________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
मेघदूते-पूर्वमेघः । त्तहि तन्त्र चरणसमीप पशुपतेनित्यसंनिहितस्य शिवस्य संगीतम् ॥ "तौर्यत्रिकं तु संगीतं न्यायारम्भे प्रसिद्धके ॥ तूर्याणां त्रितये ब" इति शब्दार्णवे ॥ तदेवार्थ: संगीतार्थः संगीतवस्तु ॥ "अोऽभिवयरेवस्तुप्रयोजननिवृत्तिषु" इत्यमरः ॥ समनः संपूर्णा भावी ननु भविष्यति खलु ॥ “भविष्यति गम्यादयः" इति भविष्यदथें णिनिः ॥ १६ ॥
(चारि०) शब्दायन्त इति-तत्र हिमवति अनिलनिः पूर्यमाणाः कीचकाः लच्छिद्रवंशा मधुरं यथा स्यात्तथा शब्दायन्त शदं विदधते । मंसक्ताभिक्तियुक्ताभिः किन्नराभिस्त्रिपुरविजयस्त्रिपुरदाहाख्यः प्रबन्धो गीयते । उभयत्र लट् प्रयोगः सदा सम्भवात्कृतः । हे मंच ध्वनिस्त मुरज इत्र कन्दरपु गुहासु निहा नाइवायु भवेच्चहि पशुपतमहशस्य सङ्गीतातार्थः समप्रः सम्पूणा भावा भविष्यति । ननु निश्चितम् । निन् दो निनादो नादः । गीतनत्यवायत्रयं नाट्यम् तीयत्रिकं च तत् । सङ्गीतं प्रेक्षणीयाथेऽस्मिन्नित्यभिधानचिन्तामणिः । चरणन्यासमन्तरेण शम्भुस्तत्र वसतीति प्रसिद्धिः ॥ १६ ॥
(भावः) हे मेघ तत्र वायुपूर्णा वेणा मयुर क्वन्ति । शिवदर्शनार्थ सङ्गतामिः किन्नरीभिश्च त्रिपुरविजयो गीयते । दरीषु प्रतिध्वनितस्त निहादा सुरज इव सम्पद्येत चेत्, तत्र सम्पूर्ण सङ्गोनं भविष्यति ॥ १६ ॥ भालेयागुरुपतटमातिक्रम्य तांस्ताविशेषा.
हंसद्वारं भृगुपतियशोवत्म यत्क्रौञ्चरन्ध्रम् । तेनोदीची दिशमनुसरोस्तिर्यगायामशोमि
श्यामः पादो वलिनियमनाभ्युद्यतस्येव विष्णोः ॥५७।। (सी) प्रालेयेति । प्रालेयादेहिमादेरुरतटं तटसमी ॥ "अव्ययं विभक्ति-'' इत्यादिना समीपार्थेऽव्ययीभावः॥ तांस्तान् ॥ वीप्सायां द्विरुक्तिः ॥ विशेषान्द्रष्टव्यार्थान् ॥ "विशेषोऽवयये द्रव्ये द्रष्टव्योत्तमवस्तुनि" इति शब्दार्गवे ॥ अतिक्रम्यानुसरगच्छेरित्यनागतेन संबन्धः॥ हंसानों द्वारं हंसद्वारम् ॥ मानसप्रस्थायिनी हंसाः क्रौञ्चरन्ध्रेण संचरन्ति इत्यागमः ॥ भृगुपतेर्जामदग्न्यल्प यशोवर्म । यशःप्रवृत्तिकारणमित्यर्थः। यत्क्रौञ्चस्याद्रे रन्ध्रमस्ति तेन क्रौञ्चविलेन बलदैत्यस्य नियमने बन्धनेऽभ्युद्यतस्य प्रवृत्तस्य विष्णोर्ध्यापकस्यविक्रमस्य श्यामः कृष्णवर्णः पाद इव तिर्यगायामेन क्षिप्रप्रवेशनार्थं तिरश्चीनदैध्येण शोभत इति तथाविधः सन्नुहीचीमुत्तरां दिशमनुसरेरनुगच्छ ॥ पुरा किल भगवतोद वादधूर्जटेधनुरुपनिवदमधीयानेन भृगुनन्दनेन स्कन्दस्य स्पर्धया क्रौञ्चशिखरिणमतिनिशितविशिख मुखेन हेलया मृत्पिण्डभेदं भित्या तत एव क्रोश्चक्रोडादेव सद्यः समुज्जृम्भिते कस्मिन्नपि यशःक्षीरनिधौ निखिलमपि जगज्जालमाप्लावितमिति कथा श्रूयते ॥ १७ ॥
(चारि०) उदोची प्रति बेगेन गमनोपायं दर्शयन्नाह-प्रालेयादेरिति-भा मेघ प्रालेया हिमाचलस्योपतट तटस्य पार तांस्तान् विशेषान् पूर्वोक्तान अतिक्रम्योलध्य हंसानां मानसाख्यं सरो गमनद्वारं भृगुपतेः परशुरामस्य ग्रशसो वम प्रसृतिमार्गभूतं क्रौञ्चपर्वतस्य रन्धमस्ति तेन रन्ध्रेगोदीची दिशं त्वमनुसरुद्दिश्य गच्छेः । कोशस्त्वं तिर्यक् तिरश्चीनो य आयामो विस्तारस्तेन शोभते इति शोभी सन् वियन्मण्डलं व्रजन बलिनाम्नो राक्षसस्य नियमन नियन्त्रणं तत्रऽभ्युद्यतस्य सांद्यमस्य विष्णोस्त्रिविक्रमस्य श्यामः पाद इव स्थितः सन कोजवैरिणा कार्तिकेयेन स्पर्द्धमानः परशुरामः क्रौञ्चपर्वतं सच्छिद्रमकापात् । तेन तस्य महती कार्तिरासीदिति कथा ॥ १७ ॥
For Private And Personal Use Only