________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
मेघदूते - पूर्वमेघः ।
२९
1
"कटुतिक्तकषायास्तु सौरभे च प्रकीर्तिताः” इति हलायुधः । सौगन्ध्यातिशयार्थं विशेषणदूयम् । गन्धवत्या नाम नद्यास्तत्रत्याया मरुद्भिर्मास्तैर्धूतोद्यानं कम्पिताक्रीडमिति धाम्नोविशेषणम् ॥ ३३ ॥
।
1
।
( चारि०) जालोद्गीणैरिति - भर्तुरिति युग्मम् । भो मेघ! त्वं चण्डीश्वरस्य महा-काल निकेतनस्य पुण्यं पवित्रं धाम स्थानं याया गछेः । कीदृशः । त्रिभुवनगुरोः त्रिलोकीभर्तुः कीदृशस्त्वम् । इति हेतोर्गणैः नन्दीप्रभृतिभिः सादरमादरपूर्वकं वीक्ष्यमाणः । इति कम् । भर्तुहेश्वरस्य कण्ठछविरसौ नीलः । कीदृशं धाम । मरुद्भिर्वायुभिः धूतोद्यानं । धूतमीत्तमुद्यानं आक्रीडो यस्य तत् । एतेन मान्योक्तिः । कीदृशैः कुवलयानामुत्पलानां रजोगन्धिरेषामस्ति तैः । एतेन सौगन्ध देक्तिः । स्यादुत्पलं कुवलयमित्यमरः । पुनः कीदृशैः गन्धवत्या नदीभेदायाः तोये जले या क्रीडा लीला तस्यां निरतास्तत्परा या युवतयः तरुण्यः तासां स्नाने तिक्तो रसो रागो येषां ते तैः । एतेन शैत्योक्तिः । तिक्तो रससुगन्धयोरिति मेदिनीकारः । पुमानाक्रीड उद्यानमित्यमरः । किं कृत्वा । अस्या उज्जयिन्याः हम्र्येषु धवलगृहेषु धनिनां वासेषु खेदं आयासं नीत्वाऽपनीय । कीदृशः सन् अध्वना दीर्घमार्गचलनेन खिन्नः क्लान्तः आत्मा यस्य तत्र सत्वम् । कीदृशेषु हम्येंषु कुसुमसुरभिषु पुष्पसुगन्धिषु । पुनः कीदृशेषु ललित वनिता पादरागाङ्कितेषु मनोहरस्त्रीचरणलाक्षारसजात चिह्नेषु त्वं कीदृशः । केशसंस्कारधूपैः उपचितवपुः प्रवरधूपत्वात् प्रवृद्धशरीरः । पुनः कीदृशस्त्वं । भवनशिखिभिर्गृहमयूरैः बन्धुत्या मित्रस्नेहेन "दत्तः" नृत्यमेवोपहारो यस्मै स त्वम् । हर्म्यादि धनिनां वास इत्यमरः । धाम देहे गृहे रश्मौ स्थाने जन्मप्रभावयोः || ३२-३३ ||
1
(भाव) हे मेघ ! तत्र विशालायां गवाक्षमार्गनिर्गतैः केशसंस्कारधूपैः परिपुष्टाङ्गः, भवनमयूरैश्च त्वद्गर्जनश्रवणप्रमुदितैर्तृत्य प्रदर्शनेन समानितस्त्वं कुसुमसुगन्धिषु सुन्दरीचरणलाक्षारसाडितेषु हम्यंषु शोभां पश्यन् मार्गश्रमं दूरीकुरु ॥ ३२ ॥
(भाव) हे मेघ ! विशालायामतिपवित्रं महाकालायतनं गच्छ । तत्र प्रभोनीलकण्ठस्य सुषमा हतीत शिवगणास्त्वां सादरं द्रक्ष्यन्ति । किञ्च तन्महाकालायतनं जलकीडासक्तयुवतिजनस्नानसुरभिभिः कमलपराग सौरभसम्पन्नैर्गन्धवत्या नद्याः पावनैः पवनैः क पितोद्यानमवश्यं प्रेक्षणीयम् ॥ ३३ ॥
अप्यन्यस्मिञ्जलंधर महाकालमासाद्य काले
स्थातव्यं वे नयनविषयं यावदत्येति भानुः । कुर्वन्संध्याबालिपटतां शूलिनः श्लाघनीया
मामन्द्राणां फलमविकलं लप्स्यसे गर्जितानाम् ॥ ३४ ॥
( सञ्जी ) अपीति । युग्मम् । हे जलधर ! महाकालं नाम पूर्वोक्तं चण्डीश्वरस्थानम यस्मिन्सन्ध्यातिरिक्तेऽपि काल आसाद्य प्राप्य ते तव स्थातव्यम् । त्वया स्थातव्यमित्यर्थः । " कृत्यानां कर्तरि वा" इति षष्ठी। यावद्यावता कालेन भानुः सूर्यो नयनविषयं दृष्टिपथमत्येत्यतिक्रामति । अस्तमयकालपर्यन्तं स्थातव्यमित्यर्थः । यावदित्येतदवधारणायें । " याव arat साकल्येsart मानेऽवधारणे" इत्यमरः । किमर्थमत आह- कुर्वन्निति । लाघनीय प्रशस्यां शूलिनः शिवस्य संध्यायां बलिः पूजा तत्र परहतां कुर्वन्संपादयन्नामन्द्राणामीषद्म्भीराणां गर्जितानामविकलमखण्डं फलं लप्स्यसे प्राप्स्यसि । लभेः कर्तरि लुट् । महाकाल. treasurera fafaयोगात्ते गर्जितसाफल्यं स्यादित्यर्थः ॥ ३४ ॥ -
( चारि०) अप्येति-- जलं धारयतीति जलधरस्तस्य सम्बुद्धौ भो जलधर मेघ ? अन्य
For Private And Personal Use Only