM surataglAni ratizramaM harati / kiM kurvan / sArasAnAM pakSibhedAnAM kUjitaM zabdaM dIrthI kurvan / kIdRzaM paTu dakSaM / punaH kIdRzam / madAt hapAMt kalaM madhuradhvani avyaktaM vA / kIdRzo vAtaH / sphuTitAnAM vikasitAnAM kamalAnAM vArijAnAM Amodo janamanoharo gandhastasya maitrI samparkastena kaSAyaH surabhiH sugandhiH / mado retasi kastUryA gave harSebhadAnayoriti me0 / kalaM zukre triSu jINeM cAvyakta madhuradhvanA. viti me / paTurdakSe ca nIroge cature 'pyabhidheyavaditi me0 / vimotthe parimalo gandhe janamanohare / Amoda ityamaraH / kapAyo rasabhede ca niryAse ca vilepane / agaraGge ca na strI syA. tsarabhau lohite triSviti medinIkAraH / ka iva utprekSyate / prArthanA prasAdArtha yAcA tasyAM cATukAraH madhurabhApI priyatama iva bhatteMva / so'pyevaMvidho bhavati / kIdRzaH kamalagandhasampasugandhiH / tathA ca zarIrasukhakArI bhavati / aparaM ca suratamaM harati / (cAri0) hArAniti-bho megha ! yasyAM puryA tArAn zuddhamauktikAn hArAn dRSTvA salilanidhayaH samudrAstoyamAtrAvazeSAH kevalajalAvaziSTAH saMlakSyante / kIdRzAn taralA bhA. svarA guTikA yeSu te tAn / koTizaH sarvatra yojyam / zaGkhazuktIzca dRSTvA na kevalaM zaGkazuktIH zaSpavat bAlatRNavat zyAmAna nIlavarNAn marakatamaNIMzca kIdRzAn udgatAH mayUkhAnA kiraNAnAM prarohAH aGkurA yeSAM te tAn / vidrumANAM pravAlAnAM bhaGgAzca zakalAni ca dRSTA kiMviziSTAn vipaNyA haTTAyAM racitAn kRtarAzIn / tAro vAnarabhinmuktAvizuyoH zuddhamauktika iti medi| taralaM caJcale piDge bhAsvare'pi triliGgakamiti me0 / zaSpaM bAlatRNaM ghAsa itymrH|| (cAri0) pradyotasyeti-bho megha ! yatrojayinyAM abhijJo jano lokaH AgantUnA. gantukAn bandhUna suhRdaH iti ramayati / iti katham / bho bAndhavAH atra vatsarAjo nRpavi. zeSaH pradyotasya rAjJaH priyaduhitaraM putrIM jaheM aharat / tasyaiva rAjJaH tAladumavana haimaM sauvarNamabhUt / kileti prasiddhau / atra nalagirinpo darpAt balAt stambha utpAya ubhrAntaH / udbhramaNaM cakAra // For Private And Personal Use Only Page #39 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sajIvanIcAritravarddhanIbhAvaprabodhinIsahite-- (cAri0) zaSyeti-bho medha ! yatrojjayinyAM vAhAH azvAH dinakarahayAnAM sUryAzvAnAM spardhA yeSAmasti tAdRzAH santi / kIdRzAH zaSpazyAmAH bAlatRNavannIlAH / yatra kariNastva. miva santi / kiMviziSTAH / prabhedAt madakSaraNAt vRSTimantaH vRSTiyuktAH / punaH kiidRshH| zailavat parvatavadudayAH uccAH / tvamapyevaM vidhaH / prabhedAt jalatyAgAt vRSTimAn / zailodarazca / yatra ca yodhAgraNyaH yodheSu bhaTeSu agraNyaH agragAminaH saMyuge samAme dazamukha rAvaNa prati tasthivAMsaH / rAvaNena saha yuddhmkaarssrityrthH| kIdRzAH candrahAsasya zastravizeSasya vraNA kSatacihnaH pratyAdiSTA nirAkRtA AbharaNAnAmalaGkArANAM ruciyeSAM te taadRshaaH| pratyAdiSTe nirA. kRtaityamaraH // 31 // (bhAva) he megha! yatra vizAlAyAM pratyuSe padmasaurabhayuktaH ziprApavanaH priyatama iva cATuvAkyaH strINAM suratakheda harati, tAM vizAlA nagarI gaccha // 31 // jAlodgIrNarupacitavapuH kezasaMskAradhUpai bandhuprItyA bhavanazikhibhirdattanRtyopahAraH / haryeSvasyAH kusumasurabhiSvadhvakhedaM nayethA __ lakSmI pazyaMllalitavanitApAdarAgAMkiteSu // 32 // matuH kaNThacchaviriti gaNaiH sAdaraM vIkSyamANaH puNyaM yAyAstribhuvanagurordhAma caNDIzvarasya / dhRtodyAnaM kuvalayarajogandhibhirgandhavatyA stoya krIDAniratayuvatisnAnatiktairmarudbhiH // 33 // (saJjI0) jaalodriinnairiti| jaalodgiinnairgvaakssmaargnirgtH| "jAlaM gavAkSa AnAye jAlake kapaTe gaNe" iti yAdavaH / kezasaMskAradhUpaiH / vanitAkezavAsanArthairgandhadravyadhUpairityarthaH / atra saMskAradhUpayostAdaye'pi yUpadAvAdivatprakRtivikAratvAbhAvAdazvaghAsAdivatSaSThIsamAso na caturthIsamAsaH / upacitavapuH pripussttshriirH| bandhau bandhuriti vA prItyA bhavanazikhibhirgRhama. yUrairdatto nRtyamevopahAra upAyanaM yasmai sa tathoktaH / "upAyanamupagrAhyamupahArastathIpadA" ityamaraH / kusumaiH surabhiSu sugandhiSu / lalitavanitAH sundarastriyaH / "lalitaM tripu sundaram" iti zabdArNave / tAsAM pAdarAgeNa lAkSArasenADiteSu cihniteSu hamyeSu dhanikabhavaneSvasyA ujjayinyA lakSmI pazyannadhvagamanena khedaM kleza nayethA apanaya // 32 // (sI) bharturiti / bhartuH svAmino nIlakaNThasya bhagavataH kaNThasyeva chaviryasyAsau kaNThacchaviriti hetorgaNaiH pramathaiH / "gaNastu gaNanAyAM syAdgaNeze pramathe caye" iti zabdArNave / sAdara yathA tathA vIkSyamANaH san / priyavastusAdRzyAdatipriyatvaM bhavediti bhAvaH / trayANAM bhuvanAnAM samAhArastribhuvanam / "taddhitArtha-" ityAdinA smaasH| tasya guro. khailokyanAthasya caNDIzvarastha kAtyAyanIvallabhasya puNyaM pAvanaM dhAma mahAkAlAkhyaM sthAnaM yAyA gaccha / vidhyarthe liG / zreyaskaratvAtsarvathA yAtavyamiti bhAvaH / uktaM ca skAnde"AkAze tArakaM liGga pAtAle hATakezvaram / martyaloke mahAkAlaM dRSTvA kAmamavApnuyAt / " iti / na kevalaM muktisthAnamidaM kiMtu vilAsasthAnamapItyAha-dhUteti / kuvalayarajogandhi. mirutpalaparAgagandhavadbhistoyakrIDAsu niratAnAmAsaktAnAM yuvatInAM snAnaM snAnIyaM candanAdi / karaNe lyuT / "smAnIye'bhiSave snAnam" iti yAdavaH / tena tikteH surabhibhiH / For Private And Personal Use Only Page #40 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir meghadUte - pUrvameghaH / 29 1 "kaTutiktakaSAyAstu saurabhe ca prakIrtitAH" iti halAyudhaH / saugandhyAtizayArthaM vizeSaNadUyam / gandhavatyA nAma nadyAstatratyAyA marudbhirmAstairdhUtodyAnaM kampitAkrIDamiti dhAmnovizeSaNam // 33 // / 1 / ( cAri0) jAlodgINairiti - bharturiti yugmam / bho megha! tvaM caNDIzvarasya mahA-kAla niketanasya puNyaM pavitraM dhAma sthAnaM yAyA gacheH / kIdRzaH / tribhuvanaguroH trilokIbhartuH kIdRzastvam / iti hetorgaNaiH nandIprabhRtibhiH sAdaramAdarapUrvakaM vIkSyamANaH / iti kam / bhartuhezvarasya kaNThachavirasau nIlaH / kIdRzaM dhAma / marudbhirvAyubhiH dhUtodyAnaM / dhUtamIttamudyAnaM AkrIDo yasya tat / etena mAnyoktiH / kIdRzaiH kuvalayAnAmutpalAnAM rajogandhireSAmasti taiH / etena saugandha dektiH / syAdutpalaM kuvalayamityamaraH / punaH kIdRzaiH gandhavatyA nadIbhedAyAH toye jale yA krIDA lIlA tasyAM niratAstatparA yA yuvatayaH taruNyaH tAsAM snAne tikto raso rAgo yeSAM te taiH / etena zaityoktiH / tikto rasasugandhayoriti medinIkAraH / pumAnAkrIDa udyAnamityamaraH / kiM kRtvA / asyA ujjayinyAH hamryeSu dhavalagRheSu dhaninAM vAseSu khedaM AyAsaM nItvA'panIya / kIdRzaH san adhvanA dIrghamArgacalanena khinnaH klAntaH AtmA yasya tatra satvam / kIdRzeSu hamyeMSu kusumasurabhiSu puSpasugandhiSu / punaH kIdRzeSu lalita vanitA pAdarAgAGkiteSu manoharastrIcaraNalAkSArasajAta cihneSu tvaM kIdRzaH / kezasaMskAradhUpaiH upacitavapuH pravaradhUpatvAt pravRddhazarIraH / punaH kIdRzastvaM / bhavanazikhibhirgRhamayUraiH bandhutyA mitrasnehena "dattaH" nRtyamevopahAro yasmai sa tvam / harmyAdi dhaninAM vAsa ityamaraH / dhAma dehe gRhe razmau sthAne janmaprabhAvayoH || 32-33 || 1 (bhAva) he megha ! tatra vizAlAyAM gavAkSamArganirgataiH kezasaMskAradhUpaiH paripuSTAGgaH, bhavanamayUraizca tvadgarjanazravaNapramuditairtRtya pradarzanena samAnitastvaM kusumasugandhiSu sundarIcaraNalAkSArasADiteSu hamyaMSu zobhAM pazyan mArgazramaM dUrIkuru // 32 // (bhAva) he megha ! vizAlAyAmatipavitraM mahAkAlAyatanaM gaccha / tatra prabhonIlakaNThasya suSamA hatIta zivagaNAstvAM sAdaraM drakSyanti / kiJca tanmahAkAlAyatanaM jalakIDAsaktayuvatijanasnAnasurabhibhiH kamalaparAga saurabhasampannairgandhavatyA nadyAH pAvanaiH pavanaiH ka pitodyAnamavazyaM prekSaNIyam // 33 // apyanyasmiJjalaMdhara mahAkAlamAsAdya kAle sthAtavyaM ve nayanaviSayaM yAvadatyeti bhAnuH / kurvansaMdhyAbAlipaTatAM zUlinaH zlAghanIyA mAmandrANAM phalamavikalaM lapsyase garjitAnAm // 34 // ( saJjI ) apIti / yugmam / he jaladhara ! mahAkAlaM nAma pUrvoktaM caNDIzvarasthAnama yasminsandhyAtirikte'pi kAla AsAdya prApya te tava sthAtavyam / tvayA sthAtavyamityarthaH / " kRtyAnAM kartari vA" iti sssstthii| yAvadyAvatA kAlena bhAnuH sUryo nayanaviSayaM dRSTipathamatyetyatikrAmati / astamayakAlaparyantaM sthAtavyamityarthaH / yAvadityetadavadhAraNAyeM / " yAva arat sAkalyesart mAne'vadhAraNe" ityamaraH / kimarthamata Aha- kurvanniti / lAghanIya prazasyAM zUlinaH zivasya saMdhyAyAM baliH pUjA tatra parahatAM kurvansaMpAdayannAmandrANAmISadmbhIrANAM garjitAnAmavikalamakhaNDaM phalaM lapsyase prApsyasi / labheH kartari luT / mahAkAla. treasurera fafayogAtte garjitasAphalyaM syAdityarthaH // 34 // - ( cAri0) apyeti-- jalaM dhArayatIti jaladharastasya sambuddhau bho jaladhara megha ? anya For Private And Personal Use Only Page #41 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saJjIvanIcAritravarddhanIbhAvaprabodhinIsahite - sminnapi kAle sandhyAyA anyatrApi samaye mahAkAlaM devasthAnavizeSa AsAdya prApya te tvayA tAvatsthAtavyaM yAvadbhAnuH sUryo nayanaviSayaM netragocaratvaM atyeti atikrAmati / astaM yaatiityrthH| tvaM AmandrANAM ISadgambhIrANAM garjitAnAM avikalaM sampUrNa phalaM lapsyase praapysi| ki kurvan zUlino mahezvarasya sandhyAvalipaTahatAM devapUjAnakatvaM kurvan vidadhat / kIdRzam / zlAghanIyAM stavanIyAM / kalo mandrastu gambhIra ityamaraH / baliHpUjopahAre ceti vaijyntii| AnakaH paTaho'strIsyAdityamaraH / zivaH zUlI mahezvara ityamaraH // 34 // (bhAva0) he megha ! sAyaMkAlAtirikta'pi kAle mahAkAlaniketanaM prAptastvaM sUryAstagaH manaparyantaM tatra pratIkSasva / pradoSe zivArcanavelAyAM gambhIra gajitaM vitandhan tvaM pUjApaTahatAM prApya saphalarjito bhaviSyasi // 34 // pAdanyAsaH kaNitarazanAstatra lIlAvadhRtai ratnacchAyAkhacitavalibhizcAmaraiH klAntahastAH / vezyAstvatto nakhapadamukhAnprApya varSAgrabinda nAmokSyante tvayi madhukaraNirdAnkiTAkSAn // 35 / / ( sajI0 ) pAdanyAsairiti / tatra saMdhyAkAle / pAdanyAsaizcaraNanikSepairnRtyAGgaiH kvaNitAH zabdAyamAnA razanA yAsAM tAstathoktAH / vamaterakarmakatvAt "gatyarthAkarmaka-" ityAdinA katariktaH / lIlayA vilAsenAvadhUtaiH kampitaiH ratnAnAM kaNamaNInAM chAyayA kAntyA khacitA rUSitA valayazcAmaradaNDA yeSAM taiH| balizcAmaradaNDe ca jarAvizlathacarmaNi" iti vizvaH / cAmarairbAlavyajanaiH klAntahastAH / etena daizikaM nRtyaM sUcitam / taduktaM nRtyasarvasve-"khaDgakandukavastrAdidaNDikAcAmarasrajaH / vINAM ca kRtvA yatkuryunatyaM tadUdezikaM zikaM bhavet / " iti| vezyA mahAkAlanAthamupetya nRtyantyo gaNikAstvatto nakhapadeSu nakhakSateSu sukhAnsukhakarAn / "sukhahetau sukhe sukham" iti zabdArNave / varSasyAgrabindUnprathamabindUnprApya tvayi madhukara)NidIrghAnkaTAkSAnapAGgAnAmokSyante / "parairupakRtAH santaH sadyaH pratyupakurvata" iti bhAvaH / kAminIdarzanIyatvalakSaNaM zivopAsanAphalaM sadyo lapsyasa iti dhvaniH // 35 // (cAri0)pAdanyAseti-mo megha ! vezyAH paNyastriyastvayi bhavati kaTAkSakSepAn vakrAvalokitAni mokSyante tvAM kaTAkSarAlokayiSyantIti bhAvaH / kiM kRtvA tvatto bhavato nakhapadAni karajalakSmANi sukhayantIti sukhAstAn varSAne bindUn prAvRTaprathamavipuSaH prApya kiM. vidhAna kaTAkSAna madhukarazreNidIrghAn / bhramarapaGktidIrghAn / zyAmAnityarthaH / vezyAH kIzyaH / pAdanyAsena nRtyakaraNAt caraNavikSepeNa kaNitAH zabdAyamAnA mekhalA yAsAM tAH / punaH kIdRzyaH / cAmarairbAlavyajanaiH klAntAH khinnAH hastAH pANayo yAsAM tAH / cAmaraiH kIdRzaiH lIlayA krIDayAvadhUtaiH / punaH kIdRzaiH ratnachAyayA maNidIptyA khacitA valayaH karA yastAni taiH| pada vyvsittraannsthaanlkssmaadhivstumvitymrH| karopahArayoH pusi bliritymrH||36|| (bhAva) he megha ! tatra sandhyAkAle mahAkAlasevAyAM salIla pAdavinyAsaiH zabdAyamAna. mekhalAzcAmarAndolanena ca klAntahastAH vezyAstvatsakAzAnakhAteSu sukha janakAn vRSTijala. bindUn prApya pIDApagamAtsukhitAstvAmapAGgavIkSaNairdrakSyanti // 35 // pazcAdurbhujataruvanaM maNDalenAbhilInaH sAndhyaM tejaH pratinavajapApuSparaktaM dadhAnaH For Private And Personal Use Only Page #42 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir meghadUte-pUrvameghaH / nRtyArambhe hara pazupaterAInAgAjinecchAM zAntodvegastimitanayanaM dRSTabhaktirbhavAnyA // 36 // (sI0 ) pazcAditi / pazcAtsaMdhyAbalyanantaraM pazupateH zivasya nRtyArambhe tANDavaprA. sambhe pratinavajapApuSparaktaM pratyagrajapAkusumAruNaM saMdhyAyAM bhavaM sAndhyaM tejo dadhAnaH / ucai runnataM bhujA eva taravasteSAM vanaM maNDalena maNDalAkAreNAbhilIno'bhivyAsaH san / kartari phataH / bhavAnyA bhvptnyaa| "indravaruNabhavazarvarudramRDahimAraNyayavayavanamAtulAcAryANAmAnukA iti GIS / AnugAgamazca / zAnta udvego gajAjinadarzanabhayaM yayoste ata eva stimite nizcale nayane yasminkarmaNi tattathoktam / "udvegastvarite kleze bhaye mantharagAmini" iti zabdArNave / bhaktiH pUjyeSvanurAgaH / bhAvArthe tinprtyyH| dRSTA bhaktiryasya sa dRSTabhaktiH san / pazupaterA zoNitA yannAgAjinaM gajacarma / "ajinaM carma kRttiH strI" ityamaraH / tamecchAM hara nivartaya / tvameva tatsthAne bhavetyarthaH / gajAsuramardanAnantaraM bhagavAnmahAdevastadIyamArdAjina bhujamaNDalena vibhrattANDavaM cakAreti prsiddhiH| dRSTabhaktiriti kathaM rUpasiddhiH / dRSTazabdasya "striyAH puMvat-" ityAdinA puMvadrAvasya durghaTatvAdappUraNIpriyAdiSviti niSedhAt / bhaktizabdasya priyAdiSu pAThAditi / tadetaccodyaM dRDhabhaktiriti zabdamAzritya prativihitaM gaNavyAkhyAne dRDhaM bhaktirasyeti napuMsakaM pUrvapadam / adADhayanivRttiparatve dRDhazabdAlliGgavizeSasyAnupakAritvAtstrItvamavivakSitamiti / bhojarAjastu-"bhaktau ca karmasAdhanAyA. mityanena sUtreNa bhajyate sevyata iti karmArthatve bhavAnIbhaktirityAdi bhavati / bhAvasAdhanAyAM tu sthirabhaktirbhavAnyAmityAdi bhavati" ityAha / tadetatsavaM samyagvivecitaM raghuvaMzasaMjIvinyA "dRDhabhaktiriti jyeSTe" ityatra / tasmAdaduSTabhaktirityatrApi matabhedena pUrvapadasya strItvena napuMsakatvena ca rUpasindirastIti sthitam // 36 // (cAri0) pazcAditi-bho megha ! tvaM nRtyArambhe nartanodyame pazupatermahAdevasya ArdranAgAjinecchAM hara / Ardrasya rudhirAvaliptasya gajAjinasya hasticarmaNaH icchAM vAJchAM hara dUrIkuru / tvaM kIdRzaH pazcAnmaNDalena aparadezena uccairunnatAnAM bhujatarUNAM vRkSavizeSANAM vanaM kAnanaM abhilInaH prAptaH kiM kurvANaH sAndhya sandhyAsambandhi tejo dadhAnaH / tejaH kIdRzaM prati nave navInaM yajjapApuSpa bandhUkakusumaM tadvadiva raktamaruNam / tvaM kIdRzaH / bhavAn pArvatyA dRSTabhaktiH vilokitasevaH / kathaM yathA syAt zAntodvegena gataklamena stimite nizcale nayane yatra darzane tttthaa| maNDale paridhau koSThe deze dvAdazarAziSviti medi0 / stimito'caJcalAyoriti me0 / udvegaM klamakIlake // 36 // (bhAva0) he megha ! tatra mahAkAlatANDavasamaye sAndhyaM rakta tejo dadhAnastvaM zivasya bhuja. vanamadhye maNDalAkAreNa pravizya bhagavata AgajAjinadhAraNecchAM pUraya / tadAnIM bhagavatI bhavAnI tava bhakti zAntayA nizcalayA ca dRSTayA sAdaraM vakSyati // 36 // itthaM mahAkAlanAthasya sevAprakAramabhidhAya punarapi nagarasaMcAraprakAramAhagacchantInAM ramaNavasatiM yoSitAM tatra naktaM ruddhAloke narapatipathe sUcibhedyaistamobhiH / saudAmanyA kanakanikapasnigdhayA darzayovoM toyotsargastanitamukharo mA sma bhUrviklavAstAH // 37 // (saJjI0 ) gacchantInAmiti / tatrojayinyAM naktaM rAtrau ramaNavasatiM priyabhavanaM prati For Private And Personal Use Only Page #43 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 32 saJjIvanIcAritravarddhanIbhAvaprabodhinIsahite gacchantInAM yoSitAm / abhisArikANAmityarthaH / / sUcibhirbhedyaiH / atisAndrairityarthaH / tamobhI rudrAloke niruddhadRSTiprasAre narapatipathe rAjamArga kanakasya nikaSo nikamyata iti vyutpattyA nikaSa upalagatarekhA tasyeva snigdhaM tejo yasyAstayA / "snigdhaM tu masRNe sAndre ramye klIve ca tejasi" iti zabdArNave / sudAmnAdviNaikadiksaudAmanI vidyut " tenaikadik" ityaNpratyayaH / tayorvI mArga darzaya / kiMca toyotsargastanitAbhyAM dRSTigarjitAbhyAM mukharaH zabdAyamAno mA smabhUH / kutaH / tA yoSito vikkuvA bhIravaH / tato vRSTigarjite na kAryaM ityarthaH / nAtra toyotsargasahitaM stanitamiti vigrahaH / viziSTasyeva kevalastanitasyApyaniSTatvAt / na ca dvandvapakSe'lpActarapUrvanipAtazAstravirodhaH "lakSaNahetvoH kriyAyAH" iti sUtra eva viparIta nirdezena pUrvanipAtazAstrasyAnityatvajJApanAditi // 37 // ( cAri0) gacchantInAmiti - bho megha ! tatra naktaM rAtrau ramaNavasatiM kAntavezmagaccha. ntInAM vrajantInAM yoSitAM narapatipathe rAjamArgaviSaye saudAmanyA vidyutA uvIM darzaya / kI mArge sUcibhedhairnibitamobhirandhakAraiH ruddha AcchAdita: Aloka: udyotaH prakAzo yasmin / saudAmanyA kazyA kanakanikaSavat suvarNaparIkSApASANavat snigdhayA manojJayA gauravarNayetyarthaH / toyotsargeNa jalatyAgena yat stanitaM tena mukharaH zabdAyamAnastvaM mA smabhUH / kuto yatastA yoSito viklavAH / vasatI rAtrivezmanorityamaraH / taDitsaudAmanI vidyuccacalA capalA apotyamaraH / Alokau darzanayotAvityamaraH // 37 // (bhAva0) kiJca he megha ! ujjayinyAM nizi, priyasadanaM gacchantInAmabhisArikANAM mAgeM nIrandhreNa tamasA vyApte sati vidyudAlokena tAbhyo mArga darzaya / sukumArAstA garjanairna ca bhISayeH // 37 // kasyacidbhavavalabhau suptapArAvatAyAM nItvA rAtriM ciravilasanAtkhinna vidyutkalatraH / dRSTe sUrye punarapi bhavAnvAhayedadhvazeSaM mandAyante na khalu suhRdAmabhyupetArthakRtyAH // 38 // ( saJjI0 ) tAmiti // ciraM vilasanAtsphuraNAtkhinnaM vidyudeva kalanaM yasya sa bhavAsuptAH pArAvatAH kalaravA yasyAM tasyAm / viviktAyAmityarthaH // "pArAvataH kalaravaH kapotaH" ityamaraH // janasaMcArastatrA saMbhAvita eveti bhAvaH / kasyAMcidbhavanavalabhau / gRhAcchAdanoparibhAga ityarthaH // " AcchAdanaM syAhalabhI gRhANAm" iti halAyudhaH // tAM rAtriM nItvA sUrye dRSTe sati / udite satItyarthaH / punarapyadhvazeSaM vAhayet / tathAhi suhRdAM mitrANAmabhyupetArthasyAGgIkRtArthasya prayojanasya kRtyA kriyA yaiste | abhyupetasuhRdarthA ityarthaH // sApekSatve'pi gamakatvAtsamAsaH // "kRtyA kriyAdevatayoH kAyeM strI kupite triSu" iti yAdacaH // "kRJaH za ca" iti cakArAtkyap // na mandAyante khalu na mandA bhavanti hi / na vilabanta ityarthaH // "lohitAdiDAjbhyaH kyaS" iti kyaS / "vA kyaSaH" ityAtmanepadam // 38 // ( cAri0) tAmiti - bho megha ! sUrye bhAskare dRSTe vilokite sati punarapi bhUyo bhavAn adhvano mArgasya zeSaM vAhayetprApnuyAt / kiM kRtvA kasyAM cit bhavanavalabhau gRhATTAlikAyAM tAM rAtriM nItvA gamayitvA / kiMviziSTAyAM sampArAvatAyAM saptAH pArAvatAH gRhakapotA yasyAM sA tasyAm / bhavAn kiMbhUtaH / khinnavidyutkalanaH khinnA camatkArarahitA yA vidyutsau. dAmanI saiva bhAryA yasya saH / kasmAt / ciravilasanAt ciraM cirakAlaM vilasana camatkArastasmAt / anyasyA'pi ramamANasya vilAsina: bahukAlaM suratakaraNAt avazyameva For Private And Personal Use Only Page #44 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir meghadate -puurvmeghH| strI khinnA bhavati zithilazarIrA jAyate / khalu nizcitaM muhRdAM mitrANAM abhyupetAH svIkRtA atheM prayojane kRtyA kAryakriyA yaiste na mandAyante na sAlasA bhavanti / kalanaM shronnirbhaayyoH| kRtyA kriyAdevatayo rityamaraH // 38 // (bhAva0 ) he megha ! tatra rAtrau suciraM varSaNena zAntavidyudvanitastvaM tAM rAtri tatraiva yApayitvA aGgIkRtasuhRtkAryaH prAtareva samutthAyA'gnimaM mAgaM gaccha // 38 // tasminkAle nayanasalilaM yoSitAM khaNDitAnAM zAnti neyaM praNayibhirato vartma bhAnostyajAzu / pAleyAstraM kamalabadanAtso'pi hartuM nalinyAH pratyAvRttastvayi kararudhi syAdanalpAbhyasUyaH // 39 // ( saJjI0 ) tasminniti // tasminkAle pUrvokte sUryodayakAle praNayibhiH priyatamaiH khaNDitAnAM yoSitAM nAyikAvizeSANAm // "jJAte'nyAsaGgavikRte khaNDitAkaSAyitA" iti dazarUpake // nayanasalilaM zAnti neyaM netavyam // nayatiDhikarmakaH // ato heto norbAzu zIghraM tyaja / tasyAvarako mA bhUrityarthaH / vipakSe'niSTamAcaSTe-so'pi bhAnuH / nalAnyambujAni yasyAH santIti nalinI padminI // "tRNe'mbuje nalaM nA tu rAjJi nAle tu na striyAm" iti zabdArNave // tasyAH svakAntAyAH kamalaM svakusumameva vadanaM tasmAtprAleyaM himamevAnamazruhaH zamayituM pratyAvRttaH prtyaagtH| nalinyAzca bharturbhAnodezAntare nalinyantaragamanAtkhaNDitatvamityAzayaH / tatastvayi / karAnaMzUnruNahIti kararut / kvie / tasminkararudhi sti| hastarodhini satIti ca gamyate // "balihastAMzavaH karAH" ityamaraH / analpAbhyasUyo'dhikavidveSaH syAt / prAyeNecchAvizeSavighAtAdveSo ropavizeSazca kAminAM bhavatIti bhAvaH / kiMca "AtmAnaM cArkamIzAnaM viSNuM vA dveSTi yo janaH / zreyAMsi nasya nazyanti rauravaM ca bhavedhruvam // " iti niSedhAtkAryahAnirbhaviSyatIti dhvaniH // 39 // (cAri0) tasminniti-bho megha tasminkAle prAtaH samaye praNayibhiH khaNDitAnAM yopitA ucitavAsakagRhAnAgatapriyasantaptAnAM vINAM nayanasalilaM locanapAnIyaM zAnti neyaM prApayitavyam / ato heto noH zrIsUryasya vartma mArga tyaja vimuJca / kathaM Azu zIghram / so'pi sUryaH tvayi analpAbhyasUyaH adhikaSyaH syAt / ki viziSTe tvayi / kararudhi karAn kiraNAn ruNadvIti kararut tasmin / sa kiM bhuutH| nalinyAH kamalinyAH kamalabadanAt / kamalaM padma tadeva vadanaM tasmAt / prAleyAkhaM prAleyaM himaM tadevAnaM azru tat hatuM dUrIkatuM pratyAvRttaH punarAgataH / kutazcinnAgato yasyA ucite vAsake priyaH / [? khaNDi0] tA sA matA yatheti vasantatilake / avazyAyastu nIhArastuSArastuhinaM himam / prAleyaM mihikA cAthetyamaraH / astraH koNe kave puMsi klIbamazruNi zoNite // 39 // (bhAva0 ) he megha ! prabhAte khaNDitAnAM nayanajalaM priyairapaneyamiti hetoH sUryasya mAga parityaja / saba sUryaH priyAyA nalinyAH kamalarUpAdvadanAt prAleyarUpaM bASpamapanetuM pravRtta stvayyantarAye sati tvayi sAsUyaH syaat||39|| gambhIrAyAH payasi saritazcetasIva prasanne chAyAtmApi prakRtimubhago lapsyate te pravezam / tasmAdasyAH kumudavizadAnyahasi tvaM na dhairyA nmoghIkartuM caTulazapharodvartanaprekSitAni // 10 // For Private And Personal Use Only Page #45 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 34 sajAvanIcAritrabarddhanAmAvaprabodhinIsahite (saJjI0) gambhIrAyA iti // gambhIrA nAma sarit // udAttanAyikA ca dhvanyate // tasyAH prasanne'nuraktatvAhoSarahite cetasIva prasanne'tinirmale pysi| prakRtyA svabhAvenaiva subhagaH sundaraH // "sundare'dhikabhAgye ca durdinetaravAsare / turIyAMze zrImati ca subhagaH" iti zabdArNave // te tava chAyA cAsAvAtmA ca / so'pi pratibimbazarIraM ca pravezaM lpsyte| apizabdAtpravezamanicchorapIti bhaavH| tasmAcchAyAdvArApi pravezAvazyaMbhAvitvAdasyA gambhIrAyAH / kumudavadvizadAni dhavalAni caTulAni zIghrANi zapharANAM mInAnAmudvartanAnyulluNThanAnyeva prekSitAnyavalokanAni // "triSu syATulaM zIghram" iti vishvH|| etAvadeva gambhIrAyA anurAgaliGgam / dhairyAddhAAt / vaiyAtyAditi yaavt| moghIkartuM viphalIkatuM nArhasi / nAnuraktA vipralabdhavyetyarthaH // dhUtalakSaNaM tu-"liznAti nityaM gamitAM kAminImiti sundaraH / upatyaraktAM yatnena raktAM dhUrtI vimuJcati // " iti // 40 // (cAri0 ) gambhIrAyA iti / bho megha, gambhIrAyAH gambhIrAnAmnyAH sarito nayAH cetasIva prasanne payasi te chAyAtmApi pratibimbamapi pravezaM lapsyate prApsyati / kIdRzaH prakRtyA svabhAvena subhagaH sundaraH / tasmAtkAraNAt asyA nadyAH kumudavadvizadAni nirmalAni caTulAzcaJcalA ye zapharomatsyavizeSAsteSAmudvartanAnyeva prekSitAni vilokitAni dhairyAt moghIkatuM niSphalAni vidhAtuM nArhasi / na yogyo bhavasi / ato mama kAryasya vilambo bhaviSyatItyarthaH // 40 // (bhAva0) he megha ! prasanne gambhIrAyAH payasi chAyAtmanA praviSTaM tvAmiyaM gambhIrA capalamInolluNThanAtmakai vIkSaNairdrakSyati / tvayA ca tAnyasyA avalokitAni na viphalIkartavyAni // 40 // tasyAH kiMcitkaraghRtamiva prAptavAnIrazAkhaM nItvA nIlaM salilavasanaM muktarodhonitambam / prasthAnaM te kathamapi sakhe sambamAnasya bhAvi jJAtAsvAdo vikRtajaghanAM ko vihAtuM samarthaH // 41 // ( saJjI0 ) tasyA iti // he sakhe, prAptA vAnIrazAkhA vetasazAkhA yena tattathoktamata eva kiMcidIpatkarataM hastAklambitamiva sthitam / muktastyakto rodhastaTameva nitambaH kaTiyena tattathoktam // "nitambaH pazcime zroNibhAge'drikaTake kaTo" iti yAdavaH // nIlaM kRSNavarNa tasyA gambhIrAyAH salilameva vasana nItvA'panIya // prasthAnasamaye preyasIvasanagrahaNaM virahatApavinodanArthamiti prasiddham // lambamAnasya pItasalilabharAllambamAnasya / anyatra japanArUDhasya / te tava prasthAnaM prayANaM kathamapi kRchraNa bhAvi // kRcchratve hetumAha-jJAteti // jJAtAsvAdo'nubhUtarasaH kaH pumAnvivRtaM prakaTIkRtaM jaghanaM kaTistatpUrvabhAgo vA yasyAstAm "jaghanaM syAtkaTaupUrvazroNibhAgAparAMzayoH" iti yAdavaH // vihAtuM tyaktuM smrthH| nkopiityrthH||41|| (cAri0) tasyA iti-bho sakhe megha lambamAnasya jalAdhikamareNa tana sthitasya te prasthAna gamanaM kathamapi garIyasA kaSTena bhAvi bhaviSyati / kiM kRtvaa| tasyAH gambhIrAyAH salilavasanaM salilameva vasana vastraM hRtvA / kiM viziSTaM mukto rodha eva taTameva nitambaH kaTipradezo yena tat / punaH kIdRzam / prAptavAnIrazAkhaM praaptaa| vAnIrANAM vetasAnAM zAkhA viTapAH yasmin yena vA tat / utprekSyate / kiJcitkaraTatamiva / IpatkaraNa hastena tamiva / yoSitaH karAvalambitaM vastraM harato'nyasyApi vilAsinaH tataH sthAnAdgamanaM kaTena bhavati / kuto na bhaviSyatItyarthAntaramAha / jJAtAsvAdaH anubhUtavanitAsambhogaH vipulajaghanAM pInajanaM For Private And Personal Use Only Page #46 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir meghdte-puurvmeghH| strI vihAtuM tyaktaM kA samartho bhavediti ko'pi na / vivRtajaghanAmiti vA pAThaH / tatrAyamantrayaH / vivRta vastreNa anAcchAditaM jaghanaM yasyAH sA tAm // 41 // (bhAva0 ) he meva ! tasyA gambhIrAyA vetasazAkhAsaGgamena kiJcit karavRtamiva, parityatataTarUpanitamba, nIlaM jalameva vasanamapanIya tatra sAnurAgaM nipatataste'gre gamanaM kRcchreNa bhAvi / yato'nubhUtarasaH kaH pumAn prakaTIkRtajaghanAM kAminI parityaktuM zaknuyAt // 41 // tvaniSyandocchvAsitavamudhAgandhasaMpakaramyaH srotorandhradhvanitamubhagaM dantibhiH pIyamAnaH / nIcaryAsyatyupajigamiSordaivapUrva giri te zIto vAyuH pariNamAyatA kAnanodumbarANAm // 42 // ( saJjI0) tvaditi // tvaniSyandena tava vRSTyocchasitAyA upabaMhitAyA vasudhAyA bhUmergandhasya saMparkeNa ramyaH / surabhirityarthaH // srotaHzabdenendriyavAcinA tadvizeSo ghrANaM lakSyate // "sroto'mbuvagendriyayoH" ityamaraH // srotorandhreSu nAsAgrakuhareSu yaddhvanita zabdastena subhagaM yathA tathA dantibhirgajaiH pIyamAnaH / vasudhAgandhalobhAdAghrAyamANa ityarthaH / anena mAnyamucyate / kAnaneSu banepUdumbarANAM jantuphalAnAm "udumbaro jantuphalo yajJAGgo hemadagdhakaH' ityamaraH // pariNamayitA paripAkaritA ||"mitaaN hrasvaH" iti dvasvaH // zIto vAyuH / devapUrva devazabdapUrva girim / devagirimityarthaH / upajigamiSorupagantumicchoH // gameH sannantAdapratyayaH / te tava nAcaiH zanaspati / tvAM vIjayiSyatItyarthaH // saMbandhamAnavivakSAyAM SaSTI / "devapUrva girim" ityatra devapUrvatvaM girizabdasya na tu saMjinastadarthasyeti saMjJAyAH saMjJitvAbhAvAdavAcyavacanaM doSamAhurAlaMkArikAH / taduktamekAvalyAm--"yadavAcyasya vacanamavAcyavacanaM hi tat" iti // samAdhAnaM tu devazabdavizeSitena girizabdena zabdapareNa meghopagamanayogyo devagirilakSyata iti kathaMcitsaMpAdyam // 42 // (cAri0) tvaniSyandeti / bho meva devapUrva giri devagiri dezavizeSa upajigamiSorgantumicchoste nIradhastAt zIto vAtaH pavano vAsyati / kiviziSTaH / tvaniSyandocchvasitavasudhAgandhagampakaramyaH / tvaniSyandena tava jalakSaraNena uchvasitA phullitA yA vasadhA prathvI tasyA gandhaH saurabhyaM tasyA samparkastena ramyoH mnormH| etena saugandhyamuktam / ata evaM dantibhirgajaiH pIyamAnaH / kathaM yathA syAt / srotorandhradhvanitasubhagaM yathA syAt / srotasaH indriyabhUtAyAH zuNDAyA randhaM tasya dhvanitaM dhvanistena subhgN| etena mAndyam / punaH kIdRzaH kAnane vane yAnyudumbarANi teSAM pariNamayitA paripAkaM gamayitA / udumbaraphalAni namrIkurvannityarthaH / natu pAtayanniti mAnyam / ojo dIptI bale srota indriye nimnagAsyaityamaraH / / 42 // (bhAva) he megha ! tataH paraM devagiri jigamidhUtvAM tvadRSTayupavRMhitabhUmigandhasurabhirgajaizca nAsAgrakuharadhvanitasubhagamAghrAyamANo vanyodunbaraphalAnAM paripAkayitA zItovAyustvAM vIjayiSyati // 42 // tatra skandaM niyatavasatiM puSpameghIkRtAtmA puSpAsAraiH snapayatu bhavAnvyomagaGgAjalAdraH / rakSAtornavazazimRtA vAsavInAM camUnA matyAdityaM hutavahamukhe saMbhRtaM taddhi tejaH // 43 // For Private And Personal Use Only Page #47 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saJjIvanIcAritravarddhanIbhAvaprabodhinIsahite(sabhI0 ) tatreti // tatra devagirI niyatA vasatiryasya tam / nityasanihitamityarthaH // purA kila tArakAkhyAsuravijayasaMtuSTaH suraprArthanAvazAdbhagavAnbhavAnInandanaH skando nityamahamiha saha zivAbhyAM vasAmItyuktvA tatra vasatIti prasiddhiH // skandaM kumAraM svAminam / puSpANAM meghaH puSpameghaH / puSpamedhIkRtAtmA kAmarUpatvAtpuSpavaryukameghIkRtavigrahaH sanvyomagaGgAjalAH / puSpAsAraiH puSpasaMpAteH // "dhArAsaMpAta AsAraH" ityamaraH // bhavAnsvayameva napayatvabhiSiJcatu / svayaMpUjAyA uttamatvAditi bhAvaH // tathA ca zaMbhurahasye--"svayaM yajati cedevamuttamA sodarAtmajaiH / madhyamA yA yajebhRtyairadhamA yAjanakriyA // " iti / skandasya pUjyatvasamarthanenArthanArthAntaraM nyasyati-rakSati // tat bhagavAn skanda ityarthaH / vidheyaprAdhAnyAnapuMsakanidezaH // vAsavasyeti vAsavyaH // "tasyedam" ityaNa // tAsAM vAsavInAmaindrINAM camUnAM senAnAM rakSAheto rakSAyAH kAraNena / rakSArthamityarthaH // "SaSThI hetuprayoge" iti SaSTI // navazazibhRtA bhagavatA candrazekhareNa / vahatIti vahaH // pacAdyac // hutasya vaho hutavaho vanhistasya mukhe saMbhRtaM saMcitam / AdityamatikrAntamatyAdityam // "atyAdayaH krAntAdyarthe dvitIyayA" iti samAsaH // tejo hi sAkSAdbhagavato harasyaivamUrtyantaramityarthaH / ataH pUjyamiti bhAvaH / mukhagrahaNaM tu zuddhatvasUcanArtham / taduktaM zaMbhurahasye-"gavAM pazcAdUdvijasyAghriAginAM hRtkarvacaH / paraM zucitamaM vidyAnmukhaM strIvanhivAjinAm // " iti // 43 // (cAri0) tatreti-bho megha tatra devagirau niyatA nizcalA vasatiryasya sa taM skandaM bhavAn puSyAsAraiH puSpANyeva AsArA dhArAsampAtAstaiH snpytu| kIdRzaiH vyomagaGgAjalAdraH vyonni AkAze yA gaGgA tasyAH jalaM tena aardraastaiH| bhvaankiidRshH| puSpamedhIkRtAtmA / apuSpameghaH puSpameghaH kRtaH puSpameghIkRta AtmA yena saH puSpamevIkRtAtmA / kimiti pUjyo'yamityata Aha-hi yata vAsavInAM vAsavasya amUH vAsavyastAsAM indrasambandhinInAM camUnAM senAnAM rakSArtha navazazinaM kalAmAtraM candraM bibhartIti navazazibhRtena mahAdevena hutavahamukhe agnimukhe sambhRtaM nikSiptaM kIdRzam / atyAdityaM AdityamatikrAntaM atyAdityam / pUrva tArakAsuranAzAya vRndArakannaiH mUrdhAbhirabhivanya prArthitena mahezena strakoyavIya pArvatyAM samabhUtaM pazcAttasyA azaktimAlokya vanhimukhe nykssepi| tataH skanda utpannaH san devAcitaH sannatraiva devagirI vasAmIti pratijJAmakaroditi draSTavyam // 43 // (bhAva0) he megha ! tatra devasenA rakSaNAthaM sthitaM vahnimukhanipiktazivatejaHsvarUpaM bhagavansa skandaM mandAkinIjalAH puSparabhiSiJca // 43 // jyotirlekhAvalayi galitaM. yasya. baha bhavAnI putrapremNA kuvalayadalaprApi karNe karoti / dhautApAGgaM harazazirucA pAvakestaM mayUra pazcAdadrigrahaNagurubhirjitai tayethAH // 44 // ( saJjI0 ) jyotiriti // jyotiSastejaso lekhA rAjayastAsAM valayaM. maNDala yasyAstIti tathoktam galitaM bhraSTam / na tu lolyAtvayaM chinnamiti bhAvaH / yasya mayUrasya baha piccham / "picchabahe napuMsake" ityamaraH // bhavAnI gaurI / putrapremNA putrasnehena kuvalayasya dalaM patraM tatprApi tadyoge yathA tathA kareM karoti / dalena saha dhArayatItyarthaH / yadvA kuvalayasya dalaprApi dalabhAji dalAha kaNaM karoti / vibantAtsaptamI // dalaM parihRtya tatsthAne baha dhatta ityarthaH // nAthastu "kuvalaya ilakSepi" iti pAThamanusatya "kSepo nindApasAra vA" iti vyAkhyAtavAn // harazaziruvA harazirazcandrikA dhautAyAjhaM svato'pi zaukyAdatidhavalita For Private And Personal Use Only Page #48 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir meghadUta - pUrvameghaH / 37 netrAntam // "apAGgau netrayorantau" ityamaraH // pAvakasyAgnerapatyaM pAvakiH skandaH // "ata ij" iti iJ // yasya taM pUrvoktaM mayUraM pazcAtpuSpAbhiSecanAnantaramadre devagireH kartuH // grahaNena guhAsaMkramaNena gurubhiH / pratidhvAnamahadbhirityarthaH / garjitairnartayethA nRtyaM kAraya / mArdaGgikabhAvena bhagavantaM kumAramupAssveti bhAvaH // " nartayethAH" ityatra "aNAvakarmakAccittavatkartRkAta" ityAtmanepadApavAdaH / "nigaraNacalanArthebhyazca" iti parasmaipaI na bhavati tasya "na pAdamyAiyamAGayasaparimuharucinrativadavasaH" iti pratiSedhAt // 44 // 1 ( cAri ) jyotiriti bho megha pazcAt skandArthanAdanantaraM pAvakeH skandasya taM mayUraM garjitamaniSa yethAH / kIdRzaiH / adrigrahaNagurubhiH / advigrahaNena kandarA madhyasaJcarana gurubhiH / kIdRzaM mayUraM / harazaziruvA harasya mahAdevasya zaziraku cUDAcandrajyotsnA tayA dhautI ujvalakRta apAGgau netrAntau yasya sa tam / taM kam / bhavAnI pArvatIputrasya kArtikeyasya premA snehastena yasya baha picche karNe karoti / kIdRzam / kuvalayadalakSepi / zobhAdhikyAta kuvalayAnAM nIlotpalAnAM dalAni patrANi kSeptuM tiraskartuM zolaM yasya tattat / kutralayadalaprApIti pAThe saptamyantaM karmavizeSaNam / atizayAbhISTaputravAhananartanena pArvatI tava prasannatamA bhaviSyatIti bhAvaH / punaH kIdRzaM jyotirlekhAvalayi / jyotilekhAzcandrikA stA eva valayAste santi yasya tattat / punaH kIdRzaM galitaM svataH patitaM natutpATitamiti bhAvaH // 44 // ( bhAva0 ) tatra skandasya nityaM sannihitaM tadvAhanaM mayUraM kandarApratidhvAnamahattamai - garjanairnarttaya / yasya mayUrasya galitaM picche putravAhanasyedamiti saprema kAtyAyanI ka kuru // 44 // ArAdhyainaM zaravaNabhavaM devamullaGgitAdhvA siddhadvandvairjalakaNabhayAdvINibhirmuktamArgaH / vyAlambethAH surabhitanayAlambhajAM mAnayiSyan srotomUrtyA bhuvi pariNatAM rantidevasya kIrtim // 45 // ( saJjI0) ArAdhyeti // enaM pUrvoktaM zarA bAgatRNAni // "zaro bANe bAgatRNe" iti zabdArNave // teSAM vanaM zaravaNam // " pranirantaHzara-" ityAdinA Natvam // tatra bhavo janma yasya taM zaravaNabhatram // "avajyoM bahubrIhirvyadhikaraNo janmAyuttarapadaH" iti vAmanaH / avajyo'gatikatvAdAzrayaNIya ityarthaH // devaM skandam || " zarajanmA SaDAnanaH" ityamaraH // ArAdhyopAsya / vINibhivaNAvadbhiH // vrIhmAditvAdiniH // siddhadvandvaiH siddhamithunaiH / bhagavantaM skandamupavINayitumAgatairiti bhAvaH / jalakaNabhayAt / jalasekasya vINAkvaNanapratibandhakatvAditi bhAvaH / muktamArgarutyaktavarmA sannulaGghitAdhvA / kiyantamadhvAnaM gata ityarthaH / surabhitanayAnAM gavAmAlambhena saMjJapanena jAyata iti tathoktAm / bhuvi loke srotomUrtyA pravAharUpeNa pariNatAM rUpavizeSamApannAM rantidevasya dazapurapatermahArAjasya kIrtim / carmagvatyAkhyAM nadImityarthaH / mAnayiSyansatkArayiSyanvyAlambethAH / AlambyAvatarerityarthaH / purA kila rAjJo rantidevasvAlambhedhyekatra saMmRtAktaniSyandAccarmarAzeH kAcinnahI sasyande / sA ca tyAkhyAta iti // 45 // ( cAri0) arAdhyanamiti - bho megha enaM pUrvoktaM zaravaNabhavaM zarajanmAnaM kArtikeyaM ArA dhya puSpAsAraiH sampUjya ullaGghito vikrAnto'dhvA mArgoM yena sa tathA vINAH santyeSAM vINibhiH siddhamithunarmuktaH mArgoM yasya sa tvaM vyAlambethAH vilambaM kuryAH / kiM kariSyan / For Private And Personal Use Only Page #49 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 38 saJjIvanIcAritravarddhanI bhAva prabodhinI sahite arat carmaNvatInadIpravAharUpeNa bhuvi pariNatAM rantidevasya rantidevanAstro nRpateH kIrti yazaH mAnayiSyan pUjayiSyan / punaH kIdRzIM surabhitanayAlambhajAM surabhitanayAnAM kAmadhenU - tpannagavAM Alambho mAraNaM tato jAtA / mahAbhArate kilaivaM zrUyate dazapurAbhidhAnasya dezasya rantidevAkhyo bhUpatirabhUt / tasya gAvo devagavInAM saundaryAdikamavalokya tacca yajJeSu vizesanAditi tAbhya evaM nizamya rantidevametya vijJaptiM cakruH svAmin yAgeSu tvamasmAnAlambhethA yena divyarUpAbhavAma iti / so'pi yAgeSu tA mArayitvA tAsAM carmANi parvatavat rAzIcakre tato raktaniHsyandAtkAcinnadI samutpede tAsAM carmaprabhavatvAccarmaNvatImAhuvRddhAH // 45 // (bhAva0 ) hai megha; itthaM bhagavantaM skandra saMsevya tatra skandasevAsamAgataivINopajIvibhiH siddhajAtivizeSa mithunai jela sambandhAdvINA nikkazanoparodhabhItai muktamArgaH san kaMcidadhvAnamatikramya rantidevatAsaMkhyagomeghasambandhi gocarmaniSyandapariNatAM carmaNvatIM nAma nadImupagaccha // 45 // tvayyAdAtuM jalamavanate zArGgiNo varNacaure tasyAH sindhoH pRthumapi tanuM dUrabhAvAtyavAham | mekSiSyante gaganagatayo nUnamAvarjya dRSTI rekaM muktAguNamiva bhuvaH sthUlamadhyendranalim // 46 // ( saJjI0 ) tvayIti // zArGgiNaH kRSNasya varNasya kAntezvare / tattulyavarNa ityarthaH / tvayi jalamAdAtumavanate sati pRthumapi dUratvAttanuM sUkSmatayA pratIyamAnaM tasyAH sindhozvarmaNvatyAkhyAyAH pravAham / gagane gatiryeSAM te gaganagatayaH khecarAH siddhagandharvAdayaH // ayamapi bahuvrIhiH pUrvajanmAdyuttarapadeSu draSTavyaH // nUnaM satyaM dRSTIrAvarNya niyamyaikamekayaSTikaM sthUlo mahAnmadhyo madhyamaNIbhUta indranIlo yasya taM bhuvo bhUbhuktAguNaM muktAhAramiva prekSiSyante // atra atyantanIlameghasaGgatasya pravAhasya bhUkaNThamuktAguNatvenotprekSaNAdutprekSaiveyamitIvazabdena vyajyate / niruktakArastu " tatra tatropamA yatra ivazabdasya darzanam" itIvazabdadarzanAnApyupamaiveti banAma // 46 // ( cAri0) tvayIti - bho kSetra gagane vyomni gatiyeSAM te siddhA dUraM yathA syAttathA dRSTIrnayanAnyAvarjya namayitvA tasyAH sindhozcarmaNvatyAH pravAhaM tvayi jalaM samAdAtuM svIkartumavanate lambamAne sati bhuvaH sthUlo madhye indranIlamaNiryasya tamekaM muktAguNaM mauktikasrajamiva prekSiSyante vileokayiSyanti kITa pravAham / pRthu sthUlamapi dUrabhAvAttanuM kRzaM kIdRze zAGgiNa viSNorvacaure | dIptibhuSi nIlakAntAvityarthaH // 46 // ( bhAva0 ) he meva ! tatra kRSNakAntau tvayi jalapAnAyA'vatIrNe sati gaganacAriNo mahAntamapi dUratayA sUkSma mitra lakSyamANaM nadIpravAhaM tvatsambandhena indranIlamaNimadhyAGkitaM mauhAra mitra kutukaM hradayanti // 46 // tAmuttIrya vraja paricita bhrUlatAvibhramANAM pakSmotkSepAduparivilasatkRSNazAramabhANAm / kundakSepAnugamadhukara zrImuSAmAtmavimbaM pAtrIkurvandazapuravadhUnetra kautUhalAnAm // 47 // ( saJjI0) tAmiti // tAM carmaNvatImuttIrya bhruvo latA iva bhrUlatAH // upamitasamAsaH // For Private And Personal Use Only Page #50 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir meghdte-puurvmeghH| tAsAM vibhramA vilAsAH paricitAH klatA yeSu teSAM pakSmANi netralomAni // "pakSma sUtre ca sUkSmAMze kicalke netralomaniH" iti vizvaH // teSAmutkSepAdunnamanAddhetoH / kRSNAzca tAH zArAzca kRSNazArA nIlazabalAH // "varNo varNena" iti samAsaH // "kRSNaraktasitAH zArAH" iti yAdavaH / tatazca zArazabdAdeva siddha kANye punaH kRSNapadopAdAnaM kaayepraadhaanyaarthm / raktatvaM tu na vivakSitamupamAnAnusArAttasya svAbhAvikasya strInetreSu sAmudrikavirodhAditarasyAprasaGgAt / kvacidbhAvakathanaM tUpapattiviSayam // upari vilasantpaH kRSNazArAH prabhA yeSAM tepAm / kundAni maadhykusumaani|| "mAdhyaM kundam" ityamaraH // teSAM kSepa itastatazcalanaM tasyAnugA anusAriNo ye madhukarAsteSAM zriyaM muSNantIti tathoktAnAm / kSipyamANakundAnuvidhAyimadhukarakalpAnAmityarthaH / dazapuraM rantidevasya nagaraM tasya vadhvaH striyaH // "vadhUrjAyA snuSA strI ca" ityamaraH // tAsAM netrakautUhalAnAM netrAbhilASANAm / sAbhilASadRSTInAmityarthaH / Atmabimba svamUrti pAtrIkurvanvraja gaccha // 47 // (cArika ) anyalAbhakathanena protsAhayannAha-tAmiti-bho megha tAM carmaNyatImuttIrya dazapurAbhidhAne nagare badhUnAM netrakautUhalAnAmAtmabimba nijasvarUpaM pAtrIkurvan gocaratAM nayan vraja yAhi / kIdRzAnAM paricitabhrUlatAnAM vibhramA dilAsA yeSAM teSAM vilokane pakSmaNAmu kSepAdupari vilasantyaH kRSNazArAzcitravarNAH prabhA yeSAM teSAMm / kundapuSpANAM kSepamanugacchatAM madhukarANAM bhramarANAM zriyaM ca zobhAM muSNanti teSAm / kRSNaraktaH zitaH zAra iti yAdavaH / anna raktazitamAtre vartate pRthak kRSNapadopAdAnAt // 47 // (bhAva0 ) he megha / carmaNvatImuttIrya vilAsinInAM kutUhalAdunmukhInAM dazapuravadhUvAM nayanotsavaM vitanvan gaccha // 47 // brahmAvarta janapadamatha cchAyayA gAhamAnaH kSetra kSatrapradhanapizunaM kauravaM tadbhajethAH / rAjanyAnAM sitazarazatairyatra gANDIvadhanyA dhArApAtastvamiva kamalAnyabhyavarSanmukhAni // 48 // ( saJjI0 ) brahmAvartamiti // athAnantaraM brahmAvata nAma janapada dezam // ana manuH--'sarasvatIhaSadvatyodevanadyoryadantaram / taM devanirmitaM dezaM brahmAvataM pracakSate // " iti // chAyayAnAtapamaNDalena gAhamAnaH pravizanna tu svarUpeNa / "pIThakSetrAzramAdIni parivRtyAnyato vrajet" iti vacanAt / kSatrapradhanapizunam / adyApi ziraHkapAlAdimattayA kurupANDavayuddhasUcakamityarthaH / "yuddhamAyodhanaM janyaM pradhana pravidAraNam" ityamaraH // tatprasiddhaM kurUNAmidaM kauravaM kSetraM bhajethAH / kurukSetraM vrajetyarthaH / yatra kurukSetre gANDyasyAstIti gANDIvaM dhanurvizeSaH // "gANDyajagAtsaMjJAyAm" iti matvarthIyo vapratyayaH // kapidhvajasya sa gANDIvagANDivo punapuMsako, ityamaraH // taddhanuryasya sa gADIvadhanvA'rjunaH // "vA saMjJAyAm" ityanAdezaH // sitazarazatainizitabANasahasbai rAjanyAnAM rAjJAM mukhAni dhArANAmudakadhArANAM pAtaiH kamalAni tvamivAbhyavarSadabhimukhaM vRSTavAn zaravarSeNa zirAMsi cicchedetyarthaH // 48 // (cAri0) pavitrajanapadasparzanenAnyamaGgalamupadizati-brahmAvartamiti / bho jalada adhazchAyayA brahmAvartAbhidhAnaM janapadaM dezaM gAhamAnaH san tatkurUNAM sambandhi kauravaM kSatrANAmidaM kSetraM bhajethA Azraya / kIdRzam / kSatrapradhanapizunaM kSatriyayuddhasUcakam / yatra kurukSene gANDIvaM dhanuryasya so'rjunaH zitAnAM tIkSNAnAM zarANAM zatai rAjanyAnAM bhUpAnAM mukhAni abhyavarSan abhiSiJcana pUrayAJcake ityabhiprAyaH / kaiH kAni ka iva / dhArApAtainirantaravarSeH kamalAni For Private And Personal Use Only Page #51 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 40 saJjIvanIcAritravarddhanI bhAvaprabodhinI sahite afra | adharachAyetyanena puNyadezatvAt svarUpeNAkramaNaM na yuktamiti sUcyate yuddhamAyodhanaM janyaM pradhanaM pravidAraNam / mUrddhAbhiSikto rAjanya ityamaraH / sarasvatI hapadvatyordevanadyodantaram / taM devanirmitaM dezaM brahmAvarta pracakSate // 48 // ( bhAva0 ) he megha ! tataH paraM chAyAmAtreNa brahmAvartaM dezaM pravizya kurukSetraM gaccha / yatra vaM jalaiH kamalAnIva pArthaH kSatriyANAM zirAMsi zarairabhyavarSat // 48 // hitvA hAlAmabhimatarasAM revatIlocanAGkA bandhuprItyA samaravimukho lAGgalI yAH siSeve / kRtvA tAsAmabhigamamapAM saumya sArasvatInA mantaH zuddhastvamapi bhavitA varNamAtreNa kRSNaH // 49 // tasmAdgaccheranukanakhala zailarAjAvatIrNAM janhoH kanyAM sagaratanayasvargasopAnapaGktim / gauravaktra kuTiracanAM yA vihasyeva phenaiH zaMbho: kezagrahaNamakarodindulagnormahastA // 50 // ( saJjI0 ) hitveti // bandhuprItyA kurupANDavasnehena // na tu bhayena / samaravimukho yuddhaniHspRhaH / lAGgalamanyAstIti lAGgalI haladharaH / abhimatarasAmabhISTasvAdAM tathA revatyAH svapriyAyA locane evAGkaH pratibimbitatvAccihnaM yasyAstAM hAlAM surAm // "surA halipriyA hAlA" ityamaraH // "abhiprayuktaM dezabhASApadamityatra sUtre hAleti dezabhApApadamapyatIva kaviprayogAtsAdhu" ityudAjahAra vAmanaH // hitvA tyaktvA / dustyajAmapIti bhAvaH / yAH sArasvatIrapaH siSeve // he saumya subhaga, tvaM tAsAM sarasvatyA nadyA imAH sArasvatyastAsAmabhigamaM sevAM kRtvAnto'ntarAtmani zuddho nirmalo nirdoSo bhavitA // " NvultRcau" iti tRc // api sadya eva pUto bhaviSyasItyarthaH // "vartamAnasAmIpye vartamAnavadvA" iti vartamAnapratyamaH // varNamAtreNa varNenaiva kRSNaH zyAmaH / na tu pApenetyarthaH / antaHzuddhireva saMpAdyA na tu bA / bahiH zuddho'pi sUtavadhaprAyazcittArthaM sArasvatasalilasevI tatra bhagavAnbalabhadra eva niHrzanam / ato bhavatApi sarasvatI sarvathA sevitavyeti bhAvaH // 49 // ( saJjI0 ) tasmAditi tasmAtkurukSetrAtkanakhalasyAdreH samIpe'nukanakhalam || "anuryatyamayA" ityavyayIbhAvaH // zailarAjAdimavato'vatIrNA sagaratanayAnAM svarga sopAnapaGktim / svargaprAptisAdhanabhUtAmityarthaH / jahnornAma rAjJaH kanyAM jAhnavIM gacchergaccha // vidhyarthaM liG // yA jAhnavI gauryA vaktre yA bhrukuTiracanA sApatnyazeSAdbhUbhaGgakaraNaM tAM phenairvihasyAvahasye / dhAvalyAtphenAnAM hAsatvenotprekSA / indau ziromANikyabhUte lagnA karmaya eva hastA yasyAH sendunormihastA satI zaMbho: kezagrahaNamakarot / yathA kAcitprauDhA nAyikA sapatnImasahamAmAnA svAbhyaM prakaTayantI svabhartAraM saha ziroratnena kezeSvAkarSati tadvaditi bhAvaH // i ca purA kila bhagIrathaprArthanayA bhagavatIM gaganapathAtpatantIM gaGgAM gaGgAdharo jaTAjUTena jagrAheti kathAmupajIvyoktam // 50 // ( cAri0 ) tasmAditi - he megha tasmAtkurukSetrAt kanakhalAkhyasya parvatasya samayA'nu kanakhalaM kanakhalasamIpasthAM zailarAja himAlayadavatIrNo pravRttAM janhukanyAM gaGgAM gaccheH / kIdRzIm / sagaranAmno bhUpasya tanayAnAM putrANAM svargasopAnapaGgi svargArohaNanizreNI yA For Private And Personal Use Only Page #52 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir meghadUte-pUrvameghaH / gaGgA goryA vakre mukhe bhRkuTikauTilya phenaivihasyendau bhAlacandre / Urmaya eva hastA yasyAH sA satI zambhorma hezasya kezagrahaNamadhicakre iti / tasyAH kezagrahaNavilokanena kruddhAM gaurI DiNDIrapiNDakApaTyena hasantIva yA bhAtIti tAtparyam / tava spazeM tasyAH zrIlAbhamAha // 49 // 50 // (bhAva0 ) he megha / kauravapANDavasnehena mahAbhAratasamaravimukho balarAmastIrthayAtrAprasaDrena suramparityajya yasyAH sarasvatInadyA jalamasevata, tasyA jalampItvA bahiH kRSNo'pi tvamantaHzuddho bhaviSyasi // 49 // (bhAva0) he megha / tataH paraM kurukSetrAda kanakhalAdinikaTe himavato'vatINI sagarasutapAvanIM gaGgAM vrj| yA phenarAjibhirgaurI kuTibhaGgaM hasantIva zambhoH ziro'dhirahyasthitA 'sti||10|| tasyAH pAtuM suragaja iva vyomni pazcAdhalambI tvaM cedacchasphaTikavizadaM takayestiryagambhaH / saMsarpantyA sapadi bhavataH srotasi cchAyayAsau __ syAdasthAnopagatayamunAsaGgamevAbhirAmA / / 51 // ( saJjI0 ) tasyA iti // suragaja iva kazcidiggaja iva vyomni pazcAdargha pazcAgham / pazcimArthamityarthaH // podarAditvAtsAdhuH // tena lambata iti pazcArdhalambI sanpazcArdhamAgeMNa yonni sthitvA / pUrvAdhana jalonmukha ityarthaH / acchasphaSTikavizadaM nirmalasphaTikAvadAnaM tasyA gaGgAyA ambhastiyaktirazcInaM yathA tathA pAtaM tvaM takyarvicArayezcet / sapadi srotasi pravAhe saMsarpantyA saMkrAmantyA bhavatazchAyayA pratibimbenAsau gaGgA asthAne prayAgAdanyatropagataH prApto yamunAraMgamo yayA sA tathAbhUtevAbhirAmA syAt // 11 // (cAri0) tasyA iti-he megha suragaja iva vyoni tiryaka pazcAIlambamAnaH san tvaM tasyA gaGgAyA acchasphaTikavadvizadaM ambhaH pAtuM tarvicArayeH / cetahi bhavataH srotasi pravAhe sapadi zI saMsarpantyA avagAhamAnayA chAyayA pratibimbana karaNabhUtena sA gaGgA'sthAne prayAgavyatirikta sthAne upagataH prApto yamunAsaGgamo yayA sevAbhirAmA manojJA syAt // 11 // (bhAva0 ) he megha ! tataH paraM gaGgAyA jalaM pAtuM tvayi lambamAne sati srotasi prastayA tvacchAyayA''vRtA'sau gaGgA prayAgAditaratrA'pi yamunAsaGgatteva zobhiSyate // 21 // AsInAnAM surabhitazilaM nAbhigandhairmUgANAM tasyA evaM prabhavamacalaM prApya gauraM tuSAraiH / vakSyasya dhvazramavinayane tasya zRGge niSaeNaH zobhA zubhratrinayaSotkhAtapaGkopameyAm // 52 / / (saJjI0 ) aasiinaanaamiti!|| AsInAnAmupaviSTAnAM mRgANAM kastUrikAmRgANAm / anyathA nAbhigandhAnupapatteH / nAbhigandhaiH kastUrIgandhaisteSAM tadudbhavatvAt / ata eva mRganAbhisaMjJA ca // "mRganAbhirmagamadaH kastUrI ca" ityamaraH // athavA nAbhayaH kastUryaH // "nAmiH pradhAne kastUrImade ca kvacidIritaH" iti vidhaH // tAsAM gandhaiH surabhitAH surabhIkRtAHzilA yasya taM tasyA gaGgAyA eva prabhavatyasmAditi prabhavaH kAraNam / tuSAraMgauraM sitam // "abadAtaH sito gauraH" ityamaraH // acalaM praapy| vinIyate'neneti vinayanam // karaNe lyuT // adhvazramasya vinayane'panodake tasya himAdreH bhaMge niSaNNaH san / zubhro yasrinayanasya tryamba 5 megha0 For Private And Personal Use Only Page #53 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saJjIvanIcAritravarddhanI bhAva prabodhinI sahite 42 kasya vRSo vRssbhH|| "sukRte vRSabhe vRSaH" ityamaraH / tenotkhAtena vidAritena paTTa ena sahopameyAmupamAtumaha zobhAM vakSyasi voDhAsi / vahaterlaT // "trinayana-" ityatra "pUrvapadAtsaMjJAyAmagaH" iti NatvaM na bhavati "kSumnAdiSu ca " iti niSedhAt // tasyAH prabhavamityAdinA feerat aata vaivAhiko gRhavihAro dhvanyate // 52 // ( cAri0) bhAgyalAbhamupadizati AsInAnAmiti - bho jalada tupAre himai gauraM tasyA gaGgAyA eva prabhavamutpattisthAnaM acalaM himAhiM prApya tasya himavato'dhvazramavinayane mArgaka mAnodinizRGge zikhare niSaNNa upaviSTaH samazudIprazvAsau trinayanasya zambhorvRSeNa balIvanotkhAtazcAsau pazca tenopamAtumahI yogyAM zobhAM vakSyasi dhAsyasi kIdRzamacalam / AsInAnAmupaviSTAnAM mRgANAM kastUrikAhariNAnAM nAbhigandhairnAbhivibhAgAmodaH surabhitAH sugandhIkRtAH zilA yasya sa tam / surabhizabdatArakAdityAditac / ktapratyayo na syAt / Izasya dhAtorabhAvAt / yadvA surabhizabdAtprAtipadikaNijantAt ktapratyayaH / vakSyasIti vaha prApaNe laT / zubhramuddIptazuklayorityamaraH // 52 // ( bhAva0) he megha ! tataH paraM mArgazramApanayanAya kastUrImRgANAM nAbhigandhaH sugandhita - zilAtalaM gaGgAyAH prabhavaM himavantaM prApya tasya zubhre zRGgeo nipaSNastvaM viSANotkhApaGko havRSabha iva zobhiSyase // 62 // taM cedvAyau sarati saralaskandhasaMghaTTajanmA bAghetolkAkSapitacamarIbAlabhAro davAgniH / arhasyenaM zamayitumalaM vAridhArAsahasrai - rAyannArtiprazamana phalAH sampado ghuttamAnAm // 53 // ( saJjI0 ) tamiti // bAyau vanavAte sarati vAti sati saralAnAM devadArumANAM ekandhAH pradezavizeSAH // 'astrI prakANDaH skandhaH syAnmUlAcchAkhAvadhestaroH" itmamaraH // teSAM saMghaTTanena saMgharSaNena janma yasya sa tathoktaH // janmottarapadatvAvyadhikaraNo'pi bahuvrIhi:sAdhurityuktam // ulkAmiH sphuliGgaiH kSapitA nirdagdhAzramarINAM bAlabhArAH kezasamahA yena / va evAbhirdavAnirvahniH // "vane ca vanavahnau ca davo dAva itISyate" iti yAdavaH // taM himAdri bAta cetpIDayedyadi / enaM davAgmiM vAridhArAsahasraiH zamayitumarhasi // yuktaM caitadityAha--- uttamAnAM mahatAM saMpadaH samRddhaya ApannAnAmArtAnAmArtiprazamanasApannivAraNameva phalaM prayojanaM arir tAstayoktA hi / ato himAcalasya dAvAnalastvayA zamayitavya iti bhAvaH // 53 // ( cAri0) tamiti - vAyau sarati sati davAgnirdAvAnalastaM parvataM cehAveta dahet / kITazaH / saralasya devadAroH skandhAnAM prakANDAnAM saGghaTTAtsaGgharSAta janma yasya sa tAdRzaH / tatholkAbhirvahnikaNasamUhaiH kSapito dagdhazcamarINAmaraNyamRgINAM bAlAnAM pucchakezAnAM bhAraH prayo yena saH / tarhi tvaM vAridhArAsahasrairanaM davAnalamalamatyarthaM zamayituM nirvApayitumarhasi / etadevArthAntaranyAsena draDhayati / hi yataH uttamAnAM satAM sampada ApannAnAmApaddatAnAmAtiH pIDA tasyAH prazamanameva phalaM yAsAM tAH / yadyapi dunoranupasarga iti pratyaye dAva iti bhavitavyam / tathApi pacAdipAThAdaci dava ityapi bhavati / davo dAvo vanavahnirityabhidhAnacintAmaNiH // 53 // ( bhAva0 ) atha he medha ! tatra vanavAyunA varddhitaH saralAkhyataraskandhasaGgharSotpanno davAgnistaM himavantaM pIDayecet tvaM svakIyairdhArAsampAtaistaM prazamaya / pIDitapIDAprazamanekaphalA uttamAnAM sampado bhavanti // 53 // For Private And Personal Use Only Page #54 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir meghdRte-puurvmevH| ye saMrambhotpatanarabhasAH svAGgabhaGgAya tasmi muktAvAnaM sapadi zarabhA laGghayeyubhavantam / tAnkurvIthAstumulakarakAvRSTipAtAvakIrNAn ke vA na syuH paribhavapadaM niSphalArambhayatnAH / / 54 // ( sI0 ) ya iti // tasmihimAdrau saMrambhaH kopaH // "saMrambhaH saMkrame kopa" iti zabdArgava // tenotpatane utplavane rabhaso vego yeSAM te tathoktAH "sbhaso vegaharSayoH' itymrH|| ye zarabhA aSTAdadamRgavizeSAH // "zarabhaH zalabhe cASTApade prokto mRgAntare" iti vizvaH // mukto'dhvA zarabhotplavanamArgoM yena taM bhavantaM sapadi svAGgabhaGgAya laGghanyeyuH saMbhAvanAyAM liG // bhavato'tidUratvAtsyAGgabhaGgAtiriktaM phalaM nAsti laagnsyetyrthH| tAzarabhAMstumulAH saMkulAH karakA varSAMpalAH // "varSIpalastu karakA" ityamaraH // tAsAM ghRSTistasyAH pAtenAvakIrNAnvikSiptAnkurvIthAH kuruSva // vidhyarthe liG // kSudro'pyadhikSipanpratipakSaH sadyaH pratizeptavya iti bhAvaH / tathA hi / Arabhyanta ityArambhAH karmANi teSu yala udyogaH sa niSphalo yeSAM tathotAH / niSphalakApakramA ityarthaH / ataH ke vA paribhavapadaM tiraskArapadaM na syuna bhavanti / sarva eva bhavantItyarthaH / yadanna "dhanopalastu karake" iti yAzvavacanAtkarakazabdasya niyata'liGgatAbhiprAyeNa 'karakANAmavRSTiH" iti keSAM ciyAkhyAnaM tadanye nAnumanyate / "varSIpalastu karakA" ityamaravacanavyAkhyAne kSIrasvAminA "kamaNDalau ca karakaH sugate ca vinAyakA" iti nAnAthe puMsyapi vakSyatIti vadatobhayaliGgatAprakAzanAt / yAdavasya tu puMliGgatAvidhAne tAtpayaM na tu strIliGgatAniSedha iti na tadvirodho'pi / "karakastu karake syAhADime ca kmnnddlo| pakSibhade kara cApi karakA ca dhanApale" iti vizvaprakAzavacane tUbhayaliGgatA vyaktavati na kutrApi virodhvaartaa| ata eva rudraH--"vapIpalastu karakA karako'pi ca dRzyate" iti // 54 // (cAri0) pIDAniSedhopAyamupadizannAha / ya iti-bho meva tasmingirI ye zarabhAH aSTApadAH svAGgabhaGgAya nijagAvinAzAya saMrambhaNa krodhenotpatanaM rbhso'rddhgmnveginHsntH| muktAdhyAnaM zaramANAmutpatanamAgaM hitvA dUragAminaM bhavantaM lAnyeyuH tyaktamArgatvAt tvayi zarabhANAM lAna na sampadyate / kintu teSAM dehabhaGga eva bhAvIti bhaavH| bhI jalada tAn zarabhAn tumulo raudrazcAsau karakANAM varSAMpalAnAM AsamantAdRSTipAtastenAvakIrNAn avakSiptAn kuLathAH / uktamevArthAntaranyAsena pratipAdayati / niHphalAH phalarahitaM ArambhA yatrAH karmavyApArA yeSAM te / ke vA prANinaH paribhavasya nyakkArasyaspadamAsthAnaM na syuH / kutrApi - TihAsAvakIrNAniti pAThaH / tatra vRSTereva hAso hAsyaM tenAvakIrNAn / varSAMpalastu karakaH / zarabhaH kukSarAtpAdako'STapAdapItyabhidhAnacintAmaNiH // 54 // (bhAva0) he megha ! tatra himAdau parityaktamArgamapi bhavantaM lahayituM ye zarabhAH pravattA bhaveyustAn karakAvRSTidvArA daNDaya / niSphalArambhAH sarve'pi paribhavabhAjo bhavanti // 14 // tatra vyaktaM dRSadi caraNanyAsamardhendumaule zavasiddhairupacitabaliM bhaktinamraH parIyAH / yasmindRSTe karaNavigamAdUrdhvamuddhRtapApAH saMkalpante sthiragaNapadamAptaye zraddadhAnAH // 55 // For Private And Personal Use Only Page #55 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 44 sIvanIcAritravarddhanIbhAvaprabodhinIsahite (sabhI0 ) ttreti| himAdrau dRSadi kasyAMcicchilAyAM vyaktaM prakaTaM zazvatsadA siddhAMgibhiH // "siddhiniSpattiyAMgayoH" iti vidhaH // upacitabahvala racitapUjAvidhim // "baliH pUjopahArayoH" iti yAdavaH // ardhshvaasaavindushcetyrdhenduH|| "zrdhaH khaNDe same'zake" iti vidhaH // sa maulau yasya tasyezvarasya caraNanyAsaM pAdavinyAsam / bhaktiH pUjyeSvanurAgastayA nabhraH sanparIyAH pradakSiNaM kuru // paripUrvAdigo liG // yasminpAdanyAse dRSTe satyudhUtapApA nirastakalmapAH santaH zraddadhAnA vizvasantaH purussaaH| zraddhA vizvAsaH / Astikyabuddhiriti yAvat // "zradantarorupasargavavRttirvaktavyA' iti zrutpUrvAddadhAtaH zAnac // karaNasya kSetrasya vigamAdUdhvaM dehatyAgAnantaram // "karaNa sAdhakatama kSetragAnendriyapuca" ityamaraH // sthira zAcataM gaNAnAM pramathAnAM padaM sthAnam // "gaNAH pramathasaMkhyaughAH" iti ,jayantI // tasya prAptaye saMkalpanta samarthA bhavanti // klapaH payAMtivacanasyAlamarthatvAttadyoga "namaHsvasti--" ityAdinA caturthI // "alamiti paryAptyarthagrahaNam" iti bhASyakAraH // "avyaktaM vyAyAmAsa zivaH zrIcaraNadvayam // himAdro zAMbhavAdInAM siddhaye sarvakarmaNAm / / dRSTvA zrIcaraNanyAsaM sAdhakaH sthitaye tanum / icchAdhInazarIro hi vicareca jagattrayam // iti zaMbhurahasye // 59 // (cAri0) anyadapi maGgalamupadizati / tatreti-bho megha tanna himavati di zilAyAM vyaktaM spaSTaM addhanduhelemahezasya caraNanyAsaM bhaktyA namraH san parIyAH pradakSiNI kuviti bhaavH| kohazaM zabadanavarataM siddhasarasahata upanIto baliH pUjopahAro yasya tam / bhAvanotpAdanAya taM prakaTayati / yasmin vaNanyAsa dRzTa sati uddhRtapArA gatakalmapAH zraddhAnA zraddhAvantaH prANinaH karaNasya zarIrasya vigamAt tyAgAt uddhava sthiraM ca tat gaNAnAM padaM sthAnaM ca tasya prAtaye kalpivyase sampatsyante / alaM zabdasyArthagrahaNAtparyAptivAcinaH kRpayoge caturthI / bali: pUjApahAre ca daityabhede kare'pi ceti yAdavaH / karaNaM mAdhakatamaMkSetragAtreniyeccapIti amaraH / azvAsAvinduzceti vizeSeNa samAsaH / na tu indoruddha advenduriti| a hU~ na puMsakamiti napuMsakAIzabdasva samAsavidhAnAt / samabhinavibhAgavAcina eva napuMsakatvAt / zambhuzirasi kalAmAtrasyuvAvasthAnAt tantra hitAntaramupadizati // 16 // (bhAva0) he megha ! tatra himAdrI zilAsuspaTaM zivapadanyAsaM bhaktiyuktaH san pradakSiNIkuru / yasya darzanAt zraddhAlayo janA dehapAtAnantaraM nityagaNapaI labhanta // 6 // zabdAyante madhuramanilaiH kIcakAH pUryamANAH saMsaktAbhistripuravijayo gIyate kiMnarIbhiH / nihAdaste muraja iva cetkandareSu dhvani ! syA saMgItArtho nanu pazupatestatra bhAvI samagraH // 56 // ( saJjI. ) zabdAyanta iti // he meva, anilaH pUryamANAH kIcakA gheNuvizeSAH "vaNavaH kIcakAste syuyeM svanantyaniloddhatAH" ityamaraH / "kAcako daityabhede sthAcchukatraMze dumAntare" iti vizvaH // madhuraM zrutisukhaM yathA tathA zabdAyanI zaI kurvanti / svanantItyarthaH / / "zabdavairakalahAbhrakagname yebhyaH karaNe" ityAdinA kyaG // anena vNshvaadysNpttiruktaa| saMsaktAbhiH saMyuktAbhivaMzavAdyAnuSaktAbhirdhA // "saMraktAH" iti pAThe saMraktakaNThIbhirityarthaH // kiMnarIbhiH kinarastrIbhiH / trayANAM purANAM samAhArastripuram // "tadvitArthIttarapada-" iti samAsaH / pAtrAditvAnnapuMsakatvam // tasya vijayo giiyte| kandareSu darISu / "darI tu kandarI vAstrI" ityamaraH // te tava nihAdo muraje vAdyabhede dhvanirikha / murajadhvanirivetyarthaH / syAJce For Private And Personal Use Only Page #56 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir meghadUte-pUrvameghaH / ttahi tantra caraNasamIpa pazupatenityasaMnihitasya zivasya saMgItam // "tauryatrikaM tu saMgItaM nyAyArambhe prasiddhake // tUryANAM tritaye ba" iti zabdArNave // tadevArtha: saMgItArthaH saMgItavastu // "ao'bhivayarevastuprayojananivRttiSu" ityamaraH // samanaH saMpUrNA bhAvI nanu bhaviSyati khalu // "bhaviSyati gamyAdayaH" iti bhaviSyadatheM NiniH // 16 // (cAri0) zabdAyanta iti-tatra himavati anilaniH pUryamANAH kIcakAH lacchidravaMzA madhuraM yathA syAttathA zabdAyanta zadaM vidadhate / maMsaktAbhiktiyuktAbhiH kinnarAbhistripuravijayastripuradAhAkhyaH prabandho gIyate / ubhayatra laT prayogaH sadA sambhavAtkRtaH / he maMca dhvanista muraja itra kandarapu guhAsu nihA nAivAyu bhaveccahi pazupatamahazasya saGgItAtArthaH samapraH sampUNA bhAvA bhaviSyati / nanu nizcitam / nin do ninAdo nAdaH / gItanatyavAyatrayaM nATyam tIyatrikaM ca tat / saGgItaM prekSaNIyAthe'sminnityabhidhAnacintAmaNiH / caraNanyAsamantareNa zambhustatra vasatIti prasiddhiH // 16 // (bhAvaH) he megha tatra vAyupUrNA veNA mayura kvanti / zivadarzanArtha saGgatAmiH kinnarIbhizca tripuravijayo gIyate / darISu pratidhvanitasta nihAdA suraja iva sampadyeta cet, tatra sampUrNa saGgonaM bhaviSyati // 16 // bhAleyAgurupataTamAtikramya tAMstAvizeSA. haMsadvAraM bhRgupatiyazovatma yatkrauJcarandhram / tenodIcI dizamanusarostiryagAyAmazomi zyAmaH pAdo valiniyamanAbhyudyatasyeva viSNoH // 57 / / (sI) prAleyeti / prAleyAdehimAderurataTaM taTasamI // "avyayaM vibhakti-'' ityAdinA smiipaarthe'vyyiibhaavH|| tAMstAn // vIpsAyAM dviruktiH // vizeSAndraSTavyArthAn // "vizeSo'vayaye dravye draSTavyottamavastuni" iti zabdArgave // atikramyAnusaragaccherityanAgatena sNbndhH|| haMsAnoM dvAraM haMsadvAram // mAnasaprasthAyinI haMsAH krauJcarandhreNa saMcaranti ityAgamaH // bhRgupaterjAmadagnyalpa yazovarma / yshHprvRttikaarnnmityrthH| yatkrauJcasyAdre randhramasti tena krauJcavilena baladaityasya niyamane bandhane'bhyudyatasya pravRttasya viSNordhyApakasyavikramasya zyAmaH kRSNavarNaH pAda iva tiryagAyAmena kSiprapravezanArthaM tirazcInadaidhyeNa zobhata iti tathAvidhaH sannuhIcImuttarAM dizamanusareranugaccha // purA kila bhagavatoda vAdadhUrjaTedhanurupanivadamadhIyAnena bhRgunandanena skandasya spardhayA krauJcazikhariNamatinizitavizikha mukhena helayA mRtpiNDabhedaM bhityA tata eva krozcakroDAdeva sadyaH samujjRmbhite kasminnapi yazaHkSIranidhau nikhilamapi jagajjAlamAplAvitamiti kathA zrUyate // 17 // (cAri0) udocI prati begena gamanopAyaM darzayannAha-prAleyAderiti-bhA megha prAleyA himAcalasyopataTa taTasya pAra tAMstAn vizeSAn pUrvoktAna atikramyoladhya haMsAnAM mAnasAkhyaM saro gamanadvAraM bhRgupateH parazurAmasya grazaso vama prasRtimArgabhUtaM krauJcaparvatasya randhamasti tena randhregodIcI dizaM tvamanusaruddizya gaccheH / kozastvaM tiryak tirazcIno ya AyAmo vistArastena zobhate iti zobhI san viyanmaNDalaM vrajana balinAmno rAkSasasya niyamana niyantraNaM tatra'bhyudyatasya sAMdyamasya viSNostrivikramasya zyAmaH pAda iva sthitaH sana kojavairiNA kArtikeyena sparddhamAnaH parazurAmaH krauJcaparvataM sacchidramakApAt / tena tasya mahatI kArtirAsIditi kathA // 17 // For Private And Personal Use Only Page #57 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 46 saJjIvanIcAritravarddhanIbhAva prabodhinIsahite ( bhAva0) he megha ! himavattaTe darzanIyAnarthAn vIkSya parazurAmapratApasUcakena krauJcabi - lenotarAM dizaM gaccha, tadA tvaM baliniyamanodyatasya viSNoH zyAmaH pAda iva zobhinyase // 67 // gatvA cordhvaM dazamukhabhujocchvAsitaprastha sandheH kailAsasya tridazavanitAdarpaNasyAtithiH syAH / zRGgeocchrayaiH kumudavizadeyoM vitatya sthitaH khaM rAzIbhUtaH pratidinamiva tryambakasyATTahAsaH // 58 // (sa0 ) gatyeti // krauJca bila nirgamanAnantaramUdhvaM ca gatvA dazamukhasya rAvaNasya bhubahubhirucchvAsitA vipitAH prasthAnAM sAnUnAM saMghayo yasya tasya // etena nayanakautukalAva uktaH // tridezaparimANamevAmastItitridazAH // "saMkhyayAvyayA-" ityAdinA bahuvrIhiH / "bahuvrIhau saMkhyeye Dac -" ityAdinA samAsAnto ijiti kSIrasvAmI // tridazAnAM devAnAM vanitAstAsAM darpaNasya || kailAsasya sphaTikatvAdvajatabavattadvA bimbagrAhityenedamukta - m || kailAsasyAtithiH syAH / yaH kailAsaH kumudavizadainirmalaiH zRGgANAmucchrAyairaunnatyai: khamAkAzaM vitatya vyAya pratidinaM dine dine rAzIbhUtastrayambakasya trilocanasyATTahAso'tihAsa iva sthitaH || "aTThAvatizamakSaumau" iti yAdavaH // dhAvalyAddhAsatvenotprekSA / hAsAdInAM dhAvalyaM kavisamayasiddham // 58 // I 1 ( cAritra ) ataH paraM mArgamupadizati / gatyeti-tena randhreNoddhaM gatvA kailAsasyAtithiH yAH bhavetaM gaccha rityarthaH / kIdRzasya dazamukhasya rAvaNasya bhujairuvAsito vighaTitaH prasthAnAM sAnUnAM sandhiryasya rUpyamayatvAt / tathA tridazavanitAnAM darpaNaH ssyA nanu / tridazavanitAdarpaNasyetyuktam, mevavAyoH sparzanAnmAlinyaprasaGgAtkathaM sambhavedityAzaGkayAha / kailAsasya mahattayA mAlinyaM na bhavatIti mahattAM darzayati / yaH kailAsaH kumudavadvizadainizRGgAyaiH khamAkAzaM vitatya vistIrya pratidizaM dizi dizi rAzIbhUtastrayambakasya zambhorahAsa udbhaTahAsa iva sthitaH / cakAro gatyAnantaryasamuccArthaH / dazamukhetyAdivizeSamayuktamiti na vAcyam / abhigamyasya zailasyAbhibhatravAcitvAditi vAcyam / anyAnutyetastataH prakSeptuM zaknoti yaH tenAsyetasya sAravattayA prasthochvAsamAtrameva kRtamiti utkarSasya vivakSitatvAt // 58 // ( bhAva0 ) he meva ! tataH paraM tvaM rAvaNabhujacAlita zikharasandheH sphaTikAdeH kailAsasyAtithirbhaya / yaH pratidinanucitastrayambakalyAhahAsa iva sthito'sti // 18 // utpazyAmi vATate snigdhabhinnAJjanAbhe sadyaH kRttadviradadazanacchedagaurasya tasya / zobhAmadreH stimitanayana prekSaNIyAM bhavitrI maMsanyaste sati ilabhRto mecake vAsasIva // 59 // ( saJjI0 ) utpazyAmIti // snigdhaM masRNaM bhinnaM marditaM ca yadaJjanaM kajjalaM tasyAbhevAbhA yasya tasmiMstvayi tagate sArnu gate sati sadyaHkuttasya chinnasya dviradadazanasya galadantachedaura dhavalasya tasyAdreH kailAsasya mecake zyAmale // " kRSNe nIlAsitazyAmakAlazyAmalamecakAH" ityamaraH // vAsasi vastre'nyaste sati halato balabhadrasyeva stimitA ya For Private And Personal Use Only Page #58 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir meghadUte-pUrvameghaH / bhyAM nayanAbhyAM prekSaNIyAM zobhA bhavitrI bhAvinImutpazyAmi / zobhA bhaviSyatIti tarkayAmItyarthaH // zrautI pUrNApamAlekAraH // 59 // (cAri0) utpazyAmIti-bho megha tvayi taTagate taTa prApte sati tasyAdreH kailAsasyAtiramaNIyatvAta stimita nizcalainayanaH prekSituM yogyAM bhavitrI bhaviSyantI zobhAmutpazyAmi / utprekSate / kasmin sati kasyeva / mecake nIle vAsasi aMsanyaste sati halaM sIraM bibhartIti halabhRto balabhadrasyeva kIdRze tvyi| snigdhaM ca tat bhinna vidAritaM yadAnaM tdvdbhaati| kIdRzasya kailAsasya sadyaH kRttazchinnazcAso dviradasya dantasya chedastadvadgaurasya / kRSNe nIlesita zyAmakAlazyAmalamecakA ityamaraH // 59 // (bhAva0 ) he megha! gaurasya kailAsasya taTe kRSNavaNe tvayi sthite sati bhavadAkrAntazRGgaH sa kailAsaH skandhasthitazyAmabastro gauravarNA balarAma iva zobhiSyate / / 29 // hitvA tasminbhujagavalayaM zaMbhunA dattahastA krIDAzaile yadi ca vicaretpAdacAreNa gaurI / bhaGgIbhaktyA viracitavapuH stambhitAntarjalaughaH sopAnatvaM kuru mANitaTArohaNAyAgrayAyI // 60 // (sajI0 ) hitveti // tasmin krIDAzaile kailAse // "kailAsaH kanakAdrizca mandaro gandhamAdanaH / krIDA) nirmitAH zaMbhAdevaiH krIDAdayo'bhavan" iti zaMbhurahasye // zaMbhunA zivena bhujaga eva valayaH kANaM hitvA goryA bhIrutvAttyaktvA dattahastA satI gaurI pAdacAreNa vicaredyadi tagriyAyI purogatastathA stambhitto dhanIbhAvaM prApinto'tarjalasyaughaH pravAho yasya sa tathAbhUtaH / zRGgANAM parvaNAM bhaktyA racanayA viracitavapuH kalpitazarIraH san maNInAM taTaM maNitaTa tasyArohaNAya sopAnatvaM kuru / sopAnabhAvaM bhajetyarthaH // 60 // (cAri0) tatra hitamupadizati-tasminniti / he payoda tasmin krIDAzaile kailAse bhujagavalayaM sarpabhUSaNaM hiMtyA tyakyA zambhunA dattahastA satI gaurI yadi pAdacAreNa viharet / nadA bhaGgA vibhAH zakalAni asya sa bhaGgI bhaktyA viracitaM nirbhidya racitaM vapuryasya sa tthaa| stammito'ntargatasya jalasyaudhaH pravAho yena tAdRzaH san ArohaNAya sopAnatvaM niHzreNitvaM kuru / // 60 // ( bhAva0 ) he meva ! tatra kailAse prAtardhasaNArthaM nirgatAyAH sarpakaNarahitaM zivahastamavalambya vicarantyA gauryA maNitaTArohaNAya sopAnAtmA bhava // 60 // tatrAvazyaM valayakulizoddhaTTanodgIrNatoyaM neSyanti tvAM surayuktayo yantradhArAgRhatvam / tAbhyo mokSastava yadi sakhe ghamaMlabdhasya na syA krIDAlolAH shrvnnprussaijitairbhiissyestaaH|| 61 // ( sanIH ) tatreti // tatra kailAse'vazyaM sarvadhA surayuvatayo valayakulizAni kaNakoTayaH // zatakoTivAcinA kulizazabdena koTimAtraM lakSyate // tairuddhahanAni prahArAstairutIrNamutsRSTaM toyaM yena taM tvAM yantreSu dhArA yantradhArAstAsAM gRhatvaM kRtrimadhArAgRhatvaM neSyanti prApayiSyanti // he sakhe mitra, ghameM nidAghe labdhasya // dharmalabdhatvaM cAsya devabhUmiSu sarvadA sarvartusamAhArAtprAthamikameghatvAdvA / yathoktam-"ASADhasya prathama-" iti // tava tAbhyaH su For Private And Personal Use Only Page #59 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 48 sajIvanIcAritravarddhanIbhAvaprabodhinIsahite rayuvatibhyo mokSo na syAdyadi tadA krIDAlolAH krIDAsaktAH pramattA ityarthaH / tAH surayuvatIH zravaNaparuSaiH zravaNakaTubhirgajitaiH karaNairbhAyayestrAsayeH // atra hetubhayAbhAvAdAtmanepadaM pugAgamazca na // 61 // (cAri0) hitAntaramupadizati / taneti-bho vArida tatra parvate surayuktayo devAGganAstvAM bhavantaM yantrANi zAlabhakSikAprabhutIni tatkaratalapravRttanirAdhArApracuraM gRhaM yantradhArAgRhaM tasya bhAvastattvaM avazyaM nizcitaM neSyanti / kIdRzaM valayameva kulizaM tena yat ghaTTanaM tenohINaM vAntaM toyaM yena sa tam / bho sakhe dharmalabdhasya tava tAbhyo yuvatibho mokSo yadi na na syAt / tarhi krIDAsu lolAH satRSNAstA yuvatIH zravaNa paruSaiH karNakarkazaijitairbhAyayeISayeH / garjitabhI testrAM tyatyantIti bhAvaH / nanu dharmalabdhasyetyasaGgataM vartusamayatvAditi na vaktavyam / kailAsasya surabhUmitvena SaNNAmapi RtUnAM sambhavAt / yadvA dharmazabdena zramo vivakSitaH / amalabdhasyetyarthaH / heturUpAnmeghAt strINAM na bhayaM kiM garjitAt // 61 // (bhAva0 ) he megha ! tatra kautukinyaH surayuvatayaH kaNodvanaistvAM yantradhArAgRhatvaM neSyanti, he mitra ! tAbhyaste sukhena yadi sokSo na bhavettarhi kaThoragarjanaistAstrAsaya // 61 // hemAmbhojaprasavi salilaM mAnasasyAdadAnaH kurvankAmaM kSaNamukhapaTaprItimairAvatasya / dhunvankalpadrumIkamalayAnyaMzukAnIva vAtaiH nAnAceSTarjalada lalitanizisna nagendram // 62 / / ( saJjI0 ) hemegheti // he jalada, hemAmbhotArnA prasavi janakam // "jidRkSi-" ityAdinenipratyayaH // mAnasasya sarasaH salilamAdadAnaH / pibnnityrthH| tasyairAvatasyendragajasya / kAmacAritvAdvA zivasevArthamindrAgamanAdvA samAgatasyeti bhAvaH / kSaNe jalAdAnakAle mukhe paTena yA prItistAM kurvan // yathA kalpadramANAM kisalayAni pallavabhUtAnyaMzukAni sUkSmavastrAgIya // "aMzukaM vastramA syAtparidhAnottarIyayoH / sUkSmavastre nAtidIptau" iti zabdArNare // vAtaimadhavAtardhanvan / nAnA bahuvidhAzceSTAstoyapAnAdayo yeSu tailalitaH krIDitaH // "nA bhAvabhede strInRtye lalitaM triSu sundare / astriyAM prAM madAgAre krIDite jAtapallave" iti zabdANave // taM nagendraM kailAsaM kAmaM yatheSTa nirvizeH samupabhukSva // "nivezo bhRtibhogayoH" ityamaraH / yathecchavihAro mitragRheSu maitryAH phalam / sahajamitraM ca te kailAsaH / meghaparvatayorabdhicandrayoH zikhijIpUtayoH samIrAgnyormitratA szyameveti bhAvaH // 6 // (cAri0 ) guNAdinA prlobhyti-hemaambhojeti| bho megha taM nagendra kailAsaM nivizeH a. nubhavaH / kIdRzaH heno jAtAnAmambhojAnAM prasavo jananamasya mAnasasarovizeSasya salilamAidAnaH / kAmaM yathecche airAvatasya gajasya kSaNaM muhana mukhapaTanIti mukhAvaguNThanavastralAbhaprIti kurvan janayan sajalapRSataH jalakaNikAsahitaitiH kalpavRkSakisalayabhUtAni aMzukAni vastrANi dhunvan kampayan / punaH kIdRzastvam / chAyayA pratibimna bhinnaH saGgataH san kIdRzaM nagendraM sphaTikavizadaM nirmalam / yathA ko'pi sakhA mitrAlayaM gatvA tatsambandhIni dIrghikAvAhanArAmaprabhRtIni yathAkAmaM nirvizati tadvaditi dhvaniH / prasavo jananAnujJA patreSu phalapuupayoriti yAdavaH / / 62 // ( bhAva0 ) he zeta ! suvarNa ra pAra janakaM mAnasajalaM pivana, airAvatasya prItiM janayan , meghavAtahArA kalpadgakisalayAni kampayan kailAsamupabhuzva // 62 / / For Private And Personal Use Only Page #60 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir meghduute-puurvmeghH| tasyotsaGge praNayina iva srasta gaGgAdukUlAM na tvaM dRSTvA na punaralakA jJAsyase kAmacArin / yA vaH kAle vahati salilodgAramuccairvimAnA muktAjAlagrathitamalakaM kAminIvAbhravRndam / / 63 / / ( saJjI0 ) tasyeti // praNayinaH priyatamasyeva tasya kailAsasyotsaGge UrdhvabhAge kaTau ca // "utsaGgo muktasaMyoge sakthinyUz2atale'pi ca" iti mAlatImAlAyAm // "gaGgA dukUla zubhravastramiva // "dukUlaM sUkSmavastre syAduttarIye sitAMzuke" iti zabdArNave // anyatra tu gaGgava dukUlam / tatsrastaM yasyAstAM tathoktAmalakA kuberanagarIM dRSTvA / kAminImiveti shessH| he kAmacArin, tvaM punastvaM tu na jAsyasA iti na kiM tu jJAsyasa evetyarthaH // kAmacAriNaste pUrvamapi bahukRtvo darzanasaMbhavAdajJAnamasaMbhAvitameveti nizcayArtha nanuyaprayogaH / taduktam--"smRtinizcayasiddhyartheSu naddhayaprayogaH" iti // uruntratAni vimAnAni saptabhUmikabhavanAni yasyAM saa|| "vimAno'strI devayAne saptabhUmau ca samani" iti yAdavaH / meghasaMvAhanasthAnasUcanArthamidaM vizeSaNam // anyanna vimAnA niSkopA yAlakA / vo yuSmAkaM kAle / meghakAla ityarthaH // kAlasya sarvameghasAdhAraNyAdva iti bahuvacanam // salilamudritIti salilodvAram / sravatsaliladhAramityarthaH // abhravRndaM medhakadambakaM kAminI strI muktAjAlauktikasaraithitaM pratyuptam // "puMzcalyAM mauktike muktA" iti yAdavaH // alakamiva cUrNakuntalAnIva / jAtAvekavacanam // "alakAzcUrNakuntalA:" ityamaraH // vahati bibharti // atra kailAsasyAnukUlanAyakatvamalakAyAzca svAdhInapatikAkhyanAyikAtvaM dhvanyate / "ekAyatto'nukUlaH syAt" iti ca "priyopalAlitA nityaM svAdhInapatikA matA" iti ca lakSayanti / udAharanti ca--lAlayanalakaprAntAracayapatramArIm / ekAM vinodayan kAntAM chAyAvadanuvartate // " iti // 63 // iti zrImahAmahopAdhyAyamallinAthasUriviracitayA saMjAvinIsamAkhyayA vyAkhyayA sanAthe mahAkavizrIkAlidAsaviracite meghadUte kAvye pUrvameghaH smaaptH| (cAri0 ) guNotkIrtanenAlakA bodhayitumAha / tasyeti-bho kAmacArin jalada praNayino bharturiva tasya kailAsasyotsaGga upari zRGge tvaM punaralakAM dRSTvA na jJAsyasa iti nApi tujJAsyase / dvau nau prakRtamathaM gamayataH / kIdRzIM khastaM bhraSTaM gaGgaiva dukUlaM visravadvasvaM yasyAstAm / darzanameva vizadayati / yAlakA vo yuSmAkaM meghAnAM kAle samaye varSa vityrthH| uccai runatairvimAnaiH saptabhUmikaprAsAdaiH salilamuhirati salilodgAraH karmaNyaN / taM abhrANAM vRndaM meghAnAM samUha vahati / muktAjAlena mauktikagaNena grathitaM naddhamalakaM mAlAvalambi kezavinyAse vizeSa kAminIva / vimAno 'strI devayAne saptabhaume ca samani / jAlaM gavAkSe AnAye kSArake kadane gaNa iti yAdavaH / dukUla zuklavastre, pIti kezavaH // 63 // idAnIM yAvatpUrvameghasandezaH sampUrNaH // itthamalakAM varNayitvA tatra svabhavanasyAbhijJAnamAha(bhAva0 ) he megha ! tasya kailAsyotsane sthitAM priyakroDe sthitAM kAminImivAlakApurI nizcayena jJAsyasi // 63 // itipUrvameghaH / 7 megha0 For Private And Personal Use Only Page #61 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 0 saJjIvanIcAritravarddhanIbhAvaprabodhinIsahite uttarameghaH vidyutvantaM lalitavanitAH sendracApaM sacitrAH saMgItAya prahatamurajAH snigdhagambhIraghoSam / antastoyaM maNimayabhuvastuGgamabhraMlihAgrAH prAsAdAstvAM tulayitumalaM yatra taistairvizeSaiH // 1 // ( saJjI0) vidyutvantamiti // yatrAlakAyAM lalitA ramyA vanitA. striyo yeSu / saha vinarvartanta iti sacitrAH "AlekhyAzcaryayozcitram" ityamaraH // "tena saheti tulyayoge" iti bahuvrIhiH / "vopasarjanasya" iti sahazabdasya samAsaH // saMgItAya tauryanikAya prahatamurajAstADitamRdaGgAH // "murajA tu mRdaGga syAkAmurajayorapi" iti zabdArNave // maNivikArA bhuvo yeSu / abhraM lihantItya_lihAnyabhraMkaSANi // "vahAbhrelihaH" iti khapratyayaH / "arudviSa-"ityAdinA mumAgamaH / agrANi zikharANi yeSAM te tathoktAH / atituGgA ityrthH| prAsAdA devagRhANi // "prAsAdo devabhUbhujAm" ityamaraH // vidyuto'sya santIti vidyutvantam / sendracApamindracApavantam / snigdhaH zrAvyo gambhIro ghoSo garjitaM yasya tam / antarantargata toyaM yasya tam / tuGgamunnataM tvAM taistavizeSairlalitavanitatvAdidharmestulayituM samIkartumalaM paptiAH // "alaM bhUSaNaparyAptizaktivAraNavAcakam" itymrH| atropamAnopameyabhUtameghaprAsAdadharmANAM vidyudanitAdInAM yathAsaMkhyamanyonyasAdRzyAnmeghaprAsAdayoH sAmyasiddhiriti bimbaprativimbabhAveneyaM pUrNopamA / vastuto bhinnayoH parasparasAdRzyAdabhinnayorupamAnopameyadharmayoH pRthagupAdAnAdvimbapratibimbabhAvaH // 1 // (cAri0 ) sAmpratamalakAdarzanakautukamutpAdayannalakAjJAnArthamenAmeva varNayati-vidyuantamiti / yatrAlakAyAM prAsAdA hANitaistai vizeSaistvAM bhavantaM tulayituM sadRzIkartumalaM paryAptAH / vizeSaNadvAreNa tAneva vizeSAnAha / kIdRzaM tvAM vidyudvidyate yasya tam / lalitA moharA vanitA yeSu te iti sAmyam / indracApena saha vartata iti sendracApam / citreNAlekhyena saha vartanta iti sAmyam / snigdho madhuro gambhIro dhIro ghoSo garjitaM yasya sa tam / tathA saGgItasya nRtyagItavAdyAditrayasyArthA hetavaH prahatAzca murajA yeSu te iti sAmyam / antargataM toyaM jalaM vA yasya sa tam / maNimayyo bhuvo yeSAM ta iti sAmyam / tuGgamunnatam / abhramAkAzaM lihanti spRzanti agrANi yeSAM ta iti sAmyam / abhraM surAno DamarurityathombaramityabhidhAnacintAmaNiH / abhraMliha iti vahAbhreliha iti khaz / tulayA sAdRzyena gRhAtItyarthe tulAprAtipadikANNijantAtulayitumiti rUpam / tula unmAne'smAJcurAdikAttolayitumiti syaat||aalekhyaashcryyoshcitrm / alaM bhUSaNaparyAptizakti vAraNavAcakamityamaraH // 1 // (bhAva0 ) he megha ! alakAM prAptasya te tatratyAH prAsAdA lalitavanitAtvAdibhirdhameM samAnadharmANo bhavantastvAM tulayiSyanti // 1 // saMprati sarvadA sarvartusaMpattimAhahaste lIlAkamalamalake bAlakundAnuviddhaM . nItA lodhraprasavarajasA pANDutAmAnane zrIH / cUDApAze navakurabakaM cAru karNe zirISaM sImante ca svadupagamajaM yatra nIpaM vadhUnAm // 2 // For Private And Personal Use Only Page #62 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir meghadUta-uttarameSaH / ( saJjI0 ) hasta iti // yatrAlakAyAM vadhUnAM strINAM haste lIlAtha kamalaM lIlAkamalam // zaraliGgametat / taduktam- "zarat paGkajalakSaNA" iti // alake kuntale // jAtAvekavacanam // alakeSvityarthaH / bAlakundaiH pratyagramAdhyakusumairanuviddham / anuvedho granthanam // napuMsake bhAve ktaH // yadyapi kundAnAM zaiziratvamasti "mAdhyaM kundam" ityabhidhAnAttathApi hemante prAdurbhAvaH zizire prauDhatvamiti vyavasthAbhedena hemantakAryatvamityAzayena vAleti vizeSaNam // "a lakam" iti prathamAntapAThe saptamI prakramabhaGgaH syAt / nAthastu niyatapuMliGgatAhAnizceti do. SAntaramAha / tadasat / "svabhAvavakrANyalakAni tAsAm" / "nidhUtAnyalakAni pATitamuraH kRtsno'dharaH khaDitaH" ityAdiSu prayogeSu napuMsakaliGgatAdarzanAt // Anane mukhe lodhraprasavAnAM lodhrapuSpANAM zaizirANAM rajasA parAgeNa / "prasavastu phale puSpe vRkSANAM garbhamocana" iti vicaH / pANDutAM nItA zrIH zobhA // cUDApAze kezapAze navakurabakaM vAsantaH puSpavizeSaH / koM cAru pezalaM zirISa zSmaH puSpavizeSaH / sImante mastakakezavIthyAm // "sImantamastriyAM mastakezavIthyAmudAhRtam" iti zabdArNave // tavopagamaH / meghAgama ityarthaH / tatra jAtaM tvadupagamajam / vArSikamityarthaH / nIpaM kadambakusumam / sarvatrAstIti zeSaH / astirbhavantIparaH prathamapuruSe'prayujyamAno'pyastIti nyAyAt / itthaM kamalakundAditattatkAyasamAhArAbhidhAnAdarthAtsarvartusamAhArasiddhiH / kAraNaM vinA kAryasyAsiddheriti bhAvaH // / yatronmattabhramaramukharAH pAdapA nityapuSpA haMsazreNIracitarazanA nityapadmA nalinyaH / kekotkaNThA bhavanazikhino nityabhAsvatkalApA nityajyotsnAHpratihatatamovRttiramyAH prdossaaH| . (sajI0) yatreti // yatrAlakAyAM pAdapA vRkSAH nityAni puSpANi yeSAM te tathA / natvatuniyamAditi bhAvaH / ata evonmattairdhamarairmukharAH zabdAyamAnAH / nalinyaH pagrinyo nityAnipAni yAsAM tAstathA na tu hemantavarjitamityarthaH / ata eva haMsazreNIbhI racitarazanAH / nityaM haMsapariveSTitA ityrthH| bhavanazikhinaH krIDAmayUrA nityaM bhAsvantaH kalApA barhANi yeSAMte tathoktAH / natu varSAsveva / ata eva kekAbhirutkaNThA udgrIvAH / pradoSA rAtrayo nityA jyotsnA yeSAM te / na tu zuklapakSa eva / ata eva pratihatA tamasA vRttiAptiyeSAM te ca te ramyAzceti tthoktaaH| AnandotthaM nayanasalilaM yatra nAnyanimittainAnyastApaH kusumazarajAdiSTasaMyogasAdhyAta / nApyanyasmAtpraNayakalahAdviprayogopapattivittezAnAM na ca khalu vayo yauvanAdanyadasti / ( saJjI0) Anandeti // yatrAlakAyAM vittezAnAM yakSANAm // "vittAdhipaH kuberaH syAtprabhau dhanikayakSayoH" iti shbdaarnnve|| AnandotvamAnandajanyameva nayanasalilam / anyainimittaH zokAdibhirna / iSTasaMyogena priyajanasamAgagena sAdhyAnivartanIyAt / na tvapratIkA ryAdityarthaH / kusumazarajAnmadanazarajAdanyastApo nAsti praNayakalahAdanyasmAtkAraNAdviprayopativirahaprAptirapi nAsti / ki ca yauvanAdanyadvayo vArdhakaM nAsti // zlokadvayaMprakSiptam // . (cAri0) tasyAH parijJAnAya cinhAntaramAha-hasta iti-yatrAlakAyAM vadhUnAM sImantinInAM haste kamalam / ubhayatra jAtAvekavacanam / etena dhanAtyayasya naikalyaM darzitam / alake kaTilakezavinyAse / ihApi jAtyAkhyAyAmekavacanam / bAlAnAM kundAnAM kundakama anabandhaH sambandho'nena hemantasya sannidhiH / tathA''nanazrIrmukhazrImukhalakSmI lodhrasya vakSavizeSasya prasavaH puSpaM tasya rajasA parAgeNa pANDutAM gauravattvaM nItA prApitA / etena zizirAbhyAsaH / cUDApAze kezakalApe navaM kurabakam / amunA vasantaH / kareM cAru ramyaM zirISa zirISapuSpam / etena tapattAH sAnidhyam / sImante kezasIni ca / nIpaM kadambapuSpaM tvadapagamajam / tvopgmaatpraadurbhuutm| anena varSAgamasya sAmIpyam / atra suvarNAdyAbharaNasambhArapa For Private And Personal Use Only Page #63 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 52 sIvanIcAritravarddhanIbhAvaprabodhinIsahiterihAreNa puSpAdidhAraNakathanena ca tavatyAnAM nitambinInAM sukumAratvaM nAgarakatvaM cAsuci / vadhUrjAyA snuSA strIcetyamaraH / alakaM bAlakundAnuviddhamityasadRzaH pAThaH / alakAzcUrNakuntalA iti puMstvanirdezAt / prakramabhaGgandoSapoSaprasaGgAcca / yadyapi kundapuSpaM ziziracinhaM tathA'pi hemantasyApi, hemante utpatteH / zizire prauDhIbhAvAt ato bAla iti prayogaH / sarvatra jAtAvekavacanaM jJeyam // 2 // (cAri0) Anandotthamiti-yatra puri vittezAnAM yakSANAM nayanasalilaM netrajalaM AnandotthaM harSotpanna anyainimittaiH zokasantApAdibhirna / iSTasaMyogena sAdhyAnivAraNIyAt / kusumazaraH kAmaH tasmAjAtAttApAdanyastApona / praNayakalahAdanyatra viprayogasya viyogasyopapattiH sadbhAvo na / tathA yauvanAdanyadvayazca na khalvasti // (bhAva) meva ! yatrA'lakAyAM vilAsinonA haste kamalam , kezapAze kundazobhA, mukhe lodhraparAgalepaH cUDAyAM kuravaka, kaNa zirISa sImante nIpaM ca samaM sarvartusamAhArajJAna janayati tAmalakAM vraja // 2 // yasyAM yakSAH sitamaNimayAnyetya haryasthalAni jyotizchAyAkusumaracitAnyuttamastrIsahAyAH / Asevante madhu ratiphalaM kalpakSaprasUtaM tvadgambhIradhvaniSu zanakaiH puSkareSvAhateSu // 3 // (saJjI0 ) yasyAmiti // yasyAmalakAyAM yakSA devayonivizeSA uttamastrIsahAyA lalitADanAsahacarAH santaH sitamaNimayAni sphaTikamaNimayAni candrakAntamayAni vA / ata eva jyotiSAM tArakANAM chAyAH pratibimbAnyeva kusumAni te racitAni pariSkRtAni // "jyotistarAnibhAjvAlAhaputrArthAdhvarAtmasu" iti vaijayantI // etena pAnabhUmeramlAnazobhatvamuktam / harmyasthalAnyetya prAya / tvadgambhIradhvaniriva dhvaniyeSAM teSu puSkareSu vAdyabhANDamukheSu ||"pusskrN karihastAgre vAdyabhANDamukhe jale" itymrH||shnkairmdmndmaahtessu stsu|| etacca nRtyagItayorapyupalakSaNam // kalpavRkSaprasUta kalpavRkSasya kAtitArthadatvAnmadhvapi tatra prasatam / ratiH phalaM yasya tadatiphalAkhyaM madhu madyamAsevante / AdRtya pibantItyarthaH // "tAlakSIrasitAmRtAmalaguDonmattAsthikAlAdvayAdAvindadrumamoraTekSukadalIgulmaprasUnairyutam / itthaM cenmadhupuSpabhaGgayupacitaM puSpadrumUlAvRtaM kvAthena smaradIpanaM ratiphalAkhyaM svAdu zItaM mdhu|| iti madirArNave // 3 // (cAri0)bhUyo'pi varNanena tamutsAhayati / yasyAmiti-yasyAmalakAyAmuttamAH striyaH sahAyA yeSAM te tAdRzAH santo yakSA hayaMsthalAni etya prApya puSkareSu vAdyabhANDamukheSu zanakairAhateSu satsu ratiH phalaM yasya tat / kalpavRkSAtprasUtaM jAtaM madhu madyamAsevante AsvAdayanti / kIdRzANi haryasthalAni sitamaNimayAni / sphaTikamaNiracitAni / ata eva jyotiSAM nakSatrANAM chAyAH pratibimbAnyeva kusumaracanAni / kIdRzeSu puSkareSu taveva gambhIro dhvaniyeSAM teSu "puSkaraM karihastAgre vAdyabhANDamukhe jale vyoni khaDgaphale padUme tIthauSadhivizeSayorityamaraH // 3 // (bhAva) he megha ! yatrA'lakAyAM strIsahacarA yakSAH sitamaNimayAni harmyasthalAnyArA tvadgambhIradhvanyAtmake puSkare'bhihanyamAne sati kalpatarUdbhavaM madyamAsevante tAM braja // 3 // mandAkinyAH salilaziziraiH sevyamAnA marudbhi. mandArANAmanutaTaruhAM chAyayA vAritoSNAH / For Private And Personal Use Only Page #64 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir meghadUta - uttarameghaH / anveSTavyaiH kanakasikatAmuSTinikSepagUDhaiH 53 saMkrIDante maNibhiramaraprArthitA yatra kanyAH // 4 // ( saJjI0 ) mandAkinyA iti // yatrAlakAyAmamaraiH prArthitAH / sundarya ityarthaH / kanyA yakSakumAryaH / "kanyA kumArikAnAryoH" iti vizvaH // mandAkinyA gaGgAyAH salilena ziziraiH zItalairmarudbhiH sevyamAnAH satyaH / tathAnutaraM taTeSu rohantItyanutaTaruhaH // kvip // teSAM mandArANAM chAyayAnAtapena vAritoSNAH zamitAtapAH satyaH kanakasya sikatAsu muSTibhirnikSepeNa gUDhaiH saMvRtairata evAnveSTavyairmRgyairmaNibhI rataiH saMkrIDante guptamaNisaMjJayA daizikakrIDayA samyak - krIDantItyarthaH // "krIDo'nusaMparibhyazca" ityAtmanepadam // "ratnAdibhirvAlukAdau guptairdraSTavyakarmabhiH / kumArIbhiH kRtA krIDA nAmnA guptamaNiH smRtA // rAsakrIDA gUDhamaNiguptakelistu lAyanam / picchakandukadaNDAdyaiH smRtA daizikakalyaH // " iti zabdArNave // 4 // ( cAri0) bhUyo'pi tAM varNayati / mandAkinyA iti yatrAlakAyAM kanyA anveSTavyairgavapaNIyaiH kanakamayISu sikatAsu vAlukAsu muSTinikSepeNa gUDhairguptairmaNibhiH kRtvA saGkrIDante dIvyanti / kIdRzyaH amaraiH prArthitA yAcitAH / tathA mandAkinyAH salilena ziziraiH zItalairmarudbhiH pavanaiH sevyamAnAH / taye anutaTaM rohantIti ruhasteSAM mandArANAM kalpatarUNAM chAyayA vAritoSNAH / saGkrIDanta iti " krIDonupasaMparibhyazceti" taG // 4 // I ( bhAva0 ) he megha ! yatra suraprArthitasaundaryA yakSakanyA mandAkinIpuline tatratyaiH zItaivataiH sevyamAnAstaTabhuvAM mandArANAM chAyAsu kanakasikatAsu maNi nikSipya tadanveSaNakrIDAM krIDanti tAmalakAM vraja // 4 // nIvIbandhocchvasitizithilaM yatra bimbAdharANAM kSaumaM rAgAdanibhUtakareSvAkSipatsu priyeSu / acistuGgAnabhimukhamapi prApya ratnapradIpAn hrImUDhAnAM bhavati viphalameraNA cUrNamuSTiH // 5 // ( saJjI0) nIvIti // yatrA lakAyAmanibhRtakareSu capalahasteSu priyeSu / nIvI vasanagranthiH // " nIvI paripaNe granthoM strINAM javanavAsasi" iti vizvaH // saiva bandho nIvIbandhaH // cUtavRkSavadapaunaruktyam // tasyocchvasitena truTitena zithilaM kSaumaM dukUlaM rAgAdAkSipatsvAharatsu satsu arti farNAm / bimbaM bimbikAphalam // "bimbaM phale bimbikAyAH pratibimbe ca maNDale" iti vizvaH // bimbamivAdharo yAsAM tAsAM bimbAdharANAm "vizeSAH kAminIkAntAbhIruvimbAdharAGganAH" itizabdAce // cUrNasya kuGkumAdermuSTiH / arcibhirmayUkhaistuGgAn "acirmayUkha zikhayoH" iti vizvaH // ratnAnyeva pradIpAnabhimukhaM yathA tathA prApyApi viphalapreraNA dIpanirvApaNAkSamatvAnniSphalayegA bhavati // atrAGganAnAM rakhapradIpanirvApaNapravRtyA maudhyaM vyajyate // 5 // 1 ( cAri0 ) liGgAntareNa punarapi tAM jJApayati / nIvIti - yatrAlakAyAM kAmAdanibhRtA vyApriyamANA yeSu teSu priyeSu vallabheSu nIvIbandhaH paridhAnavAso vinyAsavizeSastasyocchvasitena vikAsena zithilaM vAso vastramAkSipatsu satsu hImUDhAnAM lajjAmugdhAnAM yakSAGganAnAM cUrNamuSTirmuSTimukhA vAsa karpUrAdirviphalapreraNA bhavati / kiM kRtvA arcistuGgAn dIptibhiruccAn ratnAnyeva dIpAstAnabhimukhaM prApya / ko'rthaH / mugdhA yakSAGganAH suratakSaNe dIpazamanAya cUrNaMmuSTi prakSipanti / ratnadIpAnAM vinAzAbhAvAdviphalA bhavantIti bhAvaH // 5 // For Private And Personal Use Only Page #65 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 54 saJjIvanIcAritravarddhanIbhAvaprabodhinIsahite (bhAva0 ) he megha ! yatra priyai rAgAdapahRtAMzukAH striyo lajjitAH satyo sammukhasthAna rakhadIpAna nirvApayituM na prabhavanti // 5 // netrA nItAH satatagatinA yadvimAnAprabhUmI. rAlekhyAnAM navajalakaNairdoSamutpAdya sadyaH / zaGkAspRSTA iva jalamucastvAdRzA jAlamAga: dhUmodgArAnukRtinipuNA jarjarA niSpatanti // 6 // ( sajI0 ) netreti // he megha, netrA prerakeNa satatagatinA sadAgatinA vAyunA // "mAtaricA sadAgatiH" ityamaraH // yasyA alakAyA vimAnAnAM saptabhUmikabhavanAnAmagrabhUmIparibhUmikA nItAH prApitAH / tvamiva dRzyanta iti tvAdRzA ityarthaH // "tyadAdiSu dRzo'nAlocane kanca" iti kanpratyayaH // jalamuco meghAH / AlekhyAnAM saccitrANAm / "citraM likhitarUpADhayaM syAdAlekhyaM tu yatnataH" iti zabdANave // navajalakaNedoSa sphoTanamutpAdya sadyaH zazaspRSTA iva sAparAdhatvAdyAviSTA iva // "zaDA vitarkabhayayoH" iti zabdArNave // dhUmodgArasya dhUmanirgamasyAnukRtAvanukaraNe nipuNA kuzalA / jarjarA vizIrNAH santo jAlamAgeMrgavAkSaran niSpatanti niSkAmanti // kenacidantaHpurasaMcAravatA dUtenagUDhavRtyA rahasyabhUmi prApitAstatra strINAM vyabhicAradoSamutpAdya sadyaH sAzakAH kluptaveSAntarA jArAH kSudramArganiSkAmanti tadvaditi dhvaniH / prakRtArthe zaGkAspRSTA ivetyutprekSA // 6 // (cAri0) netreti--bho megha yatra tvamiva dRzyante tvAdRzA jalasya lavaM kaNikA muJcantItijalalavamuco nevA prApakena satatagatinA marutA vimAnAH saptabhUmikAH prAsAdAH teSAmagrabhUmi nItAH prApitAH santaH / AlekhyAnAM tatratyacitrANAM salilasya kaNikA lavAstAbhidarSi nAzarUpamutpAdya sadyaH zaGkAspRSTAH / citravinAzaM vilokyAsmAn ko'pi grahISyatIti zaGmAnAH / dhUmasyodvArA nirgamastasyAnukRtiSu anusaraNe nipuNAH samarthA / jarjarAH santo yatra jAlairmurajabandhAdijAlaniSpatanti nirgacchanti // 6 // (bhAva0 ) he megha ! yathA kenacidantaHpurasaJcAravatA puruSeNa gUDhavRttyA rahasyabhUmi prApitAstatra strINAM vyabhicAradoSamutpAdya sadyaH sAzakAH klaptaveSAntarA jArAH kSudramArgenikAmanti, tathA vAyunA yatprAsAdeSu prApitAstatra jalakarNarAlekhyadoSamutpAdya zaGkAspRSTA iva tvAdRzo mevA jAlamArganiSpatanti tAmalakAM vraja // 6 // yatra strINAM priyatamabhujAliGganocchvAsitAnA maGgaglAni suratajanitAM tantujAlAvalambAH / tvatsaMrodhApagamavizadaizcandrapAdainizIthe vyAlumpanti sphuTajalalavasyandinazcandrakAntAH // 7 // (sabhI ) yatreti // yatrAlakAyAM nizIthe'rdharAtre // "ardharAtranizIthau dvau" ityamaraH // tvatsaMrodhasya meghAvaraNasyApagamena vizadainirmalezcandrapAdaizcandramarIcibhiH // "pAdA razmyanitozAmA itymrH|| skuTajalalavasyandina ulvaNAmbukaNasrAviNastantujAlAvalambA vitAnalambisanapuJjAdhArAH / tadguNagumphitA ityarthaH / candrakAntAzcandrakAntamaNayaH / priyatamAnAM bhujairAliGgAnepUccchvAsitAnAM prazithilIkRtAnAm / zrAntyA jalasekAya vA zithilitAliGgAnAnAmiti yAvat / strINAM suratajanitAmaGgaglAni zarIrakhedam / avayavAnAM glAnatAmiti yAvat / vyAlumpantyapanudanti // 7 // For Private And Personal Use Only Page #66 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir meghadUta-uttarameSaH / 55 (cAri0) bhUyo'pi cinhAntareNa jJApayati / yatreti--yatrAlakAyAM tantumayaM jAlaM tantujAlamAnAyastavAvalambante prAsAdAnAmuparitaneSu bhAgeSu candramaNibandharacanA tantujAlasthitA iti bhAvaH / tava rodhasyApagame sati vizadaizcandrasya pAdaimayUkhainizIthe rajanyAM sphuTAna jalalavAn syandinazcandrakAntAH priyatabhujocchvAsitAnAM priyatamabhujahaDhAliGgitAnAmityarthaH / strINAM suratajanitAmaGgaglAni vyAlumpanti nAzayanti / jAlaM samUhaAnAyagavAkSakSArakeSvapItyamaraH / yantrajAleti pAThe yantrANi putrikAprabhRtIni tadyukteSu jAleSu lambamAnA iti // 7 // (bhAva0 ) he megha ! yantra nizIthe candrasambandhena kSaranto bhavanacandrakAntA uddAmakrIDAkAntAnAM strINAM suratazramaM haranti tAlamakAM bajeH // 7 // ... akSayyAntabhavananidhayaH pratyahaM raktakaNTha rudrAyadbhirdhanapatiyazaH kiMnarairyatra sArdham / vaibhrAjAkhyaM vibudhavanitAvAramukhyAsahAyA baddhAlApA bahirupavanaM kAmino nirvizanti // 8 // (saJjI0 ) akssyyeti|| yatrAlakAyAm / kSetuM zakyAH kSayyAH // "ayyajayyau zakyAtheM" iti nipAtaH / tato nabhsamAsaH // bhavanAnAmantarantavanam // "avyayaM vibhakti-" ityAdinAvyayIbhAvaH // akSayyA antarbhavane nidhayo yeSAM te tathoktAH // yathecchAbhogasaMbhAvanArthamidaM vizeSaNam // vibudhavanitA apsarasastA eva vAramukhyA vezyAstA eva sahAyA yeSAM te tthoktaaH|| "vArastrI gANikA vezyA rUpAjIvAtha sA janaiH / satkRtA vAramukhyA syAt" ityamaraH // baddhAlApAH saMbhAvitasaMlApAH kAminaH kAmukAH pratyahamahanyahani // "avyayaM vibhakti-" ityadinA samAsaH / rakto madhuraH kaNThaH kaNThadhvaniryeSAM te taiH sundarakaNThadhvanibhirdhanapatiyazaH kuberakortimudgAyadbhiruccairgAyanazIlaiH / devagAnasya gAndhAragrAmatvAttArataraM gAyadbhirityarthaH // kiMnaraiH sAdhaM saha / vibhrAjasyedaM vaibhrAjamityAkhyA yasya tadvaibhrAjAkhyam // "vibhrAjena gaNendreNa jAtaM vaibhrAjamAkhyayA" iti shNbhurhsye|| caitrarathasya nAmAntarametat / bahirupavanaM bAhyodyAnaM nirvizantyanubhavanti // 8 // (bhAva0 ) he megha ! yatra surastrIsahacarAH dhaninaH kAmino gAyakaiH kinnaraiH saha vaibhrAjAkhyaM bAjhopavanaM pravizanti // 8 // gatyutkampAdalakapatitaiyaMtra mandArapuSpaiH .. patra(1)cchedaiH kanakamalaiH karNavibhraMzibhizca / muktAjAlaiH stanaparisaracchinnamUtraizca hAraiH zo mArgaH saviturudaye mucyate kAminInAm // 9 // ( saJjI0) gatIti // yatrAlakAyAM kAminInAmabhisArikANAm / nizi bhavo nai zo mArgaH saviturudaye sati gatyA gamanenotkampazcala meM tasmAddhetoralakebhyaH patitairmandArapuSpaiH suratarukusumaiH / tathA patrANAM patralatAnAM chedaiH khaNDaiH / patitairiti zeSaH // tathA karNebhyo vibhrazyantIti karNavinaMzIni taiH kanakasya kmlaiH| SaSTyA vivakSitArthalAbhe sati mayaTA vigrahe'dhyAhAradoSaH / evamanyatrApyanusaMdheyam // tayA muktaajaalaimauktiksraiH| zironihitairitya (1) "klapsacchedyaiH kanakakasalaiH karlavibhrazaMbhizca / muktAlagnastanaparimalaizchinnasUtraizca-1 hAraiH" iti cAritravardhanITIkAnusRtaH pATha iti sampAdakaH / For Private And Personal Use Only Page #67 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saJjIvanIcAritravarddhanIbhAvaprabodhinIsahitarthaH / tathA stanayoH parisaraH pradezastatra chinnAni sUtrANi yeSAM taihAraizca sUcyate jJApyate / mArgapatitamandArakusumAdiliGrayamabhisArikANAM mArga ityanumIyata ityarthaH // 9 // (cAri0) punarapyenAM varNayati / gatIti-yatrAlakAyAM saviturAdityasyodaye ebhiH kAminInAM strINAM naizo nizAsambandhI mArgaH sUcyate jJApyate ityarthaH / ebhiH kairityAha / gatergamanAt utkampastasmAdalakebhyaH patitaH sastairmandArapuSpaiH suratakusumaistathA klupta racitaM chedUyaM chedo yeSAM taiH kanakamalehemapadmaiH / kIdRzaiH karNabhyo vitraMsibhizcyutahAraizca ki viziSTaiH / muktAsu mauktikeSu lagnaH stanAnAM kucAnAM parimalaH saugandhyaM yebhyaste taiH| chinnAni truTitAni sUtrANi tantavo yeSAM taiH // 9 // / ( bhAva0 ) yayAlakAyAM mArge cyutairmandArapuSpakarNAbharaNahAramuktAdibhiH sUryodaye 'bhisArikANAM gamanamanumIyata tAmalakAM vraja // 9 // matvA devaM dhanapatisakhaM yatra sAkSAdvasantaM prAyazcApaM na vahati bhayAnmanmathaH SaTpadajyam / sabhrUbhaGgaprahitanayanaiH kAmilakSyeSvamodhai stasyArambhazcaturavanitAvibhramaireva siddhaH // 10 // (saJjI0) matveti // yatrAlakAyAM manmathaH kAmaH / dhanapateH kuberasya sakheti dhanapatisakhaH // "rAjAhaHsakhibhyaSTac" // taM deva mahAdevaM sAkSAdvasantaM sakhisnehAnnijarUpeNa vartamAna matvA jJAtvA bhayAdbhAlekSaNabhayAtSaTpadA eva jyA maurvI yasya taM cApaM prAyaH prAcuryeNa na vahati na bibharti // kathaM tarhi tasya kAryasiddhirata Aha-sabhrUbhaGgeti // tasya manmathasyArambhaH kAmijanavijayavyApAraH sabhrUbhaGga prahitAni prayuktAni nayanAni dRSTayo yeSu taistathoktaH kAmina eva lakSyANi teSvamodhaiH / saphalaprayogaeNrityarthaH / manmathacApo'pi kvacidapi movaH syAditi bhAvaH // caturAzca tA vanitAzca tAsAM vibhramaivilAsaireva siddho nisspnnH| yadanarthakaraM pAkSikaphalaM ca tatprayogAvara nizcitasAdhanaprayoga iti bhAvaH // 10 // (cAri0 ) matveti-yatra puyIM dhanapaterdhanadasya sakhA ta mahezaM sAkSAtpratyakSa vasanta tiSThantaM mattvA prAya utprekSAyAmavyayam / bhayAt tRtIyanetravanhibhIteH SaTpadA bhramarA eva jyA yasya taM cApaM na vahati na dadhAti mayi tamuddezaM prApte smarapIDA kathaM bhavitrItyAzaGyAha / tasya smarasyArambhaH pravRttiH sabhrUbhaGga bhrUkuTilaM yathA syAttathA prahitanayanaiH preSitanetraiH kAmina eva lakSyANi zaravyAni teSu / amogheH saphalaizcaturANAM vanitAnAM vibhramavilAsairava siddho niSpanno bhavet / "manye zake dhruvaM prAyo nUnamityevamAdibhiH / utprekSA vyajyate zabdairiva shbdo'pitaadshH|" iti daNDyalAre // 10 // (bhAva0) he megha ! yatrA'lakAyAM kAmo'pi zivaM svayaM sthitaM dRSTvA tadbhItyA bhramaramaurvIke svaM cApaM na vahati, kintu caturastrInetravilAsaireva tatkAyaM sAdhayati tAmalakAM vraja // 10 // "kacadhAya dehadhArya paridheyaM vilepanam / caturdhA bhUSaNaM prAhuH strINAM manmathadezikam // " iti rasAkare / tadevaitadAhavAsazcitraM madhu nayanayorvibhramAdezadakSaM puSpodbhedaM saha kisalayabhUSaNAnAM vikalpAn / lAkSArAgaM caraNakamalanyAsayogyaM ca yasyA mekaH sUte sakalamavalAmaNDanaM kalpavRkSaH // 11 // For Private And Personal Use Only Page #68 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir meghduut-uttrmeghH| ( saJjI0 ) vAsa iti // yasyAmalakAyAM citraM nAnAvaNa vAso vasanam / pridhymnnddnmett| nayanayovibhramANAdeza upadeze dakSam / anena vibhramadvArA madhuno maNDanatvamanusaMdheyam / yacca maNDanAdivadehadhAyeM'ntarbhAvyam / madhu madyam / kisalayaiH pallavaiH saha puSpodbhedam / ubhayaM cetyarthaH / idaM tu kacadhAryam / bhUSaNAnAM vikalpAnvizeSAn / dehadhAryametat / tathA caraNakamalayoAsasya samarpaNasya yogyam / rajyate'neneti rAgorakSakadravyam / lAkSaya rAgastaM lAkSArAgaM ca // cakAro'GgArAgAdivilepanamaNDanopalakSaNArthaH // sakalaM sarvam / caturvidhamapItyarthaH / abalAmaNDanaM yoSitprasAdhanajAtamekaH kalpavRkSa eva sUte janayati / na tu nAnAsAdhanasaMpAdanaprayAsa ityarthaH // 11 // (bhAva0 ) he megha ! yatrAlakAyAM pratigRhaM vartamAna ekaH kalpavRkSa eva strINAM kRte vicitravastrAGgarAgAdi sakalaM maNDanaM sampAdayati // 11 // itthamalakAM varNayittvA tatra svabhavanasyAbhijJAnamAhatatrAgAraM dhanapatigRhAnuttaraNAsmadIyaM dUrAlkSyaM surapatidhanuzvAruNA toraNena / tasyopAnte kRtakatanayaH kAntayA vardhito me hastaprApyastabakanamito bAlamandAravRkSaH // 12 // (sajI0 ) tatreti // tatrAlakAyAM dhnptigRhaatkubergRhaaduttrennottrsminnduurdeshe|| "enabanyatarasyAmadUre'paJcamyAH" ityenappratyayaH / "enapA dvitIyA" iti dvitIyA // "gRhAH puMsi ca bhUmanyeva" itymrH|| athavA "uttareNa" iti nainappratyayAntaM kiMtu "toraNena" ityasya vizeSaNaM tRtIyAntam // dhanapatigRhAduttarasyAM dizi yattoraNaM bahiraM tena lakSitamityarthaH / asmAkamidamasmadIyam // "vRddhAcchaH" iti pakSe chapratyayaH // agAraM gRham / surapatidhanuzvAruNA maNimayatvAbhaMkapatvAccendracApasundareNa toraNena / dUrAllakSya hazyam / anenAbhijJAnena dUrata evaM jJAtuM zakyamityarthaH // abhijJAnAntaramAha-yasyAgArasyopAnte prAkArAntaHpArzvadeze meM mama kAntayA vardhitaH poSitaH kRtakatanayaH kRtrimasutaH / putratvenAbhimanyamAna ityarthaH // hastena prApyairhastAvaceyaiH stabakacchainamitaH // "syAdgucchakastu stabakA" ityamaraH // bAlo mandAravRkSaH kalpavRkSo'stIti zeSaH // 12 // (cAri0) tatra svAlayaM jJApayitumAha / tatreti--tatra puri dhanapateH kuberasya gRhAduttareNottarataH samIpe 'smadIyaM yadAgAra gRham / kIdRzaM surapatidhanurindracApavaccAraNA manojena toraNena dUrAllakSyam yasya gRhasyodyAne kRtakazcAsau tanayazca me mama kAntayA vallabhayA vrddhitH| udakasekAdinA vRddhi prApito hastena prAptuM zakyAzcate stabakA gucchAstainamito baalmndaarvRksso'sti| uttareNeti enabanyatarasyAmadUre'paJcamyA ityenap / avyayam / enapAdvitIyeti dvitIyA 12 _(bhAva0) he megha ! tatrAlakAyAM kuberaprAsAdAduttarabhAge cAru toraNAGkitaM mama gRhamasti / yadabahirmama kAntayA vaddhito bAlamandArataruH paricAyako vartate // 12 // itaH paraM caturbhiH zlokairabhijJAnAntaramAhavApI cAsminmarakatazilAbaddhasopAnamArgA haimaizchannA vikacakamalaiH snigdhavaidUryanAlaiH / yasyAstoye kRtavasatayo mAnasaM sannikRSTaM nAdhyAsyanti vyapagatazucastvAmapi prekSya haMsAH // 13 // 8 megha0 For Private And Personal Use Only Page #69 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 58 saJjIvanIcAritravarddhanIbhAvaprabodhinIsahite (sajI0 ) vApIti // asminmadIyAgAre marakatazilAbhirbaddhaH sopAnamArgA yasyAH sA tathoktA / vidure bhavA vaidUryAH / "vidurAjyaH" iti jyapratyayaH // vaidUryANAM vikArA vaidUryANi // vikArArthe' NapratyayaH // snigdhANi vaidUryANi nAlAni yeSAM tahamairvikacakamalaizchannA vApI ca / astIti zeSaH // yasyA vApyAltoye kRtavasatayaH kRtanivAsA haMsAstvAM me prekSyApi vyapagatazuco varSAkAle'pi vyapagatakaluSajalatvAdvItaduHkhAH santaH saMnikRSTa saMnihitam / sugamamapItyarthaH / mAnasaM mAnasasaro nAdhyAsyanti notkaNThayA smariSyanti // "AdhyAnamutkaNThApUrvakaM smaraNam" iti kAzikAyAm // 13 // (cAri0) cinhAntareNa gRhaM jnyaapyti| vApIti-asmin vApI dIrghikA cAsti / kiihshii| marakatAnyeva zilAstAbhirbaddhaH sopAnamAgI yasyAH sA / hena imAni tairvikacakamalaivikasitapajaizchannA vyAptA / kIdRzaiH snigdhAni dyutimanti vaidUryANi vidararatnamayAni nAlAni yeSAM taiH / na kevalaM bAlamandAravRkSa eva / vApI ceti ckaaraarthH| yasyA vApyAstoye kRtakavasatayo haMsA vyapagatA zuk zoko yeSAM te tvAM bhavantaM prekSyApi sannikRSTa samIpaM mAnasaM saro na dhyAsyanti na smariSyanti / toyagrahaNaM prAvRTkAle'pi nIrasya prasAdAtizayasUcanArtham // 13 // (bhAva0) he megha ! madbhavanasthAyAM nirmalajalAyAM vApyAM vasanto haMsAstvAmAgataM vIkSyA'pi mAnasaM na gamiSyanti // 13 // tasyAstIre racitazikharaH pezalairindranIlaiH krIDAzaileH knkdkliivessttnprekssnniiyH| madgahinyAH priya iti sakhe cetasA kAtareNa prekSyopAntA phuritataDitaM tvAM tameva smarAmi // 14 // (sakSI0) tasyA iti|| tasyA vApyAstIre pezalai shraarubhiH||"caarau dakSe ca pezalaH" itymrH| indranIla racitazikharaH / indranIlamaNimayazikhara ityarthaH / kanakakadalInAM veSTanena paridhAnena prekSaNIyo darzanIyaH krIDAzailaH / astIti zeSaH / he sakhe ! upAntepu prAnteSu sphuritAstaDito yasya tattathoktam / idaM vizeSaNaM kadalIsAmyArthamuktam / indranIlasAmya tu meghasya svAbhAvikamityanena sUcyate / tvAM prekSya madgehinyAH priya iti hetoH / tasya zailasya madgRhiNIpriyatvAddhetorityarthaH / kAtareNa bhItena cetasA / bhayaM cAtra sAnandameva / "vastUnAmanubhUtAnAM tulyazravaNadarzanAt / zravaNAtkIrtanAdvApi sAnandA bhIryathA bhavet // " iti rasAkare drshnaat| tameva krIDAzailameva smarAmi / evakAro viSayAntaravyavacchedArthaH / sadRzavastvanubhavAdiSTArthasmRtirjAyata ityarthaH / ata evAtra smaraNAkhyo'laMkAraH / tadaktama"sahazAnubhavAdanyasmRtiH smaraNamucyate" iti / niruktakArastu "tvAM tameva smarAmiNa iti yojayitvA meghe zailatvAropamAcaSTe tadasaMgatam / asalyApArAroparaya purovartinyanubhavAtmakatvena smaratizabdaprayogAnupapatteH zailatvabhAvanAsmRtirityapi nopapadyate / bhAvanAyAH smRtitve pramANAbhAvAdanubhavAyogAtsAdRzyopanyAsasya vaiyarthyAcca visadRze'pi zAligrAme haribhAvanAdarzanAditi // 14 // (cAri0) vApImeva nirUpayannAha / tasyA iti-tasyA vApyAstIre taTe krIDAzailaH parvato'sti / kIdRzaH pezalaiH ramyairindranIlavihitAni zikharANi yasya sa tthaa| kanakakadalInAM veSTanena vRtyA prekSaNIyaH / he sakhe mitra ! madgehinyAH priya iti smRtitve kAraNaM sNskaarobodhhetuH| 'sadRzadRSTacintAdyA' ityuktatvAdindranIlazikhareNa kadalIveSTitena parvatena For Private And Personal Use Only Page #70 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir meghadUta-uttarameghaH / vidyuttvAkRSTameghasadRzaH // 14 // (bhAva0 )he megha ! takhyA vApyAstIre sundaraH kanakakadalIyeSTitaH krIDAzailo'sti, vidyudvilAsamahitaM tvAM tameva zailamaha manye // 14 // raktAzokazcalakisalayaH kesarazcAtra kAntaH pratyAsannau kurabakavRtemAdhavImaNDapasya / ekaH sakhyAstava saha mayA vAmapAdAbhilASI __kAGgatyanyo vadanamadirAM dohadacchadmanAsyAH // 15 // ( saJjI0 ) raktati // antra kriiddaashaile|kurbkaa eva vRtirAvaraNaM yasya tasya / madhau vasante bhavA mAdhavyastAsAM maNDapastasyAtimuktalatAgRhasya / " atimuktaH puNDrakaH syAdvAsantI mAdhavI latA" ityamaraH / pratyAsannau saMnikRSTau calakisalayazcaJcalapallavaH / anena vRkSasya pAdatADaneSu prAJjalitvaM vyajyate / raktAzokaH / raktavizeSaNaM tasya smaroddIpakatvAdaktam / "prasUnakairazokastu zveto rakta iti dvidhA / bahusiddhikaraH zveto rakto'tra smaravadhanaH / " ityazokakalpe darzanAt / kAntaH kamanIyaHkesaro bakulazca / "atha kesare / bakulo vajulaH' ityamaraH / sta iti zeSaH / ekastayoranyataraH / prAthamikatvAdazoka ityarthaH / mayA saha taba sakhyAH / svapriyAyA ityarthaH / vAmapAdAbhilASI / dohadacchamanetyatrApi saMbandhanoyam / sa cAhaM ca / abhilASiNAvityarthaH / anyaH kesaraH / dohadaM vRkSAdInAM prasavakAraNaM saMskAradravyam / "taruAlmalatAdInAmakAle kuzalaiH kRtam / puSpAyutpAdaka dravyaM dohadaM syAtta takriyA // " iti zabdArNave / tasya chadmanA vyAjena / "kapaTo'strI vyAjadambhopadhayazchadama kaitave" ityamaraH / asyAstava sakhyA vadanamadirAM gaNDUSamA kAGkSati / mayA sahetyatrApi saMbandhanIyam / azokAkulayAH svIpAdatADanagaNDUpamadire dohadamiti prsiddhiH|| "strINAM sparzAtpriyaGgurvikasati bakulaH sIdhugaNDUpasekAtpAdAghAtAdazokastilakakurabako vIkSaNAliGgAnAbhyAm / mandAro narmavAkyAtpaTumRduvasanAccampako vaktravAtAccUto gItAnnameruvikasati ca puro nartanAtkarNikAraH" // 15 // (cAri0) rakteti / tatra gRhe calAni kisalayAni pallavA yasya sa tthaa| raktazvAsAvazokazca kAntaH kesaro bakulazca kurabakA vRkSavizeSAzcAvRtirAvaraNaM yasya mAdhavyA vAsantyA maNDapasya pratyAsannau samIpattinI tiSThataH / tayormadhye eko'zoko dohadameva chama vyAjastena mayA saha tava sakhyA vallabhAyA vAmapAdAbhilASI vAmacaraNAbhilASukaH / yathA'haM sAparAdhaH pAdaprasAdaM vAnchAmi / tadvadityarthaH / anyaH kesaro dohadachamanA matpriyAyA mayA saha vadanamadirAM mukhamadyamAkAGkSati / yathAhaM snehenAnanAsavamAkAGkSAmi tathAyamapItyarthaH / strIcaraNaprahAreNAzokasya yoSAmukhasIdhuvitaraNena kesarasya vahalakusumAdyutpattiH // 16 // (bhAva0 )he meva ! tatra krIDAzaile raktAzoko bakulazcA'sti / tatraikaH tava sakhyA vAmapAdAghAtaM, anyo mukhamadirAgaNDUSaM cApekSate // 15 // tanmadhye ca sphaTikaphalakA kAzcanI vAsayaSTi mUle baddhA maNibhiranatiprauDhavaMzaprakAzaiH / tAlaiH ziJjAvalayasubhagairnartitaH kAntayA me yAmadhyAste divasavigame nIlakaNThaH suhRdaH // 16 // For Private And Personal Use Only Page #71 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 60 sabhIvanIcAritravarddhanIbhAvaprabodhinIsahite (saJjI0 ) tanmadhya iti / kiM ceti cArthaH / tanmadhye tayovRkSayormadhye'natiprauDhAnAmanatikaThorANAM vaMzAnAM prakAza iva prakAzo yeSAM taistaruNaveNusacchAyairmarakatazilAbhirmUle baddhA / kRtavediketyarthaH / sphaTikaM sphaTikamayaM phalakaM pIThaM yasyAH sA kAJcanasya vikAraH kAJcanI sauvarNI vAsayaSTinivAsadaNDaH / astIti zeSaH ! zikSA bhUSaNadhvaniH / "bhUSaNAnAM tu ziJjitam" ityamaraH / bhidAditvAdaG / zikSidhAturayaM tAlavyAdirna tu dantyAdiH / zikSApradhAnAnivilayAni taiH subhagA ramyAstaistAlaiH karatalavAdanairmama kAntayA tito vo yuSmAkaM suhRtsakhA nIlakaNTho mayUraH / "mayUro bahiNo vahIM nIlakaNTho bhujaGgabhuk" ityamaraH / divasavigame sAyaMkAle yAM yaSTikAmadhyAste ! yaSTayAmAsta ityarthaH / "adhizIGsthAsAM karma" iti karmatvAdvitIyA / "tatrAgAram" ityArabhya paJcasu zlokeSu samRddhavastuvarNanAdudAttAlaMkAraH / taduktam--"tadudAttaM bhavedyatra samRddha vastu varNyate" iti // na caipA svabhAvokti vikaM vA, tatra yathAsthitavastuvarNanAt / atra tu "kavipratibhotthApitasaMbhAvyamA naizvaryazAlivastuvarNanAdAropitaviSayatvamiti tAbhyAmasya bhedaH" ityalaGkArasarvasvakAraH // 16 // (cAri0) bhUyo'pi nijAlayaM cinhAntareNa jJApayati-tanmadhya iti| tanmadhye gRhamadhye kAJcanasya vikAraH kAJcanI ca vAsayaSTinivAsadaNDo'sti / cakAra uktasamuccaye / kIdRzI sphaTikamayaM phalakaM yasyAH sA / tathA'natiprauDhA navA vaMzAstadvatprakAzante taimaNibhirmarakateMmUle baddhA / bho megha divasavigame dinAvasAne yAM vAsayaSTiM vo yuSmAkaM suhRnmitraM nIlakaNTho mayUro'dhyAste / kIdRzaH / me mama kAntayA striyA zikSA ziJjitaM tat yuktAni valayAni taiH subhagai ramyaistAlaiH karatalAsphAlanavAdyaiH kRtvA nartitaH / adhyAsta iti 'adhizIsthAsAM krmH| siJjavalayasubhagerityazuddhaH pAThaH / siji avyakte zabde / ityasyAtmanepaditvAt / yadvA siJjana siJjaH / ghajathe kavidhAnam / sarvaprAtipadikebhya ityeke / ityAcAre kvim |tdntaat zatRpratyayaH // 16 // (bhAva) he megha ! raktAzokabakulayormadhye sphaTikaphalakAGkA maNijaTitA suvarNamayI vAsayaSTirasti / sAyaM mama priyayA tAlaitito mayUro yAmadhyAste // 16 // ebhiH sAdho ! hRdayanihitalakSaNairlakSa yethA dvAropAnte likhitavapuSau zaGkhapanau ca dRSTvA / kSAmacchAyaM bhavanamadhunA madviyogena nUnaM mUryApAye na khalu kamalaM puSyati svAmabhikhyAm // 17 // ( saJjI) ebhiriti // he sAdho nipuga // sAdhu samartho nipuNo vA" iti kAzikAyAm / hRdayanihitaiH avismRtarityarthaH // ebhiH pUrvoktalakSaNaistoraNAdirabhijJAnAropAnte / ekavacanamavivakSitam // dvArapAzrvayorityarthaH // likhite vapuSI AkRtI yayostau tathoktozaGkhapavUmau nAma nidhivizeSau // "nidhirnA zevadhibhedAH padmazaMkhAdayo nidheH" ityamaraH // dRSTvA ca nUnaM satyamadhunedAnIm / "adhunA" iti nipAtaH / madviyogena mama pravAsena kSAmacchAyaM mandacchAyamutsavoparamAtkSINakAnti bhavana madgRhaM lakSayethA nizcinuyAH, tathAhi / sUryApAye sati kamalaM padmaM svAmAtmIyAmabhikhyAM zobhAm "abhirakhyA nAmazobhayoH" ityamaraH / na puSyati nopacinoti khalu / sUryavirahitaM padmamiva pativirahitaM gRhaM na zobhata ityarthaH // 17 // (cAri0) svabhavanakathanacinhamupasaMharannAha-ebhiriti / he sAdho jalada / ebhiH hRdayani For Private And Personal Use Only Page #72 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir meghadUta-uttarameghaH / hitaiH sthApitaiH pUrvoktairlakSaNairvArasyopAnte nikaTe likhitavapuSau citrasamarpitadehau zaGkhapadmAkhyau nidhI dRSTvA lakSayeH pshyeH| sAmprataM svakIyaM tadbhavanaM smRtvA svissaadmaah| adhunA madviyogena tadbhavanaM kSAmacchAyaM gatakAnti nUnamutprekSAyAm / ahamevamutprekSe iti bhAvaH / svAmabhilyAM na puSyati / khalu prasiddhau / kimiva sUryApAye'pagame sati kamalamiva / "nidhirnA zevadhibhedAH padmazaGkhAdayo nidheri"tyamaraH / gRhadarzanAnantaraM kiM kaarymityaah||16|| (bhAva0) he megha ! sUrya vinA kamalamiva vinaSTazobhaM mama bhavanaM pUrvoktaizcinhairjAnIhi // 17 // nijagRhanizcayAntaraM kRtyamAhagatvA sadyaH kalabhatanutAM zIghra saMpAtahetoH krIDAzaile prathamakathite ramyasAnau niSaNNaH / ahasyantabhavanapatitAMka tumalpAlpabhAsaM khadyotAlIvilasitanibhAM vidyudunmeSadRSTim // 18 // ( saJjo0) gatveti // he megha, zIghasaMpAta eva hetustasya, zIghrapravezArthamityarthaH / "SaSThI hetuprayoge" iti SaSThI // "saMpAtaH patane vege praveze vedasaMvide" iti zabdArNave / sadyaH sapadi kalabhasya karipotasya tanuriva tanuryasya tasya bhAvastAmalpazarIratAM gatvA prApya prathamakathite "tasyAstI" ityAdInA pUrvAdiSTe ramyasAno / niSadinayogya ityarthaH / krIDAzaile niSaNNa upaviSTaH san / alpAlpA bhAH prakAzo yasyAstAm / "prakAre guNavacanasya" iti dviruktiH / khadyotAnAmAlI tasyA vilasitena sphuritena nibhA samAnAM vidyutprakAzaH sa eva dRSTistAM bhavanasyAntarantarbhavanaM tatra tatra patitAM praviSTAM kartumarhasi, yathA kazcitkicidanvidhyankacidunnate sthitvA zanaiH zanairatitarAM drAdhIyasI dRSTimiSTadeze pAtayati tadvadityarthaH // 18 // (cAri0) gatveti--mo jalada ! zIghraM yathA syAttathA sampAtaH saJcaraNaM tddhtoH| kalabhavat tanutAM kRzatAM sadyo gatvA prApya prathamakathite pUrvokta ratnasAnau krIDAzaile niSaNNa upaviSTaH san vidyuta unmeSa unmIlanaM sa eva dRSTiH prakAzatvAt tAmantarbhavanapatitAM bhavanamadhyapatitAM kartumarhasi / kIdRzImatizayena alpA alpAlpA bhA yasyAH sA tAm / ata eva khadyotAnAM jyotiriGgaNAnAM AlyAH pavilasitaM sphuraNamiva nibhAti tAm / ahasIti "arhamahapUjAyAm / " dhAtUnAmanekArthatvAttatra sthitAM madbhAryA drakSyasItyarthaH / kalabhastriMzadadaityabhidhAnacintAmaNiH // 18 // (bhAva0) he medha ! karizAvakazarIramiva svAM tanuM vidhAya tatra krIDAzaile samupavizya bhavanamadhye vidyudunmeSarupAM dRSTiM kartu marhasi // 18 // saMprati dRSTipAtaphalasyAbhijJAnaM zlokadvayenAhatanvI zyAmA zikharidazanA pakvabimbAdharoSThI madhye kSAmA cakitahariNAMprekSaNA nimnanAbhiH / zroNIbhArAdalasagamanA stokanamrA stanAbhyAM __ yA tatra sthAyuvativiSaye sRSTirAyeva dhAtuH // 19 // (saJjI0 ) tanvIti // tanvI kRzAGgI, na tupIvarI / "zlakSNaM dadaM kRzaM tanu" ityamaraH / "voto guNavacanAt" iti DIe / zyAmA yuvatiH / "zyAmA yauvanamadhyasthA" ityutpalamA For Private And Personal Use Only Page #73 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 62 saJjIvanIcAritravarddhanIbhAva prabodhinI sahite lAyAm / zikharANyeSAM santIti zikhariNaH koTimantaH / " zikharaM zailavRkSAgrakakSApulakakoTipu " iti vizvaH / zikhariNo dazanA dantA yasyAH sA / etenAkhyA bhAgyavattvaM patyAyuSkaraM ca sUcyate / taduktaM sAmudrike - snigdhAH samAnarUpAH supaGkayaH zikhariNaH zriSTAH / dantA bhavanti yAsAM tAsAM pAde jagatsarvam / tAmbUlarasarakte'pi sphuTabhAsaH samodayAH / dantAH zikhariNo yasyA dIrgha jIvati tatpriyaH / " iti / pakkaM pariNataM bimba bimba phalafaraisSTo yasyAH sA pakvabimbAdharoSTI / "zAkapArthivAditvAnmadhyamapadalopI samAsaH " iti vAmana: / "nAsikodarauSTa-" ityAdinA GIp ! madhye kSAmA kRzodarItyarthaH / cakitahariNyAH prekSaNanIva prekSaNAni dRSTayo yasyAH sA tathoktA / etenAsyAH padminItvaM vyajyate / padminIla kSaNa prastAve - " cakitamRgadRzAbhe prAntarakte ca netre" iti / nimnAnAbhirgambhIranAbhiH / anena nArINAM nAbhigAmbhIryAnmadanAtireka iti kAmasUtrArthaH sUcyate / zroNIbhArAdalasagamanA mandagAminI, na tu jaghanadoSAt / stAnAbhyAM stokana padavanatA, na tu vapurdApAt / yuvatayaeva viSayastasminyuvativiSaye / yuvatIradhikRtyetyarthaH / dhAturbrahmaNa AdyA sRSTiH prathamazipamivasthitetyutprekSA / prathamanirmitA yuvatiriyamevetyarthaH / prAyeNa zilpinAM prathamanirmANe prayatnAtizayavazAcchilpanirmANasauSThavaM dRzyata ityAdyavizeSaNam / tathA cAsminprapaJce na kutrApyevaMvidhaM ramaNIyaM ramaNIratneSvastIti bhAvaH / tadevaMbhUtA yA strI yantrAntarbhavane syAt / tatra nivasedityarthaH / tAmityuttarazlokena saMbandhaH // 19 // ( cAri0) lokadvayena svakIyapreyasyA lakSaNaM darzayati / tanvIti -- tatrAlaye tanvI kuzatanuH zyAmA yauvanamadhyasthA haritavarNA vA poDazavArSikI / ' zyAmA yauvanamadhyastheti vAkyAt / zikharANi dADimabIjAnIca dazanA yasyAH sA / zikhariNaH koTimanto dazanA dantA yasyA iti vA / zikharaM vajraM tadvadujvaladarzaneti vA / 'pakkadADimabIjAbha mANikyaM zikharaM vidurityabhidhAnacintAmaNiH / pakavimbavadadharoSTo yasyAH sA / madhye madhyadeze kSAmA kRzodarI / cakitA trastA yA hariNI tadvatprekSata iti prekSaNA / nimnA nAbhiryasyAH sA / zroNIbhArAdalasaM gamanaM yasyAH sA / stanAbhyAM stokaM svalpaM namrA yuvativiSaye dhAturbrahmaNa AdyA sRSTiH prathamasarga iva sthitA / madhye kSAmeti 'amUrddha mastakA' dityaluk / prekSaNIti karttaryupamAna iti NiniH / evaM vidhA yA strI syAt yadi tiSThati tAM jAnIyA ityuttaratra sambandhaH / syAditi AkhyAtapratirUpakamavyayam / yadyarthe'vyayam // 19 // ( bhAva0) he megha ! tatra gRhe kRzAGgI lokottaralAvaNyA sraSTurAdyA sRSTiriva yA vanitA dRzyeta saiva mama priyeti jAnIhi // 19 // tAM jAnIthAH parimitakathAM jIvitaM me dvitIyaM dUrIbhRte mayi sahacare cakravAkImivaikAm / gADhaieaori guru divaseSveSu gacchatsu bAlAM jAtAM manye ziziramathitAM padminIM vAnyarUpAm // 20 // ( saJjI0 ) tAmiti // sahacare sahacAriNi anena viyogAsahiSNutvaM vyajyate / mayi dUrIbhUte dUrasthite sati sahacare cakravAke dUrIbhUte sati cakravAkI cakravAkavadhUmiva / " jAteraarraversarydhAt" iti GIp / parimitakathAM parimitavAcam | ekAmekAkinIM sthitAM tAmantarbhavanagatAM me dvitIyaM jIvitaM jAnIthAH / jIvitatulyo matpreyasImavagaccherityarthaH // "tanvI" ityAdipUrvalakSaNairiti zeSaH / lakSaNAnAmanyathAbhAvabhramAzaGkayAha - gADheti / gADhotkaNThAM prabalavirahavedanAm "rAge tvabdhavipaye vedanA mahatI tu yA / saMzoSaNI tu For Private And Personal Use Only Page #74 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir meghdt-uttrmeghH| gAnANAM tAmutkaNThAM vidurbudhAH // " ityabhidhAnAt / bAlAM guruSu virahamatsveSu vartamAneSu divaseSu gacchatsu satsu zizireNa zizirakAlena mathitAM padminI vA padminImiva / "ivavadvAyathAzabdau"iti daNDI, / anyarUpAM pUrvaviparItAkArAM jAtAM mnye| himahatapaminIva viraheNAnyAdRzI jAteti tarkayAmItyarthaH / etAvatA neyamanyeti bhramitavyamiti bhAvaH // 20 // (cAri0) tAmiti--bho jalada tAM matpriyAM me dvitIyaM jIvitaM jaaniiyaaH| kIdRzI parimitA svalpA kathA bhASaNaM yasyAH sA / tathA dUrIbhUte dUrasthe mayi sahacare, cakravAke dUrasthe cakravAkImikAm / pUrvoktAnAM lakSaNAnAmanyathAbhAvamAzaya vyAcaSTe / gADhotkaNThAM guruSu duHsaheSu eSu divaseSu gacchatsu bAlAM tuhinena himena mathitAM padminImivAnyathArUpAM jAtAM manye / gADhotkaNThAmiti vA pAThaH / vA zabda ivArthe // 20 // (bhAva0 ) he megha ! priyaviyoginI cakravAkImiva ziziramathitAM padminImiva vA mayA virahitAM tAM bAlAmahamutpazyAmi 20 // nUnaM tasyAH prabalaruditocchrananetraM priyAyA niHzvAsAnAmAziziratayA bhinnavarNAdharoSTham / hastanyastaM mukhamasakalavyakti lambAlakatvA dindordainyaM tvadanusaraNakliSTakAntervibharti // 21 // (saJjI0) nUnamiti // prabalaruditenocchUne ucchvasite netre yasya tat / ucchUneti svayateH katariktaH / "oditazca" iti niSThAnatvam / "vacisvapi-" ityAdinA saMprasAraNam / saMprasAraNAcca" iti pUrvarUpatvam / "halaH" iti dIrghaH / "chyoH zUDanunAsike ca" ityUThAdeze kRte rUpasiddhiriti vartamAnasAmIpyaprakriyA praamaadikiityupekssyaa| tathA sati dhAtorikArasya gatyabhAvAdUThAdeze cchyorantyatvena vizeSaNAceti // etena viSAdo vyajyate / niHzvAsAnAmaziziratayA'ntastApoSNatvena bhinnavarNA vicchAyo'dharoSTho yasya tt| haste nyastaM hastanyastam / etena cintA vyjte| lambAlakatvAtsaMskArAbhAvAlambamAnakuntalatvAdasakalavyaktyasaMpUrNAbhivyakti tasyAH priyAyA murkhatvadanusAraNena tvaduparodhena / meghAnusaraNeneti yaavt| viSTakAntaH kSINakAnterindordainyaM zocyatAM bibharti / nUnamiti vitkeN| "nUnaM ta'rthanizvaye ityamaraH / pUrvavattathApi na bhramitavyamiti bhAvaH // 21 // (cAri0) samastAnAmaGgAnAM mukhyabhUtasyAnanasyAnyarUpamAha / nUnamiti--bho megha nunamiti vitakeM / tasyA madallabhAyAH mukhaM kartR tavAnusaraNamanugamanaM tena kliSTA kAntiIptiyasya tasyendodainyaM dInabhAvaM vibhati dhArayati / kIdRzaM prabalamavicchinnaM yadrAditaM rodanaM tenocchne zokasahite netre yasya tat / tathA niHzvAsAnAmaziziratayoSNatayA bhinnavarNo gatalAvaNyo'dhara oSTo yasya tat / haste vAmakare nyastaM sthApitaM duHkhitasya strIjanasya svabhAvaH / saMskArAbhAvAt / lambA alakA lalATAvalambinaH kuTilAH kezA yasyAH tasya bhAvastattvam / tasmAt asakalA asampUrNA vyaktirAkAro yasya tat // 21 // (bhAva0) he megha ! samprati madviyuktAyAH priyAyA virahaduHkhamlAnaM vadanaM tvadAvaraNAspaSTakAntezcandrasya dazAM bibhartIti tarkaye // 21 // sarvavirahiNIsAdhAraNAni lakSaNAni saMbhAvanayotprekSyANItyAha "Aloke" ityAdibhitribhiHAloke te nipatati purA sA balivyAkulA vA matsAdRzyaM virahatanu vA bhAvagamyaM likhantI / For Private And Personal Use Only Page #75 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 64 saJjIvanIcAritravarddhanIbhAvaprabodhinIsahitepRcchantI vA madhuravacanAM sArikA paJjarasthA kaccidbhartuH smarasi rasike tvaM hi tasya priyeti // 22 // (snii)aaloketi|| he megha!sA matpriyA baliSu nityeSu proSitAgamanAtheSu ca devatArAdhaneSu vyAkulA vyApRtA vaa| viraheNa tanu kRzaM bhAvagamyam / tAtkAryasyAdRSTacaratvAtsaMprati saMbhAbanayotprekSyAmityarthaH / matsAdRzyaM madAkArasAmyam / yadyapi sAdRzyaM nAma prasiddhavastvantaragatamAkArasAmyaM tathApi pratikRtitvena vivakSitamitarathA lekhyatvAsaMbhavAt / akSayyakoze "Alekhye'pi ca sAdRzyam" ityabhidhAnAt / likhantI / kacitphalakAdau vinyasyantI vA citradarzanasya virahiNIvinodopAyatvAditi bhAvaH / etacca kAmazAstrasaMvAdena samyagvivecitamasmAbhI raghuvaMzasaMjIvinyAm "sAdRzyapratikRtidarzanaiH 'priyAyAH" ityatra / madhuravacanAM majubhASiNIm / ata eva paJjarasthAm / hiMsrebhyaH kRtasaMrakSaNAmityarthaH / sArikAM strIpakSivizeSAm / he rasike / bhataH svAminaH smarasi kaJcit / "kaJcitkAmapravedane" ityamaraH / bhartAraM smarasi kimityarthaH / "adhIgarthadayezAM karmaNi" iti karmaNi sssstthii| smaraNe kAraNamAha-hi yasmAtkAraNAttvaM tasya bhartuH / prINAtIti priyA // "igupadhajJAprIkiraH ka" iti kapratyayaH // ataH premAspadatvAtsmartumarhasIti bhAvaH / ityevaM pRcchantI vA // vAzabdo viklpe|| "upamAyAM viphalpe vA" ityamaraH // te tavAloke dRSTipathe purA nipatati / sadyo nipatipyatItyarthaH // "syAtprabandhe purAtIte nikaTAgAmike purA" ityamaraH // "yAvatpurAnipAtayolaTa" iti laT // 22 // (cAri0) lakSaNAntaraistAM jJApayati / Aloka iti-bho jalada sA strI te tavA''loke darzane sati purA nipatati / tvAM vilokya sA bhuvi patiSyatItyarthaH / yAvatpurAnipAtayolaDiti bhaviSyadarthe laT / kIdRzI madAgamanAya devatAbhyo yadalidAnaM naivedyavitaraNaM tena vyAkulA vA / tathA matsAdRzyaM madviSayamAlekhyaM likhantI vA / kIdRzaM viraheNa viyogena yo'sau tanutAyA durbalasya bhAvazcittaM tena gamyaM virahAttAdRzyasAmpratamanyathAtvamiti / utprekSayA gamyamiti bhAvaH / he rasike he kRpArasopaskRtamAnase tvaM kaccidgartuH smarasi / tvaM tasya ma dvallabhasya priyeti madhuravacanAM manoramavAkyAM pArasthAM sArikAM pRcchantI vA / bharturiti adhIgarthe karmaNi SaSTI / "Aloko darzanadyotANavityamaraH / 'kaccidiSTapriyaprazna' ityabhidhAnacintAmaNiH / Alekhye'pi ca sAdRzyamiti yAdavaH / paJjaraH pakSirakSAkaraH padArthaH // 22 // ( bhAva0 ) he megha ! sA me priyA devArAdhanavyagrA,vA, matsAdRzyaM likhantI vA, sArikayA sahAlapantI vA te dRSTi pathaM yAsyati // 22 // utsaGge vA malinavasane saumya ! nikSipya vINAM madgotrAGka viracitapadaM geyamudgAtukAmA / tantrImAH nayanasalilaiH sArayitvA kathaMcid bhUyo bhUyaH svayamapi kRtAM mUrcchanAM vismarantI // 23 // ( sanI0 ) utsaGgeti // he saumya ! sAdho ! malinavasane / "proSite malinA kRzA" iti zAstrAdityarthaH utsaGga svarau vINAM nikssipy| mama gonaM nAmAGkazcitraM yasmistanmadgotrA mannAmAGa yathA tathA / "gotraM nAmni kule'pi ca" ityamaraH / na viracitAni padAni yasya tattathoktaM geyaM gAnArha prabandhAdi // "gItam" iti pAThe sa evArthaH // udgAtumucairgAtuM kAmo For Private And Personal Use Only Page #76 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir meghadUta-uttarameghaH / yasyAH sA // "tu kAmamanasorapi" iti makAralopaH // devayonitvAdvAndhAragrAmeNa gAtukAmetyarthaH / taduktam-'SaDjamadhyamanAmAnau grAmau gAyanti mAnavAH / na tu gAndhAranAmAnaM, sa labhyo devyonibhiH|" iti tathA nayanasalilaiH priyatamasmRtijanitairazrubhirAdoM tantrI kathaMcitkRcchreNa sArayitvA / AdtvApaharaNAya kareNa pramRjyAnyathA vaNanAsaMbhavAditi bhAvaH / bhUyo bhUyaH punaH punaH svayamAtmanA kRtAmapi / vismaraNAnamipItyarthaH / mUrcchanAM svarArohAvarohakramam / "svarANAM sthApanAH sAntA mUrcchanAH sapta sapta hi" iti saMgItaratnAkare // vismarantI vA / "Aloke te nipapati" iti pUrveNAnvayaH // vismaraNaM cAtra dayitaguNasmRtijanitamacchIvazAdeva // tathA ca rasaratnAkare-"viyogAyogayoriSTaguNAnAM kIrtanAtsmRteH / sAkSAtkAro'thavA mUrchA dazadhA jAyate tathA // " iti // matsAdRzyamityAdinA manaHsaGgAnuvRttiH sUcitA // 23 // (cAri0) utsaGga iti-soma iva sundaraH saumyastatsambuddhiH he saumya megha malina vasanaM vastraM yasya sa tasmin / etena pAtivratyaM jJApitam / utsaGga vINAM nikSipya nayanasalilai vAmbubhirArdo tantrI sArayitvA / pANinA saMspRzya mama gotraM nAma azcinheM yasya tat / geyaM gItamudrAtuM kAmo yasyAH sA satI bhUyo bhUyaH kathaMcitsvayamadhikRtAM AtmaprastutAM mUrcchanAM saptasvarakramasthApanAM vismarantI vA te Aloke purA nipatati / kIdRzaM viracitAni ArohAvarohisvarakrameNa vinivezitAni sthApitAni padAni yatra tat / "kramayuktAH svarAH sapta mUrcchanAH parikIrtitAH" // 23 // (bhAva) kiMca he megha ! sA me priyA utsaMge vINAM nidhAya mannAmAI gItaM gAtumicchantI tatkAlapravRttabAppAsArairAnI vINAM kathaJcidapasArya pUrva kRtAmapi mUrcchanAM bhUyaH kurvantI te dRSTipathaM yAsyati // 23 // zeSAnmAsAnvirahadivasasthApitasyAvadhervA vinyasyantI bhuvi gaNanayA dehalIdattapuSpaiH / matsaGgaM vA hRdayanihitArambhamAsvAdayantI prAyeNete ramaNaviraheSvaGganAnAM vinodAH // 24 // (sI.) zeSAniti // athavA virahasya divasastasmAtsthApitasya tata Arabhya nizcitasyAvadherantasya zeSAngatAvaziSTAnmAsAndehalIdattapuSpaiH // dehalI dvArasyAdhAradAru // "gRhAvagrahagI dehalo" ityamaraH // tatra dattAni rAzIkRtatvena nihitAni yAni puSpANi tergaNanayA eko dvAvityAdisaMkhyAnena bhUtale vinyasyantI vA / puSpavinyAsairmAsAnagaNayantI vetyarthaH // yadvA hRdaye nihito manasi saMkalpita Arambha upakramo yasya tam / athavA hRdayanihitA ArambhAzcumbanAdayo vyApArA yasmistaM matsaGga matsaMbhogaratimAsvAdayantI vA / " Aloke te nipatati " iti pUrveNa saMbandhaH // nanu kathamayaM nizcaya ityAzaDAmarthAntaranyAsena pariharati / prAyeNa bAhulyenAGganAnAM ramaNaviraheSvete pUrvoktA vinodAH kAlayApanopAyAH / etena saMkalpAvasthoktA / taduktam-"saMkalpo nAthaviSaye manoratha udAhRtaH" iti // tribhiH kulakam // 24 // " (cAri0) zeSAniti-bhuvi dehalyAM pUjArtha muktavizrANitaiH puSpaiH priyasya gamanadivase sthApitasyAvadheH kAlaniyamasya zeSAn mAsAn gaNanayA ekadvitricatuHpaJcakramasanya yA vinyasyantI sthApayantI te tava Aloke nipatati purA / hadaye nihita Arambho yasya taM mayA saha sambhogaM AsvAdayantI anubhavantI vA te Aloke sati purA nipatati / prAyeNa 9 megha0 For Private And Personal Use Only Page #77 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 66 saJjIvanAcAritravarddhanIbhAvaprabodhinIsahiteete uktaprakArAH ramaNaviraheSu aGganAnAM vinodA kaalyaapkaaH| "gRhAvagrahaNI dehalyaGgaNaM catvarAjiram" ityamaraH // 24 // (bhAva0) he megha ! virahAvadheravaziSTAn mAsAn dehalyAM puSpANi nidhAya gaNayantI, netre nimIlyAntareva mAnasikaM matsambhogamAsvAdayantI vA me priyA te dRSTipathaM yAsyati / yato virahe strINAmete vinodA bhavanti // 24 // savyApArAmahani na tathA pIDayenmadviyogaH zaGke rAtrau gurutarazucaM nirvinodAM sakhI te / matsaMdezaH mukhayitumalaM pazya sAcI nizIthe tAmunnidrAmavanizayanAM saudhavAtAyanasthaH // 25 // (sajI0) savyApArAmiti // sakhe, ahani divase savyApArAM pUrvoktabalicitralekhanAdivyApAravatI te sakhI svapriyAM madviyogo madvirahastathA tena prakAreNa // "prakAravacane thAla" iti thAlpratyayaH // na pIDayet / yathA rAtrAviti zeSaH // kiMtu rAtrau nirvinodAM nirvyApArAM te sakhIM gurutarA zugyasyAstAM gurutarazucamatidurbharaduHkhAM zaGke tarkayAmi // "zaGkA vitarkabhayayoH" iti zabdArNave // ato nizIthe'rdharAtra unidrAmutsRSTanidAm / avanireva zayyA yasyAstAm // niyamAthaM sthaNDilazAyinIm / sAdhvI pativratAm // "sAdhvI pativratA" ityamaraH // ato nAnyathA zativyamiti bhAvaH / tAM tvatsakhI matsaMdezairmadvArtAbhiralaM paryAptaM sukhayitumAnandayituM saudhavAtAyanasthaH sanpazya // " sakhI dhAtrI ca pitarau mitratazukAdayaH / sukhayantISTakathanasukhopAryaviyoginIm // " iti ratnAkare // dUtazcAyaM megha iti bhaavH| anena jAgarAvasthoktA // 25 // (cAri0) tasya vilokanAntara nizibhASaNaM kartavyamityAha / savyApArAmiti-madviyogo'hani savyApArAM te sakhoM mahalamA tayA na pIDayet / yathA rAtrau gurutarazucaM gariSTazokAM nirvinodAM pIDayati / ityahaM zaGke / ato bho meva nizIye'rddharAtre samavAtAyanasthaH san / unnidrA avanizayAnAM tAM sAdhyA matsandezaiH alaM sukhayituM pazya / 'arddharAtranizAyau dvAvimaraH / sAdhvImiti rAtrAvapi sambhASaNe hetuH // 26 // (bhAva0 ) he megha ! divase gRhakarmavyagrAM me priyAM virahastathA na pIDayet yathA rAtrI, atastvaM bhUmizayatAM tAM sAdhvI nizIyithe matsandezaiH sukhaya // 26 // punastAmeva vizinaSTi "AdhikSAmAm" ityAdibhizcaturbhiHAdhikSAmA virahazayane saniSaNNaikapAzvA prAcImUle tanumiva kalAmAtrazeSAM himaaNshoH| nItA rAtriH kSaNa iva mayA sArdhamicchAratairyA tAmevoSNairSirahamahatImazrubhiryApayantIm // 26 // (saJjI0) AdhikSAmAmiti // AdhinA manAvyathayA / kSAmAM kRzAm // "pusyAdhirmAnasI vyathA" ityamaraH // kSAyateH kartari ktaH // "jhAyo maH" iti niSThAtakArasya makAraH // virahe zayanaM tasminvirahazayane // pallavAdiracita ityarthaH / saMniSaNNamekaM pAzca yasyAstAm / ata eva prAcyAH pUrvasyA dizo mUle / udayagiriprAnta ityarthaH // prAcIgrahaNaM kSINAvasthAdyotanAthem / mUlagrahaNaM dRzyatArtham // kalAmAtra kalaiva zeSo yasyAstAM himAMzosta, mUrtimiva For Private And Personal Use Only Page #78 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir meghadUta - uttarameghaH / sthitAm / tathA yA rAtrirmayA sArdhamicchayA kRtAni tAni taiH // zAkapArthivAditvAnmadhyamapadalopI samAsaH // kSaNa iva nItA yApitA tAM tajjAtIyAmeva rAtriM viraheNa mahatI mahattva pratIyamAnAmuSNairazrubhiryApayantIm / yAterNyattAcchatRpratyayaH // " artihI " - ityAdinA pugAgamaH // sa eva kAlaH sukhinAmalpaH pratIyate / duHkhinAM tu viparIta iti bhAvaH // etena kAyasthoktA // 26 // ( cAri0 ) AdhikSAmAmiti - AdhirmAnasI vyathA tena kSAmAM kSINAM virahazayane sanniSaNNaM ekaM vAmadakSiNayoranyatpAzvaM yasyAH sA tAM pUrvasyA dizo mUle mukhe himAMzoH kalaiva kalAmAtraM zeSo yasyAH tAm / tanuM mUrtimiva sthitAm / yA rAtrirmayA sArddhaM icchayA kRtai rataiH kSaNamiva nItA tAM rAtrimeva uSNaivirahajanitairazrubhirbASpairyApayantIM vAhayantIm // 26 // ( bhAva0 ) megha ! manovyathAbhiH kRzAM, virahazayane ekapArzvena zayAnAM sambhoganizAH hamarantIM, bASpANi muJcantIM me priyAM sandezaiH sukhaya // 26 // pAdAnindo ra mRta zizirAJjAlimArgapraviSTApUrvapratyAgatamabhimukhaM saMnivRttaM tathaiva / cakSuH khedAtsalila gurubhiH pakSmabhizchAdayantIM sAva sthalakamalinIM na prabuddhAM na suptAm // 27 // ( saJjI0 ) pAdAniti // jAlamArgapraviSTAngavAkSavivaragatAnamRtazizirAnindoH pAdArazmInpUrvaprItyA pUrva snehena / pUrvavadAnandakarA bhaviSyantIti buddhayeti bhAvaH / abhimukhaM yathA tathA taM tathaiva nivRttaM yathAgataM tathaiva pratinivRttam / tadA teSAmatIva duHsahatvAditi bhAvaH / cakSurdRSTi khedAtsalila gurubhirakSudurbharaiH pakSmabhizchAdayantIm / ata eva sA durdine' hni divase na prabuddhAM medhAvaraNAdavikasitAM na suptAmaharityamukulitAm // ubhayatrApi natrarthasya zabdasya supsupeti samAsaH // sthalakamalinImiva sthitA / etena viSayadveSAkhyA SaSTI dazA sUcitA // 27 // ( cAri0 ) pAdAniti -- jAlAnAM gavAkSANAM mArgeNa praviSTAn amRtena zizirAn indoH pAdAn kiraNAn pUrvaprItyAbhimukhagataM khedAttathaiva yathAgataM kiraNebhyaH sannivRttaM cakSuH salilena gurubhiH / pakSmabhiH chAdayantIm / sA nIradAbhiyukte'nhi divase sthalakamalinImiva / na prabuddhAMna suptAM tAM sukhayituM pazyeti sambandhaH // 27 // ( bhAva0) he megha ! jAlamArgapraviSTeSu candrakiraNeSu pUrvasaMskAravazAttatra gataM cakSuH sahasaiva nivarttayantI, rudantIM meghAvRte'hni na vikasitAM na saGkucitAM sthalakamalinImiva rAjamAnAM me priyAM matsandezaiH sukhaya // 27 // niHzvAsenAdhira kisalayaklezinA vikSipantI zuddhasnAnAtparuSamalakaM nUnamAgaNDalambam / matsaMbhogaH kathamupanayatsvapnajo'pIti nidrA 67 mAkAMkSantIM nayanasalilotpIDaruddhAvakAzAm || 28 // ( saJjI0 ) niHzvAseti / zuddhasnAnAttailAdirahitasnAnAtparUpaM kaThinasparza nUnamA gaNDalambam // supsupeti samAsaH / alakaM cUrNakuntalAn // jAtAyekavacanam // adharakisalayaM klezayati kliznAtIti vA tena tathoktena / uSNenetyarthaH // klizyaterNyantAtkinAteraNyantAdvA tA For Private And Personal Use Only Page #79 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saJjIvanIcAritravarddhanIbhAvaprabodhinIsahitecchIlye NiniH // niHzvAsena vikSipantIM cAlayantIm / tathA svapnajo'pi svapnAvasthAjanyo'pi sAkSAtsaMbhogAsaMbhavAditi bhAvaH / matsaMbhogaH kathaM kenApi prakAreNopanayedAmacchet / ityAzayeneti zeSaH / iti naivoktaarthtvaadpryogH| "prayoge cApaunaruktyam" ityAlaMkArikAH // prArthanAyAM liG // nayanasalilotpIDenAzrupravRttyA rudvAvakAzAmAkrAntasthAnAm / durlabhAmityarthaH / nidrAmAkAGkSantIm / khedAturatvAditi bhAvaH // atrAzruvisarjanena lajAtyAgo vyajyate // 28 // - (cAri0 ) niHzvAseneti-alakaM nUnaM niHzcAsena vikSipantI tAM sukhayituM pazyeti sambandhaH / adharakisalaya viznAti / uSNatvAt / kIdRzamalakam / zuddhasnAnAtparuSaM karkazam / tathA AgaNDaM kapolasthalaparyantaM lambate tat / svapnajo'pi matsaMyogaH kathamapi bhavediti hetoH nidrAmAkAsantI / kIdRzIM nidrAM nayanasalilasyotpIDaH pUrastena ruddho'vakAzo yasyAstAm // 28 // (bhAva0) he megha ! prabalaini:zvAsai gaNDabhAge lambamAnAn rUkSAnalakAn vikSipantI, svapnasambhogAkAMkSayA nidrAmabhilaSantI me priyAM mansandezaiH susvaya // 28 // Aye baddhA virahadivase yA zikhA dAma hitvA zApasyAnte vigalitazucA tAM mayodveSTanIyAm / sparzakliSTAmayamitanakhenAsakRtsArayantI . gaNDAbhogAtkaThinaviSamAmekavarNI kareNa // 29 // (saJjI0 ) Adya iti // Aye virahadivase dAma mAlAM hitvA tyaktvA yA zikhA baddhA prathitA zApasyAnte vigalitazucA vItazokena mayodveSTanIyAM mocanIyAM sparzakliSTAm / sparza sati mUlakezeSu savyathAmityarthaH / kaThinA ca sA viSamA nimnonnatA ca tAm // khaJjakubjAdivadanyatarasya prAdhAnyavivakSayA "vizeSaNaM vizeSyeNa bahulam" iti samAsaH // ekaveNImekIbhUtaveNIm // " pUrvakAla"-ityAdinA ttpurussH| tAM zikhAm / ayamitA akatitopAntA nakhA asyAH tena karaNa gaNDAbhogAtkapolavistArAdasakanmuhurmuhuH sArayantImapasArayantIm / "tAM pazya" iti pUrveNa saMbandhaH / asakRtsAraNAJcittavibhramadazA sUcitA // 29 // (cAri0 ) kaizcit zlokaistAmeva vrnnyti| Adya iti-ayamitA asaMskRtA nakhA yasya tena kareNa tAmekaveNI gaNDasya kapolasyA'bhogAtpulakAdasakadvAraM vAraM sArayantI apasArayantIM tAM alaM sukhayituM pazyeti sambandhaH / tAmiti kAm / Aye prathame virahadivase zirodAmamAlAM hitvA yA baddhA tathA zApasyAnte vigalitA gatA zuk zoko yasya sa tena mayA udveSTanIyA mocanIyA / sparzasya tvagindriyasya kliSTAM bAdhikAM, kaThinA cAsau viSamA cocAvacA tAm // 29 // (bhAva0 ) he medha ! virahadivase mayA baddhAM virahAnte ca mayaivodveSTanIyAM rUkSAlakAmekaveNI kareNa kapolapradezAnmuhurmuhurapasArayantI matpriyAM matsandezaiH sukhyH|| 29 // sA saMnyastAbharaNamavalA pezala dhArayantI zayyotsane nihitamasakRd duHkhaduHkhena gAtram / vAmapyatraM navajalamaye mocayiSyatyavazyaM prAyaH sarvo bhavati karuNAvRttirAntirAtmA // 30 // For Private And Personal Use Only Page #80 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir meghadUta-uttarameghaH / (saJjI0 ) seti // abalA durbalA saMnyastAbharaNaM kRzatvAtparityaktAbharaNamasakRdanekazo duHkhaduHkhena duHkhaprakAreNa // "prakAre guNavacanasya' iti dvirbhAvaH // zayyotsaGge nihitaM pezala mRdulaM gAtraM zarIraM dhArayantI vahantI // anenAtyantAzaktyA mUrchAvasthA sUcyate // sA tvatsakhI tvAmapi navajalamayaM navAmburUpamakhaM bASpamavazyaM sarvathA mocayiSyati // "dvikarmasu ecAdInAmupasaMkhyAnam" iti muceH pacAditvAdvikarmakatvam // tathA hi| prAyaH prAyeNAntarAtmA mRduhRdayaH / meghastu drvaantHshriirH| sarvaH karuNA karuNAmayI vRttirantaH karaNavRttiryasya sa karuNAvRttirbhavati / hi yasmAt / asminnavasare sarvathA tvayA zI gantavyamanantaradazAparihAryati saMdarbhAbhiprAyaH // nanu kimidamAdimAM cakSuHprItimupekSyAvasthAntarANyeva tatrabhavAnkavirAdRtavAn ! ucyate-"saMbhogo vipralambhazca dvidhA zRGgAra ucyate / saMyuktayostu saMbhogo vipralambho viyuktayoH // puurvaanuraagmaanaakhyprvaaskrunnaatmnaa| vipralambhazcaturdhAtra pravAsastatra ca vidhA / kAryataH saMbhramAcchApAdasminkAvye tu zApajaH / prAgasaMtayoyU~noH sati pUrvAnuraane // cakSuHprItyAdayo'vasthA daza syustatkramo yathA / dRGmanaHsaGgasaMkalpA jAgaraH kRzatA rtiH|| hrItyA gonmAdamantiA ityanaGgadazA daza / pUrvasaMgatayoreva pravAsa iti kAraNAt // na tatrApUrvavaccakSuHprItistpattumarhati / satsaGgasta tu siddhasthApyavicchedo'tra varNyate // anyathA pUrvavadvAcyA iti taavvyvsthiteH| vaiyarthyAdAdimAM hitvA vairasyAdantimAM tathA // hRtsaGgAdirihAcaSTa kaviraSTAviti sthitiH|| matsAdRzyaM likhantIti padye'sminpratipAditA / cakSuHprItiriti proktaM niruttarakRtAnanam / cakSuHprItirbhavecitreSvadRSTacaradarzanAta / yathA mAlavikArUpamagnimitrasya pazyataH / proSitAnAM ca bhartRNAM ca dRSTAdRSTapUrvatA // atha tatrApi saMdehe svakalatrANi pRcchatu / kiM bhartRpratyabhijJA syAtki vaidezikabhAvanA // pravAsAdAgate svasminityalaM kalahairvRthA // " iti // 30 // (cArika) tasyA dainyaM nirUpayati / seti--sA abalA strI etAdRzaM gAtraM dhArayantI satI tvAmapi navajalamayaM astraM bApaM mocayiSyati / tathA duHkhitAM tAM vilokya tvamapi rodiSyasItyarthaH / na kevalaM mAmapi tvAmapItyaperarthaH / tasyA duHkhe tava rodanaM kiM kAraNamityAha / AntirAtmA sarasamanovRttiH / sarvaH prAyo bAhulyenAvazyaM karuNamayI vRttiryasya sa tAdRzo bhavati / kIdRzaM vapuH / virahAtsanyastAni tyaktAnyAbharaNAni yasyatat / tathA pelavaM mRdu / ata eva zayyAyA utsaGga pRSTe duHkhenAtiklezena asakRdvAraM vAraM nihitaM duHkhaduHkheneti / atizaye dvivacanam / gAtraM vapuH saMhananamityamaraH // 30 // (bhAva0)he megha ! analAra zokakRzama kathaMcit dhArayantI sA me priyA nijaduravasthAdarzanAt tvAmapi navajalamayamaca mocayiSyati, yata AntiraH sarvo'pi sakaruNo bhavati // 30 // nanvIdRzI dazAmApanneti kathaM tvayA nizcitamata AhajAne sakhyAstava mayi manaH saMbhRtasnehamasmA. ditthaMbhUtAM prathamavirahe tAmahaM tarkayAmi / vAcAlaM mAM na khalu subhagaMmanyabhAvaH karoti pratyakSaM te nikhilamacirAAtaruktaM mayA yat // 31 // ( saJjI0 ) jAna iti // he megha, taba sakhyA manomayi saMbhRtasnehaM saMcitAnurAgaM jAne / asmAtsneha jaankaarnnaatprthmvirhe| prathamagrahaNaM duHkhAtizayadyotanArtham / tAM tvatsakhImitthaMbhUtAM pUrvoktAvasthAmApannAM tarkayAmi // nanu subhagamAninAmeSa svabhAvo yadAtmani strINAmanurAgaprakaTanaM ttraah-vaacaalmiti| subhagamAtmAnaM manyata iti subhagamanyaH // "AtmamAne khazva" iti khApratyayaH / "aruSi-" ityAdinA mumAgamaH // tasya bhAvaH subhagaMma For Private And Personal Use Only Page #81 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saJjIvanIcAritravarddhanIbhAvaprabodhinIsahitenyabhAvaH subhagamAnitvaM mAM vAcAlaM bahubhASiNaM na karoti khalu / saundaryAbhimAnitAM na prkttyaamiityrthH|| "syAjalpAkastu vAcAlo vAcATo bahugaryavAk" ityamaraH // AlajATajaubahabhASiNi" ityAlacpratyayaH // kiMtu he bhrAtaH mayoktaM yat "AdhikSAmAm" ityAdi tannikhilaM sarvamacirAcchIghrameva te tava pratyakSam / bhaviSyatIti zeSaH // 31 // (cAri0 ) etAdRzI sA kathaM jJAyata ityAha / jAna iti-bho megha tava sakhyA matpriyAyA manomayi viSaye sambhRtasnehamahaM jAne / asmAtkAraNAtprathamavirahe itthaMbhUtAM tAM tarkayAmi / utpreksse| subhagamAtmAnaM manyate subhagaMmanyastasya bhAvo mAM vAcAlaM yatkiMcana vAdinaM na khalu karoti / kuta etadityAha / yadyasmAt / he bhrAtaH nikhilaM mayoktaM tatte'cirAtpratyakSaM bhaviSyati / evaM bhUtAM tAmavekSya madvacaH satyamiti jJAsyasIti tAtparyArthaH // 31 // (bhAva0 ) he megha ! mama priyAyA manomayi sasnehamiti tasmin prathamavirahe IdRzI. mahaM tarkayAmi nAI sundaraMmanyabhAvena vAcAlo'smi / maduktamacirAtte pratyakSa bhavet // 31 // ruddhApAGgaprasaramalakairaJjanasnehazUnya pratyAdezAdapi ca madhuno vismRtabhUvilAsam / tvarayAsanne nayanamuparispandi zaGke mRgAkSyA __ mInakSobhAcalakuvalayazrItulAmeSyatIti // 32 // (sajI0 ) rudveti / alakai ruddhA apAGgayoH prasarA yasya tattathoktam / aJjanena snehaH snaigdhyaM tena zUnyam / snigdhAJjanarahitamityarthaH / api ca kiMca madhuno madyasya pratyAdezAnirAkaraNAt / parityAgAdityarthaH // "pratyAdezo nirAkRtiH" ityamaraH // vismRto bhrUvilAso bhrUbhaGgo yena tt| nayanasya ruddhApAGgaprasaratvAdikaM virahasamutpannamiti bhaavH| tvayyAsanne sati / svakuzalavArtAzaMsinIti zeSaH / upava'bhAge spandate sphuratItyuparispandi / tathA ca nimittanidAne-"spandAnmUni cchatralAbha lalATe paTTamaMzukam / iSTaprAptiM dRzorUmapAGge hAnimAdizet // " iti // mRgAkSyAstvatsakhyA nayanam / vAmamiti zeSaH / "vAmabhAgastu nArINAM puMsAM zreSThastu dakSiNaH / dAne devAdipUjAyAM spande'laMkaraNe'pi ca // " iti strINAM vAmabhAgaprAzastyAt mInakSobhAnmInacalanAJcalasya kuvalayasya zriyAH zobhAyAstulA sAdRzyameSyatoti zaGke tarkayAmi // ( tulyAtharatulopamAbhyAM tRtIyA ) iti kRyoge tRtIyA (?) // 32 // (cAri0 ) api tatra gate sati tasyAH zubhanimittaM vyAcaSTe / rudveti-bho megha tvayi Asanne nikaTavartini sati mRgAkSyA matpriyAyA nayanaM vAmanetraM vivakSitaikavacanAkartR mInAnAM kSobhAt parivartanAt calaM yatkuvalayaM nIlotpalaM tasya zriyastulAmeSyatIti zar3e sambhAvayAmi / kIdRzam / alakairuddho'pAGgena prasaro yasya tat / aJjanena snehaH snigdhatvaM tena zUnyaM, madhuno madyasya pratyAdezAt nirAkaraNAdvismRtA bhrUvilAsA yena tat / strINAM svabhAvata eva vilAsayoge'pi madhupAnasyAbhAvAnnAbhivyaktiriti bhAvaH / uparispandazcalanaM yasya tat / "apAGgau netrayorantau" / "pratyAdezo nirAkRtirityamaraH" // 32 // (bhAva0 ) he megha ! madvirahavazAdakRtazarIrasaMskArAyA me priyAyA aJjanazUnyamavilAsa cakSu stvadvilokane calakamalazobhAM prApsyate // 32 // vAmazcAsyAH kararuhapadairmucyamAno madIya muktAjAlaM ciraparicitaM tyAjito daivagatyA / For Private And Personal Use Only Page #82 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir meghadUta-uttarameghaH / saMbhogAnte mama samucito istasaMvAhanAnAM yAsyatyuruH sarasakadalIstambhagaurazcalatvam // 33 // (sajI0 )vAma iti|| madIyaiHkararuhapadaiH // "punarbhavaH kararaho nakho'strI nakharo'striyAm" ityamaraH // mucyamAnaH parihIyamANaH / nakhAGkarahita ityarthaH / urvArnakhapadAspadatvaM tu ratirahasye-"kaNThakukSikucapAvabhujoraHzroNisakthiSu nakhAspadamAhuH" iti // ciraparicitaM cirAbhyastaM muktAjAla mauktikasaramayaM kaTibhUSaNaM daivagatyA daivavazena tyAjitaH / saMprati nakhapadomAbhAvena zItopacArasya tasya vaiyarthyAditi bhAvaH // tyajateya'ntAtkarmakartari ktaH / "dvikarmasu pacAdInAM copasaMkhyAnamiSyate" iti pacAditvAdvikarmakatvam // saMbhogAnte mama hastasaMvAhanAnAM hastena manAnAm // "saMvAhanaM mardanaM syAt" ityamaraH // samucito yogyH|| saraso rasAH paripakvo na zuSkazca sa eva vivakSitaH / tatraiva pANDimasaMbhavAt / sa cAso kadalIstambhazca sa iva gauraH pANDuraH // "gauraH karIre siddhArthe zukle pIte'ruNe'pi ca" iti mAlatImAlAyAm // asyAH priyAyA vAma uruzcalatvaM spandanaM yAsyati prApsyate / "uroH rUpandAdati vidyAdUrvAH prApti suvAsasaH" iti nimittanidAne // 33 // (cAri0) vAma iti-asyAH priyAyAH vAma uruzcaJcalatvaM caJcalatAM yAsyati / mama sandezahAriNi samopavartini sati tasyAH zubhasUcakaM vAmanetrasphuraNaM ca bhaviSyatIti tAtpayArthaH / kIdRzaH / madIyaiH kararuhaiH nakhakSatairmucyamAnastyajyamAnaH ciraM bahukAle paricitamabhyastaM muktAmayaM kaTitaTabhUSaNaM devagatyA vidhivazena tyAjitaH / tathA sambhogasya suratasyAnte'vasAne mama hastasaMvAhanAnAM karamardanAnAM samucitaH / kanakasya kadalIstambhastadvadgauraH pANDuH "punarbhavaH kararaho!nakho'strI nakharo'striyA" mityamaraH / yoSita UrumUle dattanakhakSatanirvApaNAya mukkAjAlaM dadhati / etayA tu nakhakSatasaMyogA'bhAvato muktAjAlaM na kRtamiti jJeyam // 33 // (bhAva0 ) he medha ! tvadavalokanena samprati madIyanakhAGkazunyA mukkAjAlarahito ma. priyAyA vAmaUruH zubhAzaMsI spandisyate // 33 // tasminkAle jalada yadi sA labdhanidrAsukhA syA. __danvAsyainAM stanitavimukho yAmamAtraM sahasva / mA bhUdasyAH praNayini mayi svamalabdhe kathaMci tsadyaHkaNThacyutabhujalatAgranthi gAhopagUDham // 34 // ( saJjI0 ) tasminniti // he jalada, tasminkAle tvadupasarpaNakAle sA matpriyA labdhaM nidrAsukhaM yayA tAdRzI syAdyadi syAcet / enAM nidrANAmanvAsya / pazcAdAsitvetyarthaH // upasargavazAtsakarmakatvam // stanitavimukho garjitaparAGmukho niHzabdaH san / anyathA nidrAbhaGgaH syAditi bhAvaH / yAmamAtra praharamAtram "dvau yAmapraharau samo" ityamaraH / sahasva pratIkSasva // prArthanAyAM loT // zaktayorekavArasuratasya yAmAvadhikatvAtsvapne'pi tathA bhavitavyamityabhiprAyaH / tathA ca ratisarvasve-"ekavArAvadhiryAmo ratasya paramo mtaa| caNDazaktimato yuunorbhuutkrmvrtinoH||" iti // yAmasahanasya prayojanamAha-mA bhUditi // asyAH priyAyAH praNayini preyasi mayi kathaMcitkRcchreNa svapnalabdhe sati gADhAliGgAnam // napuMsake bhAve kaH // sadyastatkSaNaM kaNThAccyutaH srasto bhujalatayogranthibandho yasya tanmA bhanmAstu / kathaMcillabdhasyAliGgAnasya sadyo vighAto mA bhUdityarthaH / na cAtra nidroktiH "tAmunnidrAm" iti pUrvoktana nidrAcchedena virudhyate, punaH saptamyAdyavasthAsu pAkSikanidrAsaMbhavAt // tathA ca For Private And Personal Use Only Page #83 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 72 saJjIvanIcAritravarddhanIbhAvaprabodhinIsahiterasaratAkare-"AsaktI rodanaM nidrA nirlajjAnarthavAgbhramaH / saptamAdiSu jAyante dazAbhedeSu vAsuke // " iti // 34 // (caari0)| nijavallabhAyAH svasminprema prakaTayannAhAtasminnitihe jalada tasminkAla nizIthe sA strI yadi labdhaM nidrAsukhaM yayA sA tAzI syAttahi tatra gavAkSamAge stanitavimukho garjitarahita AsInaH san yAmamAtra sahasva pratIkSyethAH / kimarthamityAha / asyAH priyAyAH pragayini bhartari mayi kavitsvAnalabdhe sati gADhaM dRDhaM ca tadupagUDhamAliGgana ca sadyaH kaNThAt pracyuto bAhulatAgranthiH pAzo yasya tanmAbhUt / kSaNaM nimIlya netre sahasA vyabuddhateti vacanAt / svapnApekSayA yAmamAtramiti noktaM kintu sambhogApekSayA sambhogasya paramAvadhiryAmaH / uktaM ca-"rAmAyAM tu ratiyUnAmiSTA yAmAvasAnikIti" // 34 // (bhAva0) he megha ! tvadupasarpaNakSaNe yadi me priyA muptA syAsahi yAmamAtraM niHzabdaH pratIkSasva / svapne labdhe madADhaparirambhe vighnaM mA kuru // 34 // tAmutthApya svajalakaNikAzItalenAnilena pratyAzvastAM samamabhinavaijolakairmAlatInAm / vidyudgarbhaH stimitanayanAM tvatsanAthe gavAkSe vaktuM dhIraH stanitavacanaimAninI prakramethAH // 35 // (sI0 ) tAmiti // tAM priyAM svasya jalakaNikAbhirjalabindubhiH zItalenAnilenotyAnya prabodhya / etena tasyAH prabhutvAdvaya janAnilasamAdhiya'jyate / yathAha bhojarAjaH"mRbhirmardanaH pAde zItalaiya'rjanastanau / zrutau ca madhuraigItanidrAto bodhayetprabhum" iti // abhinavaitanairmAlatInAM jAlakaiH samaM jAtImukulaiH saha // "sumanA mAlatI jAtiH" iti / "sAka satrAsamaM saha" iti| kSArako jAlakaM klIve kalikA korakaH pumAn" iti cAmaraH // pratyAcastAM susthitAm / anyacca punaruchvasitAm / zvaseH kartari ktH| "ugitazca" iti cakArAdipratiSedhaH (?) / etenAsyAH kusumasaukumArya gmyte| tvatsanAthe tvatsahite / "sanAthaM prabhumityAhuH sahita cittatApini" iti zabdArNave / gavAne stimitanayanAM kossAviti vismayAnizcalanetrAM mAninI manasvinAm / janAnaucityAsahiSNumityarthaH / vidyudo'ntaHsyo yasya sa vidyudgarbhaH / antalInavidyutka ityarthaH / "go'pavarake'nAsthe garbhA'nau kukSigo'rbhake" iti shbdaarnnve| dRSTiprativAtena vakturmukhAvalokana pratibandhakatvAnna vidyutA yotitvymitibhaavH| dhAro dhaiyaviziSTazca san / anyathA zAlatyAdinaitadanAzvAsanaprasaGgAditi bhAvaH / stanitavacanaiH stanitAnyeva vacanAni tervaktuM prakramethA upakramasva // vidhyarthe liGga // "propAbhyAM samarthAbhyAm" ityAtmanepadam // 35 // (cAri0) atha kRtyaM darzayannAha tAmiti--he jalada svajalasya kaNikAbhivindabhiH zItalenAnilena vAyunA mAlatInAM jAtInAmabhinavairjAlakaiH kalikAbhiH samaM pratyAzvastAM pratibuddhAM gataglAni vA tAM priyAmutthApya tvaM dhIraiH stanitAni garjitAnyeva vacanAni taimIninI manasvinI vaktuM prakramethAH prArabhethAH / kIdRzastvam / vidyudarbha yasya sa tAdRzaH san / kIdRzIM vatsanAthe tvayukte gavAne stimite nizcale nayane yasyA bhatuH sakAzAtkopyagacchedityutkaNThayA vAtAyanadattacakSuSam / varSo mAlatyaH puSpyanti nizi vikasantIti prasiddhiH / tadapAdAnaM tato'pi tasyAH saukumArthasUcanArtham // 35 // (bhAva0) he megha ! svajalakaNazizireNa vAyunA to prabodhya tvadadhiSThitagavAkSe nizcala. dRSTiM tAM garjitarUpairvacanairvaktuM prArabhasva // 35 // For Private And Personal Use Only Page #84 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir meghadata-uttarameghaH / 73 saMprati dUtasya zrotRjanAmimukhIkaraNacAturImupadizatibhartumitraM priyamavidhave viddhi mAmambuvAI tatsaMdezairhRdayanihitairAgataM tvatsamIpam / yo vRndAni tvarayati pathi zrAmyatAM proSitAnAM mandrasnigdhairdhvanibhiravalAveNimokSAtsukAni // 36 // (sajI0 ) bhartR riti // vidhavA gatabhartRkA na bhavatItyavidhavA sabhartRkA / he avidhve| anena bhartRjIvanasUcanAdaniSTAzaGkA vArayati / mAM bhartustava patyuH priya mitraM priyasuhRdam / tatrApi hRdayanihitairmanasi sthApitaistatsaMdezaistasya bhartuH saMdezaistvatsamIpamAgatam / bhartuH sNdeshkthnaarthmaagtmityrthH| ambuvAhaM meghaM viddhi jAnIhi // na kevalamaha vArtAharaH kiMtu ghaTako'pItyAzayenAha / yo'mbuvAho megho mandasnigdhaiH snigdhagambhIrairdhvanibhirgajitaiH karaNeMrakhalAnAM strINAM vezayastAsAM mokSe movana utsukAni pathi zriAmyatAM zrAntimApannAnA proSitAnAM pravAsinAm / pAnthAnAmityarthaH / vRndAni sAMstvarayati / pAnthopakAriNo me kimu vaktavyaM suhRdupakAritvamiti bhAvaH // 36 // (cAri0) sandezaprakAraM dizati bharturiti, he avidhave suvAsini amunA tava ramaNo javatI. tyuktam / bhattaH priya mitraM manasi nihitaistatsandezaiH, tvatsamIpamAgataM mAmambuvAhaM viddhi jAnIhi / na kevalaM tasya mitramAnaM kintu tvatprAptaye tasya protsAhakazca bhavAmItyAha / yaH proSitAnAM kAryavazAgAryo vihAya dezAntaraM gatAnAM pathikAnAM vRndAni samUhAn mandasnigdhai dhIramadhurairdhvanibhijitairabalAnA bhartR virahitAGganAnAM veNayaH kezasaMyamanavizeSAstAsAM mokSomocanaM tatrotsukAni utkaNThitAni tvarayati // 36 // (bhAva0) hai megha ! tvayA matpriyA pratItthaM vaktavyam, he saubhAgyavati yaHproSitAntvarita gRha prApayati taM te patyumina medha mAM viddhi / tatsandezamAdAya tvadantikamAgato'smi // 36 // bhartRsakhyA dijJApanasya phalamAhaityAkhyAte pavanatanayaM maithilIvonmukhI sA tvAmutkaNThAcchvasitahRdayA vIkSya saMbhAvya caivam / zroSyatyasmAtparamavahitA saumya sImantinInAM kAntodantaH suhRdupanataH saMgamAskicidUnaH // 37 // (saJjI0) itIti // ityevamAkhyAte sati pavanatanayaM hanUmantaM maithilIva sIteva sA mtpriyaa| unmukhyutkaNThyautsukyenocchvasitahRdayA vikasitacittA satItvAM vIkSya sambhAvya satkRtya ca / asmAgartRmaitrIjJApanAtparaM sarva zrotavyam / avahitA'pramattA satI zroSyatyeva // anna sItAhanumadupAkhyAnAdasyAH pAtivratya meghasya dUtaguNasampattizca vyajyate / tadguNAstu rasAkare-"brahmacArI balI dhIro mAyAvI mAnavarjitaH / dhImAnudAro niHzar3o vaktA dUtaH striyAM bhavet // iti // nanu vArtAmAtrazravaNAdasyAH ko lAbha ityAzaDyArthAntaramupanyasyati-he saumya sAdho, sImantinInAM vadhUnAm // "nArI sImantinI vadhUH" ityamaraH // suhRdA suhRnmukhenopanataH prAsaH san / suhRtpadaM vipralambhazAnivAraNArtham / kAntasyodanto vArtA kAntodantaH // "vArtA pravRttivRttAnta udantaH syAt" ityamaraH // saMgamAtkAntasamparkAtkicidUna ISadUnastadvadevAnandakArItyarthaH // 37 // (cAri0) itIti-he saumya megha tvayA ityAkhyAte kathite sati sA preyasI unmukhI satI 10 megha0 For Private And Personal Use Only Page #85 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 74 sajIvanAcAritrabaddhanIbhAvaprabodhinIsahiteutkaNThyocchvasitaM hRdayaM ceto yasyAH sA tAdRzI maithilI sItA pavanatanayaM hanumantamiva tvAM vIkSya sambhASya ca sambhAvanAyAM ca vidhAyetyarthaH / asmadartumitramityasmAdvacanAt paramavihitA sAvadhAnA bhavantI sandeza zroSyati / sAvadhAnatve ko heturityAha / sImantinInAM strINAM suhRdA mitreNopahRtaH AnItaH kAntasya vallabhasyodanto vRttAnto saGgamAtsaMyogAtkiJcinmanAk uno hInastatsadRzo bhavatItyarthaH // 37 // (bhAva) he megha ! itthamAkarNya sItA hanUmantamiva tvAM vIkSya sammAvya ca me priyA sAdaraM sandeza zroSyati / hi suhRdAMnItaH kAntavRttAntaH sImantinInAM kRte saGgamakalpo bhavati // 37 // samprati saMdizatitAmAyuSmanmama ca vacanAdAtmanavopaka yAdevaM tava sahacaro rAmagiryAzramasthaH / avyApatraH kuzalamabale pRcchati tvAM viyuktaH pUrvAbhASyaM sulabhavipadA prANinAmetadeva // 38 // __(saJjI0 ) tAmiti // he AyuSman / prazaMsAyAM matup / paropakArazlAdhyajIvitetyarthaH // mama vacanaM prArthanAvacanaM tasmAccAtmanaH svasyopakatuM ca paropakAreNAtmAnaM kRtArthayitumityarthaH // upakArakriyA prati karmatve'pi tasyopakarotItyAdivatsambandhamAtravivakSAyAmAtmana iti paSThI na virudhyate / yathAha bhAraviH-"sA lakSmIrupakurute yayA pareSAm" iti / tathA zrIharSazca-"sAdhUnAmupakatuM lakSmI draSTuM vihAyasA gantum / na kutUhali kasya manazcarita ca mahAtmanAM zrotum // " iti / tathA ca "kvacitkvacit dvitIyAdarzanAtsarvasya tathA" iti nAthavacanamanAthavacanameva // tAM priyAmevaM brUyAt / bhavAniti zeSaH // kimityAha / he abale, tava sahacaro bhartA rAmagirezcitrakUTasyAzrameSu tiSThatIti rAmagiryAzramasthaH sannavyApannaH / na mRta ityarthaH / amaraNe hetumAha-viyukto viyogaM prApto duHkhI saMstvAM kuzalaM pRcchati // duhyAditvAtpRcchatedvikarmakatvam tathAhi / sulabhavipadAmayanasiddhavipattInAM prANinAmetadeva kuzalameva pUrvAbhASyametadeva prathamamavazyaM praSTavyam "kRtyAzca" ityAvazyakA) nnytprtyyH||38|| (cAri0) kuzalapRcchAkapaTena svajIvitaM jJApayati / tAmiti-he AyuSman megha mama vacanAdvAkyAccAtmana upahatuM ca tAM madyoSAM evaM vakSyamANaM brUyAH kathayeH / evamiti kim / he abale proSitabhartRke rAmagiryAzramastho'vyApanaH kuzalavAn viyukto dUravartI san tava sahacaraH patistvAM kuzalaM pRcchati / pRcchati dvikarmakaH / etadeva kimiti / praSTavyamata Aha / sulabhA vipado yeSAM teSAM prANinAmetadeva kuzalameva pUrvabhASyaM prathamaprArthanIyam / AyuSmannityanena tvayi jIvati sA cAhaM ca jIvAva ityasUci / "kuzalaM kSemamastriyAmityamaraH" // 38 // : (bhAva0) he medha ! tvaM tAmevaM brUyAH, yat rAmagiryAzramasthastava priyA kuzalI te kuzala pRcchati / vipannAnAmidameva pUrvAbhASyam // 38 // aGgenAGgaM pratanu tanunA gADhataptena taptaM sANAzrudrutamavistotkaNThamutkaNThitena / uSNocchvAsaM samadhikataroccAsinA dUravartI saMkalpaistairvizati vidhinA vairiNA ruddhamArgaH // 39 // (saJjI0 ) aDreneti // kiM ca / dUravartI dUrasthaH / na cAgantuM zakyata ityAha / vairiNA For Private And Personal Use Only Page #86 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir meghadata-uttaramedhaH / vigedhinA vidhinA devena ruddhamArgaH pratibaddhavA sa te sahacaraH tanunA kRzena gADhataptenAtpantasantaptena sAstreNa sAnugA / utkaNThA vedanAsyajAtotkaNThitastenotkaNThitena // "tadasya saMjAtam-" ityAdinA tacpratyayaH utkaNThatervA kartari ktaH // samadhikataramadhikamucchvasitIti samadhikatarocchvAsi tena // dIrghaniHzvAsinetyarthaH // tAcchIlye NiniH // aGgena svazarIreNa pratarnu kRzaM tapta viyogaduHkhena santaptamazradrutamazruklinam // azru netrAmbu / "rodana cAsramanu ca" ityamaraH / aviratotkaNThamavicchinnavedanamuSNocchvAsaMtIvaniHzcAsam / "tigma tIvra svaraM tIkSNaM caNDamuSNaM samaM smRtam" iti halAyudhaH / aGgaM tvadIyaM zarIraM taiH svasamveyaiH saMkalpaimanorathaivizati / ekIbhavatItyarthaH // atra samarAgitvadyotanAya nAyakena nAyikAyAH samAnAvasthatvamuktam // 39 // (cAri0) sandezAntaraM dyUte aGganeti-he sundari vairiNA vidhinA vidhAtrA ruddhamAge dUrasthaste priyastaistaiH saGkalpairmanovyApAraistvAM vizati praveza karoti kena kena saGkalpena kena prakAreNa vizatItyutprekSAyAmAcaSTe / tanunA kRzenAGgena dehena pratanu aGga vizati kRzatve nimittamAha / kIdRzena gADhaM taptena / kIdRzaM taptaM tatrAbhivyaJjakamAha / sAstreNa bASpayuktena tathA'zradrutaM drutAkheM / ahitAgnyAdipAThAt / azrupAte hetumAha / utkaNThitena tathA'virato vicchinnotkaNThA yasya tat / AtmadharmA'pyutkaNThAdayaH zarIre'pi prayujyante upacArAt / utknntthaayaambhivynyjkmaah| samadhikastIkSNa ucchvAso yasya tena / tathoSNocchvAsam / vizatIti sarvatra yojyam / tigma tIba kharaM tIkSNaM caNDamuNaM paTusmRtamiti yAdavaH // 39 // (bhAva0) he megha! "devAdU dUravartI te priyaH tanunA taptena sAstreNa utkaNThitena so. cchvAsena ca svAGgena tAzameva te'Gga manorathairvizati" iti brUyAH // 39 // saMprati svAvasthAnivedanAya prastautizabdAkhyeyaM yadapi kila te yaH sakhInAM purastA karNe lolaH kathayitumabhUdAnanasparzalobhAt / so'tikrAntaH zravaNaviSayaM locanAbhyAmadRSTa stvAmutkaNThAviracitapadaM manmukhenedamAha // 40 // (saJjI0 ) zabdAkhyeyamiti // he abale, yaste priyaH sakhInAM purastAdana Ananasparzatvanmukha saMparke lobhAdgArthyAt / adharapAnalobhAdityarthaH / zabdAkhyeyaM zabdena veNAkhyeyamucvairvAcyamapi yattat / vacanamapIti shessH| karge kathayituM lolo lAlaso'bhUtkila // "lolupo lolubho lolo lAlaso lampaTo'pi ca" iti yAdavaH // zravaNaviSayaM karNapathamatikrAntaH tathA locanAbhyAmadRSTaH / atidUratvAdraSTuM zrotuM ca na zakya iti bhAvaH / sa te priyaH / tvAmutkaNThayA viracitAni padAni suptiGantazabdA vAkyAni vA yasya tattathoktam // "padaM zabde ca vAkye cAiti vizvaH // idaM vakSyamANaM "zyAmAsvaGgam" ityAdikaM manmukhena sa eva brUta ityarthaH // 40 // (cAri0) nijaprItikathanena vallabhAyAH prItimutpAdayati / zabdeti-sa yakSaH zravaNaviSayamanyonyavArtAzravaNadezamatikrAnto locanAbhyAM adRzyo bhavan manmukhenotkaNThAmadhikRtya / viracitapadaM yathA syAttathA tatvamidaM vakSyamANamAha / sakaH / yo yakSaH zabda evAkhyo'bhidheyo yasya yadvacanaM AnanazabdenoccaiH zabdenAkhyeyaM vaa| tadapi kileti sambhAvanAyAM sakhInAM purastAdAnanasparzalobhAt / tvanmukhasparzasukhAbhilASAtte tava karNe kathayituM lolo lampaTo'bhUt // 40 // For Private And Personal Use Only Page #87 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 76 sIvanIcAritravarddhanIbhAvaprabodhinIsahite - (bhAva) meva ! "yaste patiH zabdavAcyamapi tvatkapolasparzalomAt kareM vaktumu. tsuka AsIt , sa idAnI nayanazrotrayoragocaraH san sotkaNI manmukhenedamAha" itivyAH // 40 // sAdRzyapratisvapnadarzanatadaGgasparzAkhyAni catvAri virahiNAM vinodasthAnAni / tathA coktaM guNapatAkAyAm-"viyogAvasthAsu priyajanasahakSAnubhavanaM tatazcitraM karma svapanasamaye darzanamapi / tadAspRSTAnAmupanatavatAM darzanamapi pratIkAro'naGgavyathitamanasAM ko'pi gadita" iti / tatra sadRzavastudarzanamAhazyAmAsvaGgaM cakitahariNIprekSaNe dRSTipAtaM vaktracchAyAM zazini zikhinA baIbhAreSu ke zAn / utpazyAmi pratanuSu nadIvIthiSu bhUvilAmA. nahantakasminkacidapi na te cANDi sAdRzyamasti // 4 // (saJjI0 ) zyAmAsviti // zyAmAsu priyaGgulatAsu // "zyAmA tu mhilaalyaa| latA govandanI gundrA priyaGgaH phalinI phalo" ityamaraH // aGga zarIramutpazyAmi / saukumAryAdisAmyAdaGgamiti tarkayAmItyarthaH / tathA cakitahariNInAM prekSaNe te dRSTipAtaM zazini candre vakracchAyAM mukhakAnti tathA zikhinA bahiNAM bahabhAreSu bahasamUheSu kezAn / pratanuSu svalpAsu nadInAM vociSu // atra vIcInAM vizeSaNopAdAnenAnuktaguNagraho doSaH / bhrUsAmyanirvAhAya mahatvadoSanirAkaraNArthatvAttasyeti / taduktaM rasaratnAkare-"dhvanyutpAde guNotkarSe bhogoktau doSavAraNe / vizeSaNAdidoSasya nAstyanuktaguNagrahaH // " iti // bhrUvilAsAn "bhrUpatAkAH" iti pAThe bhravaH patAkA ivetyupamitasamAsaH // utpazyAmIti sarvatra sambadhyate // tathApi nAsti manonitirityAzayenAha-hanteti // hanta vipAde // "hanta harSe'nukampAyAM vAkyArambhaviSAdayoH" ityamaraH / he caNDi kopane // "caNDastvatyantakopanaH" ityamaraH / gaurAditvAt DIe // upamAnakathanamAtreNa na kopitavyamiti bhAvaH / kacidapi kasminnapyekasminvastuni te tava sAdRzyaM nAsti / ato na niNomItyarthaH / anenAsthAH saundaryamanupamamiti vyajyate // 41 // / (cAri0) svakIya prema prakAzayati zyAmAsthiti-he caNDi kopanazIle te sAdRzyaM ekasthaM kacidapi kunApi nAsti / hanteti khede / ekanAbhAvameva darzayati / zyAmAsu priyaGgalatAsu aGgamutpazyAmi / zyAmatvatanutAbhyAmasAhazyam / cakitA svastAzca tAzca hariNyastAsAM prekSite vilokane dRSTipAtAnutpazyAmi / cancalatvena sArUpyam / zazini vakrasya mukhasya chAyAM dIpti kAntimattvAnandadAyitvAbhyAM candramAdRzyam / zikhinAM mayUrANAM bahabhAreSu kezAn / nIlatvabahutvAdinA tattulyatA / pratanuSu nadIvIciSu kalloleSu bhUvilAsAn / kuTilatvadIrghatvAcca sArUpyam / utpazyAmIti sarvatra prayojyam / priyaGgaH phalinI zyAmetyabhidhAnacintAmaNiH / tvAmiti / he sundari zilAyAM dhAturAgaigarikAdivaNeH praNayakupitAM snehakruddhAM tvAmAlikhya caraNapatitamAtmAnaM kartuM yAvadicchAmi tAvanmuhurUpacitaiH pravRddha rakhairazrubhimeM dRSTirAlupyate AcchAdyate / kuraH kRtAnto vidhistasminAlekhye'pi nau AvayoH saGgama saMyoga na sahate na kSamate / atra buddhyA rUDhimeva citralekhanAdikaM vivakSitaM tu na bAhyAntaHkaraNam / anurAgAbhAvaprasaGgAt / "kRtAnto yamasiddhAntadaivAkuzalakarmasu" ityamaraH // 41 // ( bhAva0 )he megha ! "zyAmAsva bhItahariNI dRSTau dRzaM candre mukhacchAyAM mayUrapicche. ghukezAn nadI taraMgeSu bhrUvilAsAn utpazyato'pi na tasya tRptiH, yatasteSu te sAdRzyaM nAsti" iti zrUyAH // 41 // For Private And Personal Use Only Page #88 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 77 meghadUta-uttarameghaH / saMprati prakRtidarzanamAhatvAmAlikhya praNayakupitA dhAturAgaiH shilaayaa| mAtmAnaM te caraNapatitaM yAvadicchAmi kartum / astAvanmuhurUpacitaiSThirAlupyate meM krUrastasminnapi na sahate saMgama nau kRtAntaH // 42 // ( saJjI0 ) tvAmiti // he priye, praNayena premAtizayena kupitAM kupitAvasthAyuktAM tvAm / tvatpratikRtimityarthaH / dhAtabo gairikAiyaH // "dhAturvAtAdizabdAdigairikAdiSvajAdiSu" iti yAdavaH // ta eva rAgA rakSakadravyANi // "citrAdiraJjakadravye lAkSAdau praNayecchayAH / sAraGgAdau ca rAgaH syAdAruNye raJjane pumAn" iti zabdArNave / tairdhAturAgaiH / zilAyAM zilApaTTa Alikhya nirmAyAtmAnaM mAm / matpratikRtimityarthaH / te tava / citragatAyA ityarthaH / caraNapatitaM katuM tathA lekhituM yAvadiJchAmi tAvadicchAsamakAlaM muharupacitaiH pravRdvairakhairazrubhiH kartRbhiH // "anamazruNi zoNite" iti vizvaH // me dRSTirAlupyate / Aviyata ityarthaH / tato dRSTipratibandhanAlekhana pratibadhyata iti bhAvaH / kiMbahunA yUroghAtukaH "nRzaMso ghAtukaH krUH" itymrH|| kRtAnto devam // kRtAnto yamasiddhAntadevAkuzalakarmasu' ityamaraH // tasminnapi citre'pi // nAvAvayoH // yuSmadasmadoH SaSThIcaturthIdvitIyAstharyoAnAvau" iti nAvAdezaH // saMga sahavAsa na sahate / saMgamalekhanamaNyAvayorasahamAnaM devamAvayoH saGgaM na sahata iti kimu vaktavyamityapizabdArthaH // 42 // (bhAva0 ) megha ! praNayakupitAM te pratikRti dhAturAgaiH zilAyAmAlikhya yAvadahamAtmAnaM te caraNapatitaM karomi tAvadeva muhuH pravRddharbASpaimeM dRSTizalupyate, manye krUraH kRtAntasta. bhA'pi AvayoH saGgamaM na sahata" iti brUyAH // 42 // adhunA svapnapradarzanamAhamAmAkAzapraNihitabhujaM nirdayAzlepaheto. labdhAyAste kathamapi mayA svapnasaMdarzaneSu / pazyantInAM na khalu bahuzo na sthala devatAnA - muktAsthUlAstarukisalayeSvazrulezAH patanti // 43 // (sanI0 ) mAmiti // suptasya vijJAnaM svapnaH // "svapnaH suptasya vijJAnam" iti vigvaH // saMdarzanaM saMvit / "darzanaM samaye zAstre dRSTau svapne'kSiNa saMvidi // " iti zabdArNave // svapnasaMdarzanAni svapnajJAnAni // cUtavRkSAdivatsAmAnyavizeSabhAvena sahaprayogaH // teSu mayA kathamiti mahatA prayatnena labdhAyA gRhiitaayaaH| dRSTAyA iti yAvat // te tatra nirdayAzlepo gADhAliGgana sa eva hetustasya / nirdayAzleSArthamityarthaH // "paSTIhenuprayoge" iti SaSThI // AkAze nirviSaye praNihitabhujaM prasAritabAhuM mAM pazyantInAM sthalIdevatAnAM muktA mauktikAnIva sthUlA azrulezA vASpavindavastarukisalayeSu anena celAJcalenAzrudhAraNasamAdhirdhvanyate / bahuzo na patantIti na kiMtu patantyevetyarthaH // nizcaye nandvayaprayogaH / tathA cAdhikArasUtram-"smRtinizcayasiddhArtheSu nandvayaprayogaH siddhaH" iti / "mahAtmagurudevAnAmanupAtaH kSitau yadi / dezabhraMzo mahadduHkhaM maraNaM ca bhavedbaSam // " iti kSitau devatAzrupAtaniSedhadarzanAdyakSasya maraNAbhAvasUcanAthaM tarukisalayeSu patantItyuktam // 43 // For Private And Personal Use Only Page #89 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 7. sajIvanIcAritravarddhanIbhAvapravodhinI pahite (cAri0) svapne saMyogamAha / mAmiti-he avidhave svapnasandarzaneSu kathamapi labdhAyAste nirdayaM yathA syAttathA AzlepahetorAliGganArtha AkAze praNihitau preritau bAhU yasya sataM mAM pazyantInAM sthaladevatAnAM vanAdhiSThAtRNAM muktAvat sthUlA azrugAM lezAH kagAstarukisalayeSu bahuzo na patanti / na patantyeveti bhaavH| sambhAvanAtha nadvayamatra prayuktam / tarukisalayagrahaNaM patitAzrulezaprakAzAya / / 43 // (bhAva0 ) he megha ! "taba svapnadarzane tvAmAliGgituM prasAritabhujamapi viphalaM mAM pazya. tyovanadevatAapi rudanti" iti brUyAH / / 43 // idAnIM tadaGgaspRSTavastudarzanamAha-- bhitvA sadyaH kisalayapugandevadArudrumANAM ye tatkSIrasutisurabhayo dakSiNena pravRttAH / AliGgayante guNavati mayA te tuSArAdrivAtA: pUrva spRSTaM yadi kila bhavedaGgamabhistaveti // 44 // (saJjI0) bhittveti // devadArudrumANAM kisalayapuTAnpallavapuTAnsadyo bhittvA / tatkSIrasnutisurabhayasteSAM devadArudramANAM kSIrazrutibhiH kSIraniSyandaiH surabhayaH sugndhyH|| tuSArAdijAtatve liGgamidam / ye vAtA dakSiNena dakSiNamAgaMNa // tRtIyAvidhAne prakRtyAdibhya upasaMkhyAnAttRtIyA samena yAtItivat / tatrApi karaNatvasya pratIyamAnatvAt "kartR karaNayoreva tRtIyA" iti bhASyakAraH // pravRttAcalitAH he guNavati sauzolyasaukumAryAdriguNasaMpanne, te tuSArAdrivAtAH pUrva prAgebhivatistavAGgaM spRSTaM bhavedyadi kiti sambhAvitametaditi buddhayetyarthaH // "vArtAsambhAvyayoH kila" ityamaraH // mayAliGgAyanta Azlinyate // atra vAyUnAM spRzyatve'pyamUrtatvenAliGganAyogAdAliGgayanta ityabhidhAnaM yakSasyonmattatvAtpralapitamityadoSa iti vadaniruktakAraH svayamevonmattapralApItyupekSaNIyaH // 44 // (cAri0) bhitveti-he priye guNavati guNagagakaline tabAGgaM ebhiH pUrva yadi spRSTaM kila bhavet iti mayA te tuSArAdrivAtA AliGgyante / te ke / ye vAtA devadArunumANAM vRkSavizeSANAM kisalayapuTAn bhitvA vikAsayitvA devadArudrumANAM kSIrazrutisurabhayaH santaH dakSiNena mArgeNa pravRttA AgatAH "prakRtyAdibhya upasaGkhyAnamiti" tRtIyA / guNavatItyatra -guNazabdena zarIrasya hRdayasparzaguNo vivakSitaH / kileti sambhAvanAyAm // 44 // (bhAva0 ) he megha ! "heguNavati ! devadArupatrasutakSIrasurabhayo ye dakSiNavAyavasnaistva. daGga spRSTaM bhavediti dhiyA mayA te tu SArAdvivAtAH samAliMgyante" iti zrUyAH // 44 // saMkSipyeta kSaNa iva kathaM dIrghayAmA triyAmA sarvAvasthAsvaharapi kathaM mandamandAtapaM syAt / itthaM cetazcaTulanayane durlabhaprArthanaM me gADhoSmAbhiH kRtamazaraNaM tvaviyogavyathAbhiH // 45 // (saJjI0 ) saMkSipyeteti // dIrghA yAmAH praharA yasyAM sA dIrghayAmA / virahavedanayA tathA pratIyamAnetyarthaH / triyAmA rAtriH // "AdyantayorardhayAmayordinavyavahArAdhiyAmA" iti kSIrasvAmI // kSaNa iva kathaM kena prakAreNa saMkSipyeta laghUkriyeta / aharapi sarvAvasthAsu / sarvakAleSvityarthaH / mandamando mandaprakAraH // "prakAre guNavacanasya" iti dviruktiH / "karmadhArayavaduttareSu" iti karmadhArayavadrAvAtsupA luk // mandamandAtapamatyalpasaMtApaM kathaM syAt / na For Private And Personal Use Only Page #90 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir meghduut-uttrmeghH| syAdeva / he caTulanayane caJcalAkSi, itthamanena prakAreNa durlabhaprArthanamaprApyamanoratha me mama gheto gADhoSmAbhiratitIvrAbhistvadviyogavyathAbhirazaraNamanAtha kRtam // 45 // (cAri0) saGkSipyeteti-bhI abale dIrghA yAmAH praharA yAsAM tA rAtrayaH kSaNa iva kathaM salipyante / sarvAvasthAsu grISmamadhyadinAsu aharapi kathaM mandamandAtapaM syAt / he caTulanayane vAmanetre itthaM durlabhaprArthana me ceto gADhoSmabhistvadviyoge vyathAbhirazaraNamarakSaka kRtam / gADhoSmAbhirityanena mandAtapavidhAto vivakSitaH / viyogavyathAbhirityanena rAtrisajhepavidhAta iti draSTavyam / mandamandamiti prakAraguNavacanamasyeti dvivacanam // 45 // (bhAva0) he megha ! "rAtre rdIrghayAmatvAdahazca tIvrAtapatvAttvadviyogavyathAbhirazaraNa me ceta AkulIkRtam" iti brUyAH // 45 // na ca madIyadurdazAzravaNA tavyamityAhananvAtmAnaM bahu vigaNayantrAtmanavAvalambe tatkalyANi tvamapi nitarAM mA gamaH kAtaratvam / kasyAtyantaM sukhamupanataM duHkhamekAntato vA nIcairgacchatyupari ca dazA cakranemikrameNa // 46 // ( saJjI0) nanviti // namvityAmantraNe // "praznAvadhAraNAnujJAnunayAmantraNe nanu" ityamaraH / / nanu priye, bahu vigaNayanzApAnte satyevamevaM kariSyAmItyAvartayannAtmAnamAtmanaiva svenaiva // "prakRtyAdibhya upasaMkhyAnam" iti tRtIyA // avalambe dhArayAmi / yathAkathaMcijIvAmItyarthaH tattasmAtkAraNAt / he kalyANi subhage, tvatsaubhAgyenaiva jIvAmIti bhAvaH // "bahvAdibhyazca" iti DIe // tvamapi nitarAmatyantaM kAtaratvaM bhIrutvaM mA gamaHmA gaccha // " namAyoge" ityaDAgamAbhAvaH / tAdRksukhinorAvayorIzi duHkhe kathaM na bibhemItyAzaGyAha-kasyeti // kasya janasyAtyantaM niyataM sukhamupanataM prAptamekAntato niyamena duHkhaM vopanatam / kiM tu dazAvasthA cakrasya rathAGgasya nemistadantaH // "cakraM rathAGgaM tasyAnte nemiH strI syAtpradhiH pumAn" ityamaraH // tasyAH krameNa paripATyA // "kramaH zaktI paripATayAm" iti vizvaH // nIcairadha upari ca gacchati pravartate / evaM jantoH sukhaduHkhe paryAvartate ityarthaH // 46 // (cAri0) sAmprataM zokazravaNena saduHkhaH syAditi tAmAzvAsayati / nanviti-bahumaGgalaM bhaviSyatIti vigaNayan jAnan AtmanA svayamevAtmAnamavalambe dhArayAmi / nanu zabdo'vadhAraNe / he kalyANi tvamapi sutarAMkAtaratvaM mA gamaH / uktamevArtha saMharati / kasyAtyanta matikrAntAvasAnaM nityamityarthaH / sukhamupanataM prAptaM duHkhaM vA ekAntata ekAntamupanatam / prathamArthe tasil / dazAvasthA cakranemikrameNa nIcairvA gacchati upari vA // 46 // (bhAva0) he megha ! "he kalyANi ! virahaduHkhito'pyahamAtmanaivAtmAnamavalambe, tatvamapi kAtaratvaM mAgamaH, sukha dukhehi cakravatparivattete, tadAvayorapi saMgamo bhaviSyati" iti bhUyAH // 46 // na ca niravadhikametadduHkhamityAhazapAnto me bhujagazayanAdutthite zAGgapANau . zeSAnmAsAngamaya caturo locane mIlayitvA / For Private And Personal Use Only Page #91 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 80 sAvanIcAritrarvaddhanIbhAvaprabodhinIsahitepazcAdA virahaguNitaM taM tamAtmAbhilASaM nirvekSyAvaH pariNata zaracandrikAsu kSapAsu // 47 // (saJjI0 ) zApAnta iti // zAGga pANau yasya sa tasmizArGgapANau viSNau // "saptamovizeSaNe-" ityAdinA bahuvrIhiH / "praharaNArthebhyaH pare niSThAsaptamyau bhavataH" iti vaktavyAtpANizabdasyottaranipAtaH // bhujagaH zeSa eva zayanaM tasmAdutthite sati me zApAntaH shaapaavsaanm| bhaviSyatIti zeSaH / zeSAnavaziSTAMzcaturo mAsAn / meghadarzanaprabhRti haribodhanadinAntamityarthaH / dazadivasAdhikyaM tvatra na vivakSitamityuktameva / locane mIlayitvA nimIlya gamaya / dhairyeNAtivAhayetyarthaH / pazcAdanantaraM tvaM cAhaM cAvAm // "tyadAdIni sabainityam" ityekazeSaH // "tyadAdInAM mitho dvandve yatparaM tacchiSyate" ityasmadaH zeSaH // virahe guNitamevamevaM kariSyAmIti manasyAvartitam / taM tam // vIpsAyAM dviruktiH // AtmanorAvayorabhilAvaM manoratham / pariNatAH zarazcandrikA yAsAM tAsu kSapAsu rAtriSu nivekSyAyo bhokSyAvahe // vizatelada // "nivezo bhRtibhogyo|| ityamaraH // ana kaizcit "namonabhasyayoreva vArSikatvAtkathamASADhAdicatuSTayasya vArSikatvamuktamiti codayitvartutrayapakSAzrayaNAdavirodhaH" iti paryahAri tatsarvamasa~gatam / atra gatazeSazcatvAro mAsA ityuktaM kavinA na tu te vArSikA iti / tasmAdanuttopAlambha eva / yacca nAthenoktam "kathamASADhAdicatuSTayAtparaM zaratkAlaH" iti, tatrApyAkAtikasamApteH zaratkAlAnuvRtteH pariNatazaracandrikAsvityuktam / na tu tadaiva zaratprAdurbhAva ukta ityavirodha eva // 45 // (cAri0) kadAvayoH saMyogaH syAdityata Aha-zApAntaiti / zAGgapANI nArAyaNe bhujagazayanAdutthite sati meM mama zApasyAnto'vasAnam / tanaitAn caturo mAsAn locane mIlayitvA gamayAtivAhaya / pazcAt zaraccandrikAsu kSapAsu nizAsu virahakAlaguNitaM saGgalpitaM hRdayasthApitamityarthaH / taM tamAtmAbhilASaM AvAM nirvekSyAvo'nubhaviSyAvaH / iti natvA ApADhazravaNayoH prAvRT / tataH paraM zaraditi / tatkathamASADhAtprabhRtimAsacatuSTayAtparaH zaraditi / na caivaM vAcyaM SaDtava ityekaH pakSaH / vaya ityamaraH / catvAro vArSikA mAsA iti raamaaynne| prayogAdana RtumrayApekSayoktatvAta // 17 // (bhAva0 ) he megha ! "he priye ! viSNoratthAne sati me zApAnto bhaviSyati, ato'va. ziSTamAsacatuSTayaM kathamapi yApaca, pazcAdAvAM zaraccandrikAmanoharAsu rAtriSu taM tamAtmAbhilArSa pUrayiSyAvaH" iti zrUyAH // 4 // saMprati tasyA meghavaJcakatvazAnirAsAyAtigUDhamabhidheyamupadizatibhUyazvAhaM tvamapi zayane kaNThalagnA purA me nidrAM gatvA kimapi rudatI sasvanaM viprabuddhA / sAntahA~saM kathitamasakutpRcchatazca tvayA me dRSTaH svapne kitava ramayankAmapi tvaM mayati // 48 // bhUya iti // he abale, bhUyaH punarapyAha / tvadartA manmukheneti zeSaH / meghavajanametat / kimityata Aha-purA pUrvam / purAzabdazcirAtIte // "syAtprabandha cirAtIte nikaTAgAmike purA" ityamaraH // zayane me kaNThalagnApi tvam / gale baddhasya kathamapi gamanaM na saMbhavediti bhAvaH / nidrAM gatvA kimapi / kena vA nimittenetyarthaH / sasvanaM saMzabdam / uccarityarthaH / rudatI satI viprabuddhA / Aloriti shessH| asakRd huzaH pRcchataH / rodanahetumiti zeSaH / me mama he kitava, tvaM kAmapi ramayanmayA svapne dRSTa iti tvayA sAntAsa samandahAsaM yathA For Private And Personal Use Only Page #92 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir meghduut-uttrmeghH| tathA kathitaM ceti / tvadartA bhUyazcAheti yojanA // 48 // (cAri0 ) bhUyazceti-bhUyazcAha punarapi manmukhe vyAcaSTe / . purA pUrvamaha tvamapi zayane suto tatra meM kaNThalAlA satI tvaM nihAM gatvA kisapi nisittaM prApya satvaraM zIghra sazabdaM rudatI viprbuddhaa| tato'satpRcchato meM mahyaM tvayA ca sAntasiM gUrda hasitvA kathitam / kimiti / re kitava dhUrta mayA svapne kAmapi preyasI ramayan tvaM haSTo'to'haM IrSyAbazAdodimIti vacanamabhijJAnam // 48 // (bhAva0) he megha ! "he priye ! purA mayA sahaikazayane suptA'pi kimapi vIkSya sahasotthAya svapne kAmapi striye smayan tvaM mayA dRSTo'si" ityuktavatI" iti brUyAH // 48 // etasmAnmAM kuzalinapabhijJAnadAnAdviditvA mA kolInAcakitanayane mayyavizvAsinI bhrUH / snehAnAhuH kimapi virahe dhvaMsinaste tvabhogA. diSTe vastunyupAcatarasAH premarAzIbhavanti / / 49 // (saJjI0) etasmAditi / etasmAtpUrvoktAt / abhijJAyate'nenetyabhijJAnaM lakSaNaM tasya dAnAtprApaNAnsAM kuzalinakSemavantaM viditvA jJAtvA / he cakitanayane, kule janasamUhe bhavAtkaulInAllokapravAdAt / etAtA kAlena parAsunI cedAgacchatIti janapravAdAdityarthaH // "syAskaulInaM lokavAde yuddhe paJcahipakSiNAm" ityamaraH // mayi viSaye'vizvAsinI maraNazaGkanI mA bhUna bhava // bhavaterluG / 'na mAGayoge" ityaDAgamapratiSedhaH // na ca dIrghakAlaviprakarSAtpUvasnehanivRttirAzotyAha-snehAniti / kimiti kiMcinnimittam / na vidyata iti zeSaH / snehAnprItivirahe satyanyonyavipraka sati sino vinayarAnAhuH / tattathA na bhavatItyabhiprAyaH kiMtu te snehA abhogAdvirahe bhogaabhaavaadvtoH||prsjyprtissethe'pi nasamAsa issyte|| iSTe vastuni vissye| upacito rasaH svAdo yeSu ta ucitarasAH sntH| pravRddhatRSNA ityarthaH // "raso gandharase svAde tiktAdau viSarAgayoH" iti vizvaH // premarAzIbhavanti / viyogAsahiSNutvamApadyanta ityarthaH // snehapregoravasthAbhedAvedaH / taduktam--"AlokanA bhilASau rAganehI tataH premA / rati zRGgArau yoge viyogatA vipralambhazca // " iti / tadeva sphuTIkRtaM rasAkare--"prekSA didRkSA rasyeSu taccintA tvabhilASakaH / rAgastatsaGgabuddhiH syAtsnehastatpravaNakriyA // tadviyogAsahaM prema ratistatsahavartanam / zRGgArastatsama krIDA saMyogaH saptadhA krmaat"|| iti // 49 // (cAri0) etasmAditi-asite kRSNe nayane locane ysyaasttsmbuddhiH| etasmAdamuSmAdabhijJAnadAnAcinhakathanAnmAM kuzalinaM viditvA kolInAttasya parastrIsaGgamaH sambhAvya iti / lokApavAdAnmayi avizvAsinI maabhuuH| avizvAsa mA kArSIH / kolInaM nirAcaSTe / cirahe viyAge snehAt dhvaMsino naSTAnAhuH / pracakSate / tatkimapi yatkiJcidapi avicAraramaNIyamiti bhAvaH / hi yasmAddhetoste snehA abhogAdiSTe vastuni upacitarasA varddhitAbhilASAH santaH premarAzI bhvnti| "syAtkaulInaM lokavAde yuddhe pazvahipakSiNAmityamaraH / na mAjhyoge'DAgamaH // 49 // (bhAva0 ) he megha ! "hecakitanayane ! preSitasandezAtmakAbhijJAnAnmAM kuzalina vidi. svA mayyavizvAsinI mAbhUH, virahe'pi bhogAbhAvA snehovarddhata eva" iti brUyAH // 49 // . For Private And Personal Use Only Page #93 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 82 saJjIvanI cAritravarddhanIbhAvaprabodhinIsahite i svakuzalaM saMdizya tatkuzala saMdezAnayanamidAnIM yAcate-AzvAsyaivaM prathamavirahodagrazokAM sakhIM te zailAdAzu trinayanavRSotkhAtakUTAnivRttaH / sAbhijJAnagrahita kuzalaistadvacobhirmamApi prAtaH kundaprasavazithilaM jIvitaM dhArayethAH // 50 // ( saJjI0) AzvAsyeti // prathamaviraheNo dugrazokAM tIvraduHkhAM te 'sakhImevaM pUrvoktarItyAvAsyopajIvya trinayanasya tryambakasya vRSeNa vRSabheNotkhAtA avadAritAH kUTA : zikhAraNi yasya tasmAt // "kUTosstrI zikharaM zRGgam" ityamaraH // zailA kailAsAdAzu nivRttaH sanpratyAvRttaH sansAbhijJAnaM salakSaNaM yathA tathA prahinaM preSitaM kuzalaM yeSu taistasyAstvatsakhyA bacobhirmamApi prAtaH kundaprasava mitra zithilaM durbalaM jIvitaM dhArayethAH sthApaya / prArthanAyAM liG // 50 // ( cAri0) AzvAsyeti - bho megha prathamaviraheNa udagra utkaTaH zoko yasyAstAm / sakhIM priyAmevamuktaprakAreNAzvAsyAzvAsaM dattvA trinayanasyezasya vRSeNa vRSabheNotkhAtAH kUTAH zikharANi yasya tasmAcchailAtkailAsAnnivRtaH san tvaM tasyA madvallabhAyA vacobhirmamApi mAnasaM dhArayethAH / kIdRzaiH svAbhijJAnena stracinhena prahitaM kuzalaM yeSu taiH / kIdRzaM mAnasaM kundasya prasavaM puSpaM tadvacchithilaM dhArayethA iti / dhRdhAraNe'smAlliT / "kUTo'strI zikharaM zRGgamityamaraH" // 50 // 1 1 ( bhAva0 ) he megha ! prathama virahaduHkhinIM priyAmityamupajIvya kailAsAnnivRtastvaM tatsadezapadaiH zithilataraM jIvitamapi rakSa // 50 // saMprati meghasya prArthanAGgIkAre praznapUrvakaM kalpayati kaccitsaumya vyavasitAmidaM bandhukRtyaM tvayA me pratyAdezAnna khalu bhavato dhIratAM kalpayAmi / niHzabdo'pi pradizasi jalaM yAcitazcAtakebhyaH pratyuktaM hi praNayiSu satAmIpsitArtha kriyaiva // 51 // (sa0 ) kaJciditi // he saumya, sAdho, idaM me bandhukRtyaM bandhukAryam // devadattasya gurukulamitivatprayogaH // vyavasitaM kaccitkariSyAmIti nizcitaM kim // " kaccitkAmapravedane" ityamaraH // abhiprAyajJApanaM kAmapravedanam // na ca te tUSNIMbhAvAdanaGgIkAraM zaGke yataste sa evocita ityAha- pratyAdezAt " kariSyAmi " iti prativacanAt // "uktirAbhASaNaM vAkyamAdezo vacanaM vacaH" iti zabdArNave // bhavatastava dhIratAM gambhIratvaM na kalpayAmi na samarthaye khalu / tarhi kathamaGgIkArajJAnaM tatrAha - yAcitaH sanniH zabdo'pi nirgarjito'pi / apratijAnAno'pItyarthaH / cAtakebhyo jalaM pradizasi dadAsi / yuktaM caitadityAha -- hi yasmAtsatAM satpuruSANAM praNayiSu yAcakeSu viSaye IpsitArthakriyaivApekSitArthasaMpAdanameva pratyuktaM prativacanam / kriyA kevalamuttaramityarthaH // " garjati zaradi na varSati varSAti varSAsu niH svano meghaH / nIca vadati na kurute na vadati sujanaH karotyeva // " iti bhAvaH // 51 // 1 ( cAri0) sAmprataM jalada sandezaprArthanAmaGgIkArayante / / kacciditi - he saumya tvayA vyavasitumaGgIkRtaM kaccididaM me bandhukRtyaM kAryaM pratyAkhyAtuM bhavato dhIratAM tUSNIbhAvaM na khalu tarkayAmi / tatra hetumAha / niHzabdo'pi cAtakebhyo jala pradizasi / hi yasmAddhetoH praNa For Private And Personal Use Only Page #94 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir meghadUta - uttarameghaH / 83 yiSu yAcakeSu IpsitArthakriyaiva pratyukta N pratyuttaram / " kaccidiSTapriyaprazna" ityabhidhAnacintAmaNiH // 51 // ( bhAva0 ) he megha ! idaM me bandhukAryaM tvayA svIkRtaM kaJcit tvaM yAcitaH san niHza srispa cAtakebhyo jaladadAsi, itthe te tUSNIMbhAvAdahaM te svIkRti kalpayAmi / satAmIpsitArthakriyaiva pratyuktaM bhavati // 51 // 1 saMprati svAparAdhasamAdhAnapUrvakaM svakAryasyAvazyaM karaNaM prArthayamAno medhaM visRjati -- etatkRtvA priyamanucitaprArthanAvartinoM meM sauhArdAdvA vidhura iti vA mayyanukrozabuddhayA / iSTAndezAJjalada vicara prAvRSA saMbhRtazrI rmAbhUdeva kSaNapapi ca te vidyutA viprayogaH // 52 // (sabhI0) etaditi // he jalada, sauhArdAtsuhRdbhAvAt // "hRnagasindhvante pUrvapadasya ca" ityubhayapadavRddhiH // vidhuro viyukta iti hetorvA // "vidhuraM tu pravizleSe" ityamaraH // mayi viSaye'nukozabuddhayA karuNA buddhyA vA anucitA tavAnanurUpA yA prArthanA priyAM prati "saMdezaM me hara " ityevaMrUpA tatra vartino nirbandhaparasya me mamaitatsandezaharaNarUpaM priyaM kRtvA sampAdya prAvRSA varSAbhiH "striyAM prAvRT striyAM bhUmni varSA" ityamaraH // saMbhRtazrIrupacitazobhaH san / issttaasvaabhilssitaandeshaanvicr| yatheSTadezeSu viharetyarthaH // dezakAlAdhvagantavyAH karmasaMjJA karmaNAm" iti vacanAtkarmatvam // evaM madvatkSaNamapi svalpakAlamapi tava vidyutA / kalatreNeti zeSaH / viprayogo viraho mA bhUnmAstu / mADItyAziSi luG // " ante kAvyasya nityatvAkuryAdA ziSamuttamAm // sarvatra vyApyate vidvenAyakecchAnurUpiNIm // " iti sArasvatAlaMkAre darzanAtkAvyAnte nAyakecchAnurUpo'yamAzIrvAdaH prayukta ityanusaMdheyam // 52 // iti zrImahAmahopAdhyAya mallinAthasUriviracitayA saMjIvinIsamAkhyayA vyAkhyayA sameto mahAkavizrI kAlIdAsaviracite meghadUtakAvye uttarameghaH H samAptaH / ( bhAva0 ) he megha ! anucitaprArthanAM kurvato'pImAM mesbhyarthanAM sadayaM sampUrNa varSApacizobhaH san svedezeSu vihr| mameva tavApi vidyutkalatraviyogo mAstu // 52 // meghadUte viracitA seyaM bhAvaprabodhinI / chAtrANAmupakArAya tena tuSyantu te yataH // 1 // zrIgaGgAdharasadgurupratiphalatsArasvatazrIjuSaH zrIrAmA viniSevaNAta sumateH santIrNa zAstrAmbuceH // zrImadvairavanAyakAtmajanuSaH saddharmalakSmIjuSaH zrInArAyaNazarmaNaH kRtiriyaM vidvanmude jAyatAm // 2 // iti zrImat khiste kulajaladhi kaustubhazrImadbhara vanAya katanUja sAhityAcArya zrInArAyaNazAstrikhiste viracitA meghadUtabhAvaprabodhinI samAptA / For Private And Personal Use Only Page #95 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 84 saJjIvinIcAritravarddhanIbhAvamabodhinIsahite (cAri0) kRtopakAra meghamAzIrvAdenAbhinandayan bravIti / etaditi-bho megha anucitaprArthanAvartmano me sauhArdAnmitratvabhAvAdvArAvidhuro duHkhyayamiti vA / mayi viSaye'nukrozabuddhayA kRpAmatyA vA etatpriyaM sandezalakSaNaM iSTaM kRtvA prAvRSA sambhRta zrIH san iSTAn zAn vicara gacchanvihara evaM mameva te vidyutA saha viprayogaH kSaNamapi mA ca bhUt / "kRpA dayAnukampAsyAdanukrozaityamaraH // 12 // taM sandezaM jaladharavaro divyavAcA cacakSe . prANAMstasyA janahitarato rakSituM yakSavadhyAH / prApyodantaM pramuditamunAH sA'pi tasthau svabhartuH keSAM na syAdabhimataphalA prArthanA jhuttameSu // 53 / / (cAri0) yakSavacanAnantaraM vAridaH kimakarodityAzaGkyAha / taMsaMdezamiti-janahitarato jaladhasvarA meghazreSThastasyAH prANAn rakSitu tatrA'lakAM gatvA divyavAcA tastha guhyakasya sandezaM vArtA prtyvdnjgaad| sA'pi svabharturyakSasyodantaM vArtAmabhijJAnAdinA matvA pramuditamanAH satI tasthau sthitA / tena vAkyamAtreNa kthmetdkaariityaah| hi yasmAt uttameSu prArthanA keSAmabhimataphalA na syAta / api tu sarveSAmityarthaH // 13 // zrutvA vA jalakadayitAM tAM dhanazo'pi sadyaH zApasyAntaM sadayahRdayaH saMvidhAyAstakopaH / saMyojyato vigalitazucI dampatI hRSTacittau __bhogAniSTAnaviratasukhaM bhojayAmAsa zazvat / / 54 // meghasandezAkarNanAnantaraM kimabhavadityAha (cAri0) zrutveti-dhanezo'pi kubero jaladakathitAM vArtA zrutvA sadayahRdayaH san asto gataH kopo yasya sa dhanezaH sadyastatkSaNaM zApasyAntaM saMvidhAya kRtvA prAtastuSTacittau viracitAni zubhAni maGgalAni yAbhyAM to dampatI pazcAt zApA'vasAne iSTAnabhISTAn bhogAn bhojayAmAsa // 14 // // iti zrI caritravarddhanaviracitA meghadUtaTIkA sampUrNA // Ti---63, 64 zloko prakSitau / mallinAthena na to| cAritravarddhanena vyAkhyAtAviti smupnysto| For Private And Personal Use Only Page #96 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only