________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अ०
आ.
भ०
श्लो० पृ० शब्दायन्ते मधुरमनिलैः०५६ ४४
हित्वा हालामभिमतरसां० ४९ ४० संतप्तानां त्वमसि शरण०७ ७ हित्वा तस्मिन्भुजगवलयं० ६० ४७ स्थित्वा तस्मिन्वनचरवधू० १९ १६ हेमाम्भोजप्रसवि सलिलं० . ६२ ४८
ऊत्तरमेघ
नूनं तस्याः प्रबलरुदितो अक्षय्यान्तभवननिधयः०८ ५५ । निःश्वासेनाधरकिसलय० अङ्गेनाङ्ग प्रतनु तनुना० ३९ ७४ ... नन्वात्मानं बहु विगणय० आलोके ते निपतति पुरा० २२
पादानिन्दोरमृतशिशिरा० २७ आधिक्षामां विरहशयने० आये बद्धा विरहदिवसे०
भर्तुमित्रं प्रियमविधवे० ३६ ७३ आश्वास्यैवं प्रथमविरहो.
भित्वा सद्यः किसलयपुटान० ४४ ७८ इत्याख्याते पवनतनयंः ३७ ७३
भूयश्चाहं त्वमपि शयने० ४८ ८०
म० उत्सङ्गे वा मलिनवसने
मंदाकिन्या:सलिलशिशिरैः० ४
मत्वा देवं धनपतिसखं० १० १६ एभिः माधो हृदयनिहित १७६० मामाकाशप्रणिहितभुज०४३ ७७ एतस्मान्मां कुशलिनमभि० ४९ ८१
य० एतत्कृत्वा प्रियमनुचित० ५२
यस्यां यक्षाः सितमणिमया० ३ १२
यत्र स्त्रीणां प्रियतमभुजा० कच्चित्सौम्य व्यवसित०५१ ग.
रक्ताशोकश्चल किसलय. गत्युत्कम्पादलकपतितै०
रुद्धापाङ्गाप्रसरमलकैः गत्वा सद्यः कलभतनुतां०
विद्युत्वंतं ललितवनिताः० जाने सख्यास्तव मयि मनः० ३१ ६९ वामश्चित्रं मधु नयन्यो
वापी चास्मिन्मरकतशिला० १३ ५७ तत्रागा धनपतिगृहात्० १२ ५७
वामश्चास्याः कररुहपदै० तस्यास्तीरे रचितशिखरः० १४ ५८ तन्मध्ये च स्फोटकफलका० १६ ६९ शेषान्मासान्विरहदिवस० २४ ६६ तन्वी श्यामा शिखरिदशना० १९ ६१ शब्दाख्येयं यदपि किल ते ४० ७६ तां जानीथाः परिमितकथां० २० ६२
श्यामास्वङ्ग चकितहरिणी० ४१ ७६ तस्मिन्काले जलद यदि सा० ३४ ७१
शापान्तो मे भुजगशयना० तामुत्थाप्य स्वजलकणिका० ३५ ७२
श्रुत्वा वार्ता जलदकथिर्ता ५४ तामायुष्मन्मम च वचना० ३८ त्वामालिख्य प्रणयकुपितां० ४२ ७७ सव्यापारामहनि न तथा० तं संदेशं जलधरवरो ६३ ८४
सा संन्यस्ताभरणमबला.
संक्षिप्येत क्षण इव कथं० नीवीवन्धोच्छ्वसित नेत्रा नीताः सततगतिना० ६ ५४ ।
हस्ते लीलाक्रमलमलके०
क०
श०
०
६८
For Private And Personal Use Only