________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
मेघदूतकाव्यम् सञ्जीवनी, चारित्रवद्धिनी, भावप्रबोधिनी सहितम् ।
पूर्वमेघः।
सञ्जीवनी। मातापितृभ्यां जगतो नमो वासार्धजानये
स्खद्यो दक्षिणक्पातसंकुचद्वामदृष्टये ॥ १॥ अन्तरायतिमिरोपशान्तये शान्तपावनमचिन्त्यमरम् तन्नरं वपुपि कुञ्जर मुखे मन्महे किमपि तुन्दिल बरही। शरणं करवाणि कामदं ते चरणं वाणि चराचरोपजीच्या करुणाम तृणैः कटाक्षपातैः कुरु मामम्ब कृतार्थसार्थवाहमा
इहान्वयसुखेनैव सर्व व्याख्यायते गया।
नामलं लिख्यते किञ्चिन्नानपेक्षितमुच्यते ॥ ४ ॥ "आशीर्नमस्क्रिया वस्तुनिर्देशो वापि नन्मुखम्" इति शास्त्रात्काव्यादौ वस्तुनिर्देशाकथां प्रस्तौतिकश्चित्कान्नाविरहगुरुणा स्त्राधिकारात्प्रमत्तः
शापेनास्तङ्गमितमहिमा वर्षभोग्येण भतुः । यक्षश्चक्रे जनकतनयास्नान पुण्योदकेषु
स्निग्धच्छायातरुषु वसति रामगियाश्रमेषु ।। १ । कश्चिदिति ॥ स्वाधिकारात्स्वनियोगात्प्रमत्तोऽनवहितः। “प्रमादोऽनवधानता” इत्यमरः । “जुगुप्साबिरामप्रमादार्थानामुपसंख्यानम्" इत्यपादानत्वम् । तस्मात्पञ्चमी । अत एवापराधाद्धेतोः । कान्ताविरहेण गुरुणा दुर्भग्ण। दुस्तरेणेत्यर्थः । “गुरुरन्तु गीष्पतौ श्रेष्टे गुरौ पितरि दुर्भरे” इति शब्दार्णवे । वर्षभोग्येण संवत्सरभोग्येण । “कालाध्वनोरत्यन्तसंयोगे" इति द्वितीया । “अत्यन्तसंयोगे च” इति समासः। “कुमति च” इति णत्वम् । भर्तुः स्वामिनः शापेन। अस्तंगमितो महिमा सामथ्यं यस्य सोऽरन्तंगमितमहिमा। अस्तमिति मकारान्तमव्ययन् । तस्य "द्वितीया-" इति योगविभागात्समासः। कश्चिदनिर्दिष्टनामा यक्षो देवयोनिविशेषः । “विद्याधराऽपरोयक्षरक्षोगव कन्नराः। पिशाचो गुह्यकः सिद्धो भूतोऽमी देवयोनयः" इत्यमरः । जनकनन यायाः सीतायाः स्नानैरवगाहनैः पुण्यानि पवि. बाग्युदकानि येषु नेषु । पावनेग्वित्यर्थः । छापाप्रधानास्तरवश्छायातरवः । शाकपार्थिवादित्वात्समासः । स्निग्धाः सान्द्रारकायातरवो नमेरुयक्षा येषु तेषु । वसतियोग्येष्वित्यर्थः । “स्निग्ध तु मम लान्द्रे” इति । "छायाक्षो नोरुः स्यात्" इति च शब्दार्णवे । रामगिरेश्चित्रकूटस्याश्रमेषु वसतिम् । "वहिवस्यतिभ्यश्च" इत्यौणादिकोऽतिप्रत्ययः। चक्रे कृतवान् । अत्र रसो विप्रलम्भाख्यः शृङ्गारः। तत्राप्युन्मादावस्था। अत एवैकवानव
For Private And Personal Use Only