Book Title: Chandraraja Charitram
Author(s): Ajitsagarsuri
Publisher: Ajitsagarsuri Shastra Sangraha
Catalog link: https://jainqq.org/explore/008553/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ Shri Mahavir. Gyanmands Page #2 -------------------------------------------------------------------------- ________________ Shri Adana Honda Acha Shaa Gyan | અમારે ત્યાંથી જૈનધર્મનાં આગમાં અને આગમાનાં ભાષાન્તર તેમજ ધર્મશાસ્ત્રો શિક સ્થા સંસ્કૃત, પ્રાકૃત, ગદ્યપદ્યબંધ ચરિત્રો તેમજ ગુજરાતી ચરિત્ર. લભ્ય અલભ્ય પ્રતા સ્થા પાઠશાળા ઉપચાગી પાઠ્યપુસ્તકા કફાયત ભાવથી મળશે. કમીશન માટે પુછાવા. | ૧૦ ૦ પાટલીના રૂા. ૭ ૫૦ ૦ પાટલીના રૂા. ૩રા ૧૦ ૦ ૦ પાટલીના રૂા. ૬૦ માસ્તર નગીનદ્વાલ નેમચંદ છે. ડોશીવાડાની પાળ, શ્રીભાભા પાર્શ્વનાથના ખાંચા, ઘર નં. ૩૬ ૦ અમદાવાદ. Page #3 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 80530 www.kobatirth.org भावनगरेमात्नेन मत्वा प्रकाशित पुष्यातिस्थानं अजितसागर परिशाखसंग्रहकार्यवाहक शा. शामलदास तुलजाराम. मु० प्रांतीज. जील्ला अमदाबाद - ( गुजरात ) For Private And Personal Use Only - 40*3*+******+******++++** Acharya Shri Kallissagarsun Gyanmandir Page #4 -------------------------------------------------------------------------- ________________ Acharya:sha.KailassagarsunGyanmandir ॥ शास्त्रविशारदजैनाचार्ययोगनिष्ठाऽध्यात्मज्ञानदिवाकरपरमपूज्यसद्गुरुश्रीमद् बुद्धिसागरसूरीश्वरपादपद्मभ्यो नमः ॥ तपोगणगगनदिनमणिप्रसिद्धवक्ताश्रीमद-अजितसागरसूरिप्रणीतम् ॥ ॥ श्रीचन्द्रराजचरित्रम् ॥ प्रकाशक:-श्रीअजितसागरसूरिशास्त्रसंग्रहस्यकार्यवाहकश्रेष्ठिवर्य तुलजारामाऽत्मजः शामलदासः-मु. प्रांतिज । । वीर सं०.२५५३. विक्रम स०१९८३. मूल्यं-पञ्चरूप्यकम् । For Private And Personlige Only Page #5 -------------------------------------------------------------------------- ________________ ॥ ॐ अहम् ॥ ॥ प्रस्तावना॥ " नमः सुरासुरेन्द्रपूजिताय विगतमोहाय श्रीवीराय " सुविदितमेतदखिलविद्वज्जनानांहिताऽहितार्थोपदेशकानि विविधानि पूज्यपादारविन्दपूर्वाचार्यप्रणीतानि बहूनि प्राकृतसंस्कृतगद्यपद्यात्मकानि मधुरवचनमकरन्दरसभृतानि हृदयंगमानि विशुद्धार्थबोधकानि सद्वर्त्मदर्शकानि महाचरित्राणि प्रथितानि सन्ति । आहत दर्शनग्रन्थानां सम्पदोऽनुयोगचतुष्टयेन पल्लविता वरिवर्तन्ते, तत्र चरिताऽनुयोगः सर्वेषां सुधियां सुगमत्वाद्बोधकत्वाच लोकेषु मुख्यता दधाति, यतः विभिन्नप्रवृत्तीनां जनानां नैसर्गिकाणि विचित्राणि चरित्राणि चरिताऽनुयोगादेव ज्ञायन्ते. सुखदुःखफलभूतानि पुण्यपापानीति धर्माऽधौं चरित्रकथानकाद्विशदीभवतः, अन्यञ्च सुकृतदुष्कृतभाजोदेहिनो मिष्टकटुफलानि भजन्ति, पृथिव्याविभूषणधर्माऽधर्मविवेकज्ञः पुरुषः, तस्य विभूषणं न्यायाऽर्जिता लक्ष्मीः, साऽपि दानविभूषणा, दानस्य विभूषणं पात्राऽपात्रविवेकः, शरीरस्यविभूषणं निःपक्षपातं शास्त्रं, तस्य विभूषणं प्रशमः, तद्विभूषणंशीलमित्यादि तत्त्वजिज्ञासा चरिताऽनुयोगादेवसिद्धयति, दुरन्तदुःखौघनिदाने भवोदधौ निमज्जतादेहिनामुद्धरणशीलः सर्वज्ञोदितोधर्मः खल्वेकः, सचदानशीलतपोभावनाख्यभेदेनचतुर्धाप्ररूपितः प्राचीनैः सूरिपादैः। तदतिदााय संस्कृताः प्राकृताश्च प्रन्था यथामति निर्मातव्या मतिमद्भिः, यतः पुरातनपद्धतिर्नव्याहन्येत । विशेषतोविज्ञापनीयश्चैतद्-प्रखरपाण्डित्यधा For And Persone Oy Page #6 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ॥ चंद्रराज चरित्रम् ॥ ॥ १ ॥ ******** www.kobatirth.org रकाऽसाधारणगुणगण सेवधिजगज्जनोद्धारकजैनशासनोद्भावक मुनिश्री मोहनविजयविनिर्मितश्चन्द्रराजरासः (चन्दरास ) गूर्जरभाषाऽनुबद्धः, सचदेशभाषाविभूषितोऽपिविविधरसकलितत्त्वादधुनापर्वदिवसेषुप्रायोऽभिगीयते. प्राचीनानांचिरंतनोऽयंलेखोमहते उपकाराय सञ्जातS। आधुनिकाः केचित्संस्कृतोक्तिषु रसवत्तां मन्यमानाः बह्वर्थबोधकानपितादृशान्ासकादिप्रबन्धान्नबहुमन्यन्ते, नापितथाविधानांमुद्रापणे प्रमोदमादधते यतोभिन्नरुचिर्लोकः " आबालवृद्धानामपि श्रोत्रपुटयोः सुखावहान्यपि देशभाषयारचितानिपुस्तकानिमनोहराण्यप्यनेक च्छन्दोलङ्कृतिमण्डितानि कोविदानांमनांसि बहुधा न रञ्जयन्ति, विद्यमानेद्युपायेसर्वेषांचित्तरञ्जनं विधातव्यमितिनिर्विवादं प्रतीयते. अतस्तदनुरोधेन चन्द्ररासस्यचरित्ररूपेयंसंस्कृतकृतिर्विहिता, अस्यचन्द्रराजचरित्रस्यनिर्माता कः ? सचजन्मना कं देशं कदा व्यभूषयत् ? एतद्ग्रन्थनिर्मातुर्गुरुश्चकः ? इति जिज्ञासायां प्रस्तावगतं तदपि कथनीयं नाऽस्थाने गण्यते । सुविदिताऽध्यात्मतत्त्व निकराणां निखिलजनसंशयद्रुमविदारणैककुञ्जराणां महामिध्यात्वमोहान्धकारदिनकराणां दुर्वादिवादमत्तेभकुम्भतटविदलनकेसरीणामष्टोत्तरशत (१०८) ग्रन्थनिर्मातॄणां तपागच्छतिलकानां शास्त्रविशारद जैनाचार्ययोगनिष्ठाध्यात्मज्ञानदिवाकर श्रीमद्- बुद्धिसागरसूरीश्वराणां पादपङ्कजेषु चचरीकायमाणः प्रसिद्धवक्ता श्रीमान् अजितसागरसूरिर्जन्मनागूर्जरदेशस्थचारुतर ( चरोतर ) प्रदेशविभूषणे नारग्रामे - ख्यातिभाक्जातः, अस्यप्रन्थनिर्मातुर्जन्म वि. संवत् १६४२ पौषशुक्ल पञ्चम्याम् दुरढकमतदीक्षा संवत् १६५६ श्रावण शुक्लपञ्चम्यां स्तम्भनतीर्थे, संवेगिदीक्षा-संवत् १९६५ ज्येष्ठकृष्णैकादश्यां श्रीराजनगरे, गणिपदंपन्यासपदच संवत् १९७२ मार्गशीर्षशुक्लपञ्चम्यां सानन्दपुरे, आचार्यपदं संवत् १९८० माघशुक्लदशम्यांप्रांतिजनगरे. अथास्यचरित्रस्यप्रधानविषयः सर्वगुणशिरोमणिः शीलगुणः समस्ति परमवान्तरवर्त्तिनोऽन्ये बहवो विषयभेदाः सन्ति किञ्च सर्वतीर्थाधिराजस्य महातीर्थस्यशत्रुञ्जयगिरेः द्रव्यतोनिषेवणमपिबहुतर For Private And Personal Use Only 8084130***++ Acharya Shri Kassagarsuri Gyanmandir प्रस्तावना ॥ १ ॥ Page #7 -------------------------------------------------------------------------- ________________ मुपकारकमित्यस्माचरित्रात्प्रतीयते-" चतुर्थोल्लासेद्वितीयसर्गे-सूर्यकुण्डपयः स्पृष्टं, सर्वथादुरिताऽपहम् । प्रसिद्धिरितिसर्वत्र, जनकौतुककारिणी॥१३॥ स्फटीकोज्वलजलराशि-स्तीर्थमणिरिवात्रसूर्यकुएडोऽयम्। स्पृष्टयदीयपाथो-जनयतिहदिचिन्तितंशर्म ||१|| दृष्टेप्यस्मिन्प्रलयं,प्रयान्तिपापानितत्क्षणान्नृणाम् । यथामृगेशेदृष्टे, नश्यन्ति मृगाःसहस्रशोऽरण्ये ॥२॥" 'उक्तंचश्रीमद्पण्डितहसरत्नसूरिभिः-तहानंतचरित्रं च, तच्छीलंतत्तपत्रिधा । एकलंत्रिशुद्धचाय-द्वाशत्रुञ्जयसेवनम् ॥१॥स्वोंकेयानिबिम्बानि, यानिशक्रमहीतले । तान्यर्चितानिसर्वाणि, शत्रु| ञ्जयजिनार्चनात् ॥२॥ तावद्गर्जन्तिइत्यादि-पातकानिसमंततः । यावच्छत्रुञ्जयेत्याख्या, श्रूयते नगुरोर्मुखात् ॥३॥" तथैववनितानांभूयान्प्रबो| धोऽस्मापरित्रादुपलब्धव्योविद्यते, गुणावल्याराझ्याश्चरित्रंसकलंत्रीजातेमहोपयोगितांब्रजति, निजश्वभूवशीभूतयाययास्वभर्तुः स्वल्पामप्याज्ञामवधीरयन्त्यामहःखमवेदि, तदक्षरशश्चिन्तनीयमखिलयोषिताम् । निजपितरिदिवंगतेश्रीमाँश्चन्द्रराजः कुटिलमत्याऽपरमात्रावीरमत्या कुक्कुटयोनि प्रापितः पश्चान्मानवयोनिप्रतिपन्नः सप्रभावः सूर्यकुण्डस्य केषांविबुधानांचित्तं नचमत्करोति । तदनुचन्द्रराजेनरहसिपत्रंविलिरुप निजाप्तदूतेनसमंगुणावल्यैनिजपल्यैस्वस्वरूपनिवेदनाय प्रेषितम् । ततोनिजभर्तृकरकमलोल्लेखितं पत्रं दूतसमर्पितं भूरिप्रेम्णा स्वयं वाचयित्वा a परमार्थचविज्ञायतयातदुत्तरभूतपत्रपुनः तस्मैदूतायप्रत्यर्पितम् । तत्पत्रद्वयंच सर्वासांयोषितांमननीयंहितदंच विभाव्यते,अतस्तत्पत्रद्वयंग्रन्थका प्रन्थमध्येप्रथितम् । “स्वपित्राभृशंबिडम्बिताऽपिपरप्रणीतप्रवादेनसाऽपवादिताऽपिप्रेमलालक्ष्मीः सत्यवादपरायणाधैर्यनात्याक्षीत् , अतः सतीमतल्लिकेयंकेषां प्रशंसनीयानस्यात् ? तथैवचन्द्रराजोनिजकर्मानुसारेणकुक्कुटयोनित्वंप्राप्तोऽपिनिजोदारतांप्रख्यापयन्स्वकीयंयशः सर्वत्र प्रथयामास, एतदपितत्त्वंसुकृतिनांविशेषतः परिशीलनीयमविस्मरणीयंच । चन्द्रराजंप्रतितद्विमात्रावीरमत्या ये कूरभावाः प्रकटीकृतास्ते सर्वथाधर्मोपतानांमानवानांत्रिधाहेयास्तथैवाऽचन्तनीयाविशेषतोविद्यन्ते. यतः-दुष्टस्वभावाखीजाति:किमकृत्यंनकुरुते ? इत्येतदप्यस्मादुल्ले For Private And Personale Only Page #8 -------------------------------------------------------------------------- ________________ ShriMahavir JanArchanaKendra Achh agan Gyaan प्रस्तावना। ॥चंद्रराज-IT चरित्रम् ॥ खस्यवाचनात्स्पष्टंप्रतीयते, " निजसभायांसंस्थितेनदेवेन्द्रेणशीलमहिमानंवर्णयितुंचन्द्रराजस्यप्रशंसाविहिता, तामश्रद्दधानः कश्चिद्देवोद्रुतं स्वर्गादवतीर्यकृतविद्याधरीस्वरूपः पोतनपुरनगरस्यपरिसरेसमासीनंचन्द्रराजविज्ञायतत्समीपस्थायांकस्यांचिद्वाटिकायामस्थात् । निशीथिन्यां तत्कृतंकरुणखरंरोदनंनिशम्यनृपतिः सत्त्वरमेकाकीरोदनाऽनुसारेणतत्रगत्वारुदन्तींदीव्यरूपांवनितांविलोक्यतत्कारणंचतेनपृष्टम् , पतिहीनाया मे त्वमेवशरणमधुनामांनस्वीकरिष्यसिचेन्ममप्राणा नस्थास्यन्ति, इतिनिगद्यबहुविधैर्हावभावादिविचेष्टनैर्विलोभितोऽपिसभूपतिर्निजशीलगुणदाान्मनागपिनचचाल , तदातस्यशीलगुणमाहात्म्यात्संतुष्टः सत्रिदशः स्वकीयस्वरूपंप्रकटीकृत्यतंनरेशनत्वास्तुत्वाचस्वधाम्नि ययौ । इत्ये तदपिशीलवृत्तान्तंसर्वसुखनिदानसर्वदासर्वेषांसंस्मरणीयमनुकरणीयंच, एवंविधान्यन्यान्यपिसम्यक्त्वादिबोधप्रदानिविविधरसमयानिस्वर्गा:पवर्गमार्गप्रदर्शकानिदानमाहात्म्यबोधकानिधैर्यगुणसाधकानिकथानकानिश्रुतमात्राणिरमणीयानिसंगृहीतानि सन्ति, अस्यचन्द्रराजचरित्रस्यमुख्यतश्चत्वारोविभागाउल्लासभेदेननिबद्धाः,प्रत्युल्लासं च सर्गविभागैः कथानकानिप्रदर्शितानि, चतुर्पूलासेषुचप्रत्युल्लासंचतस्रः कलाः प्रदर्शिताः, इत्येतदपिग्रन्थकर्तुरप्रतिमप्रतिभाविशेषोऽनुमीयते, सर्वरसकलितोऽयंप्रबन्धःश्रोतृवक्तृणामतीवप्रमोदजनकइतिसाद्यन्तनिरीक्षणात्स्पष्टंविज्ञास्यते विबुधानाम । इदंचरित्रनकेवलंगद्यात्मकंकुत्रचिन्नूतनानिपद्यान्यपिविविधवृत्तलिखितानि, तथैवप्रासंगिकदृष्टान्तवशात्प्राचीनंसुभाषितमपिसंगृहीतमस्ति . एतदीयंगद्यपानकेवलंश्रवणसुखदं किन्तु सहृदयानां चेतोहार्यपि विद्यते, एतदीयोऽर्थो न केवलमपूर्वतयाचित्ताादकः किन्तुस्वानुभवसंवेद्यसमतयास्वाभाविकतयाचहृदयाऽऽनन्दकारी,एतच्चरित्रान्तःपातिन आनुषङ्गिकाउपदेशा नकेवलंमनोरञ्जयन्ति,किन्तुतत्त्वज्ञानविधायका अपिवर्तन्ते. एतत्सकलमपितत्त्वंप्रेक्षावन्तोग्रन्थावलोकनेनैवस्वयमेवानुभविष्यन्तीतिसृतंविस्तरेण, एतद्ग्रन्थकर्तुरन्येऽपि-प्रकरणसुखसिन्धुः सुभाषितमुक्तावलिश्चतुर्विशतिजिनस्तुतिर्विविधानिजिनाष्टकानिगुरुपदपूजाकाव्यसुधाकरगीतरत्नाकरौसंवेधषट्त्रिंशिकादयः सं ॥ २॥ For Private And Personlige Only Page #9 -------------------------------------------------------------------------- ________________ स्कृता:प्राकृताश्चप्रन्थाजनतोपकारिणः सर्वत्रविलसन्ति, एतद्ग्रन्थरचनागद्यपद्यात्मिकासर्वजनहितावहाश्रीमदाचार्यवर्येणविनिरमायि, तद्रहस्यत्वत्रविलेखनेननातीवोपयुज्यते यदेतञ्चरित्रसमवलोकनेनैव स्वयमेवविज्ञास्तदीयंगौरवंमाधुर्यश्चविज्ञास्यन्ति, किश्च गुर्जरभाषानुबद्धा ये केचन रामादिप्रबन्धास्ते सर्वे प्रायःसंस्कृतप्राकृतग्रन्थानामनुसारेण प्राचीनसूरिभिर्निबद्धाः सन्ति, अयं चन्द्ररासः संस्कृताद्वाप्राकृतात्प्रबन्धादुद्धतइति न निर्णीयते, यतस्तन्मूलः कश्चित्कुत्राऽपि तादृशः संस्कृतःप्राकृतोवाप्रबन्धोऽधुनानोपलभ्यते, अतोऽयं संस्कृतगिराविरचितः प्रबन्धः संस्कृतसाहित्यवेदिनां हिताय भविष्यति । एतद्अन्धविशोधनेमहताप्रयासेनदत्तदृष्टिमहाशयवैयाकरणाचार्यश्रीमान् भाईशङ्करशास्त्री पण्डितदलिचन्द्रगान्धिकश्चप्रफशोधनेसाहाय्यमदात् , अतस्तयोरुपकृतिश्चिरस्मरणीया, छद्मस्थमतिप्रमादवशात्क्वाऽपिग्रन्थनिर्मातृशोधकाक्षरनियोजकानां दोषःप्रेक्षावतांदृष्टिपथमवतरेत्तदासनिराकरणीयस्तैः । यतः- गच्छतः स्खलनकाऽपि, भवत्येव प्रमादतः । हसन्ति दुर्जनास्तत्र, समादधति सज्जनाः॥ १ ॥ इत्याशास्ते-एतद्ग्रन्थनिर्मातृजैनशासनरसिकाचार्यश्रीमद्अजितसागरसूरीश्वरपादपङ्कजचञ्चरीकायमाणोमुनिहेमेन्द्रसागरः ॐ शान्तिः ३... मधुपुर्या विक्रमाद १६८३ फाल्गुन शु. ८ शुक्रवासरे वी. सं. २४५३. बुद्धि सं. २ For Private And Persone Page #10 -------------------------------------------------------------------------- ________________ ShriMahavir JanArchanaKendra कलिकालसर्वज्ञश्रीमद-हेमचन्द्राचार्यगुणाऽष्टकम् ॥ चंद्रराजचरित्रम् ।। हेमचंद्राकार्यगुणा ऽष्टकम् मन्दाक्रान्तावृत्तम् नित्यानन्दं परमसुखदं ध्येयमूर्तिप्रभावं, ज्ञानागारं भवभयहरं सौम्यतापन्नभावम् । शुद्धस्वान्तं सकरुणमतं वन्दकानां सुनावं, सूरि ध्याया-म्यहमनुदिनं हेमचन्द्रं मुनीन्द्रम् ॥१॥ कृत्याकृत्यं जिनमतवता-माततानाऽति शुद्ध्यै, लोकालोकप्रथितसुमति-र्योऽनवद्यप्रतापः। चरित्रातं विमतिसदनं दूरतः संजहार, सूरीशं तं हृदयकुहरे हेमचन्द्रं स्मरामि ॥ २॥ निर्विमानां परमशरणं संमृतो क्लेशराशौ, भव्यारामं कलिवनदवोत्तापिताना नराणाम् । तं देवदूं श्रुतिपथगतं क्षोणिपानामचिन्त्यं, सूरिं ध्याया-म्यहमनुदिनं हेमचन्द्र मुनीन्द्रम् ॥ ३॥ क्षोणीपालं जिनमतचिदं चक्रिवान्धर्मचक्री, शुद्धज्ञानाऽक्षुभितमनसं वीरकौमारपालम् । योविद्यानां सकल भुवने सिद्धिदानां प्रणेता, तं सूरीशं प्रमुदितमना हेमचन्द्रं स्मरामि ॥ ४ ॥ शास्त्रश्रेणी विविधविषयां यो वितेने विशालां, सच्चारित्रा-ण्यतिरसमया-न्यद्वितीयानि चक्रे । सिद्धान्तानां जिनततिकृता, पारदृश्वाऽवनौय-स्तं सूरीशं प्रमदमनसा हेमचन्द्रं भजामि ॥ ५॥ For Private And Personlige Only Page #11 -------------------------------------------------------------------------- ________________ ShriMahavir JanArchanaKendra Acharya:shaKailassagarsunGyanmandir नक्षत्रेशप्रमितबदनं वन्दनीयक्रमाज, विघ्नव्रातप्रमथनपटुं स्वच्छमुद्रास्वरूपम् । शान्ताशान्तं मनुजपदवीं पूर्णतायै प्रयातं, वन्देभूयस्तमतुलगुणं हेमचन्द्रं यतीन्द्रम् ॥ ६॥ सिद्धक्षोणीपतिमतिदयादक्षिणं यश्चकार, योगाङ्गानि क्षतमलचया-न्याततानाऽतिशुद्धः। पीठारूढोऽम्बरतलगतोऽयोधयत्सम्यलोकान् , तं सूरीशं सकलहितदं हेमचन्द्रं भजेऽहम् ॥ ७॥ वन्द्यैर्वन्यः प्रचुरदयया, वासितान्तःस्वभावो, योऽनन्तानामतिशयजुषां, संपदां मुख्यभूमिः । आविश्चके जनसुखकृते, सिद्धिमूलश्च सौख्यं, तं सूरीन्द्रं मननविषय, हेमचन्द्र प्रकुर्वे ॥ ८ ॥ हेमचन्द्राष्टकं नित्य-मिदं यो मनुजः स्मरत् । सप्रभातप्रभाराशि-रिवोदयमवाप्नुयात् ॥ ६ ॥ For Private And Personlige Only Page #12 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ॥ चंद्रराज परिप्रम्।। ॥ ४ ॥ *************••***********@***** पत्रम् 2222x=x १० १२ १७ " १८ " २४ पृष्ठम् २ १ १ पतिः ११ १४ ७ १३ १० १२ अशुद्धम् शुश्रुषा मङ्गल जला प्ररा पुस्क विद्यारेण प्रारेमे भिन्नि मभिर्व www.kobatirth.org शुद्धिपत्रम्. शुद्धम् पत्रम् पृष्ठम् शुश्रूषा १ 33 मङ्गल नडा परा पुष्क विद्याधरेण प्रारेभे भिन्न मभिव २७ २९ ३० ३८ ४४ " ४५ ४८ ५८ ६० For Private And Personal Use Only " 39 " " 31 पहि = 19 ११ १ २ ४ < ४ ( अशुद्धम शुद्धम् स्थानानां स्थानाना स्तस्म वैद्धि इशी चंत नमो स्वमा ऽचि' । स्तस्मा लैङ्गि ईदृशी जाननी जानी ता नभो स्वभा ऽचिरा तादृ Acharya Shri Kassagarsun Gyanmandir _*-+++++CK)*+******+ ** (*++++++ शुद्धिपत्रम् । ॥ ४ ॥ Page #13 -------------------------------------------------------------------------- ________________ Acharya halagan Gyaan पत्रम् पृष्ठम् पङ्कि: अशुद्धम् दृक्ष्यते शुद्धम् विजय ९ जनक भ्रन्नात्य पम्तन्तं सत्त्वेम्यो क्रिय शुद्धम् । पत्रम् पृष्ठम् पङ्किः द्रक्ष्यते १०२ विजया " २ जनक भ्रमन्नान्य पतन्तं । सत्त्वेभ्यो किय १२७१२ सुबुद्धिः । १२९ ७ अरक्षि मवि १३१५ अशुद्धम् । लप्स्यसे । लप्स्यते दर्शन दर्शना आमत्य आगत्य मुरचा मुखा शीली शिली नान्द नन्द विनीताना प्रयत्ननः प्रयत्नतः बन्धुः बन्धु सत्व सत्वे दत्वा दत्त्वा भवावां भवाध्या बसजि वसञ्जि ETITIE १२ बिनीता खङ्ग ९६ २ , ९ सुबुद्धि अरिक्षि मधि काच्चि निरमात् काचि २ १ निरगात । १३३ , For Private And Personal use only Page #14 -------------------------------------------------------------------------- ________________ www.kobahirihora चंद्रराजपरित्रम् ॥ पृष्ठम् २ पत्रम् पृष्ठम् पत्रम् P] १३४ | पङ्किः पङ्किः १० १४ अशुद्धम् वन्द्र तथे अशुद्धम् शुद्धम् पराङ्ग पराक गोष्टींगोष्ठी शुद्धिपत्रम् । १ १० शुद्धम् चन्द्र तथैव यत्र कृतिजन धमै भुञ्जानयो । १६२ । १६५ निजाङ्ग निजाङ्ग __, १४ कृतिज EFFEEEEEE भुञ्जमानयों आयुषा आयुषो सर्वथैतै सर्वथैते तरङ्ग तरङ्ग दुखत दुःखत चिन्त। चिन्ता स्वान्तभवि स्वान्तर्भाव १३६ , ११ । बतीं वती १७४ , ७ दम्मती वृत्तातं विराजत दम्पती वृत्तान्तं विराजते For Private And Personale Only Page #15 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ++******++++-**-**०*••.03→ www.khatirth.org ॐ ॥ ॥ ॥ श्रीमदभ्यो नमः ॥ ॥ परमपूज्य सद्गुरु श्रीमद्बुद्धिसागरसूरीश्वराय नमः ॥ प्रसिद्धवक्ता श्रीमद् अजित सागरसूरिविरचित ॥ चन्द्रराजचरित्रम् ॥ धरणीन्द्र आदिमोऽभूद्याद्यस्तीर्थनायको जज्ञे । प्रथमं जिनेश्वरं तं नाभेयं भानुमं शुभं नौमि ॥ १ ॥ श्रमेयकान्तिः सुशिखाकलापो - मूर्ध्नि स्थितो यद्वृषभध्वजस्य । अगाधपद्मद्रहनिर्गतः किं सुनिर्मलः सिन्धुजलप्रवाहः ॥ २॥ क्षुधां सहित्वाशु जगाम केवलं ददौ स्वमात्रे प्रथमं तदेव यः । स्वकीयमातुर्हितदायकोऽभव-तजन्मनैवावनिरुत्कटोन्नतिः ॥ ३ ॥ अतिविभवभोगभाजो - मुकुरालयसंस्थिता नृमूर्द्धन्याः । यद्वंशजा हि व-र्मुक्तिवधूं निर्मलेन भावेन ॥ ४ ॥ इवाभिलाषी योऽभूद्, बाल्ये - तद्रसमियाय पारण के । स एव मङ्गलं द्रा-क्तनोतु मिष्टं विशिष्टशिष्टानाम् ॥ ५ ॥ यो द्वादशाङ्गधारी, सूत्राणि समानि सूत्रया १ For Private And Personal Use Only -10340+-*-*-*****++40+++ Acharya Shri Kissagarsuri Gyanmandir Page #16 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ॥ चंद्रराज चरित्रम् ॥ ॥ १ ॥ **********************→ www.kobatirth.org मास । ज्ञानसुधोदन्वन्तं नमामि तं पुण्डरीकगणनाथम् ॥ ६ ॥ जाड्यान्धकारहारिणि ?, सचराचरबोधदायिनी त्वामिह । शील कथावस्तु, वाग्देवि ? सदाननालये तिष्ठ ॥ ७ ॥ गुरुवारिनिधिस्तरितुं, गुणरत्नभृतोऽनिशं कथं शक्यः । यस्योपकृतिरनल्पा, तं गुरुदेवं स्तवीम्यहं भूयः ॥ ८ ॥ श्रीचन्द्रनरेन्द्रस्य, चरितं सच्छीलवृत्तितो रम्यम् । श्रवणाऽलङ्कृतिभूतं, तनोमि धर्मार्थसिद्धिसन्तानम् ॥ ६ ॥ यस्मिन् श्रुतेऽनवद्ये, सुधां सुधा मन्वते विबुधवाराः । तं कविकृतं विलास - माकर्णयतैकमानसा रसिकाः ? ||१०|| हृद्यः कथाप्रबन्धो व्याख्याता मिष्टवाग्विलासोऽपि । श्रोता चार्थविदग्ध - स्तदैव माधुर्यमाप्यते शस्यम् ॥ ११ ॥ समस्ति श्री माँश्चतुर्दशराजलोकप्रमाण लोकत्रयमध्यवर्त्ती पृथ्वायतैकै कराजप्रमाणऊर्द्धाऽधोभागेऽष्टादशशतयोजनमानस्तिरश्रीनोभूलोकः । तत्रैकलक्षयोजनप्रमितः पार्वणरजनी करवर्चुलाकृतिरस्ति जम्बूद्वीपनामद्वीपः । तस्योत्तरकुरुपूर्वार्द्धं जाम्बूनदमयो निभृतोदाम भूरिरसो जम्बूतरुर्विलसति, यस्य परितः चतसृषु दिक्षु मणिरत्नविभूषिता पद्मवेदी विराजते, तस्या मध्यपीठेऽष्टयोजनविस्तृतश्चतुर्योजनोन्नतो वज्ररत्नमय मूलसन्ततिररिष्टरत्नम यकन्दो वैडूर्यमयद्वियोजन (पइयोजन इति पाठान्तरम्) प्रमितस्कन्धः क्रोशद्वयविस्तृतचतुःसुशाखः स जम्बूतरुर्विभ्राजते, ताश्रशाखाः प्रत्येकमुच्चायामत्वे पञ्चदशक्रोशप्रमाणास्तन्मध्यशाखाग्रेऽमेयविक्रमाकलितानाढ्याभिधेयसुररक्षितं सिद्धायतनं द्योतते, पुनः स जम्बूतरुः सौवर्णशाखाप्रशाखाप्रचयो, बैर्यमयरमणीय पलाशराशिर्यशो विवृद्धहाटकमय सत्पल्लवो, राजतफलकुसुमसंभारः, शाश्वतभावं परिधत्ते । अपरेऽपि तन्निकटवर्त्तिनोऽनेकजम्बूपादपाः सन्त्यतस्तन्नाम्ना जम्बूद्वीप इतिप्रसिद्धिर्जज्ञे, तत्र पडखण्डखण्डमण्डिताष्टमीशशधरप्रकाशं श्रेयोभरभरितं भरतचेत्रं सकलक्षेत्रमूर्द्धन्यता मावहति यतो यत्र विशेषतया तीर्थरा सिद्धाचलतीर्थं पावनतरं विराजते । For Private And Personal Use Only ←*O**O*-**-LOK LOK****** Acharya Shri Kassagarsuri Gyanmandir प्रथमोलासे प्रथमः सर्गः ॥ ॥ १ ॥ Page #17 -------------------------------------------------------------------------- ________________ Acana Shagen Gym तद्यथा-यस्मिन्दृष्ट चीयतेऽवद्यराशि-यस्मिन्प्राप्ते लभ्यते ज्ञानराशिः । यस्मिन्गीते तीर्यते वारिराशि-यस्मिंस्तृष्टे चाक्षयः पुण्यराशिः॥१॥ किश्च संमिलचतुर्दशसहस्रापगे गङ्गासिन्धू सरिद्वरे, यं द्वीप-सततं पावयतः। यमिश्चार्यदेशानां सार्द्धपञ्चविंशतिस्तन्मध्येऽखण्डविलासी लक्ष्मीवान् विधुदीधितिप्रकाशैरुदण्डैः पयोजखण्डैनिश्चिन्हैरिव परितो विराजमानः सकलविषयाणामधिपतिः पूर्वदेशोऽतिरमणीयतां बिभर्ति । भानुमाल्यपि यमासाद्य प्राप्नोत्युदयताम् । जिनेन्द्राश्च तत्र लब्धकेवला विशेषतो विराजन्ते, निशाकरोऽपि तमेव देशमासाद्य पूर्णकलो भवति, स्वर्धन्यपि चोणीपृष्ठे लुठन्ती दुरितचयचमूं निर्भरं भसंयन्ती कनकगिरिगुहाखण्डगण्डशैलात्प्रस्खलन्ती पाथोषिं पूरयन्ती तत्र प्रवहति, यस्मिन्नतिपीवरस्तनकलशद्वयभारार्दिता मुहुरुत्थातुमशक्ता विदग्धशालिगोप्यो निजगीतरवेण स्फुटकलमाग्रयञ्जरीणां भक्षक हरिणनिकुरम्ब विमोहयन्ति. यत्र चीत्कारनिनदबधिरीकृता ऽखिलदिगन्तरतएवाहानं कुर्वद्भिरिवेक्षुयन्त्रैः समाकृष्टाः पथिकवृन्दाः सरसरसामृतं पिबन्तोऽध्यपरिश्रमं न विदन्ति, यत्र | समाश्रितानां सन्तापवितानपरिमोषकास्तुङ्गतामादधानाः फलसम्पद्भिर्नमन्तःसच्छाया भूमिरुहाः सदैव सरसतया महद्भिस्तुल्यता | विभ्रति, अविरलैरकृष्टपच्यैर्विपुलफलशालिभिरशेषधान्यैः सम्पन्नं यं दुर्जनाऽवर्णवादा दोषातीतं पुमांसमिव ग्रहोद्भूता अवग्रहाः स्प्रष्टुमप्रभवः । तद्भूभामिनीभालतिलकायमानाऽखिलाऽमानवस्तुविभूषिता, नीलगिरिप्रतिमविलोलकल्लोलमालयाऽपरिमितकुक्षिणा स्वकीयेन वारिखातेन तद्रत्नान्यमीप्सुना पयोराशिनेव समन्ततो वेष्टिता, शशाङ्कबिम्बचुम्बनोत्सुकैः संगीतध्वनि | मुखरैः प्रासादनिकरैविराजमाना समस्त्याभापुरी प्रथीयसी, महाविभवसम्पन्नां यामवलोक्य लङ्काऽलकेऽपि जिहीतः । For Private And Persone Page #18 -------------------------------------------------------------------------- ________________ ShriMahavir Jain ArachanaKendra Achanach sagan Gyaan प्रथमोबासे प्रथमः सर्गः ॥ चंद्रराज- यत्प्रासादशृङ्गसंलग्गरत्नोपलमरीचिभिः सततमन्तरिता ज्योतिश्चक्रप्रभा विभाति, यत्र हर्देशिरोलनपद्मरागरश्मिचर्यचरित्रम् ॥ विभिन्नमम्बरतलमकाण्डेऽपि सन्ध्याशङ्कां जनयति, यस्यां नभोमणिस्तुङ्गतरप्रतोलीशिखरमधिरुह्य मध्याह्वे प्रपूर्णकलश बदाभाति । विमानमहाघमणिमौक्तिकमृगमदघुसणप्रमुखप्रधानवस्तुनिभृतचतुरशितिविपणिकां यां प्राप्य कश्चिदर्थिजनोऽ॥२॥ लब्धमनोरथो न निवर्तते । यत्र पादपोपचयः केवलं वियोगी, नागादिको विलापी परं समजनि, केवलमतिपीडितेनुदण्डे वैरस्य, संग्रामभूमावेव गदाभिघातोऽभवत् । तीक्ष्णत्वं केवलं बोधे न मानवानां वचसि, काठिन्यं कामिनीजनानां कुचद्वन्द्वे, न मानसे, प्रमदानां पयोधरेष्वेव भङ्गो न तपोभृतां व्रतेषु, विरसत्वं कुकाव्येषु न कामिनां मिथुनेषु, विरोधः पञ्जरेष्वेव, महात्मनां मानसेषु नास्ति, नाभिष्वेव नीचत्वं, नाचारेषु कुटुम्बिनाम् । अतुलसुमेधातुलितवाक्पतिमतिविभवविभ वशालिविबुधाधिष्ठिता, मणिगणनिबद्धकुटिमविराजमानराजवा, प्रतिपदवितीर्यमाणानर्गलकार्तस्वरसंप्रीणितार्थिगणा, PIया, प्रथितदानप्रभावमर्थिजनदौःस्थ्यं दलयन्तं भानुसू नुमपि लजावहं विदधाति. प्रसिद्धनाविरुद्धेनाऽव्यभिचारिणा मानेन महर्द्धिका वणिजस्तार्किका अपि प्रमीमते. यदग्रे धनाध्यक्षःसुमेरुरप्यमाईवत्वात्तृणायेते । तर्जितरतिरूपानेकरमणीयरमणीनिश्छबाननचन्द्रा, या, सकलकैकशशधरामुपहसति दिवं नितराम् । निजोपचितसुकृतभरप्रेरितनिर्जरशिल्पिविनिर्मिताऽनेकदिव्यजिनालयां, या-मभिनन्दितस्वकीयनिखिलबन्धुपो न्यायांशुजालनिहततमोवृन्दः, संकोचितपरन्तपवनितानननिशाकरकमलोदिनकरप्रभो वीरसेनरसेराः प्रशास्ति । यस्य प्रतपत्प्रतापज्वलनेन विलक्यमानमूर्ति-रखिलोऽरातिगणोऽनिशं चकितो दिशो १ मानरहित. २ पक्षि. ३ अन्यत्र विलापी. ४-अन्यत्र गदा-गदस्याभिघातो न. ५-पक्षिरोधः ६ निम्नत्वं. ७-कर्णम् . ॥ २ ॥ For Private And Personlige Only Page #19 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra -10K++0.030-03-+++++ www.khatirth.org विदिशश्च विलोकितुमप्रभविष्णुघूकवार इव गिरिगह्वराणि सिषेव । तथा च-यस्य स्फुरद्यशोभिर्विभासमाने दिगङ्गनावृन्दे । तन्मात्र कार्यकारक - शीतद्युतिनिःस्पृहोऽभवल्लोकः ॥ १ ॥ किश्च - तुङ्गत्वमद्रिपतिना, सुभगत्वमनुष्णरश्मिना तुलितम् । हरिणेश्वरत्वमनघं वशित्वमनवद्यसंयतेन्द्रैः ॥ २ ॥ शौर्य मृगाधिपतिना, वाचस्पतिना समं मनीषित्वम् । गाम्भीर्यमम्बुनिधिना, बलिना च यदीयमौदार्यम् || ३ || युग्मम् || इतिन्यायोर्जितविक्रमेण मानवी पदवीं लब्धवतस्तस्य चोणीनायकस्य सरसिजाऽऽकरसंनिवासिरमा रुचिरच्छविः स्फुटतरभोगविलासनिवासवसतिः शरद्विशदरजनीपतिगौरतरस्तनमण्डललक्षितवक्षस्थला कम्बुकण्ठी वीरमती नाम महिषी बभूव । अथान्यदा संगृहीतवाजिरत्नाः केचिन्नैगमिकास्तत्र समीयुः, पुरीपरिसरे गृहीतवासा अस्थुः, तदन्तिकाध्वगामिमानवगतिं स्खलयन्ती वाजिराजिर्हेषारवेण पौरजनं प्रेक्षण कौतुकिनमाह्वयतीव । तेषु केचिद्वनायुद्देश्याः केऽपि तुर्कदैशिकाः केऽपि हंसजातीयताम्रचूडस्कन्धलघुकर्ण विपरीतनयनाश्चासन् पुनस्ते विजितप्रभञ्जनजवा विद्युद्विलासाऽस्थिरगर्विक्रमाः प्रमाणापन्नभूघनघनसम्पदः लक्षितसल्लक्षण वपुषः प्रचण्डजङ्घौजस्काः प्रखरतरखुरोद्धातैर्भूतलं तरलितं कुर्वन्तो निजनिजाश्ववारैः खुरलिकायां चम्भ्रम्यमाणा अश्वपाटिकायां विनिर्गतेन नरवरेन्द्रेण व्यलोक्यन्त । नृपतिस्तु मनस्तत्रैव मुक्त्वा सत्वरं निजावासमाजगाम, यद्रम्यं कस्य मनो न हरति ? तानेव विचिन्तयन्नरनाथः सद्यस्तानर्वाधिपानाकार्य सुखमार्गितं मूल्यं वितीर्य समग्रान्वाजिनः स्वीचकार, यतो महीपतीनां प्रधानं पत्रं स एव प्रचच्यते । तेष्वेकमनुत्तराकृतिं कृत्रिमेतर चारुलचणानि कलयन्तं वाजिविद्याविदां १. - वाहनम् . For Private And Personal Use Only ++*003 ***OK-TO-40C03+10+ Acharya Shri Kassagarsuri Gyanmandir Page #20 -------------------------------------------------------------------------- ________________ ॥चंद्रराजचरित्रम् ॥ ॥३॥ प्रथमोबासे प्रथम: सर्गः॥ मनोवृत्ति रञ्जयन्तं सुकान्तिकलितं प्रवरमर्वन्तं निरीक्ष्य भूपतिः प्रमुदितो जज्ञे । परन्त्वयं वक्रशिक्षितोऽभूदित्यजानानो भूप- 1 तिरन्यदा मृगयाऽभिरतिस्तमेवसप्तिमारुह्य सारसेनापरिवृतो बकुलचम्पकशाल्मलीप्रमुखविटपिवल्लीवितानविरलभानुप्रभं नानाजातीयप्रचुरश्वापदाकीर्णमरण्यं जगाहे । पुरन्दरप्रार्थित श्रीरपि विरतधर्मश्रीः पार्थिवः परप्राणव्यपरोपणव्यसनो मिथुनीभूय रतोत्सवनिरतानि तृणग्रासकलितदीनाननानि वराहवातमजादिकुलानि व्याकुलीचकार । प्रथितधनुष्टकारभयत्रस्ता इतस्ततः परिभ्रमद्भिः सादिभिर्निशातशरासिकुन्तप्रमुखाहरण जरीकृतदेहा ग्रस्तानपि ग्रासानुद्वमन्तो वराहप्रभृतयः केचित कुण्डलीकृतवपुषः स्वप्राणरिरक्षया क्षणात्कापि निलीयादृश्यतां प्रापु: । जीवितं कस्याभीष्टं न भवेत् ? मृगशशप्रमुखा वराकाः कांदिशिकाः परमाधामिकधामवासिनो नारकचारकवेदनामनुभवन्त इव दुर्धरदुःखार्णबनिमग्नाः स्वकीयोद्धतिं न लेभिरे, यतः-मृगमीनसज्जनानां तृणजलसन्तोषविहितवृत्तीनाम् । लुब्धकधीवरपिशुना-निष्कारणवैरिणो जगति ॥ १॥ यूथात्तस्मात्कथमपि पलाय्यैको मृगोऽजरठो बलिष्ठपादसञ्चारो दिगन्तदिदृक्षुरिव व्यचीक्रमत् । कूर्दमानं तं निरीक्ष्य नृपतिस्तत्पृष्ठानुसारी झटिति तुरगं मुमोच, बद्धलक्ष्यैकदृष्टिर्निजपृष्ठानुगामिसैनिकानपि स व्यस्मार्षीत् । निर्जितमारुतबेगो हरिणोप्यतीतजगतीपतिदृष्टिरभूत् । यावदायुस्तावदन्तकोऽपि वक्रबुद्धया तं विलोकितुमप्रभुः। उक्तञ्च-अरचितं तिष्ठति देवरक्षितं, सुरक्षितं दैवहतं विनश्यति । जीवत्यनाथोऽपि वने विसर्जितः, कृतप्रयत्नोऽपि गृहे विनश्यति ॥१॥ तथा च यादृशी भावना येषां, यादृशी भवितव्यता । तादृशं जायते कार्य, दैवाधीना हिं जन्तवः ॥२॥ कुरङ्गं जिहीर्षुरत्यायतकृष्टकोदण्डदण्डो लङ्घितमपि दबीयांसमध्वानं नरेन्द्रो न विवेद, व्यसनासक्तचेतसः सुलभः कुतो For Private And Persons Only Page #21 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra *+*****+******+K+-03 *++* www.kobatirth.org विवेकलाभः! गृहीतनरेन्द्रपृष्ठास्त्वरमाणा अपि तत्पार्श्वानुगास्तमप्रेचमाणा अनुसृततत्पदवर्त्मानो महौजसो मध्येऽरण्यमनुययुः । अथ च्युतलच्योद्विपीय नृपो विलक्ष्यीभूतो जातश्रमातिरेको वक्रशिक्षिततुरगगतिमविदँस्तं स्तम्भयितुं यथा यथा खलीनमाकर्षति तथा तथा प्रवृद्धगतिः स तु प्रालेयपयोराशिविलोलतरङ्गराशिवि चित्रगतिर्जज्ञे । ततो नृपो व्यचिन्तयत्, अहो दैवगतिर्विचित्रा ? येनाहमियती मरण्यभूमिमानीतः स पापो मृगस्तु काऽपि नंष्ट्रा विद्युदिव गतोऽलक्ष्यताम्, मन्येऽहमतो नायं तिरश्वीनः कोऽप्यसुरो वा विकुर्वितरूपो देवो विभाव्यतेऽन्यथा प्रजविनोऽस्य वाजिनः पुरस्तात्कथं व्रजेत् ? सैनिका अपि भ्रममाणाः कापि भवि ष्यन्ति, अश्वोऽपि गतिभङ्गं न तनोति, हा? किं विधेयमधुना ? निर्जने गहने घोरकष्टाभिभूतस्य मे का गतिः इत्थंकर्तव्यमूढमानसस्तुरगापहृतो व्रजति स तावत्तत्र निखिलजननिकाय प्रमोदसरणीं सुरभिसरोजमकरन्दपिञ्जरितनीरामकां पुष्करिणीं ददर्श, तदुपकण्ठं मण्डयन् परितो द्राधिष्ठजटामण्डलमण्डितोऽखण्डशाखा षण्डपरम्परो न्यग्रोधतरुस्तेन व्यलोकि, चिन्तितञ्च यदि कथञ्चिदेतच्छाखामासादयामि तदा हेयमिमं हयाधमं विमुच्य स्वस्थो भवाम्येवं विचिन्तयति तस्मिन्नर्वा विज्ञाततदभिज्ञान इव तदद्भीष्टप्रदेशम भिययौ, राज्ञाऽञ्जसा निजलाघवेन न्यग्रोधशाखा बाहुना विधृता, श्लथत्खलीनस्तुरगोऽपि तत्क्षणं स्खलद्गतिस्तत्रैव तस्थौ । तदानीं जातविस्मयः पार्थिवोऽचिन्तयत्, आकृष्टकविकः प्रबलगतिं निरूपयति, अनाकृष्टायां तस्यां मन्दगतिर्वक्रशिक्षितोऽयमश्व इतिजातनिर्णयस्तस्मिन्भृशं तुतोष, अनुकूले कार्ये कः खलु न रज्येत ?" सर्वः स्वार्थ समीहते" । अथ नृपतिः पुनश्चिन्तयति अज्ञाततद्गतिरहं मुधैव वल्गाकर्षणश्रमं व्यधां, नायं दोषो वाजिरत्नस्य, इतिकृपाङ्कुरितमानसो नरेश्वरो झटित्यश्वादुत्तीर्य तं न्यग्रोधतरुच्छायायां निबद्ध्य वारिपिपासया स्वच्छस्फटिकनिर्मलाम्बुपुरायां भूभामिनीभालभूषायां चन्द्रोपलघटितसोपानश्रेणिकायां For Private And Personal Use Only **0303**+3+03***+ Acharya Shri Kassagarsuri Gyanmandir Page #22 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra दी चंद्रराज चरित्रम् ॥ 118 11 54-103+UK++*****-० www.kobatirth.org सुरभितदिगन्तराल सरोजवृन्दमकरन्द लोलुपमधुपमधुरध्वनिध्वनितायां भूयः पाठीनपरावर्त्तनोच्छलद्वारिसेकैर्व्यपनीत पथिक परिश्र मायां तद्रामणीयकं निरीचितुमिव मन्दमन्दप्रसारिणा मारुतेन प्रकटितानङ्गजनककल्लोलमालायां तस्य पुष्करिण्यामवततार. अनुत्तरं तद्रम्यत्वं निरीक्ष्य कलितप्रभूतप्रमोदो महीनाथो यथेच्छं जलपानेन निवृत्ततर्षो विहितमज्जन क्रियो - वीतव्रीडं प्रेमपाशवशीभूतो वारिक्रीडां निर्वर्त्तयामास ततोऽतिप्रमुदितमानसो नृपतिर्यथातोषं मकरन्दरसं पपौ, विविधक्रीडामिषेण पुष्करिणीं भूषयित्वा बहिर्निर्गत्यापराणि वसनानि परिहितवान् ततो समाहितमतिः स्वस्थीभूतस्तच्छोभा निरीक्षणप्रहितेक्षणः चमापतिस्तत्र रहः स्थितामेकां विशालां जालिकामद्राक्षीत्, ततः सूक्ष्मेचिकया त्तदृष्टिस्तत्रातिरमणीय सोपानश्रेणीमवलोक्य तत्रावततार. इतिश्रीचन्द्रराजचरित्रे प्रथमोलासे प्रथमः सर्गः ॥ १ ॥ अथ विकरालविलसदसि सहायो वीराग्रणीर्नृपतिः सोपानवर्त्मनाऽवतरन् कौतुकप्रियोऽग्रे ब्रनेकं महारण्यं ददर्श, निजसच्चसहचरो निर्भयचेतास्तत्र गच्छन् कस्याश्विद्धालिकायाः करुणस्वरं रुदितं निशम्य जातविस्मयो व्यचिन्तयत्, हो ? अस्मिन् पातालविवरे काननं कुतः १ अस्मिभिर्जनेऽरण्ये दीनानना बाला च करुणस्वरं कथं रोदिति ? असंभाव्यमेतदिति वितर्कयन् यमजिह्वामं लोलख नर्त्तयन् परोपकारैकरसको निबद्धकचस्वत्कालं तच्छद्वानुसारी प्रयातुं लग्नस्तावदग्रे मुद्रितलोचनयुगलो विधिविहितपद्मासनासीन ऋजुकायो ध्यानस्थित इव जपमालाकलित करकमलः कश्चिद्योगी लक्ष्यीचक्रे तदन्तिके विविधकुसुमधूपालीप्रमुखोपचारवस्तुसंभारः विकोषखङ्गलतिका चैका संस्थापिता, तदग्रे च विनिर्मिते | कुण्डे प्रचण्डज्वालाजटिलोऽनलो जगज्जिघत्सन्निव प्रज्वलति, इत्थमसमञ्जसप्रयोगदर्शनेन विवेकविकलं तं विभाव्य नृपस्तस्मै For Private And Personal Use Only ****036030034-03-04-03+4 Acharya Shri Kassagarsuri Gyanmandir प्रथमोल्ला से प्रथमः सर्गः ॥ ॥ ४ ॥ Page #23 -------------------------------------------------------------------------- ________________ ShriMahavir JanArchanaKendra Achanach sagan Gyaan भृशं चुकोप. अपरस्मिन्मागे निविडबन्धनिबद्धाऽश्रुधाराक्लिन्नलोचनयुगला प्ररुदन्त्येका बालेति जगाद, आभापुरीपते? शरणागतवत्सल ? शरणहीनां दीनामिमां बाला रक्ष रक्ष, अन्यथाऽयं निर्दयो जटिलो मामस्मिन्प्रज्वलदग्निकुण्डे प्रक्षेप्स्यति. इत्थं श्रुतवनितावचनो जाताऽनुकम्पो नृपोञ्जसा तत्पुरोभूय भूसंज्ञया तां सङ्केतं विज्ञाप्य निजलाघवेन तन्निकटस्थितं खङ्गं प्रागादाय तं निजगाद, रे ? निर्लज ? निघृण ? निष्ठुरमानस ? पापक्रियारत हीनमते ? त्वं भुजोच्छिन्नवैरिवारऽधर्मचक्रनिवारके मयि विद्यमानेऽवलाजनमिमं कथं बलये प्रकल्पिष्यसि ? रे ? भिनुकाधम ? सत्त्वरमिमां बाला निर्बन्धनीकुरु, मत्तः प्राणभिक्षां याचस्व, अथवा योधुं सज्जीभव, अधुना त्यां न विमोक्ष्यामि; एवं नरेन्द्रवचनं श्रोत्रयोस्तप्तत्रपुसमानं निशम्य ध्यानाडम्बरं परित्यज्य निजजीवितत्राणविहस्तः कौपीनमात्रपरिग्रहः स योगी झटिति प्रणश्य काऽपि बनवीथिकायामदृश्यतां ययौ. नरेन्द्रस्तत्पृष्ठं न जगाम, विद्यासाधनसकलसामग्री च स्वयं गृहीतवान् . यतश्चोक्तम् ' सत्त्वेन भाजते प्राणी, सत्त्वशाली नरोत्तमः । सर्वलोकनतो लोके, समग्रसंपदाश्रयः॥१॥ सत्त्ववान् पूज्यते लोके, परोप कृतिमान् स च । स एव रक्षणे दक्षो-विपक्षो विपदां सदा ॥२॥ दीनरक्षापरो राजा, पराक्रमविभूषितः । इहैव लभते भोगान् , परत्र सुखमाप्नुयात् ॥ ३॥ तथाच-सुसतीनां बलं शीलं, तस्करस्यानृतं बलम् । अनाथानां बलं राजा, बालस्य रुदितं बलम् ॥४॥ सेनापरिच्छदो राज्ञां, विक्रमोर्जितचेतसाम् । केवलं सचमुत्कृष्ट, जगत्त्राणविधायकम् ॥ ५॥ ___ततो जगतीपतिस्तां वाला विबन्धनां विधायातः पृच्छति स्म, सुदति ? निरुपमलावण्यशाले? त्वमस्य पापात्मनो | वशे कथं पतिता ? आभापतिस्तव प्रियतमः कथं संजातः? तच विज्ञानं तव कुतः सञ्जातम् ? For Private And Personlige Only Page #24 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ॥ चंद्रराज चरित्रम् ॥ ॥ ५ ॥ K+-+4+K++******++******+**** 4. www.kobatirth.org त्वद्वप्ता कामभिख्यां बिभर्ति ? अधुना निर्भयमानसा स्वास्थ्यमाधाय सकलोदन्तं निवेदय, त्वां सत्कुलोत्पन्नां वेद्मि, मत्तः किञ्चिदपि त्वया न भेतव्यम्, ततो नैसर्गिकाधरपल्लवाधरीकृतप्रवाल श्रीर्दाडिमकलिका कलित द्विजरा जिद्युतिद्योतितदिग्वलया, सौकुमार्येण मारवनितामहसन्ती, कलरवेण परभृतामवधीरयन्ती सा मृगाची तमेव निजेष्टं भर्त्तारं विज्ञाय लजावनतमुखीति वक्तुमारेभे राजन् ? श्राभार्याः पञ्चविंशतियोजनं सुविशालशाला पद्मपुरी नाम पुरी विद्यते, प्रतापाक्रान्तरिपुचक्रः पद्मशेखरभूपतिस्तां प्रशास्ति, शारदेन्दुवदना विजितपश्चेषुरमणी रूपा सारदशारदासममतिवैभवा रतिरूपाभिधेया तन्महिषी समस्ति, तत्कुचिसंभवां चन्द्रावती नामधेयां मामवेहि, विज्ञातजिनतत्त्वरहस्यामतीताऽऽद्यवयसं कामिजनचेतोहारियौवनारूढां मामवेच्य शास्त्रनीति निरीक्षिता मे पिताऽनुरूपवर चिन्तामकार्षीत् । यदुक्तम् — जावेति पूर्व महती हि चिन्ता, कस्य प्रदेयेति ततः प्रवृद्धा । दत्ता सुखं स्थास्यति वा न वेति, कन्यापितृत्वं किल हन्त कष्टम् ॥ १ ॥ कीदृग्गुणो वरो विलोक्यः १ ॥ कुलश्च शीलश्च सनाथता च, विद्या च वित्तञ्च वपुर्वयश्च । वरे गुणाः सप्त विलोकनीया - स्ततः परं भाग्यवशा हि कन्या ॥ २ ॥ सूर्खनिर्धनदूरस्थ - शूरमोचाभिलाषिणाम् । त्रिगुणाधिकवर्षाणां चापि देया न कन्यका ॥ ३ ॥ इत्थं विचिन्तयति तस्मिन्गणकशास्त्रपारदृश्वा नैमित्तिकः कश्चिद्राजद्वारमागतः निटिलनियोजितकरयुगलेन दौवारिकेण प्रवेशितो विहितप्रणामः स उचितासनभाक् चिन्ताचान्तचेतसं भूधवं निजज्ञानेन व्यजिज्ञपत् राजन् ? चिन्तां मा कुरु, प्रधा नगुणरत्नखानिराभापुरीनरेशस्तव कन्यकायाः पाणिग्रहूं विधाय त्वन्मनोरथपादपं सफलविष्यति इत्थं तद्वचः सुधासितौ For Private And Personal Use Only ***OK **++++******+++ Acharya Shri Kassagarsuri Gyanmandir प्रथमोनासे प्रथमः सर्गः ॥ 112 11 Page #25 -------------------------------------------------------------------------- ________________ ShriMahavir JanArchanaKendra Acharya:shaKailassagarsunGyanmandir | मत्पितरौ प्रमोदमेदुरमानसौ नैमित्तिकं वसनाभरणैः सन्मान्य व्यसृजताम् , तद्वार्ता प्रसृता सर्वत्र-उक्तश्च वार्ता च कौतुकवती विशदा च विद्या, लोकोत्तरः परिमलश्च कुरङ्गनाभः । तैलस्य विन्दुरिद वारिणि वार्यमाण, मेतत्त्रयं प्रसरतीति किमत्र चित्रम् ॥१॥ तदपूर्ववार्ता निशम्य विभ्रती रोमाञ्चकञ्चुकं विज्ञातभर्तृनामाहं वचोऽतीतप्रमोदमचीकलम् , अथान्यदा जलकेलिचिकीर्षया सखीजनपरिकरिता नगरोपकण्ठं पुष्करिणीमगमम् , तत्रास्थितेनानेन दुरात्मना जटिलेनैन्द्रजालिकविद्यया तथा प्रतारिता, यथा तमन्तरा कश्चिदन्यं नापश्यम् । मत्सखीनां दृष्टिबन्धं विधाय माश्चापहृत्य पुष्करिण्यां गवाक्षमार्गेणोचीर्यास्यां वनाटव्यामसावानीतवान् ? अहो ? दुष्टानां किमकार्यम् ? उक्तश्च___ चारुता परदारार्थे, धनं लोकोपतृप्तये । प्रभुत्वं साधुनाशाय, खले खलतरा गुणाः ॥१॥ कोऽतिभारः समर्थानां, किं दुर्र व्यवसायिनाम् । को विदेशः सुविद्यानां, किमकार्य कुमेधसाम् ॥ २॥ अन्यस्माल्लब्धोष्मा, नीचः प्रायेण दुःसहो भवति । न तपति रविरिह तागू, यादृगयं वालुकानिकरः ।। ३ ।। तथाच-कवयः किं न जानन्ति, किं न पश्यन्ति योगिनः । विरुद्धाः किं न जल्पन्ति, किं न कुर्वन्ति दुर्जनाः ॥ ४ ॥ दुःखाब्धिमनाया मे सहायावसरे वीराग्रणीरत्रभवानत्र समागत्य विषमतरादमाद्वयसनग्रहान्माममोचयत् , गुणरत्ननिकराकर ? त्रिभुवनख्यातकीर्ते ? यशस्विन् ? दयानिधे? अमरगणस्तवनीयव्रतस्य पुण्यमूर्चेस्तव यशोरेखां स्पष्टुं कः प्रभवति ? इदमेव सच्चरितम्-तद्यथा For Private And Personlige Only Page #26 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ॥ चंद्रराजचरित्रम् ॥ ॥ ६ ॥ *******) *+*** www.kobatirth.org विपदि परेषां सन्तः, समधिकतरमेव दधति सौजन्यम् । ग्रीष्मे भवन्ति तरवो धनकोमलपल्लवच्छन्नाः ॥ १ ॥ तुष्यन्ति भोजनैर्विप्रा - मयूरा घनगर्जितैः । साधवः परसम्पत्त्या, खलाः परविपत्तिभिः || २ || सुजनो न याति विकृतिं, परहितनिरतो |विनाशकालेऽपि । छेदेऽपि चन्दनतरुः, सुरभयति मुखं कुठारस्य || ३ || सन्तापितोऽपि सुजनः, शुभस्वभावं विशेषतो भजति । कथितं किं न चीरं, मधुररसमनोहरं भवति ? ॥ ४ ॥ स्वस्त्यस्तु सज्जनेभ्यो येषां हृदयानि दर्पणनिभानि । दुर्वचनभस्मसङ्गा - दधिकतरं यान्ति निर्मलताम् ॥ ५ ॥ सहते कटुं न जन्पति, लाति न दोषान् गुणान् प्रकाशयति । रुष्यति न रोषवत्स्वपि, दाक्षिण्यमहोदधिः सुजनः || ६ | साम्प्रतमार्यपुत्रेण योपकृतिर्विहिता तदानृण्यं जन्मशतैरपि गन्तुमशक्तास्मि अथवा निजप्राणप्रियात्राणकृते यत्किमपि विधीयते तत्रोपकृतिः कथं मन्यते ? निजपत्नीपालनं स्वामिनो धर्म एव यद्येनाङ्गीकृतं तत्तेन यावज्जीवं पालनीयम् - उक्तञ्च - - अद्यापि नोज्झति हरः किल कालकूट, कूर्मो विभत्ति धरणीं किल पृष्ठभागे । अम्भोनिधिर्वहति दुर्वहवाडवाग्नि- मङ्गीकृतं सुकृतिनः परिपालयन्ति ॥ १ ॥ / प्राणप्रिय ? नाहं याचकान्वयसंभूता यतस्त्वद्य शोराशिं वर्णयामि ? इदानीमीहगा चारविशेषेण भवन्तमेव प्राणपतिं जानाम्यन्यथाऽस्मिन्दुरन्तदुःखौघे कोऽपरः समायाति ? इत्थंश्रुत चन्द्रावती भारतीविलासो वीरसेननरेशस्तत्प्रशंसां तन्वानः ससत्कारं तां पुरस्कृत्य त्वरितगत्या निर्जनवनमतिक्रम्य तामेव सोपानश्रेणीमारुह्य तेनैव मार्गेण गवाक्षद्वारमासाद्य पुष्करिण्या बहिर्नि - श्चक्राम पुनस्तत्र मञ्जनं विधाय सभार्यस्तदुपकण्ठं स्थितस्तावन्निजष्पृष्ठानुसारिणः समस्तसैनिकास्तत्र समायाताः, विहितनृप For Private And Personal Use Only E0%€03/0.03X***++*0*40*1 Acharya Shri Kassagarsuri Gyanmandir प्रथमोना से प्रथमः सर्गः ॥ ।। ६ ।। Page #27 -------------------------------------------------------------------------- ________________ यदुक्तम् अपि महतामानाशी मतिः कुता यादृशी सा दर्शना लब्धजीविता इव सर्वे भूमिचुम्बितभालस्थलाः निवेदयन्ति स्म, स्वामिन् ? सुभटवृन्दं परित्यज्य खड्गसहायो मवानत्र निर्मानुषे घोरगहने हिंस्रश्वापदाकोणे हरिणजिघांसयाऽनपेक्षितजीवितव्य इव समायातस्तदसाम्प्रतं साम्प्रतं मन्यामहे, यतोऽनयरत्नानि भूरिप्रयत्नेन लभ्यन्ते, नरमृर्द्धन्यास्तु प्रतिपदं न लम्यन्ते. यदुक्तम्-शैले शैले न माणिक्य, मौक्तिकं न गजे गजे । साधवो न हि सर्वत्र, चन्दनं न वने वने ॥१॥ स्वामिन् ? यद्यपि महतामापद्विधायका दुर्जना बहवो दृश्यन्ते, तथापि जीवराशयो निजप्रकृत्यनुसारेण फलशालिनो भवन्ति, यो हि यादृक्स्वभावस्तस्य तादृशी मतिः स्फुरति. उक्तश्च-यादृशी भावना यस्य, यादृशी भवितव्यता । यादृशी सङ्गतिर्यस्य, तादृशी कार्यसङ्गतिः ॥१॥ मृतसंमृतीनां देहिनां सुखासुखवेदनं दैवायत्तमेव, नात्र परकृतत्राणमुपयुज्यते. उक्तश्च-नेता यस्य वृहस्पतिः प्रहरणं वज्रं सुराः सैनिकाः, स्वर्गो दुर्गमनुग्रहः खलु हरेरैरावणो वाहनम् । इत्याश्चर्यबलान्वितोऽपि बलभिद्भग्नः परैः सङ्गरे, तद्युक्तं ननु दैवमेव शरणं धिग् धिग् वृथा पौरुषम् ॥ १॥ तथा च-यन्मनोरथशतैरगोचरं, यत्स्पृशन्ति न गिरः कवेरपि । स्वमवृत्तिरपि यत्र दुर्लभा, लीलयैव विदधाति तद्विधिः ॥२॥ सुकृतिनः सर्वत्र विजयन्ते, पञ्चाननमिव भवन्तममङ्गलमृगाः कथं निरीक्षन्ते ? युष्मडजाश्रिता वयमप्यशर्मवेदना न विदामः, देव ? निर्जितनिर्जररमणीरूपा केयं कन्यामतल्लिका ? भवच्छरणं कुतो लब्धमनया ? तद्वृत्तान्तमगोपनीयञ्चेनिवेदयतु नाथः, भूपालेन मृगानुसारितुरगापसरणादारभ्यासमागममखिलमुदन्तं निवेदितम्, तदुदितमलौकिकमुदन्तं निशम्य For Private And Personale Only Page #28 -------------------------------------------------------------------------- ________________ ॥चंद्रराजचरित्रम् ॥ प्रथमोलासे द्वितीयः सर्गः॥ जातकौतुकाः समस्तसामन्तास्तं प्रशशंसुः, ततो दानशौण्डः क्षत्रकुलावतंसो धैर्यकुलभवनं स्थिरतरवाक्प्रचारः समारूढवा- जिरत्नो नृपतिः कुमारिकासामन्तादिपरिवृतो महता महेन निजपुरीं प्रविवेश, प्रतिपदं प्रमोदमादधाननियाजैः पौरजनैरभिनन्धमानो नृपतिर्निजप्रासादमलश्चकार. अथ वीरसेननरेशो वाकुशलं निजदूतं संप्रेष्य पद्मशेखरनराधिपं व्यजिज्ञपदिति, भवदङ्गजा सप्रमोदात्र विराजते, तां मिलितुं त्वया सत्त्वरं समागन्तव्यम्, त्वदेकथ्याना चन्द्रावती त्वदर्शनेऽतीवोत्कण्ठायते, तस्मात्परिहृतसकलव्यापारेण त्वया सद्यो दर्शनदानेन विषादहासो विधातव्यः, किं बहुनोक्तेन ? अदृष्टनिशाकरा चकोरी कियत्कालं नन्दति ? अथ विदितपुत्रीवृत्तान्तः पद्मपुरीशः सपरिवारस्तत्क्षणोत्पन्नरोमाञ्चराजिलब्धनिधिमक इव हृष्टहृदयोऽ- | जनि, कालात्ययमसहमानः सोऽपि निजाङ्गलग्नाभरणैर्मुकुटवर्ज तं दूतं सत्कृत्यामापुरी जग्मिवान्. अथ विज्ञाततदागमनवा - | तिमुदितो वीरसेनो महीयसा महेन तं स्वागतीचक्रे, परस्परविहितदृढालिङ्गानौ तौ निःसीमप्रमोदरसमन्वभूताम्, ततो वीरसेनमुखाचन्द्रावतीवृत्तान्तं निशम्य पद्मशेखरः सकम्पं प्राह, आः ? दैवगतिविचित्रा, केयं सुकुमाराङ्गी १ क च दुईदयः स जटिलः १ क पुनः साहसशिरोमणेस्तत्रभवतस्तत्र प्रयाणम् ? इदं दुर्घटमपि दैवेन सुघटितं कृतं तन्महतां कृपैव. उक्तश्च-सन्तप्तायसि संस्थितस्य पयसो नामाऽपि न ज्ञायते, मुक्ताकारतया तदेव नलिनीपत्रस्थितं राजते । स्वाती सागरशुक्तिसम्पुटगतं तन्मौक्तिकं जायते, प्रायेणाधममध्यमोत्तमगतिः संवासतो जायते ॥१॥ राजनीदृशं समाचरता त्वया मे किं नोपकृतम् । इत्थं श्लाघमानो निजतनयामुत्सङ्गवर्तिनीं विधाय रोमाञ्चदन्तुरितगात्रो हृद्यमान्तं प्रमोदभरमुद्रमन्निव दन्तज्योत्स्नामिर्धवलयन्दिन्देशान्विहिताञ्जलिर्नरेशः सविनयं तं जगाद, परत्राणगृहीतवृत्त ! ॥७॥ For PvAnd Personale Only Page #29 -------------------------------------------------------------------------- ________________ ShriMahavir JanArchanaKendra Acharya:shaKailassagarsunGyanmandir साहसैकशिरोमणे ? जन्मान्तरं लब्ध्वाऽपि तब प्रत्युपक मशक्कोस्मि, उदध्युदकमानं सिकतागणनाश्च कोऽपि क्वचिद्विदध्यात्तथाऽपि निरवधीस्तव गुणान्विनिर्मातुं कः प्रभुः १ मतिमन् ? इमां कन्यां परिणीय मां कृतार्थय, पुरा नैमित्तिकवचनेन त्वमेवास्याः पतिर्मया निश्चितोऽसि, नरेन्द्र ? मदीयामिमामभ्यर्थनां परिहत्तुं नाईसि, इत्थं तद्वचनं श्रुत्वा वीरसेनरसेशस्तुष्णी तस्थौ, अप्रतिषिद्धमनुमतमिति विज्ञाय तेन गणकप्रवरान्समाहूय तूर्णं लग्नदिनं निर्धारयाञ्चक्रे, ततो निजं धन्यमन्यः पद्मशेखरो निजविभवानुसारेण वीरसेनाय स्वसुतां चन्द्रावतीं प्रदाय विवाहमहोत्सवं निवर्तयामास. अनुरूपवरवधूयोगं मत्वा समस्ता शस्तभावा पौरजनता जज्ञे, योग्यं योगं निरीक्षमाणो धीमान को न रज्यति ? यतः-विधिरचितमुदारं योग्ययोगं निरीक्ष्य, सकलकलितसारं सर्वदानन्ददक्षम् । ___ अगणितगुणधारं धर्मकर्मैकलक्ष्यं, नयनविषयसारं को न रज्येत दक्षः ॥१॥ किन्त्वेका वीरपत्नी वीरमती तत्सपत्नीभावभग्नभावाऽभाव्यत, स्नेहिसज्जनमानसमानसन्त्वदभ्रसुधासारेण क्षणतः चणप्रदं जज्ञे, प्रतिगृहाट्ट मङ्गलमालाः प्रावर्त्तन्त, अथैवं पञ्चधा विषयसुखमनुभवतो रथाङ्गनाम्नोरिख प्रतिपदं प्रवृद्धभावबन्धनयोश्चन्द्रावतीवीरसेनयोदिनान्यानन्दमयानि क्षणसमानि व्यतिचक्रमुः। इति श्रीचन्द्रराजचरित्रे प्रथमोल्लासे द्वितीयः सर्गः ॥२॥ ततोऽस्यैकभाजनं वीरमती तयोस्तादृक्नेहग्रन्थि विभाव्य विभावतो रोषारुणलोचनयुगला तदपकारपरायणा नितरां वासरान्निर्गमयामास. निर्मानमानसा चन्द्रावती तु तो सततं पूज्यबुद्ध्योपचरति, सदैव पर्याप्ततोषपोषा सा विशेषतो विषादापवा For Private And Personlige Only Page #30 -------------------------------------------------------------------------- ________________ ShriMahavir JanArchanaKendra Achanach sagan Gyaan प्रथमोन्नासे । चंद्रराजचरित्रम् ॥ तृतीयः सर्गः॥ ॥८॥ दावकिश्चित्करौ मनुते. उक्तञ्च-सदा तुष्टिजुषो जन्तो-र्यत्सुखं शान्तचेतसः । तत्कुतो निन्द्यभावानां, छिद्रान्वेषणकर्मणाम् ॥ १॥ अतिदक्षस्वभावा चन्द्रावती पतिशुश्रुषामेव प्रधानशीलानां प्रधानधर्म मन्वाना प्रत्यहं निजभर्तारमुपाचरत् , मधुरवरेण प्रियतमगुणानुवादं प्रकुर्वन्ती सा वीरसेनमानसं भृशं निजानुरक्तं चक्रे. अथान्यदा तयोविलसतोश्चन्द्रावतीकुक्षिसरसि कश्चित्पु| ण्यवान् जीवो निशाकरस्वमसूचितो गर्भत्वेन समुत्पेदे, तदनु गर्भानुभावतः प्रादुर्भूताः सकला अपि दोहदाः कलावता राजा चणेनाऽपूर्यन्त, सत्वतां किमु दुर्घटम् ? तद्यथा-घटो जन्मस्थानं, मृगपरिजनो भूर्जवसनम् , वने वासः कन्दा-दिकमशनमेवंविधगुणः। अगस्त्यः पाथोधि, यदकृतकराम्भोजकुहरे, क्रियासिद्धिः सखे, भवति महतां नोपकरणे ॥ १ ॥ धनुः पौष्पं मौर्वी, मधुकरमयी चञ्चलदृशां, दृशां कोणो बाणः, सुहृदपि जडात्मा हिमकरः।। तथाप्येकोऽनङ्गः, सकलजगतीं व्याकुलयति, क्रियासिद्धिः सत्वे, भवति महतां नोपकरणे ॥ २ ॥ क्रमेण परिपूर्णेषु गर्भवासरेषु शुभग्रहनिरीक्षितोन्नते मुहर्ने कल्याणिनी चन्द्रावती पुत्ररत्नं व्यजीजनत् । अथ शुद्धान्तचरीनिवेदितममृतसंमिताक्षरं सूनुजन्म समाकानन्दपूरितचेतोवृत्ति धवस्तस्यै किमप्यप्रदेयं नामन्यत, सर्वत्रानिवारिताः पुत्रवर्दापनिकाः श्रूयन्ते म, निभृतप्रमोदप्रमदाजनानां जेगीयमानानि विविधमङ्गलगीतानि जनमनांसि रञ्जयामासुर, मङ्गलतू. र्याणि राजसमन्येव केवलं न व्यनदन् , परिहितपथ्यनेपथ्या वारविलासिन्यः प्रमोदनृत्यानि प्रकुर्वन्त्यो न व्यरमन्, वीरसेनः For Private And Personlige Only Page #31 -------------------------------------------------------------------------- ________________ सुतजन्महर्षितोऽर्थिजनानां दारियं दलयामास, कारागृहसविनो जनान्मोचयामास, पकान्नादिभोजनवसनाभरणप्रदानेन स्वजनवर्ग यथोचितं सन्तोष्य द्वादशेऽति वृद्धजनसङ्गतेन स्वप्नानुसारेण निशारत्नमिव निजान्वयं द्योतयिष्यतीत्यर्थविदा पित्रा चन्द्र इत्यन्वर्थनामा निजाङ्गजश्चक्रे, सच परितो विसारिणा निजतेजोनिकरेण सहस्ररश्मिरिव दिग्मण्डलमुद्योतयामास, सुरशाखीव गुणैः क्षपाकर इव कलाभिश्च प्रत्यहं स कुमारो ववृधे, पञ्चभिर्धात्रीभिः पान्यमानो निजाङ्गुष्ठसञ्चारिपीयूषपानेन स वाल: परमां तृप्ति जगाम,-पुरैव विषादवासितचेता वीरमती विभक्तपतिसुखकामा भूयांसमवसादमुवाह, इदानीन्तु राज्यहरं पुत्ररत्नं निरीक्ष्य तन्मानसकुण्डे प्राक्प्रधूमितः प्रकोपानिः प्रज्वलितोऽभूत् । विजितमारमूर्ति कुमारं निरीक्षमाणस्य नरेशस्य हृदयकुहरे प्रमोदावकाशो न बभूव, पुत्रजन्मनैव तेन स्वजन्मसार्थक्यममानि । चन्द्रकुमारोऽनेकविधबालचेष्टनैः सवयोमिः सार्क क्रीडमानो निजपित्रोर्मानसं प्रीणयामास, मातापित्रोः सविशेषप्रयत्नेन निजकलाश्चन्द्र इव चन्द्रकुमारः शरीरावयवान्पुपोष. रूपसम्पच्या मन्मथदप दूरीचकार, वाग्विलासेन सुरगुरुकीर्तिमनुससार, धैर्यगुणेन चीरनिधिमनुचके, इतश्च चन्द्रावतीराज्ञी जिनधर्मेऽतीव दक्षाऽऽसीत् , तत्सङ्गतिरङ्गतो वीरसेनो दयामूलं जिनोपज्ञमहिंसाधर्म प्रतिपेदे, तन्मानसं च क्रमेण सम्यक् जिनधर्मवासितं जडे, प्रत्यहं प्रकृष्टभावनाभावितमानसो मानवपतिर्विशेषतो मुनिजनशुश्रुषाप्रियोऽभवत् , अहो? सत्सङ्गः किं न जनयति,? यतः-सत्सङ्गाजायते बुद्धि-निर्मलाऽधर्मसेविनाम् । तस्मात्सत्सङ्गतिः श्रेष्ठा, विधातव्या सुखाथिभिः ॥ १॥ तथाच-सत्सङ्गाद्भवति हि साधुता खलानां, साधूनां न हि खलसङ्गमात्खलत्वम् । आमोदं कुसुमभवं मृदेव धत्ते, मृद्गन्धं न हि कुसुमानि धारयन्ति ॥ २॥ For And Persone Page #32 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ॥ चंद्रराजचरित्रम् ।। ॥ ६ ॥ *O***O**** +++++→ www.kobatirth.org अपि च - जाड्यं धियो हरति सिश्चति वाचि सत्यं, मानोन्नतिं दिशति पापमपाकरोति । चेतः प्रसादयति दिनु तनोति कीर्ति, सत्सङ्गतिः कथय किं न करोति पुंसाम् ॥ ३ ॥ यो हि सत्सङ्गरङ्गरञ्जितः कोशगतेलिका भ्रमरीत्वमिवाईततच्चमवाप्तवान्, सर्वज्ञोदितधर्ममानससितच्छदेन तेन भूपतिना गगनाङ्गणचुम्बिभिर्निजयशोराशिभिर्हिमानीगौरैरै प्रतिमैर परिमितैर्जिनेन्द्रप्रासादैर्भू तलमभूष्यत, विशेषतश्च साधुसाध्वीनां परिचर्यया तस्य दिनानि ययुः । यतश्रोक्तम् - यस्य धर्मविहीनानि दिनान्यायान्ति यान्ति च । स लोहकारभस्त्रेव श्वसन्नपि न जीवति ॥ १ ॥ अथ चन्द्रकुमारोऽष्टहायनदेशीयोऽजनिष्ट, विद्याग्रहणयोग्यवयसं तं विज्ञाय विद्वज्जनधुर्यकलाचार्य सन्निधौ मुमोच बुद्ध्या वाक्पतिसमानः स क्षयोपशमवशात्साचिमात्रगुरुः स्तोकेन समयेन निखिलकलापारश्वाऽजायत। ततस्तस्मिन्भूपतौ चरणसरोजनताया जनतायास्त्रातरि महीं शासति कृतगलन्मकरन्दस्वादानां मधुपानां सन्ततिं प्रमोदयन्मधुः प्रादुरभूत् । अपहृतरमजना विरहिणो जनाः साश्रुभी रमणीयैर्लोचनैर्विकस्वरत रुराजिनवनवाङ्कुरलीनामलीनां संहतिमीचितुं न शेकुः, कुसुमचापजनके सूक्ष्मे चम्पकरेणौ निपतति विधुरमतिरध्वगोऽमरकामिनीमित्र मनोरमगिरं निजवल्लभामस्मरत्, नागकेसरतरोः कलिकालं कजलश्यामं मधुकरं विभ्रती मनोऽभीष्टनाथव सतावप्राप्तानां वनितानां मन्मथव्यथामकरोत् । प्रविकसदम्बुरुहं धुनाना नानामधुरसमास्वादयन्ती षट्पदराजि: कामिनो मनोऽभिनद्. सहकारतरूणां मञ्जरीमत्ताः कोकिलाः कामिजनवल्लभां कामकलां शिक्षयन्त इव परितो निनेदुः । लोहितकुसुमौघनिचितपलाशपादपैर्मण्डिता मेदिनी सानुरागेव For Private And Personal Use Only 08+**CK+******+******+++**CK+++ Acharya Shri Kassagarsuri Gyanmandir प्रथमोनासे तृतीयः सर्गः ॥ ॥ ६ ॥ Page #33 -------------------------------------------------------------------------- ________________ विरहिणां तापप्रदायिनी जज्ञे । प्रियतमैः सह यो मानोऽभवत्तमा रजसा मिश्रेण वायुनाऽसहमानः पुरन्ध्रिनिवहः कामवलेन प्रत्यबाध्यत, सुरभिकुसुमेषु वीक्षितेष्वनारततपोनियतीनामपि यतीनां मानसं तानि दिनानि प्राप्य प्रविकसदजायत. मन्दधूतबकुलोपवनेन पवनेन स्पृश्यमानवपुषां सुभ्रुवामवधिनाविकलेन कलेन पञ्चमनादेन समभावि. विकसत्सुमनोराशयो बनराजयः स्फीतिमानमादधाना विरेजिरे, वसन्तनरेशं समागतं ज्ञात्वा मरुत्प्रयुक्ता वनलताः पुष्पफलोपहारैः संवर्द्धयामासुरिव, विहङ्गमगणाश्च मधुरवाग्विलासेन तुष्टुवुरिव, चम्पकानां सुमचयास्तदुद्योतकृते प्रकटितमङ्गलदीपा इव समन्ततो विरेजुः, इत्थं सर्वत्र मधुकरीमुखरीकृताशे मकरकेतुनिसर्गबन्धी मधौ व्याजृम्भिते सहसा मुदितहृदयोदरो वीरसेनो निशान्तं प्रविश्या- | गतां देवीं विस्रब्धमित्यभिदधे. प्रिये ? पश्य, एष वसन्तः परभृतध्वनितच्छलेन प्रादुर्भूततिलकपत्रविचित्रशोभा पुरोपवनस्य सीमन्तिनी लक्ष्मीमिव दर्शयितुं मामाह्वयतीव, तदहं मलयमारुतप्रनृत्तशाखोपवने गत्वा तमनङ्गबन्धुं संभावयामि, अवनताङ्गि? त्वमपि तत्र गता तिरोहितानां वनदेवतानां नयनोत्सवं विधेहि.सुमुखि ? तत्र यदि मेलोचनहारि नृत्तं विहाय शिखण्डी त्रपयाऽन्यत्र गन्तुं व्यवस्येत्तदा त्वया कुसुमेषुनिवासनितम्बचुम्बीनिजकेशपाशश्चीनांशुकेन पिधातव्यः, अवनतगात्रि ? चूताकुरजग्धिजातकषायकण्ठः कोकिलनिवहोऽप्यतिशायिमाधुर्यजिघृक्षुर्मूकीभस्तव वाग्विलासं नूनमाकर्णयिष्यति. मृगाचि ? तत्र त्वदीयपादारविन्दताब्यमानौ द्वौ तुल्यामवस्था गमिष्यतः, सद्यः कोरकजालं वहमानोऽशोकविटपी, रोमाञ्चकञ्चुकितदेहोऽहं च द्वितीयः । सुदति ? मन्ये निसर्गतो मन्थरया गत्या चकमणं विदधतीं त्वां समवलोक्य वनवापिकासु निवसद्वरटाकुलं त्वच्छिष्यत्वे स्पृहयालुर्भविष्यति, सुवदने ? करपल्लवेनासकृद्विनिवारितोऽपि नूतनविद्रुमप्रतिमे तवाधरबिम्बेऽशोकनवपन्लवशङ्किचेता निपत For PvAnd Persone ly Page #34 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ॥ चंद्रराजचरित्रम् ॥ ॥ १० ॥ /*********** www.khatirth.org द्विरेफोवनान्ते कस्याननं स्मेरं न करिष्यति ? वामाचि १ पर्यन्तजात भूरुहनिकरनिरुध्यमानोष्णरश्मिरश्मिष्वपि बनान्तवल्ली मण्डपेषु निष्कलंकत्वदाननचन्द्रदीधितिभिस्तमस्ततिन न पराभविष्यति. हरिणाचि १ मत्तभ्रमभ्रमरालिषु लोचनस्य, लतासु शरीरयष्टे - विविधरम्भास्तंम्भेपूर्वी र्विम्बेऽधरदलस्य, मत्तेभकुम्भयोर्वक्षोजयो- ररुणिमाशोकपल्लवेषु च पाणिपादतलस्य सादृश्यमवेक्षमाणा त्वं निजपरिवार संवाद्यमानचरणद्वन्द्वा यथाऽभिलापं तत्र विहरस्व. क्षणमात्रमेवं घृतमाधुर्यधाराभिर्भारतीभिर्वद्धचेतसं वल्लभां रहसि नन्दयित्वा स्वनगरनिवेशे पौरानामोदयन्तीं वनविहरणयात्राघोषणामादिदेश. मृदृङ्गप्रमुखातोद्यसम्भूतः प्रस्था नशंसी ध्वनिरम्बरमभिव्याप, अथ सकलपरिजनपरिवारितः सान्तःपुरो नरेन्द्रो वसन्तविनिहितविभ्रमाऽभिरमणीयां मदकलपरभृतनादिनीमबलामिवाऽनङ्गवर्द्धको पवनश्रियं निरीचितुं प्रतस्थे ततो ललितसान्द्रतमालालका मनोहारिद्विजराजिसुभगास्तिलकाssedoशोभा विडम्बितवनराजिविभ्रमाः सुगृहीतनिजसन्ताना रमय्यस्तनजघनभरालसं प्रचेलुः । मन्दगमनेषु वामनयनानां नितम्बभारः कलाचार्यो जज्ञे, किन्तु सुललितगती राजहंसो मंथरप्रयाणकलभपतिश्च तद्विनेयभावं प्राप. मृगीदृशां पारिप्लवैः कटाक्षपातैः परितः प्रपूर्यमाणं नभोङ्गणं जवनविकम्पिताऽसितसरोजजातव्यतिकरजुषः सरोवरस्य श्रियं दधे. कमलानने ? वजन्त्यास्तव अमोदक बिन्दुविराजितवक्षोजान्तराले मुक्ताहारमादरेण बिभर्षि तमप्यहं भारायमाणमेव मन्ये. इत्थं विहितविविध|ष्टाकारा मन्मथाकुलमानसाः सभामिनिका नागरिकाः पुरः प्रयातमहीपतिनिषेवित कृत्रिम शैलमनङ्गवर्द्धकमुपवनं प्रविशन्तिस्म, तटवर्त्तिविटपिशाखाशिखाऽवसक्त करा श्विरमनुपात्तनिमेषनयनयुगलाः फलपुष्पसम्पदं वीक्षमाणा हरिणदृशो वनदेव्य इव बभुः । अथवसन्तोत्सवोद्यतमतिर्नृपतिः प्रक्षिप्तघुसुणप्रमुखविविधरङ्गरञ्जिताम्बरो मध्यन्दिनमपि विभातदेशीयं विदधे, For Private And Personal Use Only *O*@*-*-*-*O*-***O**** Acharya Shri Kassagarsuri Gyanmandir प्रथमोलासे तृतीयः सर्गः ॥ ॥ १० ॥ Page #35 -------------------------------------------------------------------------- ________________ निजजनकानुकारी चन्द्रकुमारोऽपि सवयोभिः समन्वितो माधवक्रीडां विनिर्मातुं प्रारंभे, सभार्यः क्षितिपतिनिखिलं जनं स्वमपि बनविहृतिप्रसङ्गश्रान्तमवेत्य स्वच्छाम्बुनि सरसि सञ्जीकृतवारिकेलिपरिच्छदप्रपश्चोऽवातरत् , रोमाञ्चितदेहा रमण्यो नाभिदघ्नेऽपि वारिणि मन्दं मन्दं निहितचरणा भीरुस्वभावतया प्रियपाणितशयाश्चिरेण विविशुः । धनकठिनोबतपयोधरपीडनैस्तनिखिलमपि किलालं पुरस्तात्यक्षिपन्त्यः सरसिजायः प्रथुतरनिजकुम्भभिन्नतोया वनकरिणीरनुकुर्वन्तिस्म. निर्मलजलमन्तरा सरोजभ्रान्त्या युवतिमुखमुद्रामनुध्यायन्प्रमत्तमधुपो विफलंपरिश्रममवाप, मंदतरबुद्धिः खलु निजहितं कथम| वैति । सरलनवमृणालनालबाहुश्चटुलशिलीमुखनयना तन्वङ्गी निजवपुलतामनुकुर्वन्ती पयोजिनी कयाचित् कशाङ्गया सरभसं समालिलिङ्गे, कल्लोलमालापहृतांशुका काचित्कामिनी प्रथुनितम्बाभोगे निविष्टदृष्टिं प्रियपतिं निरीक्ष्य जातव्रीडा विलोडनक्रियाभिर्जलं कलुषीचकार, नाभिमात्रे वारिणि समवतीर्य विच्छिन्नकचकलापबन्धनायाः सरभसोत्कटं तरन्त्याः कस्याश्चित्तन्वङ्गायाः कुचयुगलमेव तरण्डकं बभूव, निजप्रियतमे जनभयात्पलायितेऽपि युवतिघनोन्नतस्तनविम्बमोहितोदकसस्थितमुग्धकोकाङ्गना विरहवेदनां न विवेद, मृदङ्गि ? निसर्गहारिण्यसिन्सकते चकिततया स्थिरतामलभमानाऽसौ राजहंसी तावकीनां गतिं शिक्षितुमिव गमनागमनानि वितनुते, कृशाङ्गि त्वन्नयनयुगापहतविभ्रमासौ पाठीनप्रियाऽपीतः सलिलादनेकशो नभस्तलमुत्पतन्ती पूत्करोति विलोकय ! इदमिदमित्यशेषजलनिवासिमनोहरसच्चवृन्दं निर्दलयस्तदंसविन्यस्तदक्षिणेतरभुजः कश्चियुवा चकोरलोचनां सरसि रमयति स्म. कठिनस्तनचूर्णितोऽपि कल्लोलचयो विलासवतीनां युवतीनां बक्षसि मुहुरपतत्, बुधजनोऽपि युवतिषु खलु विशेषमोहं ब्रजति, तर्हि जलात्मकानां किमु वक्तव्यम् । वरतनु ? त्वदीयकान्ति For And Persone Oy Page #36 -------------------------------------------------------------------------- ________________ ॥चंद्रराज चरित्रम् ॥ ॥११॥ वारिण्येव मम जलकेलिः समाप्तिं व्रजति, विलोडितपयोभिः किमन्यदधिकमिति कश्चिद्युवा निजदयितां दृढमालिङ्गति स्म, | प्रथमोबासे एवं विविधजलकेलिचेष्टा यथाभिप्रेतं पौरजनाः प्रतेनुः, प्रकटितानङ्गविकृतिवीरसेननरेशो घुसृणागुरुमृगमदजलनिभृतशृङ्गया। तृतीयः चन्द्रावत्या मालूरायमाणपयोधरयुगले प्रजहार, साऽपि द्विगुणितप्रमोदा तथैव कनकशृङ्गीभृतसुरभिवारिणा तं तथा छोटया सर्गः ॥ मास, यथा तन्नयनयुगलं मुकुलितमभूत. शारदेन्दुवदनाः कतमाः प्रमदास्तत्र कलरवेण विजितपरभृतवनितारवाः सरसं निबद्धताला मधुरगीतानि जगुः । मेखलाकिङ्किणीनादितकटीतटनिवेशिताकाः काश्चिद्युवतयः पृथुतरनितम्बबिम्बस्तनभारमुद्वोढुमपारयन्त्यश्चम्पकतरुच्छायासु निषेदुः । का अपि वधूट्यः सहकारशाखासु दोला विरचय्य निजमनोरथानिव शिशूनान्दोलयामासुः। कतिचिद्रमण्यो निजाभकान्पयोधरपीडितवक्षस्थलेषु गाढमापीड्य कृतार्थत्वं मेनिरे. काश्चन वामाच्यो गृहीताङ्गुलिपल्लवान्त्रिजबालान् गतिशिक्षिका इव चारुचक्रमणं शिक्षयामासुः । अपरा नितम्बिन्यः प्रतिकूलवर्तीन्यपत्यानि सप्रत्यभिज्ञानं विचित्रकौतुकजनकक्रीडनकप्रदानेन प्रीणयामासुः। अन्या रतिविलासभङ्गकारिणोऽश्रुधाराऽऽविललोचनानङ्गजान्मिष्टानेन रञ्ज| यामासुः । काश्चिन्मदिराक्ष्यः कल्पतरुकन्पानिजतोकान्कन्पयन्त्यः पयोधरपयसा पुपुत्रः, अनङ्गवशमतिः कश्चिद्विलासी शिथिलितत्रपोंऽसनिविप्तकरगृहीतकुचाग्रो द्विरदपतिरिव मन्थरेण क्रमन्यासेन जगाम. स्वल्पेऽपि वनि मार्गसमुद्भवपरिश्रमापनोदमिषेण मन्दगतेर्वल्लभायाः प्रकटितमनोभववेगमरुयुगलं मुहुः स्पृशन्कश्चिद्युवा व्रजति स्म. इत्थं विरचितक्रीडाप्रकार पौरजनं सपरिजनं महीपतिञ्च निरीक्षमाणा जलज्ज्वलनमानसा चीरमती निःश्वासततिं विस्तारयन्ती भृशमरतिस्थानं जज्ञे. | विस्मृतोपवनविहारा, सारासारविमूढधीः सा भृशं व्याकुलीभयेति व्यलपत् , अबलानां खन्वापत्काले विलपनमेव मुख्य साधनम् , For PvAnd Personale Only Page #37 -------------------------------------------------------------------------- ________________ ShriMahavir JanArchanaKendra Acharya:shaKailassagarsunGyanmandir तद्यथा-आपत्काले, भवति विबुधो नीतिमार्गानुसारी, तमाशायो-चरति विशदां धर्मसंस्थामखण्डम् । कार्याकार्योचितमतियुतो व्याप्तलोकप्रभावः, खिन्ना नारी, जनयति मुधा देवनं हीनबुद्धिः॥१॥ रे? दुर्दैव ? हीनभाग्यां मां किं दुनोषि ? असिन्भुवनेऽसुकृतभाजनमहमेव केवलं निघृणतया त्वया कथं सृष्टा ? | यत्स्वमगतमपि सुतशर्म मया नानुभूतम्. अज्ञातपुत्रसुखवैभवाया वनिताया जनिविफलैव, उक्तश्च-उत्पतनिपतत्रिङ्खन् , हसँल्लालावलीर्वमन् । कस्याश्चिदेव धन्यायाः, क्रोडमायाति नन्दनः ॥ १॥ पुनरपि विलपन्त्याह-स्नेहो निर्हदयो विगन्धकुसुमं निर्दीपकं मन्दिरं, निर्जीवोऽपघनो यथा चितिकलाहीना दया निष्फला।। गीतं कण्ठविहीनमब्द उदकं दानञ्च मानं विना, भोज्यं निर्लवणश्च सूनुरहितं तद्वयुवत्या जनुः ॥१॥ सुतस्पर्शरसन्नताऽनभिज्ञाया यस्सा अङ्कतन्पे न विलुठन्ति बालाः सा विधिना वृथैव विनिर्मिता, दुरन्तदुःखैकभाजनं | तदवतारं धिगस्त, किंबहुना तथाविधानां मन्दतमभागधेयानामजनिरेव श्रेयसी. किञ्च पुत्रमृते देशद्रङ्गग्रामनगरनिधिप्रमुखसमृद्धयः कोपयुज्यन्ते ? संयम्यतिथि पतत्रिप्रभृतयः केऽपि निरीक्षणमात्रतोऽप्यनपत्यनिकेतनं न पावयन्ति, तन्मुखमपि विभातेऽद्रष्टव्यमिति जना जानन्ति, अहो ? प्राक्तनजन्मनि मया तादृशं किं कर्म समाचीर्ण ? यस्मादेकोऽपि मे मनोज्ञस्तनयो देवेन न वितीर्णः। मुहुरेवं विलपन्ती सङ्कुचितक्रमाङ्गुलिभिरधोगतिद्वारमुद्घाटयन्तीव भूपीठं विलिखन्ती सा नयनयोः श्रावणनमस्यौ वहमाना नानातर्कपरायणाजनि । ताहगवस्थामनुभवन्ती निजस्वामिनी दृष्ट्वा तत्सखीजनो विस्मितः प्रोवाच, पूज्यपादे? भगवति ? प्रवर्त्तमानेऽस्मिन्महोत्सवेऽकाण्डे कुतस्ते कश्मलं समुत्पन्नम् ? दलितरिपुदले सन्जकोदण्डदरडे वीरसेन For Private And Personlige Only Page #38 -------------------------------------------------------------------------- ________________ प्रथमोल्लासे ॥चंद्रराजचरित्रम् ।। ॥१२॥ चतुर्थः सर्गः॥ धराधीशे मेदिनी शासति मनसाऽपि तव व्यलिकं विचिन्तयितुं कः प्रभुः? तस्मात्प्रसादं विधाय निजपरितापहेतुं निवेद्यास्म- त्परितप्तिं निवर्तयस्व. देवि ? इतो दृष्टिः प्रसार्यताम् , चन्द्रकुमारसमेतः सप्रियः चितिप्रियः सविलासं क्रीडते. पौरजना अपि प्रमादोज्झितचेतोभिर्निजमानिनीभिः सह क्रीडारसं स्वादयन्तो न विरमन्ति. खामिनि ? त्वन्मानसं सचिन्तं कथं जातम् ? एवमनेकधा ताभिरभ्यर्थ्यमानापि सा निजचिन्तितं कृपणधनमिव न प्रकाशयामास, प्रत्युत तद्वचनानि तच्छ्रोत्रपुटयोस्तप्त- | त्रपुसमानि जातानि. ततोऽतिदक्षलक्ष्योऽपि तत्परिजनोऽसादविषादाणेवनिमग्नस्तदन्तिके स्थितः, स्वयमप्यापत्पयोधिमना, I निर्व्यापारा, करतलनिहितवामेतरकपोला शून्यं ध्यायति, तावत्तत्प्रबलकर्मप्रभावाकृष्ट इव भव्याकृतिधारी चारुचञ्चुपुटेन नवपल्लवरुचिं वर्द्धयत्रनवममानववारचञ्चुः कश्चिच्छुकराजस्तदधिष्ठितसहकारतरुशाखां कुतोप्यागत्याधितष्ठौ. ॥ इतिश्री चन्द्रराजचरित्रे प्रथमोल्लासे तृतीयः सर्गः ॥ ३ ॥ पणमेकमध्वश्रमं विनीय परितोऽवलोकमानः स शुकराजोऽधोदृष्टिं निक्षिपन्विच्छायवदनां नृपमहिषीं विलोक्य परोपकतिरसिको मनुष्यभाषया तामभाषत, सुदति ? कोऽयं रोदनावसरः१ मधूत्सवप्रराङ्मुखीभूय कथं खिद्यसे ? रङ्गभङ्गमा विदध्याः। निजनिर्वेदकारणं तूर्ण स्वमुखेन निवेदय, येन निर्मिततत्प्रतिक्रियस्त्वां निश्चिन्तीकृत्य कृतकृत्यो भवामि, अथैवं शुकेरितरतिकरवचनानि समाकये सा यावदुई विलोकयति तावदाप्रविटपस्थितं हरितपक्षं निविष्ट, मानववाग्वादिनं तं विदित्वा जातकौतुका सा मौनमुद्रां मुमोच, रेविहग ? मदीयं मनोवृत्तं ज्ञात्वा निरुपायो भवान् किं विधास्यति ? यतः-फलभक्षी लघुःपक्षी, सदाम्बरतले भ्रमन् । वनवासरतस्तिर्यग, विवेकविकलो भवान् ॥१॥ ॥१२॥ For Private And Persone ly Page #39 -------------------------------------------------------------------------- ________________ ShriMahavir JanArchanaKendra Acharya:shaKailassagarsunGyanmandir हे शुक ! यदि भवादृशा दुःखेन्धने दावानला भवेयुस्तदाऽन्येषां का कथा ? यो हि मूढमतिरनधिकारिणे परस्मै गोप्य* मपि निजवृत्तान्तं निवेदयति स केवलं पराभवपदं व्रजति. उक्तश्च-रहस्यं ख्यापयनज्ञो, यादृशे तादृशे जने । कार्यहानि विपत्तिञ्च, लभते हि पदे पदे ॥१॥ ___ अतो गुप्तवृत्तान्तमनुद्घाटितमेव वरं मुधा प्रकाशनेन किं फलम् ? ततो मधुरगीः शुकोऽब्रवीत् , नृपवल्लभे ? मैवमखर्वगर्व निवेह, यद्यत्कार्य विहगाः साधयन्ति तद्विधातुं नरा अप्यप्रभवाः, तनिशम्य कौतुकितमानसा सा प्रोवाच, रे शुक? वितथवचनं वदन्कि न जिपि ? सुलभसकलसाधनसम्पत्योपादेयाहार्यबुद्धेः पटुतरकरणग्रामान्मानवाज्ज्ञानविकला पक्षिजातिः कथं दचा ? शुकोऽकथयत् , देवि ? असिन्भुवनकोशे पक्षितुला वोढुं कः क्षमः ? हृषीकेशवाहनं प्रौढप्रभावः पक्षिराजो वैनतेयस्त्वया किं न श्रुतः ? यमधिरुह्य विजितभुवनत्रयो विष्णुर्विष्टपत्रयाधिपतिरितिभण्यते. कविजनमुखमण्डनं भगवती सरस्वती देवी हंसवाहनराजिता जगत्ख्यातकीर्तिलोकत्रयजाड्यहारिणी जाता तहेतुर्विहंग एव, तथैव कस्यचित् टिटिभस्याण्डानि रत्नाकरो स्ववेलाजलेन जहार, तत्तस्य धाय विज्ञाय परिभूतेन तेन सकलपक्षिगणं मेलयित्वा निवेदितम्, अनेनाविनीतेन जलधिना मे संसारसर्वस्वमपहृतम् । तदयं निजाविनयफलं लभताम् । गरुडादिपक्षिगणैर्हेलया तमब्धि विजित्य तदण्डानि समानाय्य तस्मै वितीर्य स निश्चिन्तीचके, कस्यचिच्छ्रेष्ठिनो वियोगेन मनोभवभवातिमसहमानां तद्वल्लभां च प्रत्यहंद्वासप्ततिनूतनवाचाभिः शुकराजोऽखण्डशीलां रक्षेतिसुप्रसिद्धमाख्यानं किं त्वया नाश्रावि ? नैषधिदवदन्तीसम्बन्धघटकोऽपि मरालो बभूवेत्यनल्पानुपकारान्विहङ्गमा विनिर्ममुः। विज्ञाताक्षरमात्रा अपि पतत्रिणो जीवदयोपकार न विस्मरन्ति, भूरिशास्त्रवेदिनोऽ For Private And Personlige Only Page #40 -------------------------------------------------------------------------- ________________ Acharya-sankalamagranepamana ॥ चंद्रराज- चरित्रम् ॥ ॥१३॥ प्रथमोल्लासे चतुर्थः सर्गः॥ पि मानवा विषमां शेमुषी न मुञ्चन्तीत्यसंशयम् । बागमे चैतत्प्रसिद्धम् , मनुजवत्तियश्चोऽपि पञ्चमगुणस्थानाधिकारिणो जायन्ते, वयं यद्यप्यम्बरचारिणस्तथापि निखिलशास्त्रसारवेदिनो भवामः। इयं स्वजातिप्रशस्तिाय्यान त्वपरलघुताद्योतनाय विहिता, इत्थं शुकवचनामृतं श्रोत्रपुटेन निपीय प्रमुदितचेता वीरमती जगाद, शुकराज ? भवान् सत्यसन्धानां धौरेयो विभाति, बुद्ध्यासुरगुरुसमानो विभाव्यसे, अनेन तवागमिकवाग्विलासेन पुलकितगात्री निजजीवितादपि भवन्तं बल्लभं मन्ये. इदानीं विषमव्यसनार्णवनिमग्नां मामुद्धर्नुमिवास्मिन्नुपवनेऽन्यप्रेरणया वा स्वेच्छया समागतोऽसि ? शुकोऽवदत् , केनचिद्विद्याधरेन्द्रेण पालितोऽहं विविधफलालीलालितोऽहं वाग्विलासेन तन्मनोरञ्जयम्, सोऽपि मां निजजीवितादधिकममन्यत, सुवर्णपञ्जरेनि वसन्नहं तदुपदिष्टं सर्व कार्यमकार्षम् । अथान्यदा गृहीतपञ्जरः स विद्याधरेन्द्रो मुनीन्द्रं वन्दितुं गतः, कृतवन्दनक्रियो निवद्धाञ्जलिः स मुनेरन्तिके भूमावुपाविशत्, मुनिदर्शनेन निष्ठितपापोऽहमपि तमेव ध्यायनेकाग्रधिया तस्थिवान् । समयविन्मुनिना वितीर्णधर्मलाभाशिषा धर्मदेशना प्रारब्धा जिनेन्द्रपूजा गुरुपर्युपास्तिः, सत्वानुकम्पा शुभपात्रदानम् । गुणानुरागः श्रुतिरागमस्य, नृजन्मवृक्षस्य फलान्यमूनि ॥१॥ त्याज्या हिंसा नरकपदवी नानृतं भाषणीयं, स्तेयं हेयं सुरतविरतिः सर्वसङ्गानिवृत्तिः। जैनो धर्मों यदि न रुचितः पापपङ्कावृतेभ्यः, सर्पिर्दुष्टं किमिदमियता यत्प्रमेही न भुते ॥ २ ॥ करे श्लाध्यस्त्यागः, शिरसि गुरुपादप्रथमनम् , मुखे सत्या वाणी, श्रुतमवितथं च श्रवणयोः । हृदि स्वच्छा वृत्ति-विजयिभुजयोः पौरुषमहो, विनाऽप्यैश्वर्येण, प्रकृतिमहतां मण्डनमिदम् ॥३॥ | पिता योगाभ्यासो-विषयविरतिः सा च जननी, विवेकः सौन्दर्य, प्रतिदिनमनीहा च भगिनी । प्रिया चान्तिः पुत्रो-विनय मशीन का ॥ २ ॥ को घामको, विनाऽप्यैवर्षे भगिनी । प्रिया ॥१३॥ For Private And Person Only Page #41 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra *O***@****•**••*****O***OK→ www.kobatirth.org उपकारः प्रियसुहृत्, सहायो वैराग्यं, गृहमुपशमो यस्य स सुखी ॥ ४ ॥ यत्सन्तोषसुखं यदिन्द्रियदमो यच्चेतसः शान्तता, | यद्दीनेषु दयालुता यदपि गीः सत्यामृतस्यन्दिनी । शौर्य धैर्यमनार्यसङ्गविरतिर्या सङ्गतिः सञ्जने, एते ते परिणामसुन्दरवराः सर्वे विवेकाङ्कुराः ||५|| दिने दिने मञ्जुलमङ्गलाली, सुसम्पदः सौख्यपरम्परा च । इष्टार्थसिद्धिर्बहुला च बुद्धिः, सर्वत्र सिद्धिः सृजतां सुधर्मम् ।। ६ । देशनान्ते पञ्जरस्थितं मां निरीक्ष्य तेन मुनिना पुनः स जगदे भो भद्र ? तिर्यग्बन्धनं महतेऽनर्थाय जायते - तद्यथायो वैतिरवां बधबन्धमाचरेत् स कामकामी लभतेऽपवादम् । परत्र घोरां निरयादियातना, - मनन्तकालं सहते हताशः ॥ १॥ यः प्राणिनं बन्धगतं विधत्ते, परोपहासं च तनोति केल्या । परोपतापप्रदमुग्रवाक्यं मृत्योरपि त्रौति स मृत्युराद्यः ॥ २ ॥ बन्धनस्थिताः प्राणिनः परमं दुःखं वेदयन्ति, ततो धमार्थिना कोऽपि जीवो बन्धनगतो न विधेयः सर्वेषां सुखमेवेप्सितम् . सर्वाणि भूतानि सुखे रतानि सर्वाणि दुःखस्य समुद्विजन्ति । तस्मात्सुखार्थी सुखमेव दत्ते, सुखप्रदाता लभते सुखानि ॥ १॥ तिरक्षा बन्धने यो रक्तो भवति स दयां निहन्ति, दयामन्तरा कथं धर्मसिद्धिः, उक्तञ्च - कृपानदी महातीरे, सर्वधर्मास्तृणाङ्कुराः । तस्यां शोषमुपेतायां कियन्नन्दन्ति ते पुनः ॥ १ ॥ न सा दीक्षा न सा भिक्षा, न तद्दानं न तत्तपः । न तद्ध्यानं न तन्मौनं, दया यत्र न विद्यते ॥ २ ॥ दयादयितया शून्ये, मनोवासगृहे नृणाम् | दानादिदूताहूतोऽपि धर्मोऽयं नावतिष्ठते ॥ ३ ॥ यस्य चित्तं द्रवीभूतं, कृपया सर्वजन्तुषु । तस्य ज्ञानश्च मोक्षश्च न जटाभस्मचीवरैः ॥ ४ ॥ For Private And Personal Use Only ←************@*****@***@** Acharya Shri Kassagarsun Gyanmandir Page #42 -------------------------------------------------------------------------- ________________ Achana agarson Gyarmande ॥ चंद्रराजचरित्रम् ॥ प्रथमोबासे चतुर्थः ॥१४॥ सर्मः॥ तथाच-पठितं श्रुतश्च शाखं, गुरुपरिचरणं महत्तपश्चरणम् । धनगर्जितमिव विपुलं, विफलं सर्व दयाविकलम् ॥५॥ अपि च--क्रीडाभूः सुकृतस्य दुष्कृतरजः संहारवात्या भवो-दन्वन्त्रौर्व्यसनाग्निमेघपटली सङ्केतदूती श्रियाम् । निःश्रेणित्रिदिवौकसः प्रियसखी मुक्तेः कुगत्यर्गला, सच्चेषु क्रियतां कृपैव भवतु क्लेशैरशेषैः परैः ॥ ६॥ आयुर्दीर्घतरं वपुर्वरतरं गोत्रं गरीयस्तरं, वित्तं भूरितरं बलं बहुतरं स्वामित्वमुच्चैस्तरम् ।। भारोग्यं विगतान्तरं त्रिजगतः श्लाघ्यत्वमपेतरं, संसाराम्बुनिधि करोति सुतरं चेतः कृपासङ्कलम् ॥७॥ तस्माद्दयावता भाव्यं तिर्यग्वन्धनं महापापमूलमिति मुनिवचनेन प्रतिबुद्धः स विद्याधरेन्द्रो गृहीतनियमो मां बन्धनाद् भवचारकादिव व्यमुचत् । मुनीन्द्रं नत्वा ततोऽहं तदुपकारं विचिन्तयन्वनान्तरमतिक्रामन्नत्र समागत्य रसालशाखायामुपविटस्तावत्या व्यलोकयम् । देवि ? त्वत्तो मे किश्चिदपि गोपनीयं न विद्यते, मामवितथवादिनमेव जानीहि, मयि दृष्टे तव चिन्ता न स्थास्यति, वीरमती दध्यौ, विदितश्रुततचोऽयं शुको मे पुत्रचिन्तामपनेष्यति, यतोऽयं विद्याधरेण सकलशास्त्ररहस्यमध्यापितो विद्यते । इति विचिन्त्य सा तं प्रत्यवदत शुकराज! समयसम्पद्भाजनस्य मे मानसं पुत्रचिन्ता भृशं दुनोति. यतः--अपुत्रस्य सुखं नास्ति, नैव निद्रा न शान्तता | सत्कृत्यन्तु कुतस्तस्य, चिन्ताग्रस्तस्य सर्वदा ॥१॥ अधुना सत्यभ्रातरं त्वामवैमि, ततो मन्त्रतन्त्रादिप्रयोगेण यदि मां निश्चिन्तां करोषि तदा तव विज्ञानशक्तिं सत्यां बधि, अन्यथा तव सामर्थ्य कथं जानीयाम् ? बन्धो ? यद्यस्मिन्समये मां नोपकरिष्यसि चेत्तवसङ्गतिर्निष्फलतामेष्यति, विजयादशम्यां यद्यश्वो न धावति तर्हि तद्रक्षणं श्रमजनकमेव, प्रियवन्धो ? त्वन्तु पण्डितोऽसि, अतस्त्वां मत्प्राणतोऽप्यधिक 5 ॥१४॥ For Private And Personale Only Page #43 -------------------------------------------------------------------------- ________________ ShriMahavir JanArchanaKendra Achanah Gyan मन्ये, साहसशिरोरत्न ? त्वदर्शनेन लब्धस्वास्थ्याधुना निवृत्ताऽस्मि, मत्कार्यनिष्पत्ती भवते नवलवहारं वितरिष्यामि, सुरभिभोजनसुस्वादुफलालीढौकनेन त्वामहर्निशमुपचरिष्यामि, त्वदुपकृतिं न विस्मरिष्यामि, किं बहुजल्पितेन ! त्वन्तु विज्ञोऽसि, मूर्खजनसन्निधौ विशेषतो विविच्यते, पण्डितास्तु स्तोकमात्रप्रकाशनेन निखिलभावं विदन्ति. यतः-बहुधा बोधनेनाऽपि, न जानाति विमूढधीः । तच्चातवार्थविद्विज्ञो-नोपदेशमपेक्षते ॥१॥ गोगर्दभा दण्डहताः प्रयान्ति, हयाश्च नागाश्च वहन्ति नोदिताः। अनुक्तमप्यूहति पण्डितो जनः, परेङ्गितज्ञानफला हि बुद्धयः॥१॥ भ्रातः! अधुना मे मानवयोग्यतां प्रदेहि, ऋजुभावेन मया मन्मनोभावनाऽऽविष्कृता, बुद्धिमन्नवापन्महोदधौ निमनां मां निस्तारयितुं त्वदन्यं न विलोकयामि. शुकोऽवादीत भगवति ? धैर्य धेहि, विषादं परिहर, त्रिलोकीपतिस्तव मनोरथतरुं सफलयिष्यति, अतःप्रभृति त्वत्कार्यचिन्ताविधायकोऽहमस्मि. त्वां धर्ममातरं जानामि, अतोऽन्यचिन्तां परिहत्य विशेषतो धर्मोद्यता भव, परदुःखप्रहाणे मानवधर्मे ये बद्धपरिकराः सर्वत्र लब्धविजयास्ते पुण्याकरान्प्रकटयन्ति. यतःधर्मप्रभावेण समस्तसिद्धयो, लुठन्ति हस्ते स्वयमेव देहिनाम् । न तत्समः कश्चिदपि प्रयोगो-विभाव्यते लोकहितङ्करोऽन्यः॥१॥ तथाच-धर्मोयं धनवनभेषु धनदः कामार्थिनां कामदः, सौभाग्यार्थिषु तत्प्रदः किमपरं पुत्रार्थिनां पुत्रदः। राज्यार्थिष्वपि राज्यदः किमथवा नानाविकल्पैर्नृणां, तकि यन्नकरोति किं च कुरुते स्वर्गापवर्गावपि ॥२॥ पत्नी प्रेमवती सुतः सविनयो भ्राता गुणाऽलङ्कतः, स्निग्धो बन्धुजनः सखाऽतिचतुरो नित्यं प्रसन्नप्रभुः। निर्लोभोऽनुचरः स्वबन्धुसुमुनि-प्रायोपयोग्यं धनं, पुण्यानामुदयेन सन्ततमिदं कस्यापि संपद्यते ॥ ३ ॥ For Private And Personlige Only Page #44 -------------------------------------------------------------------------- ________________ ShriMahavir Jain ArachanaKendra Acharya Gyan ॥चंद्रराजचरित्रम् ।। प्रथमोबासे चतुर्थः न देवतीर्थेनं पराक्रमेण, न मन्त्रतन्त्रैर्न सुवर्णदानैः । न धेनुचिन्तामणिकम्पवृक्ष-विना स्वपुण्यैरिह वाञ्छितार्थाः ॥ ४॥ ___ मातः ? अस्मिन्विषये यथामति यतिष्ये, फलसिद्धिस्तु दैवायत्तैव किन्तु त्वया स्थिरचेतसा धर्मोयतया माव्यम् , जननि ! निजवाञ्छितप्रदमेकं मदुक्तं वचनं सम्यगवधारय, येन तव मनश्चिन्ता विनंत्यति, अस्मिन्नेव वने कौवेर्या दिशि त्रिभुवनतिलकायमानोऽच्छस्फटिकमणिनिकरकरैः सहस्रकरं निस्तेजसं कुर्वन् प्रथमतीर्थकरप्रासादो विद्यते. यत्र चैत्रपवित्रपूर्णिमायां निशीथिन्यां स्फारदीव्यालङ्कारभासुरोप्सरोगणो गृहीतनाव्योपकरणो महोत्सवं विनिर्मातुं समेष्यति । तास्वेका नीलाम्बरधारिणी मुख्या देवी विद्यते, तद्वस्वं यदि तव हस्तगतं भवेत्तदाऽचिरेण त्वत्कार्यसिद्धिरित्यसंशयं विद्धि । वीरमती जगौ, भवता कथमिदं विज्ञातम् ? शुकोऽवादीन , पुराऽहं चैत्रपूर्णिमायां तेन विद्याधरेण साकं तस्मिन्जिनालये यात्रायै जग्मिवान् , तेनेदमवेदिषम् । तत्र त्वयैकाकिन्यैव सप्रमोदं गन्तन्यम् , मदुक्तसङ्केतो न विस्मरणीयः। एवं तां विज्ञाप्य सद्गुणैकमन्दिरं कीरः | सहसोड्डीय गगनमार्गमगमत् । तद्वियोगव्यथिता वीरमती नेत्रयोरश्रुधारां धारयन्ती खेहाकुरं द्योतयामास. इतः पार्थिवादिपौरजनाः क्रीडाभिः श्रान्ता इव मधुमहोत्सवं समाप्य पुरप्रवेशं चक्रुः । सूर्योऽपि तद्विश्रान्तिदित्सुरिवास्ताचलमगमत्. अथ सस्त्रीजनपरिवारिता वीरमती शुकवचनं स्मरन्ती दिनानि व्यतिचक्राम, क्रमेण कीरभाषिता सैव चैत्रपूर्णिमा समागता, वीरमती तदेव शुकवचनमस्माषीत् , यतोऽस्मिञ्जगति निखिलदेहिनः स्वार्थंकदक्षा भवन्ति, स्वार्थमूलैव भुवनरचनेयं विज्ञायते, स्वार्थप्रियाः सर्वेऽपि जन्तव उद्यमपरा जायन्ते तथाऽपि फलसिद्धिस्तु कर्मानुसारतो लभ्यते. For Private And Personlige Only Page #45 -------------------------------------------------------------------------- ________________ ShriMahavir JanArchanaKendra Achanh sagan Gyaan उक्तश्च-भग्नाशस्य करण्डपिण्डिततनोगुंतेन्द्रियस्य चुधा, कृत्वाखुर्विवरं स्वयं निपतितो नक्तं मुखे भोगिनः । तृप्तस्तत्पिशितेन सचरमसौ तेनैव यातः पथा, स्वस्थास्तिष्ठत दैवमेव हि नृणां दुःखे सुखे कारणम् ॥१॥ अथांशुमाली दिगन्तरप्रयाणं कृत्वा लब्धश्रम इव स्नातुमुदधौ निममञ्ज, विविधविहगगणा विमुक्तमुखमुद्रा गगनाङ्गणं घोषयन्तः स्वस्वनीडानाश्रित्य निजापत्यानि संभावयामासुः । सन्ध्यासमयवेदिनो निजकर्तव्यपरायणा बभूवुः । षोडशकलाकलितो ललितो नभोभवनं भासयन् शीतभानुर्गगनाङ्गणे प्रादुर्भूतो मनोभूभूपतेरप्रतिहतचक्रमिव विरहिजनमानसानि खण्डयामास, तस्मिन्समये निजागरक्षिका विश्वासनिकेतनं चेटी गृहरक्षायां नियुज्य वेषं परावर्त्य वीरमती स्वार्थग्रथिलैकाकिनी नगरादहिर्निरीयाय, अहो ? अलौकिकमिदं स्त्रीचरित्रम् ! यतश्चोक्तम्स्त्रीणां चरित्राणि हि लक्षमेक-मुपस्थिता लचयुगं तनोति । रज्जुप्रसङ्गेन दिवा बिभेति, विमोटयेनागफणां निशायाम् ॥१॥ विलोक्य रामाऽऽखुमहो विकम्पते, पश्चाननं दारयति क्षणेन । शय्यां समारोहुमशक्तभावा, धराधरेन्द्रं सहसा विलक्ते ॥२॥ निमञ्जति क्षीणजलापगायां, तरत्यहो! वारिधिमात्मसिद्धये । अनेकधा चित्रकरं रमाणां, विजानतां सुझनराश्चरित्रम् ॥३॥ दिग्मण्डलं द्योतयन्ती सर्वतः शशाङ्कज्योत्स्ना प्रास्फुरत् । विशेषतो निशाचारिदुराचारिणां संचारै|रतरा रजन्यभवत् , तद्यथा-पुरः पुरो वनं वनं वने वने महागिरि-महागिरी महागिरौ विराजते गुहागृहम् ।। गुहागृहे गुहागृहे विहारतत्परो हरि-हरौ हरौ निरङ्कुशः कृतेभसाध्वसो ध्वनिः ॥१॥ किमहो? अचचुष्याणि मनुजाङ्गप्रसनचपलचण्डपुण्डरीकाननानि काननानि भयप्रदानि जातानि. For Private And Personlige Only Page #46 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ॥ चंद्रराज चरित्रम् ॥ ॥ १६ ॥ ++++*K+++****OK+-*OK+++****OK++1.03 www.kobatirth.org यथा च — इतस्तावद्भाव-व्यतिकर इतः सन्त्यजगरा - इतो लुण्टाकानां समुदय इतः कण्टकचयः । इतो व्याघ्रा उग्रा - ज्वलनजनका वेणव इतो वनं संलक्ष्यैतन्मन इदमहो मोहमयते ॥ १ ॥ तथैव मनोहारित्वमपि नैसर्गिकं राजते तस्य वनस्य न तु केवलं दोषग्रस्तं तत्, तद्यथा - अनायासग्राह्या - ण्यवनिपतिभोग्यान्यपिफला- न्ययत्नेन प्राप्या- नृपसुद्गपेच्याः सुमनसः । सूर्यम्पश्यान्य- यहह ? सुलभान्यश्मभवनान्यरण्यानीभाजा - मतिपतति भाग्यं किल गिरः || १ || अपि च-गहन गुहाविहारिहरिपाणिरुहाभिहत- द्विरदशिरस्तटोद्गलितमौक्तिकसंहतिभिः । अह विभूषितैरिव चिरं विहरन्ति सुखं सममबलाजनै रतिविलासपराः शराः ॥ २ ॥ ततो दक्षप्रकृतिस्त्वरितगुप्तगतिर्निर्भीकमानसा सानरनाथपत्नी तद्वनं प्राविशत्, तत्रोत्तरदिग्विभागेऽनवरत चङ्कमणपरिश्रान्तस्थगितमाध्याह्निकदिवाकरमण्डलभित्र तप्ततपनीयकलशं विभ्रतं भव्यजनसुकृतसारैः समूहीभूतं यशोराशिमिवासं स्तुतानामपि चेतःसु बलाद्भव्यभावं समुद्भावयन्तमादिमतीर्थकरप्रासादं दूरतो विलोकमाना सा स्वकार्यसिद्धि निश्चिकाय, प्रजविना वनजपवनेन दोधूयमानध्वज पताकाभिरागन्तुकजनान्निमन्त्रयन्तमिव तमादीश्वरप्रासादं समीपगा निरीच्य भृशं मोदमाना वीरमती सोपानश्रेणिमध्यारोहत्, श्रीमदादिनाथं बद्धाञ्जलिः सा सविनयं प्रणम्य निजापराधं चमयित्वा गुप्ताकारतया भगवतः पृष्ठप्रदेशेऽप्सरसामागमनकालं प्रतीक्षमाणा तस्थौ ततो निजसङ्केतितसमये समयवेदी दिव्याङ्गनागणोऽपि तत्र समायातः, प्रथमतस्तावत्प्रथमं स जिनबिम्बप्रदक्षिणापूर्वकमभिवन्द्य सारद्रव्यैर्द्रव्यपूजां विनिर्ममे ततोभवदावानलमेघघटां For Private And Personal Use Only Acharya Shri Kissagarsuri Gyanmandir प्रथमोनासे चतुर्थः सर्गः ॥ ॥ १६ ॥ Page #47 -------------------------------------------------------------------------- ________________ ShriMahavir JanArchanaKendra Achanh sagan Gyaan भावपूजां विधाय सङ्गीतरसलुब्धास्ताः सञ्जीकृतवाद्या विविधनाट्यकलाभिर्मियोमिलितभावाः प्रभारग्रे नृत्यं प्रारेभिरे, सारीगमप्रमुखस्वरभेदोद्भुतोऽनेकविधगीतध्वनिस्तत्र समुच्छलितः, काऽपि देवासुरमध्यमानक्षीरोदधिधीरनादिमृदङ्गं काऽपि मधुररसदायिनी वीणां वादयति, काऽपि ढक्कामपराः काहलादिवाचानि वादयन्ति, एकद्वित्रिचतुस्तालब्रह्मतालादिसप्रभेदं नाट्यं विधाय जातश्रमोऽप्सरोगणो व्यरमत्. इति श्रीचन्द्रराजचरित्रे प्रथमोल्लासे चतुर्थः सर्गः ॥४॥ अथ जिनमन्दिरान्तिके तत्र बिमलजलसंभृता पुष्करिण्येका समस्ति, तदुपकण्ठभाजस्तास्तत्र स्वस्ववसनानि विमुच्य निजश्रममपहर्तुकामा स्तस्यां पुस्करिण्यामवातरन् । परस्परमुपहसन्त्यःक्रीडारसमनुभवन्त्यो वीतभयास्ता रेमिरे, इतो वीरमती निजावसरमासाद्य सद्योऽविदितसञ्चारा वस्त्राणि निकषा गत्वा निजाभीष्टकर कीरकथितमेव नीलवनमपहृत्य प्रभुमन्दिरान्तः प्रविश्य तद्द्वारं पिधाय जिनेन्द्रचरणौ शरणीचकार, ततो दृढचित्ता सा निजमनोरथं निष्पन्नं मन्वानाऽतिष्ठत , अथ निवृत्तसलिलक्रीडाः सकला देव्यः समासादितवापीतटाः स्वस्ववसनानि परिहितुं लग्नाः । मुख्यात्वलचितनिजासिताच्छवसना यूथभ्रष्टा हरिणीव विलक्षीभूता देवीवृन्दमपृच्छत् , सख्यः ? नायं हास्यावसरः, कयाऽपि मदीयमंशुकं गृहीतश्चेत्सत्त्वरं प्रदीयताम् , अखिला अपि तद्वचनश्रवणचकिता निबद्धाञ्जलयस्ताः सविनयं विज्ञापयामासुः, ज्येष्ठभगिनि ? सततसेवनीयां त्वामुपहसितुं वयं किमुचिताः ? इतिकृतशपथास्ताः पुनरवोचन् , स्वामिनि ? यत्सहायेन वयं जीवामस्तस्या अविनयं मनसाऽपि चिन्तितुमसाम्प्रतमस्माकम् । यमाश्रित्य यो जनः प्रमोदते स तद्विघाताय कथं प्रवर्त्तते ? For Private And Personlige Only Page #48 -------------------------------------------------------------------------- ________________ Acharya hisagarsun Gyaan चंद्रराजचरित्रम् ॥ प्रथमोच्चासे पञ्चमः सर्गः॥ ॥१७॥ यतः द्वौ पुरुषो घरति धरा-ऽथवा द्वाभ्यामपि धारिता धरणी । उपकारे यस्य मति-रुपकृतं यो न विस्मरति ॥१॥ तदस्मभ्यं मुधापवादं मा देहि, तदपहर्त्ता कुत्राऽपि निलीनो भविष्यति, तन्निरीक्षणन्त्ववश्यमेव विधेयम्. काचिजगौ प्रागिदं जिनालयद्वारमुद्घाटितमासीदिदानी तदावृतं विद्यतेऽतो द्वारं पिधाय वस्त्रापहारकस्तत्रैवान्तः स्थितः संभाव्यते, इति तदुक्तिं सत्यां मन्यमानाः समस्तदेव्यो द्वारप्रदेशमासाद्य प्रोचुः, वस्त्रहारिन् ? अस्मत्स्वामिनीवसनं सत्वरं समर्पय, तमस्विनी व्यतीतप्राया, साम्प्रतमेव विभातसमयो भविष्यति, दूरतरमस्माभिर्गन्तव्यमस्ति, देवयं परिधातुं मानवा अयोग्या इत्यवितथमवेहि, अस्मदीयमम्बरं वितरिष्यसि चेन्नृत्यनिरीक्षणमुदितमनसा वया पारितोषिकं प्रदत्तमिति मन्यामहे, केनचित्कार्येण चाऽपहृतं तदपि तत्प्रत्यर्प्यताम् । यत्किमपि तव कार्य साधयिष्यामः, नरो वा नारी वा सद्यो द्वारमुद्घाटयतु, विलम्ब न सहा महे, देवतावचनं कदापि व्यलिकं न जायते, इत्थं देवीवचनविश्वस्ता खच्छमनोवृत्तिरिमती झटिति द्वारं विवृणोति स्म, तदेक- | रष्टयोऽप्सरसस्तां निरीक्ष्य परमं विस्मयं प्रापुः । वीरमती जगाद, यदि मत्कार्य निष्पादयत तदा युष्मदंशुकं ददामि, मुख्या देवी बभाषे प्रियभगिनि ? कीदृग्विधं तव कार्य ? तत्स्वरूपं प्रागेव निवेदय, अस्मिन्विषये लजा न विधेया, यतः-आहारे व्यवहै हारे च त्यक्तलजः सुखीभवेत् । ततो वीरमत्या भणितम् , देव्यः ? मत्सपत्नीकुचिपयोधिसमुत्पन्नः सुधारश्मिरिव चन्द्राभि धेयः सूनुर्विद्यते, मन्दभागधेया नाहं सुतसुखमनुभवामि, तस्मादिदं सतां निन्धं स्तैन्यं मयाऽकारि, देव्यः प्रोचुस्त्वया कथमिद मस्मद्वृत्तान्तमज्ञायि ? वीरमती बभाण, केनचिद्विद्यारेण पालितः शुकराजो मदन्तिकं समेत्य मामिदं सर्वमचीकथत् , अन्यथा युष्मार्क दर्शनं मे कथं भवेत् । प्रार्थितप्रदायिन्यः ? निर्मायया मया निजचेष्टितं सर्व न्यगादि, अधुना मे पुत्रामिलापां पूरयि ॥ १७॥ For Private And Personale Only Page #49 -------------------------------------------------------------------------- ________________ ShriMahavir Jain ArachanaKendra Acharya:shaKailassagarsunGyanmandir त्वा गृहीतवसना यथाकामं विचरत, अथ विदिततद्वचनसारा तत्स्वामिनी दत्तोपयोगावधिना विज्ञाततद्भाग्ययोगा तामवदत् , अस्मिञ्जन्मनि सर्वथा तव पुत्रसुखं नास्ति, अनावफलास्वादः परिणामदारूणो नितरां सम्पद्यते, दैवविरुद्धाचरणं सर्वदा हेयमेव, तद्व्यतिरिक्तमन्यन्मनोभीष्टं मार्गय, गगनचारिणी, वैरिसंहारिणी, जलतारिण्यादि विविधकार्यसाधिकाविद्यामत्तोगृहाण, तन्महिम्ना सचन्द्रकुमारमखिलं राज्यं त्वदायत्तमेव भविष्यति, अतो मद्वचनं मनसि निधाय पुत्रविषादं विमुञ्च, चन्द्रकुमारस्त्वयि मातृभावेन वर्तिष्यते, त्वयापि कदाचित्स विषमदृष्ट्या नैव निरीक्षणीयः, तमेवाङ्गजं मन्यमाना त्वमशेषसुखभाजनं भविष्यसि, इत्थं देवीवाचं श्रुत्वा वीरमती सुताभिलाषां शिथिलीकृत्य तत्सकाशाद्गगनगामिन्यादिविद्या विधिना स्त्रीचकार, निजागश्च क्षमयित्वा देव्यै तदुकुलं सा प्रत्यर्पयामास, गृहीतवसना सा सपरिवारा सप्रमोदा निजस्थानमियाय, अथोपाचविद्या वीरमत्यपि कृतकृत्या श्रीमदादिप्रमोश्चरणयुगलमभिवन्ध निजसअन्यागात् , इदं नैशिकं तद्वृत्तान्तं नरेन्द्रादिकः कोऽपि न विज्ञातवान्, अथ विभातायां विभावणं तदेकध्याना सुविहितप्रभातकर्मा वीरमती भूरिमनोभिलाषैरनेकभावान्व्यञ्जयन्तीताविद्या साधयितुं प्रारेमे, क्रमेणताः सर्वाः सिद्धाः स्ववशं नीत्वा सा निश्चिन्ता जज्ञे, लब्धविद्यासाहाय्या सा जातपचा भुजगीव प्रपनवकभावा व्याघ्रीव निर्भयमानसाऽतिप्रमत्ता विललास, विरचितमन्त्रतन्त्रादिप्रयोगा वीरमती निजपतिप्रमुखजनान्वशीचकार, तेन तस्या देशान्तरेष्वपि ख्यातिर्बभूव, अथ चन्द्रकुमारं योग्यवयसं विज्ञाय वीरसेनः कलाचार्यसमनि विद्याग्रहणहेतवे मुक्तवान् , कुशाग्रशेमुषीशाली स कुमारःप्राकनभवाम्यस्ता इव गणितकाव्यरसालङ्कारच्छन्दोन्यायव्याकरणादिसकलविद्याः स्तोककालेन कलयामास, तथैव शस्त्रास्त्रकलास्वपि पारदृश्वाऽभूव, मातापितृणामिदमेव कर्त्तव्यं प्रशखते, केचित्सुतेभ्यो धनसम्पचिं वितीर्य प्रमो For Private And Personlige Only Page #50 -------------------------------------------------------------------------- ________________ ShriMahanandain AradhanaKendra Achah agarsun Gyaan १. पुनर्लघुवयसामपत्याना, शास्त्रेष्वपि प्रसिद्ध विद्यादानर |चंद्रराजचरित्रम् ॥ ॥१८॥ प्रथमोल्लासे पञ्चमः सर्गः॥ दन्ते, अपरे पुनर्लघुवयसामपत्यानां विवाहमहोत्सवं प्रतिपाद्य निजं कृतार्थ मन्वते, सा तु तेषां मूढतैव केवलं प्रतीयते, द्रव्यादिदानतो विद्यादानं श्रेयस्तरं, शास्त्रेष्वपि प्रसिद्धमेतत् तद्यथा-धनदानेन रज्यन्ते, बुद्धिहीना नराधमाः । विद्यादानरता विज्ञा--यतस्तत्तत्समुद्भवम् ॥१॥ तथा च एकतः शास्त्रविज्ञानं, सम्पदा श्रेणिरेकतः । उभयोरन्तरं लोके, महदेव विभाव्यते ॥२॥ विद्यावतां भयं नैव, सत्प्रवृत्तिविधायिनाम् । धनदारवतां लोके, भीतयस्तु पदेपदे ॥ ३ ॥ एकाऽपि कला सुकला, वचनकला किं कलाभिरपराभिः । वरमेका कामगवी, जरद्वीनां न लवमपि ॥४॥ नैव भाग्यं विना विद्या, विना विद्यां न भाषितम् । सुभाषितविहीनस्य, जीवितान्मरणं वरम् ॥५॥ मातेव रक्षति पितेव हिते नियुङ्क्ते, कान्तेव चाभिरमयत्यपनीय खेदम् । लक्ष्मी तनोतिविपुलांवितनोतिकीर्ति, किं किं न साधयति कल्पलतेव विद्या ॥६॥ तस्माद्यः सूनवे विद्याधनं ददाति सैव जनकः सुतहिततायी स्मृतः। एवं विद्याविलासरसिकश्चन्द्रकुमारः सवयोभिर्दिनान्यतिक्रामन् गतमपि समयं न विवेद, अथैकदा स आस्थानस्थित नरेन्द्रं प्रणम्य विहितोपचारः स्वोचितस्थाने समुपविष्टः, यौवनोद्भित्रिशैशवं कुमारं निरीक्षमाणो भूपतिळचिन्तयत्, दारोद्वहनक्रियायोग्योऽयं निष्पन्नस्तस्मिन्नवसरे पद्मशेखरनृपदूतो निजप्रतीहारसूचितः बद्धाञ्जलिर्नरेन्द्रपादपायोर्निपत्य सविनयं व्यजिज्ञपत् नरेन्द्ररत्न ? अस्मत्स्वामी द्विधापि गुणावली निजां पुत्री चन्द्रकुमाराय प्रदातुमुत्कण्ठतेऽतोऽस्मिन्कार्ये भवद्भिर्विलम्बो न विधेयः । इत्यनुमततद्वचनो नरेशो यथोचितं ॥१८॥ For Private And Personlige Only Page #51 -------------------------------------------------------------------------- ________________ ShriMahavir JanArchanaKendra Achanh sagan Gyaan सत्कृत्य दूतं विसृज्य नैमित्तिकाऽऽवेदितसुमुहूर्ते कुमारलनमहोत्सवं निवर्तयामास, प्रत्यहं परिहिताभिनयाभरणनेपथ्यश्चन्द्रराजोऽपि युवजनमनोहारकयौवनवनविहारिण्या गुणावल्या सह रतिविलासाननुभवन्वासरानतिचक्राम. वीरमती चन्द्रावत्या अप्यधिकतरस्नेहं व्यञ्जयन्ती कुमारहितसाधिकाऽभवत् । ततोन्यदा निजावासस्थिता चन्द्रावती रहसि निजस्वामिनः केशकलापं दन्तपत्रिकया समीकुर्वती सुरभितैलादिना सुवासितं कृतवती, विडम्बितभुजङ्गयाभोगमहीपतिकचकलापसक्ततदङ्गुलीवृन्द कषपट्टिकानिहितसुवर्णरेखाकदम्बकमिव व्यराजत् , तदानीं नरेन्द्रशिरसि पार्वणेन्दुकलानुकारि पलितं दृष्ट्वा सा स्वामिनं प्रत्यवोचत्. प्रियतम ? आकस्मिकमयसूचकोऽयं दूतः समागतः, भवद्भुजबलपालिता अखिला अपि मानवा मान्यमिव त्वदनुशासनं शिरसा रसायां निवहन्ति. परन्त्वनेन तेनैव निर्भीकतयापमानितशासनेन भवॉलक्ष्यीकृतः । स्वामिन् ? सकलवैरिवारस्त्वयोर्जितप्रमावेण हेलयैव स्ववशीकृतस्तथाऽप्ययं दतस्तु जेतुमशक्यः, इति निजपत्नीगदितमाकर्ण्य सविस्मयमितस्ततो विलोकयन्कमप्यागन्तुकमपश्यनरेन्द्रस्तामवोचत् , मृगाक्षि ? अविदितामिधेय एतादृशः को दूतः? योऽलब्धाऽज्ञोऽत्यूर्जितबलविभवैः सुभटैमनसाऽपि प्रवेष्टुमशक्यं मदन्तःपुरं प्रविष्टः, । निजजीवितव्यविषण्णो योऽकार्यमिदं कर्तुमुद्यतस्तं हताशं सद्यः प्रदर्शय, येन स कस्याप्यविनयं पुनर्न करोति तथा तं प्रशास्मि, चन्द्रावती जगौ प्राणप्रिय ? सहसा व्याकुलचेतसा भवता मा भाग्यम् , धैर्यधनं समाधेहि. यत:-क्षमाधनुः करे यस्य, दुर्जनः किं करिष्यति । अतृणे पतितो वलिः स्वयमेव प्रशाम्यति ॥१॥ किश्च जीवितेश ? सुविश्चिन्त्य यद्विधीयते तत्परिणामसुखावहं जायते. For Private And Personlige Only Page #52 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ॥ चंद्रराज चरित्रम् ॥ ॥ १६ ॥ **************************** www.kobatirth.org उक्तश्च - सुजीर्णमनं सुविचक्षणः सुतः, सुसाधिताऽखं नृपतिः सुसेवितः । सुचिन्त्य चोक्तं सुविचार्य यत्कृतं, सुदीर्घकालेऽपि न याति विक्रियाम् ॥ १ ॥ तथा च-सहसा विदधीत न क्रिया-मविवेकः परमापदां पदम् । वृणते हि विमृष्यकारिणं, गुणलुब्धाः स्वयमेव सम्पदः ॥ २ ॥ श्रतः शमतुलिकोपस्कृतां स्थेयसीं बुद्धिखट्वामधिष्ठाय तत्त्वं विचिनुहि, मदन्तःपुरेऽनासादितमदाज्ञोऽपरदूतो नागच्छतीत्यभिमानमदेन भवता चैव मानसं मलिनीकृतम् । प्रभो ? पश्य पश्य, पलितच्छलेनानेन जरादूतेन भवन्मस्तकं समाक्रान्तम्, जगदन्तकोऽयं जरादूतो निखिलसच्चराशिभिर्दुरतिक्रमणीयो विद्यते, इत्थं विज्ञातमहिषीवचनसारो निर्मानमानसोपशान्तक्रोधानलो नृपतिर्व्यचिन्तयत्, अहो ? करालकान्तिर्दुर्जेया जराराक्षसी समागता, यया समाक्रान्तान्यङ्गानि शिथिलीभवन्ति, केशाथ श्वेतभावं भजन्ति, दन्तश्रेणिरपि दोलारूढेव कुतोऽपि भ्रश्यति, श्रोत्रप्रमुखाचव्रातः स्वस्वकार्यविमुखो भवति - तद्यथा-मुखं बलिभिराकान्तं पलितैरङ्कितं शिरः । गात्राणि शिथिलायन्ते, तृष्णैका तरुणायते ॥ १ ॥ अन्यच्च -- दन्तैरुचलितं धिया तरलितं, पाण्यंडिया कम्पितं, हग्भ्यां कुलितं बलेन गलितं, रूपश्रिया प्रोषितम् । प्राप्तायां यमभूपतेरिहमहा - धाट्यां धरायामियं, तृष्णा केवलमेकिकैव सुभटी, हृत्पत्तने नृत्यति ॥ २ ॥ वदनं दशनविहीनं, वाचो न परिस्फुटा गता शक्तिः । अव्यक्तेन्द्रियशक्तिः; पुनरपि बाल्यं कृतं जरया ॥ गात्रं सङ्कचितं गतिर्विगलिता दन्ताश्च नाशं गता, दृष्टिभ्रश्यति रूपमेव इसते वक्त्रश्च लालायते । वाक्यं नैव करोति बान्धवजनः पत्नी न शुश्रूषते, हा ! कष्टं जरयाऽभिभूतपुरुषं पुत्रोऽप्यवज्ञायते ॥ ४ ॥ ३ ॥ For Private And Personal Use Only ****++++++++*****(08-+ Acharya Shri Kaassagarsun Gyanmandr प्रथमोनासे पञ्चमः सर्गः ॥ ॥ १६ ॥ Page #53 -------------------------------------------------------------------------- ________________ तथा च-वृद्धस्य मृतभार्यस्य, पुत्राधीनधनस्य च । स्नुषावचनदग्धस्य, जीवितान्मरणं वरम् ॥ ५ ॥ यममिव गृहीतदण्डं, इरिमिव सगदं शशाङ्कमिव वक्त्रम् । शम्भुमिव विरूपाक्षं, जरा करोत्यकृतपुण्यमपि ॥६॥ पटु रटति पलितदूतो-मस्तकमासाद्य सबैलोकस्य । परिभवति जरामरणं, कुरु धर्म विरम पापेभ्यः ॥७॥ वृद्धत्वाऽनलदग्धस्य, सारयौवनवस्तुनः। दृश्यते देहगेहेपु, भस्मैव पलितच्छलात् ॥ ८॥ वीक्ष्यते पलितश्रेणि-नैव वृद्धस्य मूर्द्धनि । वृथैव * जातजन्मेति, किन्तु भस्मविधिय॑धात् ॥९॥ निःसीमरूपवैभवसंपन्नोऽयं देहो जरसाभिभूतः कथं स्थास्यति ? पकाम्रफलं कियत्कालं वृन्तावलम्बि तिष्ठति ? रुजादितं शरीरं भेषजादिप्रयोगैः सुसाध्यं भवति, न पुनरस्याः प्रत्युपचारः श्रूयते. यतः-अलङ्करोति हि जरा,-राजामात्यभिषग्वरान् । विडम्बयति पण्यस्त्री-मल्लगायकसेवकान् ॥१॥ यद्यपि नीललोहितेन कुसुमधन्वा पञ्चत्वं प्रापितस्तथैवेयं जरा कथं न भस्मावशेषीकृता? तदभावे हि निश्चिन्तचेतसो देहिनः सदैव सन्मङ्गलावलीमनुभवेयुः। एवं विचिन्तयन्नरेशो निजात्मानमबोधयत् रे ? जीव ? दुरन्तदुःखौघनिलयेऽस्मिन्संसारावासे धर्म| मन्तरा न किमपि लोकान्तरहितदम् , इदं शरीरमनित्यम् , विभवराशिरशाश्वतः, मृत्युसुभटस्तु नित्यं प्राणिनां प्राणापहारकः सन्निहितस्तिष्ठति, तसानिजकर्त्तव्यपरायणोभव, देहिनां धर्माराधनमेवशाश्वतसिद्धिसाधकं, विषयविषवासनां दूरतः परिहर, यदुक्तम्-विषं जग्धं वरं प्रोक्तं, सकृत्प्राणहरं यतः । विषयासेविनो लोकाः, पीड्यन्तेऽनेकजन्मसु ॥१॥ ततश्चेतसा प्रसमीक्ष्याक्षयनिजात्मानन्दरसमास्वादय, आत्मन् ? यथेयं जरा बाह्यप्रकाशं कुरुते तथैव त्वमसङ्घयप्रदेशाव For Private And Persone ly Page #54 -------------------------------------------------------------------------- ________________ ShriMahavir JanArchanaKendra Achh agan Gyaan प्रथमोनासे ॥ चंद्रराजचरित्रम् ॥ ॥२०॥ पञ्चमः सर्गः ।। गाही स्वकीयज्ञानभानुनाऽऽन्तरोयोतं कर्तुं कथं विलम्बसे ? सप्ताङ्गमिदं राज्यं निरीक्ष्य किं रज्यसे ? भुज्यमानं तन्निरयादि- यातनां ददाति, न केनाऽपि भूरियं चिरं स्वायत्तीकृता विलोक्यते, बद्धमुष्टिका एव सर्वे यथाऽऽयातास्तथा गताः. तस्माद् परिहार्ये वस्तुनि मुधा ममाहमितिभावनां विजहीहि । उक्तश्च-यदयं स्वामी यदिदं सद्म, सर्व चैतन्मिथ्या छन । यदयं कान्तो यदियं कान्ता सोऽयं मोहो हन्त दुरन्तः ॥१॥ जाताः कति नहि सुखसम्बन्धा-न विदन्त्येते जीवा अन्धाः । कटरे मोहनटस्य विलासः, सर्वो नव इव पुनराभासः ॥२॥ कोऽहं कस्मिन्कथमायातः, का मे जननी को मे तातः । इति परिभावयतः संसारः, सर्वोऽयं स्वमव्यवहारः ॥३॥ दाराः परिभवकारा-बन्धुजनो बन्धनं विषं विषयाः। कोऽयं जनस्य मोहो--ये रिपवस्तेषु सुहृदाशाः ॥ ४॥ पुत्रो मे भ्राता मे, स्वजनो मे गृहकलत्रवर्गो मे । इतिकृतमेमेशन्द, पशुमिव मृत्युर्जनं हरति ॥५॥श्रोतुः पयः पश्यति नैव दण्डं, कीरोऽपि शालीनच लोष्ठखण्डम् । काकः पलं नो बत सिंहतुण्डं, जन्तुस्तथा शं न यमं प्रचण्डम् ॥ ६॥ आत्मन् ? इमां जरावस्था महोपकारकारिणीं मन्यस्त्र, यतस्त्वं परमात्मपदरागी भूत्वा तद्ध्यानबलेन तद्पो भविष्यसि, गुणरत्नखानिरियं जरादेवी वायसमपि सितच्छदं विनिर्मातुं समर्था. अस्या आज्ञामवधीरयितुं जगति कोऽपि न शक्नोति, अवगणिततदनुशासना रसनेन्द्रियवशवर्तिनो ये स्वेच्छाचार सेवन्ते तेषां रदनपाताद्यनेकविधप्रखरशिक्षणं सा प्रत्यक्षमेव | प्रददाति, इदं पलितमदसीयमप्रतिम खड्गं विद्यते, येन कामसुभटवलं क्षणाद्विहन्यते. तस्मादिमं पश्चाचविलासभोग परिहृत्य संयमिदीक्षा गृहीये, इति मनसि निश्चित्य वीरसेनभूपश्चन्द्रावतीं प्राह, प्रिये? साम्प्रतमसारसंसारवासायं मे न रोचते, अतो ।॥२०॥ For Private And Personlige Only Page #55 -------------------------------------------------------------------------- ________________ ShriMahavir JanArchanaKendra Acharya:sha.kathssagarsunGvanmandir दीचानौका समाश्रित्य भवजलधिं गोष्पदं कर्तुमिच्छामि, इत्थं प्रियवचनमाकर्ण्य वजाहतेव सा क्षणालब्धस्वास्थ्या विविधवचोभङ्गया महीनाथं व्यजिज्ञपत् , नायमधुना संसारावासः स्वामिना परिहर्तुमुचितः अनर्घ्यरत्ननिधिर्भवोदधिः प्रचक्ष्यते, अनुसृतनीतिवानो मानवा नवनवानन्दभोगिनो विदितवैभवा इहामुत्राखर्वसुखसम्पदो विजयन्ते, संसारवासवासिनोऽपि बहवो जनाः शिवपदं प्रापुः । न केवलं कैवल्यपदसाधकं संयमग्रहणमेव, यत्र कुत्राऽपि संस्थिता देहिनो धर्माराधनेनात्महितं | साधयन्ति, भूमिमार्गसमानगृहाश्रमिधर्मेण शनैर्मोक्षधाम लभ्यते, जलवर्मोपमयतिधर्मानुसारिणो भव्यात्मानोऽप्रमादिनोsचिरेण भवक्षयं कुर्वन्ति. यदुक्तम्___धर्मस्य मार्गों गदिताविमौ द्वौ, गृहाश्रमः संयमनामधेयः। समाश्रयन् भूजलमार्गव, भव्यः शनैः श्राक् शिवशर्म यायात् ।। ___ एवं वीरमतीचन्द्रावतीभ्यां बहुशो विलोभितोऽपि वीरसेनः संसारवासं कारागृह मन्यमानो निजसत्त्वानोपरराम, अथ विज्ञातपतिभावा चन्द्रावती नरेन्द्र निजाभिप्राय निवेदयन्त्याह, स्वामिन् ? अहमपि भवचारकवासानिर्विण्णास्मि, शाश्वतसुखनिशान्तं भवदीयसरणी शरणीकर्तुमिच्छामीति विनिवेद्य साऽपि विरक्ताऽजनि, ततो वीरसेनो दीक्षां जिघृक्षुः सचिवादिसामन्तपौरान्समाहूय निजसङ्कल्प ज्ञापयामास, तैभृशं प्रार्थितोऽपि नरेशः स्वचिकीर्षितं सत्यापयामास. इतिश्री चन्द्रराजचरित्रे प्रथमोल्लासे पञ्चमः सर्गः ।। ५॥ ततश्चन्द्रकुमारं वीरमत्यै समर्प्य तदहाँ हितशिक्षा प्रदाय वीरसेननरेशो निःसीमसन्तोषमियाय. अन्यत्राऽप्युक्तम्-पुत्रेण जायते तुष्टि-र्गुणरत्नमहाब्धिना । किमन्येन जनेनात्र, वन्ध्येन विपदायिना ॥१॥ For Private And Personlige Only Page #56 -------------------------------------------------------------------------- ________________ ShriMahavir JanArchanaKendra Achanach agus Gym प्रथमोलासे ॥चंद्रराजचरित्रम् ।। ॥२१॥ सर्गः ॥ पुनर्वीरसेनः सचिवप्रमुखानुद्दिश्य जगाद, अयं चन्द्रकुमारो मदीयमूतिर्मद्वन्माननीयोऽद्यप्रभृति भवतामाधिपत्येऽयं संस्थापितः । भोश्चन्द्रकुमार ? इमाः सकलाः प्रजास्त्वया निराबाधतया नयानुगामिना सदात्मवत्परिपाल्या. यता-प्रजानुपालनाद्राजा, सत्कीर्ति लभते सदा । प्रजापीडनजो पन्हिा, समूलां दहति क्षितिम् ॥१॥ पुनरसौ प्रधानमन्त्रिणं प्रत्याह, लब्धमुद्रेण नीतिसमुद्रेण त्वयाऽपि नयवेदिवर्म प्रमाणीकृत्य प्राज्यराज्यभारो निर्वोढव्यः । यतश्चोद्गीतम्-जनपदहितकर्ता त्यज्यते पार्थिवेन्द्र नरपतिहितकर्ता द्वेष्यतां याति लोके । इति महति विरोधे वर्तमाने समाने, नृपतिजनपदानां दुर्लभः कार्यकर्ता ॥१॥ तस्मात्सर्वत्रसमवर्तितया वर्तितव्यं, यथा सर्वत्र विजयः सुलभः स्यात्, एवं सर्वेषामुचितशिक्षा प्रदाय चन्द्रकुमारं राज्येऽभिषिच्य देशकालो संकीर्णं यथायोगं सप्तक्षेत्र्यां निजवित्तं व्ययित्वा दीनादीन् सन्तोष्य महोत्सवपूर्वकं नगरादहिरागत्य सद्गुरुपादान्ते चन्द्रावतीसमेतो वीरसेनो भवोदधितारिणीं दीक्षां जग्राह, अहो? सत्पुरुषा भवाटवीमटन्तो धर्मकर्मणि विलम्ब न सहन्ते, यतः--अद्य वाब्दशतान्ते वा, मृत्यु प्राणिनां ध्रुवम् । गृहीत इव केशेषु, मृत्युना धर्ममाचरेत् ॥ १॥ तथा च-धर्माराधनतो नान्य-प्रशस्तं कर्म विद्यते । यतस्तद्धेतुकं सर्व, साध्यसिद्धिविधायकम् ॥२॥ धर्मसिद्धी ध्रुवा सिद्धि-घुम्नप्रद्युम्नयोरपि । दुग्धोपलम्भे सुलभा, सम्पत्तिदेधिसर्पिषोः ॥३॥ ___ अथोभयथा गृहीतशिक्षो वीरसेनमुनिर्गुरुचर्यानुभावतो गीतार्थीभूय भव्यान्प्रबोधयन्मुनिचर्यया भूतलं पुनानः क्रमेण श्रीमुनिसुव्रतस्वामिनःशासनेकेवलज्ञानमासाद्य मोक्षपदं लेभे । चन्द्रावती साध्व्यऽपि निजोज्ज्वलकर्मसम्पदा निरतिचारचारित्रं ॥ २ For Private And Personlige Only Page #57 -------------------------------------------------------------------------- ________________ Anha G समाराध्य क्रमेणोच्चश्रेणी समारुह्य शाश्वतस्थानमाससाद । अथ श्रीवीरमतीसपरिग्रहचन्द्रकुमारयोश्चित्तचमत्कृतिजनकमवदातमुदीर्यते, तन्निशम्यान्धदर्पणन्यायप्रसङ्गो यथा न भवेत्तथा सहृदयविधातव्यम् । उक्तश्च-अरण्यरुदितं कृतं, शवशरीरमुवर्तितम् । स्थलेऽजमवरोपितं, यदुषरभूमिषु वर्षितम् । श्वपुच्छमवनामितं, यदबुधो जनः सेवितः । धृतोऽन्धमुखदर्पणो-बधिरकर्णजापः कृतः ॥१॥ तत्रापि-गुणदोषौ बुधो गृह्ण-भिन्दुक्ष्वेडाविवेश्वरः । शिरसा श्लाघते पूर्व, परं कण्ठे नियच्छति ॥२॥ सुभाषितं हारि विशत्यधो गला-म दुर्जनस्यार्करिपोरिवामृतम् । तदेव धत्ते हृदयेन सज्जनो-हरिर्महारत्नमिवातिनिर्मलम् ॥३॥ सुत्राः सुकविगुम्फितगुणिगणगुणकुसुमावली गुणलुब्धाः स्वयमेव सादरं समावहन्ति, भव्याः ? गुणावलीचन्द्रकुमा| रयोर्वीरमतीविद्याप्रभावः कीदृशः स्फुरति तत्सावधानतया शृणुत, अथ वीरमती लब्धस्वातन्त्र्या चन्द्रराज रहसि समाहूय | कथयामास. वत्स ? संसृतिपारावारमसारं विदित्वा जातवैराग्यस्त्वजनकस्त्वयि राज्यधुरां विन्यस्य स्वयं संयमधुरामग्रहीत् , त्वन्माता चन्द्रावत्यपि निर्वाणपदरागिणी तदनुमता गृहीतदीचा वीणकर्माऽजनि, सम्प्रति निश्चिन्तमनसा सुमनसा विभवभाजा मानवभवेऽपि भवता स्थिरतया भाव्यम् , अनवद्यविद्यावलबलिष्ठायां मयि विद्यमानायां तव का चिन्ता ? वत्स ? यद्यस्ति त्वदभिलाषश्चेत्सत्वरं वरं स्वर्गपतिसिंहासनमत्रानयामि, आयुष्मन् ? युष्मन्मनोरथश्चेत्सप्तसप्तिहरिदश्वानञ्जसा त्वन्मन्दुरासेविनो विदधामि, धीमन् ? धनाध्यक्षं विलक्ष्यीकृत्य कृत्यविदहं चणेन तत्समृद्धिमपाहृत्य भवदीयनिधीनक्षीणधनान्करोमि, त्वदु For Private And Personale Only Page #58 -------------------------------------------------------------------------- ________________ ShriMahavir Jain ArachanaKendra Achh agan Gyaan ।। चंद्रराजचरित्रम् ॥ प्रथमोबासे ॥ २२॥ सर्गः॥ स्कण्ठा चेत् स्वल्पेन कालेन सुरगिरिमपि क्रीडाशैलमिव त्वनिवासाङ्गणवर्त्तिनं वितनोमि, किं वा तव संमतिश्चेत्सुरकुमारीमिह | समाकार्य त्वया साकमुद्वाहयामि, वत्स ? मदुक्तमिदं सर्वमवितथं विद्धि, मामकीनामकलनीयां शक्तिसम्पदमवगन्तुममृतान्धसोऽपि कुण्ठगतयो भवन्ति, मानवास्तु किमुत?, अहो ? महीपीठे महिलाचरितं वाग्मिभिरपि दुर्जेयम्. उक्तश्च अश्वप्लुतं माधवगर्जितश्च, स्त्रियश्चरित्रं पुरुषस्य भाग्यम् । अवर्षणश्चाप्यतिवर्षणश्च, देवा न जानन्ति कुतो मनुष्याः॥१॥ ___ वत्स ? जगत्रयश्लोकनीयलोकातीतकीर्तेर्मम प्रभावस्त्वचिन्तनीयः यथाकाम त्वन्मनोऽभीष्टं पूरयिष्यामि, किन्तु यौवनवने परिभ्रमन् धनोन्मादविमूढो मदाज्ञाविमुखो मा भूः । यद्यौवनावेशः सर्वानर्थदायकः सर्वजनदुःसहो विभाव्यते, यत्पाशपतितो मतिमानपि मनुजो निजकर्त्तव्यतामूढो भिजायते. तथा चोक्तम्-यौवनं धनसम्पत्तिः, प्रभुत्वमविवेकिता । एकैकमप्यनय, किमु यत्र चतुष्टयम् ॥ १॥ नन्दन ? मयि तुष्टायां कामदुधाकल्पतरुचिन्तामणयः कियन्तः? पुनः कुप्यमाना विषवल्लीदृष्टिविषावप्यधरीकरोमि, पुत्ररत्न? कदाचिदपि मदाज्ञामवधूय त्वया निजप्रत्या किमपि कार्य न विधेयं मद्वचनेनैव सर्वदा कार्यप्रवृत्तिर्विधातव्या, अपरश्चैतद्विशेषतः स्मरणीयं, यद्यात्महितं वाञ्छसि चेन्मच्छिद्राणि त्वया न विलोकनीयानि, यतः परच्छिद्रान्वेषकः स्वसमीहिताद्भश्यत्येव. परस्य यो दूषणमीक्षतेऽधमः, स केवलं हारयते शुभं निजम् । स्वकर्मदक्षो विदुरो हि शस्यते, परोपकारप्रवणः पदे पदे ॥१॥ चन्द्रराजो रचिताञ्जलिवीरमती ज्ञापयामास, मातस्त्वद्वचनगगनमणिनिहततमस्ततिरहमतिहितदोपकारवत्या भवत्या प्रादेशकुसुमाञ्जलि शिरसा धारयिष्ये, यदि मे हृदयकषपट्टिकायां कुलीनता रेखा व्यद्योतिष्यत तदा रेखामात्रमपि त्वद्वचोऽध्वलकनं ॥२ For Private And Personlige Only Page #59 -------------------------------------------------------------------------- ________________ Acharya Shri Kalumagmoun Granmands नाकरिष्यम् , जननि ! किं भूरिजल्पनेन ? त्वमेव माता च पिता त्वमेव, त्वमेव बन्धुर्मम देवदेवः । त्वमेव सर्वस्वमनर्थहन्त्री, त्वमेव सत्कार्यविधायिका मे ॥ १ ॥ सवित्रि ? जगत्रितये महनीयप्रभावा त्वमेव मे पूज्यासि, त्वमेवेश्वरी, त्वमेवान्नदात्री, त्वमेवास्य राज्यस्य हितकारिणी, त्वय्येव सर्वाधिपत्यं तिष्ठत्यहन्तूदरभरणमितमममिच्छामि, अस्मदीयमिदं सर्व राज्यादिकं त्वदायतमेव जानामि, मातस्त्वस्कृपाकटाचितस्य मे न किञ्चिन्न्यूनं, श्रीमत्याः प्रसादेन समस्तविभवं निधानस्थितमेव विलोकयामि, इत्थं चन्द्रराजोक्तिसुधाधारां निपीय वीरमती रोमाश्चिततनुरनूनामाशिष भणन्त्यवदत् , प्रियसूनो शतं शरदो जीव, निजप्राणतोऽप्यधिकं त्वां मन्ये, त्वमेव मे जीवितं त्वदधीनमिदं राज्यमण्डलादिकमखिलं राजते. यतश्वोक्तम्-गुणेषु विनयो रत्न, नभोरत्नं दिवाकरः । सद्गुणावासितः सून-राज्यरत्नं प्रचक्ष्यते ॥१॥ तथा च-गुणिगणगणनारम्भे, न पतति कठिनी ससंभ्रमा यस्य । तेनाम्बा यदि सुतिनी, वद वन्ध्या कीदृशी भवति ॥२॥ __प्रियपुत्र? तव विनयगुणप्रेक्षणेन भृशं तुष्टाऽस्मि, परमां राज्यरमा सुखेनोपभुङ्गव, मत्तः कथञ्चिदपि भयशङ्का त्वया मनसि नानेतन्या, विविधकल्याणमालां प्रत्यहमनपचितः कलयस्व, एवं प्रवरैराशिःसूक्तस्तं संभाव्य वीरमती निजावासं व्यसृजत् । अथ सुगृहीतनामधेयश्चन्द्रराजो राज्यधुरावलम्बी नयचक्षुषा चितितलमतुलविक्रमः समालुलोक, नवोद्यतं तं वसुधाधवं प्रतिपच्च न्द्रमिव विनयावनताङ्गः समस्ताः प्रजाः प्रणमन्त्यः प्रमोदमेदुरा जाताः । ततो राज्यासनप्रतिष्ठितं चन्द्रराज भृण्वाना दह्यमानमानसमध्यास्तद्भयमेव ध्यायन्तः परिपन्थिदिवान्धा निजानुदयं मन्यमाना मुष्टिगृहीतजीवाः काकनाशं नष्ट्वा गिरिगह्वराणि For Private And Personale Only Page #60 -------------------------------------------------------------------------- ________________ ShriMahavir JanArchanaKendra Acharya Gyan प्रथमोडासे ॥ चंद्रराजचरित्रम् ॥ सर्गः ॥ ॥२३॥ सिषेविरे, अगम्यरूपं नयवम प्रकाशयति तस्मिन् कोऽपि दण्डशिक्षणीयो नासीत् यतः-साम्ना दानेन भेदेन, समस्तैरथवा पृथम् । साधितुं प्रयतेतारी-क युद्धेन कदाचन ॥१॥ इति नीतिवाक्यं तेन * यथार्थीकृतम् । तस्मिन् गोप्तरि निरीतिभावभाजो जानपदाः सन्मङ्गलोदग्रतरप्रभावाः स्वसमीहितानि नितरां भेजः, ईतिस्वरूप ___ यथा-अतिवृष्टिरनावृष्टि-मूषकाः शलभाः शुकाः । स्वचक्रं परचक्रं च, सप्तैता ईतयः स्मृताः ॥१॥ सर्वदा नीतिमतिभूपती सम्पदः सुलभाः, राजधर्मानुशासनमन्यत्राप्युक्तम् । तद्यथा-दुष्टानां दमनं नयानुगमनं स्वीयप्रजापालन, नित्यं देवमहर्षिपादनमनं षड्दर्शनीमाननम् । __ औचित्याचरणं परोपकरणं त्यागं सुभोगं श्रियां, कुर्वाणो नृपतिः श्रिया निजपतिः सत्येव नो मुच्यते ॥१॥ यस्तेजस्वी यशस्वी शरणगतजनवाणकर्मप्रवीण, शास्ता शश्वत्खलानां क्षतरिपुनिवहः पालकः स्वप्रजानाम् । दाता भोक्ता विवेकी नयपथपथिकः सुप्रतिनः कृतज्ञः, प्राज्यं राज्यं स राजा प्रथयति पृथिवीमण्डलेऽखण्डिताज्ञः ॥२॥ तथा च-नरकान्तं तदा राज्यं, यदि राजा न धार्मिकः । धार्मिके तु परं तत्र, सौख्यमत्र परत्र च ॥१॥ कामः क्रोधस्तथा हर्षो-माया लोभो मदस्तथा । षड्वर्गमुत्सृजेदेन, तत्र त्यक्ते सुखी नृपः॥२॥ चन्द्रायमाणचन्द्रराजीयगुणसुधाधारामावितजनव्रततिविततयो विकासमीयुः । निजस्वामिनः साधुवादं वदन्तो जयघोलेरवनितलं घोषयन्तो दौःस्थ्यदशां दूरतः परिहरन्तो द्विजातिजाताः सर्वत्र शुभाशंसिनो बभूवुः । किं बहुना, यत्र कुत्राऽपि जनवृन्दैर्जेगीयमानतदीययशोराशिः श्रुतिविवरगतो राष्ट्रीयमनांसि रञ्जयामास, सुधावधीरणीर्यत्कथाः सादरं निपीय विबुधाः For Private And Personlige Only Page #61 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ER++1.03++XOK+K++CK+-६0 ** Xx0K www.kobarth.org पीयूषपानमपि नाद्रियन्त, सितच्छत्रायमाणकीर्त्तिमण्डलाखण्डलविक्रमो महोज्ज्वलो जगत्क्षीरनिधौ रत्नायमानमूर्त्तिश्चन्द्रराजो राजहंस इवाचरत् । सुरापगेव स्वच्छमतिः सद्गुणैकनिवासगुणावली कुवलयमालायमाना निजपतिमानसमावर्जयामास. दोगुन्दुकवत दम्पती मिथः प्रेमपाशनिबद्धौ रतिविलासं चक्रतुः । रथाङ्गनामानाविवोभौ चणमपि विरहवेदनां न सेहाते, वसुधाधिपस्तयैवात्मानं कलत्रवन्तं मेने. यतः - सरसा सुपदन्यासा, सालङ्कारा सुवर्णमयमूर्त्तिः । श्रर्या तथैव भार्या, न लभ्यते पुण्यहीनेन ॥ १ ॥ प्राकृतसुकृतसञ्चयादेव तादृशं स्त्रीरत्नं मानवदेवेन लभ्यते, दम्पत्यो मैत्रीभावो दुग्धोदकवद्देवानामपि प्रशंसनीयः प्रकीर्त्तितः । तद्यथा-चीरेणात्मगतोदकाय हि गुणा दत्ताः पुरा तेऽखिलाः, चीरे तापमवेच्य तेन पयसा ह्यात्मा कृशानौ हुतः । गन्तुं पावकमुन्मनस्तदभवद् दृष्ट्वा तु मित्रागमं युक्तं तेन जलेन शाम्यति सतां मैत्री भवेदीदृशी ॥ १ ॥ आदिमध्यनिधनेषु सौहृदं, सज्जने भवति नेतरे जने । छिन्नताडितसुघृष्टतापितं नान्यभावमुपयाति काञ्चनम् ॥ २ ॥ शरावनौ नदीवृक्ष -समा प्रीतिः प्रशस्यते । प्रासादवेणिदण्डेनु - समाप्रीतिर्न युज्यते ॥ ३ ॥ पुनरनयोः प्रेममुद्रा कनकमणियोगवदधिकं दिदीपे एवमनुभूतानेकविध विलासरसास्वादयोस्तयोः कियान्समयो व्यतीयाय । अथ वयसा लघीयानपि ग्रीष्मार्काभिभाविविक्रमेण गरीयान् सततोज्ज्वलप्रतापेन प्रत्यर्थिंग भयप्रदोऽपि दयावासित चेतसा प्रशान्तमूर्त्तिः, विनयादिगुणसम्पन्नोऽपि गुरुशुश्रूषायामतिलुब्ध चन्द्रराजः पद्मबन्धुरिव पैतृकं पदं सुमेरुशृङ्गमिव व्यभूषयत् । निःसपत्नं राज्यव्यवहारं प्रवर्त्तयन् तेजस्विनां धुर्यतां स लेभे, तेजस्विनामियं प्रकृतिः प्रत्यर्थिपराभवं न सहते । For Private And Personal Use Only Acharya Shri Kasagarsun Gyanmandir ***++++++++++ Page #62 -------------------------------------------------------------------------- ________________ प्रथमोलासे ॥ चंद्रराजचरित्रम् ॥ ॥२४॥ सर्गः ॥ तद्यथा-सिंहः शिशुरपि निपतति, मदमलिनकपोलभित्तिषु गजेषु । प्रकृतिरियं सत्त्ववता, न खलु वयस्तेजसो हेतुः ॥१॥ किमपेक्ष्य फलं पयोधरान् , ध्वनतः प्रार्थयते मृगाधिपः। प्रकृतिः खलु सा महीयसां, सहते नान्यसमुन्नतिं यया ॥२॥ स्वविक्रमसमाक्रान्तरिपुचक्रश्चक्रिवद्धराचके चङ्कमैश्चन्द्रराजःस्वनाम कृतार्थयामास । अन्यदा रूपसम्पदा निर्जितानङ्गः सुरसा नुमच्छिखरारूढदिनकृदिव भासमानोऽधिष्ठितराज्यविष्टरः सपरिवारश्चन्द्रराज आस्थानमण्डपमलञ्चकार,अथाऽत्र संस्थितैर्जङ्गमगि-* रिशृङ्गवृन्दैरिवोन्नतैरञ्जनपुञ्जरिव श्यामै लमिव मदधारामभिवद्भिर्दन्तश्रेणिभिर्विद्युत्प्रभां वितन्वद्भिवृहितैमेघघटा स्मारयद्भिदन्तिनिवहैः प्रावृट्समयः प्रतीयते स्म, घोणाविवरविनिःसरद्वारिपूरैघुसणोदकसंभृतकनकभृङ्गीरनुकुर्वन्तः, उद्गीर्णोज्ज्वलफेनरा. शिमुखैरबीलप्रक्षेपस्मृतिं कारयन्तो हेपारवैः कोलाहलभ्रान्ति स्मारयन्तस्तुरङ्गमास्तत्र विलेसुस्तेनसाक्षाद्वसन्तःसमागत इति सर्वे विविदुः । चन्द्रराजद्विजराजमुखात्प्रक्षरन्तीं वचनसुधां श्रोत्रशुक्तिपुटैः पिबन्त्यः प्रजा अभिनवगुणमौक्तिकानि जनयामासुस्तेन | तत्र शरदागमः स्पष्टीबभूव, यतः शरदागमे मौक्तिकानि जायन्ते । प्रत्यहं तत्र धान्यराशय इव जनपदेभ्यो विविधोपदाः समागुस्तेन साचाद्धेमन्तर्तुः प्रतीयते स. तदुप्रभीतितुषारदग्धमुखकमलाः शीतार्ता इव तद्भयाद्वेपमानशरीरावयवा अनेकनृपतयस्तत्र समागता मौलिनगमकरन्दैस्तच्चरणपीठं रञ्जयन्तः शीतकालं व्यञ्जयामासुः । प्रकटितप्रतापस्य तस्य प्रत्यर्थिभूपाः पत्तनवननिशान्तेषु काऽपि रतिमलभमाना ग्रीष्मा द्योतयन्ति स्म, पुनस्ते प्रत्यर्थिनोऽपि चन्द्रराजं शरणीकृत्य तदङ्गरक्षकीभूय सुखिनोऽभूवन् । एवं युगपत्तत्र तद्गुणाकृष्टा इव सर्वर्त्तवः संलक्ष्यन्ते । एवमहर्निशं विलसतस्तस्य महीधरस्य सदसि सुरगुरुमतीनां पूज्यपादानां प्रवरपण्डिताना पञ्चशती मिथो विवदमाना सदोगताना मनांसि रञ्जयामास, षड्दर्शनवेदिनोऽन्येऽपि ॥२४॥ For Private And Persone Only Page #63 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra K++++*84-0 www.kobatirth.org कोविदा निजगुणैर्भूपचेतसि भूरिचमत्कृतिं चक्रुः । बौद्धसाङ्खय जैन नैयायिकवैशेषिक चार्वाका एकैकस्मादधिकतर युक्तिप्रयुक्तिभिः स्वस्वाभीष्टमतं दर्शयामासुः ॥ इतिश्री चन्द्ररामचरित्रे प्रथमोल्ला से पष्ठः सर्गः ॥ ६ ॥ अथ कानि तानि दर्शनानीत्यपेक्षया व्यक्तितस्तत्संख्यामाह कारिकाकारः - दर्शनानि षडेवात्र, मूलभेदव्यपेक्षया । देवता तस्वभेदेन ज्ञातव्यानि मनीषिभिः ॥ १ ॥ अस्मिञ्जगति प्रसिद्धानि षडेवदर्शनानि, एवशब्दोऽवधारणे, यद्यपि भेदप्रभेदतया बहूनि दर्शनानि प्रसिद्धानि, यदुक्तं सूत्रे. असियस किरणं, अकिरियवाई हुंति चुलसी ई । अन्नाणि य सत्तठ्ठी, वेणइश्राणं च बत्तीसं ॥ १ ॥ इति त्रिषष्ट्यधिकात्रिशतीभेदाः पाखण्डिकानाम् । बौद्धमते चाष्टादश निकायभेदाः, ते च वैभाषिक, सौत्रान्तिक, योगाचार, माध्यमिकादयो ज्ञेयाः । जैमिनेश्च शिष्यकृता बहवो भेदाः प्रतीयन्ते. तद्यथा - उत्पलः कारिकां देति, तन्त्रं वेत्ति प्रभाकरः । वामनस्तूभयं वेत्ति न किञ्चिदपि रेवणः ॥ १ ॥ अपरेsपि बहूदक, कुटीचर, हंस, परमहंस, भाट्ट, प्राभाकरप्रमुखा बहवोऽन्तर्भेदाः । अपरेषामपि दर्शनानां तत्त्वदेवता प्रमाखादिभिन्नतया बहवो विभेदाः प्रादुर्भवन्ति, तथापि परमार्थतस्तेषामेष्वेवान्तर्भावात्पडेवेति, अथ तेषामेव दर्शनानां नामान्याह बौद्धं नैयायिकं सांख्यं, जैनं वैशेषिकं तथा । जैमिनीयञ्च नामानि, दर्शनानाममून्यहो ॥ १ ॥ अस्याः कारिकाया व्याख्या-चौद्धमिति बुद्धो देवता अस्येति बौद्धं सौगतदर्शनम् । न्यायः प्रमाणमार्गस्तस्मादनपेतं ५ For Private And Personal Use Only Acharya Shri Kassagarsun Gyanmandir ******OK+++******++*****++****→ Page #64 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 11 चंद्रराजचरित्रम् ॥ ॥ २५ ॥ ***←→• F1 *••**@***→→ www.kobatirth.org नैयायिकमिति पाशुपतदर्शनम् । सांख्यमिति कापिलदर्शनम् । कपिलेन कृतमित्यादिपुरुषनिमित्तेयं संज्ञा | जैनमिति जिनो देवताऽस्येति जैनमाईतम् । वैशेषिकं काणाददर्शनम् । दर्शनदेवतादिसाम्येऽपि नैयायिकेभ्यो द्रव्यगुणादिसामग्र्या विशिटत्वाद्वैशेषिकम् | जैमिनीयं जैमिनिऋषिकृतं भाट्टदर्शनम् । चकारः समुच्चयदर्शकः, एवं तावत् षड्दर्शननामानि ज्ञेयानि । तेषां प्रथमंबौद्ध मतं संक्षेपतोव्याचष्टे - तत्रबौद्धमतेताव- देवता सुगतः किल । चतुर्णामार्थसत्यानां दुःखादीनां प्ररूपकः ॥ १ ॥ बौद्धमते दुःखसमुदयमार्गनिरोधलचणानां चतुर्णामार्यसत्यनामधेयानां तत्त्वानां प्ररूपकः कथयिता सुगतनामा देवोऽभिघीयते, तत्र विज्ञानं वेदना संज्ञा संस्कारो रूपमितिपञ्चस्कन्धात्मकं दुःखतश्वम् । विशिष्टं ज्ञानं विज्ञानं सर्वक्षणिकत्वज्ञानम्यदुक्तम् — यत् सत्तत् चणिकं यथा जलधरः सन्तश्च भावा इमे, सत्ताशक्तिरिहार्थकर्मणि मितेः सिद्धेषु सिद्धा च सा ॥ नाऽप्येकैव विधाऽन्यदापि परकृन्नैवक्रिया वा भवेद्, द्वेषाऽपि चणभङ्गसङ्गतिरतः साध्ये च विश्राम्यति ॥ १ ॥ वेदनेति - वेद्यत इति वेदना पूर्वभव पुण्यपापपरिणामबद्धा सुखदुःखानुभवरूपा, कश्विनिक्षुर्भिक्षामटँश्चरणकण्टके लग्ने प्राहइत एकनवतौ कल्पे, शक्त्या मे पुरुषो हतः । तेन कर्मविपाकेन पादे विद्धोऽस्मि भिक्षवः १ ॥ १ ॥ संज्ञानाम कोऽर्थः । सांसारिकं सर्वमिदं सचेतनाचेतनस्वरूपव्यवहरणं संज्ञामात्रं नाममात्रम् । नात्र कलत्रपुत्रमित्रअत्रादिसम्बन्धी घटपटादिपदार्थसार्थो वा पारमार्थिकः । तथा च तत्सूत्रम् “ तानीमानि भिक्षवः संज्ञामात्रं व्यवहारमात्रं कल्पनामात्रं संवृतिमात्रमतीतोऽध्वाऽनागतोऽध्वा सहेतुको विनाश आकाशं पुगला " इति । संस्कार इति - इह परभवविषयसन्तानपदार्थ निरीक्षण प्रबुद्ध पूर्व भवानुरूपसंस्कारस्य प्रमातुः स एवायं देवदत्तः सैवेयं दीपकलिकेत्याद्याकारेण ज्ञानोत्पत्तिः संस्कारः। For Private And Personal Use Only Acharya Shri Kasagarsun Gyanmandir प्रथमोलासे सप्तमः सर्गः ॥ ॥ २५ ॥ Page #65 -------------------------------------------------------------------------- ________________ यदाह-यस्मिन्नेव हि सन्ताने, आहिता कर्मवासना । फलं तत्रैव संधत्ते, कार्पासे रक्तता यथा ॥१॥ रूपमिति-गरगायमाणपरमाणुप्रचयः । बौद्धमते हि स्थूलरूपस्य जगति विवर्त्तमानपदार्थजातस्य तदर्शनोपपत्तिभिनिराक्रियमाणत्वात् परमाणव एव ताचिकाः ॥ दुःखनामधेयमार्यसत्यं पञ्चधा निरुप्याथसमुदयतत्त्वस्वरूपमाह समुदेति यतो लोके, रागादीनां गणोऽखिलः । आत्मात्मीयस्वभावाख्यः, समुदयः स संमतः ॥१॥ यतो यस्मालोकेऽयमात्मीयोऽयश्च परकीय इति स्वभावात्मको रागद्वेषमोहानामखिलो गणः समुदेति स समुदयः संमतः। अथ तृतीयचतुर्थतत्त्वे प्रपञ्चयन्नाह क्षणिकाः सर्वसंस्कारा-इत्येवं वासना तु या । स मार्ग इति विज्ञेयो-निरोधो मोक्ष उच्यते ॥१॥ सर्वेषां विश्वत्रयविवरवर्तमानानां घटपटस्तम्भाम्भोरुहादीनां द्वितीयादिक्षणेषु स एवायं सएवायमित्याद्युल्लेखेन ये संस्कारा ज्ञानसन्ताना उत्पद्यन्ते ते विचारगोचरगताः चणिकाः इत्येवंविधा या वासना स मार्ग इति तत्वं विज्ञेयम् । मोक्षोऽपवर्ग: सर्वक्षणिकत्वसर्वनैरात्म्यवासनारूपो निरोधो नामार्यसत्यमभिधीयते । अथ तत्वानि व्याख्याय तत्संलग्नान्येवायतनान्याह पञ्चेन्द्रियाणि शब्दाद्या-विषयाः पञ्च मानसम् । धर्मायतनमेतानि, द्वादशायतनानि च ॥१॥ स्पर्शनरसनघ्राणचक्षुःश्रोत्ररूपाणि पञ्चेन्द्रियाणि, शब्दरूपरसस्पर्शगन्धरूपाः पञ्च विषयाः, मानसं चित्त, धर्मायतनमिति धर्मप्रधानमायतनं चैत्यस्थानमिति । एतानि द्वादशसंख्यान्यायतनानि ज्ञेयानि । तत्त्वानि व्याख्यायाधुना प्रमाणमाह प्रमाणे द्वे च विज्ञेये, तथा सौगतदर्शने । प्रत्यक्षमनुमानश्च, सम्यग्ज्ञानं द्विधा यतः ॥ १॥ For Private And Persone ly Page #66 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ॥ चंद्रराज चरित्रम् ॥ ॥ २६ ॥ <*****>**<*10K+*.03++***<-03+ ****** www.kobatirth.org बौद्धमते प्रत्यक्षमनुमानश्चेति द्वे प्रमाणे अनुमीयत इत्यनुमानं लैङ्गिकं ज्ञानम् । यतः सम्यग्ज्ञानं निश्चितावबोधो द्विधा द्विप्रकारः । सम्यग्ग्रहणं मिथ्याज्ञाननिराकरणार्थम् । इति बौद्धमतं संक्षेपमात्रमभिधाय नैयायिकमतं व्याचष्टे. अक्षपादमते देवः, सृष्टिसंहारकृच्छिवः । विभुर्नित्यैक सर्वज्ञो - नित्यबुद्धिसमाश्रयः ॥ १ ॥ अक्षपादा नैयायिकास्तेषां मते शासने सृष्टिसंहारकारको दर्शनाधिष्ठायकः शिवो महेश्वरो देवः संमतः । तथाहि - अस्य प्रत्यक्षतयोपलक्ष्यमाणस्य चराचरस्वरूपस्य जगतः कश्चिदनिर्वचनीयमाहात्म्यः पुरुषः सृष्टा ज्ञेयः । केवलसृष्टौ च निरन्तरोत्पद्यमानापारप्राणिगणस्य भुवनत्रयेऽयमातृत्वमिति संहारकर्त्ताऽपि कश्चिदभ्युपगन्तव्यः । स च विभुः सर्वव्यापकः, एकनियतस्थानवृत्तित्वे नियतप्रदेशस्थितानां पदार्थानां प्रतिनियतयथावन्निर्माणाऽनुपपत्तेः । नह्येकस्थानस्थितः कुम्भकारोऽपि दूरदूरतरघटघटनायां व्याप्रियते तस्माद्विभुर्भगवान् । तथा नित्यः एकथ, यतो नित्योऽत एवैकः । अप्रच्युताऽनुत्पन्नस्थिरैकरूपः । भगवतोह्यनित्यत्वे पराधीनोत्पत्तिसव्यपेक्षतया कृतकत्वप्राप्तिः स्यात् । स्वोत्पत्तावपेक्षितपरव्यापारो हि भावः कृतक इष्यत इति । सर्वज्ञश्च सन् सकलदेहिनां संमीलितसमुचितकारणकलापानुरूपपारिमाण्डन्यानुसारेण कार्यवस्तुनिर्मिमाणः स्वाजितपुण्यपापानुमानेन च खर्गनरकयोः सुखदुःखोपभोगं ददानः केषां नाभिमतः । तथा चोक्तम् “ ईश्वरप्रेरितो गच्छेत्स्वर्ग वा श्वभ्रमेव वा । अन्यो जन्तुरनीशोऽय - मात्मनः सुखदुःखयोः ॥ १ ॥ पुनः नित्यबुद्धिसमाश्रयः शाश्वतबुद्धिस्थानम् । क्षणिकबुद्धिमतो हि पराधीन कार्यापेक्षितया मुख्यकर्तृत्वाभावादनीश्वरत्वप्रसक्तिरिति ईदृग्गुणविशिष्टः शिवो नैयायिकम तेऽभ्युपगन्तव्यः । अथ तवप्ररूपणा माह For Private And Personal Use Only ***++++++-+-***-***++***+/ Acharya Shri Kasagarsun Gyanmandir प्रथमोल्लासे सप्तमः सर्गः ॥ ॥ २६ ॥ Page #67 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra OK→**←•*@*@*→←→←+*@***** www.kobatirth.org तत्रानि षोडशाऽमुत्र, प्रमाणादीनि तद्यथा । प्रमाणश्च प्रमेयञ्च, संशयश्च प्रयोजनम् ॥ १ ॥ दृष्टान्तोऽप्यथ सिद्धान्तोऽवयवास्तर्कनिर्णयौ । वादो जल्पो वितण्डा च हेत्वाभासाश्वलानि च ।। २ ।। जातयो निग्रहस्थाना-न्येषामेवं प्ररूपणा । अथोपलब्धिहेतुः स्यात्प्रमाणं तच्चतुर्विधम् || ३ || अत्र अमुष्मिन्प्रस्तुते नैयायिकमते प्रमाणप्रमेयसंशयप्रयोजनदृष्टान्तसिद्धान्ता वय व तर्कनिर्णयवादजल्पवितण्डाहेत्वाभासच्छलजातिनिग्रहस्थानाना तत्वज्ञानान्निःश्रेयससिद्धिरिति षोडश पदार्थाः । तत्रार्थोपलब्धिकारणं प्रमाणं प्रत्यक्षानुमानोपमानशाब्दिकभेदाच्चतुर्विधं ज्ञेयम् | तल्लक्षणानि त्वन्यस्माद् बुद्धिमद्भिरवगन्तव्यानि अथ प्रमेयलक्षणमाह - " प्रमेयं त्वात्मदेहार्थबुद्धीन्द्रियसुखादिचे - " ति प्रमाणग्राह्योऽर्थः प्रमेयम् । तु पुनरर्थे श्रात्मा च देहश्वेति द्वन्द्वः । आदिशब्देन शेषाणामपि पण्णां प्रमेयार्थानां संग्रहः । तच्च नैयायिकसूत्रे आत्मशरीरेन्द्रियार्थबुद्धिमनःप्रवृत्तिदोपप्रेत्यभावफलदुःखापवर्गभेदेन द्वादशविधम् । तत्र सचेतनत्वकत्र्त्तृत्वसर्वगतत्त्वादिधर्मैरात्मा प्रतीयते । एवं देहादयोऽपि प्रमेयतया ज्ञेयाः । अत्र तु ग्रन्थविस्तरभयान्न मयैतत्प्रपञ्चितम्, इतरग्रन्थेभ्योऽपि सुज्ञेयत्वाच्च । अथ संशयादिस्वरूपमाह किमेतदितिसन्दिग्धः प्रत्ययः संशयो मतः । प्रवर्त्तते यदर्थित्वा तत्तु साध्यं प्रयोजनम् ॥ १ ॥ एल्कि स्थाणुर्वा पुरुषो वेति यः संदिग्धः प्रत्ययः स संशयो नाम तत्त्वविशेषो मतः, अर्थित्वात्प्राणी साध्यं कार्यं प्रतिप्रवर्त्तमानो भवति, न हि निष्फलः कार्यारम्भः । एवं यत्प्रवर्त्तनं तत्प्रयोजनम् । दृष्टान्तस्तु भवेदेष विवादविषयो न यः । सिद्धान्तस्तु चतुर्भेदः सर्वतन्त्रादिभेदतः ॥ १ ॥ For Private And Personal Use Only *****++-**<•3++++***+++++--:; Acharya Shri Kassagarsuri Gyanmandir Page #68 -------------------------------------------------------------------------- ________________ Acharya Shri Kasagarten Gyaan ॥चंद्रराजचरित्रम् ।। प्रथमोलासे सप्तमः सर्गः॥ ॥ २७॥ यस्मिन्नुपन्यस्ते वचने यो विवादविषयो न भवति स दृष्टान्तो ज्ञेयः, तावच्चाऽन्वयव्यतिरेकयुक्तोऽर्थःस्खलति यावन स्पष्टं दृष्टान्तोपष्टम्भः । उक्तञ्च-तावदेव चलत्यों-मंन्तुर्गोचरमागतः । यावनोत्तम्भने नैव, दृष्टान्तेनावलम्यते ॥१॥ सिद्धान्तः पुनः सर्वतन्त्रादिभेदतः प्रथमः सर्वतन्त्रसिद्धान्तो द्वितीयः प्रतितन्त्रसिद्धान्तस्तृतीयोऽधिकरणसिद्धान्तश्चतुर्थोऽभ्युपगमसिद्धान्त इति सिद्धान्तस्वरूपन्वत्र विस्तरभयान लिख्यते । प्रतिज्ञा हेतुर्दष्टान्त उपनयो निगमनश्चेति पश्चावयवाः । तत्र प्रतिज्ञा पक्षः, अग्निमानयं पर्वत इत्यादि । हेतुर्लिङ्गवचनम् , धूमवत्त्वादित्यादि । दृष्टान्त उदाहरणवचनं, यो यो धूमवान् स स वह्निमान् यथा महानसप्रदेश इत्यादि । उपनयो हेतोरुपसंहारकं वचनं धूमांश्चायं गिरिरित्यादि । निगमनं हेतूपदेशेन पुनः साध्यधर्मोपसंहरणं, तस्माद्वन्हिमानित्यादि, इतिपश्चावयवस्वरूपनिरूपणम् । तर्कः संशयोपरमो भवेत् । यथा दूराद् - दृग्गोचरे स्पष्टप्रतिभासाभावात् किमयं स्थाणुर्वा पुरुषो बेतिसंशयस्तस्योपरमेऽभावे सति तर्को नाम तत्त्वं भवेत् । पूर्वोक्तलक्षणाभ्यां सन्देहतकोभ्यामूर्ध्व स्थाणुरेवायं पुरुष एवायमिति प्रतीतिविषयो निर्णयनामा तत्वविशेषो ज्ञातव्यः । वादतत्त्वमाह-आचार्यशिष्ययोः पक्ष-प्रतिपक्षपरिग्रहात् । यः कथाम्यासहेतुः स्या-दसौ वाद उदाहृतः॥१॥ अथ तद्विशेषमाह-विजिगीषुकथा या तु, च्छलजात्यादिषणम् । स जल्पः सा वितण्डा तु, या प्रतिपक्षवर्जिता ॥२॥ हेत्वाभासादिस्वरूपमाह-हेत्वाभासा असिद्धाद्या-श्छलं कूपो नवोदकः । जातयो क्षणाभासाः, पचादिभ्यते न यैः ॥३॥ | प्रसिद्धविरुद्धानकान्तिककालात्ययापदिष्टप्रकरणसमाः पञ्च हेत्वाभासा ज्ञेयाः । तत्र पक्षे धर्मत्वं यस्य नास्ति सोऽसिद्धः। For Private And Personale Only Page #69 -------------------------------------------------------------------------- ________________ विपक्षे सन् सपचे चासन् विरुद्धः । पक्षत्रयवृत्तिरनैकान्तिकः । प्रत्यवानुमानागमविरुद्धपक्षवृत्तिः कालात्ययापदिष्टः । विशेषाग्रहणे हेतुत्वेन प्रयुज्यमानः प्रकरणसमो हेत्वाभासः । उदाहरणानि स्वयमभ्यूद्यानि । छलं, कूपो नवोदक इति, परोपन्यस्तवादे स्वाभिमतान्तरकन्पनया वचनविघातश्छलम् । कथमित्याह-वादिना कूपो नबोदक इति कथायां प्रत्यग्रार्थवाचकतया नवशब्दप्रयोगे छलवादी नवसंख्यामारोप्य दूषयति । कुत एकएव कूपो नवसंख्योदक इतिवाक्छलम् । प्रस्तावागतत्वेन शेषच्छलद्वयमप्याह-संभावनयाऽतिप्रसंगिनोऽपि सामान्यस्य हेतुत्वारोपणेन तनिषेधः सामान्यच्छलम् । यथा महोनु खन्वसौ ब्राह्मणो विद्याचरणसंपन्न इति ब्राह्मणस्तुतिप्रसंग कश्चिद्वदति संभवति ब्राह्मणे विद्याचरणसंपदिति। तच्छललवादी ब्राह्मणत्वस्य हेतुत्वमारोप्य निराकुर्वअभियुङ्क्ते, यदि ब्राह्मणे विद्याचरणसंपद्भवति चेद् व्रात्येऽपि सा भवेद् व्रात्योऽपि ब्राह्मण एवेति । औपचारिके प्रयोगे मुख्यप्रतिषेधेन प्रत्यवस्थानमुपचारच्छलम् । यथा मश्चाः क्रोशन्तीत्युक्ते परः प्रत्यवतिष्ठते, कथमचेतना मश्चाः क्रोशन्तीति च्छलत्रयस्वरूपं ज्ञेयमिति । दूषणाभासा जातयः । दूषणवदाभासन्त इति दूषणाभासास्ताश्चतुविंशतिभेदाःतद्विस्तारस्वरूपन्तु विचारणीयं ग्रन्थान्तरेभ्यः । अथनिग्रहस्थानमाह-निग्रहस्थानमाख्यातं, परो येन निगृह्यते । प्रतिज्ञाहानिसंन्यासविरोधादिविभेदवत ॥१॥ येन केनचिद्रूपेण परो विपक्षो निगृह्यते-परवादी वचननिग्रहे पात्यते तन्निग्रहस्थानमाख्यातम् । कतिचिढ़ेदानामतो निर्दिशबाह-प्रतिज्ञाहानिसंन्यासविरोधाः प्रतिज्ञाया हानिः संन्यासो विरोधः । आदिशब्देन शेषा अपि मेदास्तद्ग्रन्थाज्ञयाः। इदानीं सांख्याभिमतभावानां समासः कथ्यते For Private And Persone ly Page #70 -------------------------------------------------------------------------- ________________ ShriMahavir Jain ArachanaKendra www.kobabirth.org Achanh sagan Gyaan * प्रथमोबासे सप्तमः सर्गः॥ ॥ चंद्रराज-* एतेषां या समावस्था, सा प्रकृतिः किलोच्यते । प्रधानाऽव्यक्तशब्दाभ्यां वाच्या नित्यस्वरूपिका ॥१॥ चरित्रम् ॥ एतेषां सांख्यानां प्रकृतिः, प्रीत्यप्रीतिविषादात्मकानां लाघवोपष्टम्भगौरवधर्माणां सत्त्वरजस्तमसां त्रयाणामपि गुणानां F या साम्यावस्था-समतयाऽवस्थितिः सा किल प्रकृतिरुच्यते । शास्त्रे प्रकृतिः प्रधानमव्यक्तश्चेति पर्याया न तु तत्त्वान्तरमित्यर्थः । ॥२८॥ तथा नित्यस्वरूपिका-शाश्वतभावतया प्रसिद्धा उच्यते च नित्या नानापुरुषाश्रया च प्रकृतिस्तद्दशेनेन । यदाह तस्मान्न बध्यतेऽद्धा, न मुच्यते नाऽपि संसरति कश्चित् । संसरति बध्यते मुच्यते च नानाश्रया प्रकृतिरिति ॥१॥ अथ दर्शनस्वरूपमाह-सांख्या निरीश्वराः केचित् , केचिदीश्वरदेवताः । सर्वेषामपि तेषां स्या-तत्त्वानां पञ्चविंशतिः॥१॥ केचित्सांख्या निरीश्वरा ईश्वरं देवतया न मन्यन्ते केवलाध्यात्मवेदिनः। केचित्पुनरीश्वरदेवताः महेश्वरं स्वशासनाधिष्ठितारमाहुः । तेषां केवलाध्यात्मवादिनामीश्वरदेवतानां च सर्वेषां सांख्यमतानुसारिणां शासने तत्वानां पञ्चविंशतिः स्यात् । तत्वं हि मोक्षसाधक वीजमिति सर्ववादिसंवादः। यदुक्तम् पञ्चविंशतितत्वज्ञो-यत्र तत्राश्रमे रतः । जटी मुण्डी शिखी वाऽपि, मुच्यते नात्र संशयः ॥ १॥ तन्मते पञ्चविंशतिस्तत्वानि-तद्यथा-सत्त्वं रजस्तमश्चेति, ज्ञेयं तावद्गणत्रयम् । प्रसादतोपदेन्यादि-कार्यलिङ्ग क्रमेण तत्॥१॥ सत्त्वरजस्तमश्चेति गुणत्रयं ज्ञेयम् । अनुक्रमेण प्रसादतोषदैन्यादि कार्यलिङ्गं गुणत्रयेण जन्यते । सत्त्वगुणेन प्रसादकार्यलिङ्गं मुखनयनादिप्रसन्नता सत्त्वगुणेन स्यादित्यर्थः । रजोगुणेन तोषः स चानन्दपर्यायः, तल्लिङ्गानि स्फूत्यादीनि रजसाऽभिव्यज्यन्ते इत्यर्थः । तमोगुणेन च दैन्यं जायते । हा देव ! नष्टोऽस्मि वञ्चितोऽस्मीत्यादि वदनविच्छायतानयनसंकोचादिव्यङ्ग्यं ॥२८॥ For Private And Personlige Only Page #71 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra +*+******+0% **** ******+++*.03 www.kobatirth.org दैन्यं तमोगुण लिङ्गमिति । दैन्यादीत्यादिशब्देन दुःखत्रयमाक्षिप्यते । तद्यथा - आध्यात्मिकमाधिभौतिकमाधिदैविकञ्चेति । तत्राध्यात्मिकं द्विविधं शारीरं मानसञ्च । शारीरं वातपित्तश्लेष्मणां वैषम्यनिमित्तम् । मानसं कामक्रोध लोभमोहेर्ष्याविषयाऽदर्शननिबन्धनम् । सर्वं चैतदान्तरोपायसाध्यत्वादाध्यात्मिकं दुःखम् । बाह्योपायसाध्यं दुःखं द्वेधा, आधिभौतिकमाधिदैविकञ्चेति । तत्राधिभौतिक मानुपपशुमृगपतिसरीसृपस्थावरनिमित्तम् । आधिदैविकं यचराचसग्रहाद्या वेशहेतुकमिति । अनेन दुःखत्रयेणाभिहतस्य प्राणिनस्तत्त्वजिज्ञासोत्पद्यतेऽतस्तान्येव तत्त्वान्याह ततः सञ्जायते बुद्धिर्महानिति यकोच्यते । श्रहङ्कारस्ततोऽपि स्यात्तस्मात्षोडशको गणः ॥ १ ॥ ततोगुणत्रयाभिघाताद्बुद्धिः संजायते, यका - या बुद्धिर्महानिति कथ्यते । एवमेतन्नान्यथा, गौरयं नाश्वः, स्थाणुरेष नायं पुरुष इत्येवं निश्चयस्तेन पदार्थप्रतिपत्तिहेतुर्थोऽध्यवसायः सा बुद्धिरिति । तस्यास्त्वष्टौ रूपाणि तद्दर्शनप्रसिद्धानि । यदाहधर्मज्ञानवैराग्यैश्वर्यरूपाणि चत्वारि सात्त्विकानि, श्रधर्मादीनि तु तत्प्रतिपक्षभूतानि चत्वारि तामसानीत्यष्टौ । ततो बुद्धेरहङ्कारः स चाभिमानात्मको यथा अहंशृणोमि, अहं पश्यामि श्रहं स्वादयामि, अहं स्पृशामि, अहं जिघ्रामि, अहं स्वामी, अहमीश्वरः, असौ मया हतः, अहं त्वां हनिष्यामीत्यादिप्रत्ययरूपस्तस्सदहङ्कारात्षोडशको गणो जायते । पञ्च बुद्धीन्द्रियाणि पञ्च कर्मेन्द्रि याणि, एकादशं मनः, पञ्च भूतानीति षोडशको गणः । तमेव गणमाह-स्पर्शनं रसनं घ्राणं चक्षुः श्रोत्रञ्च पञ्चमम् । पञ्च बुद्धीन्द्रियाण्याहु-स्तथा कर्मेन्द्रियाणि च ॥ १ ॥ पायूपस्थवचः पाणि-पादाख्यानि मनस्तथा । अन्यानि पञ्चरूपाणि तन्मात्राणीति षोडश ॥ २ ॥ युग्मम् ॥ For Private And Personal Use Only **-*****OK -***-•XOK-X03 ** +C03•• Acharya Shri Kasagarsun Gyanmandir Page #72 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ॥ चंद्रराज चरित्रम् ॥ ॥ २६ ॥ •**••* ̈*••*•*@* →→**<~•**••* *•••••• →→←~~ www.kobatirth.org प्रकृतिविस्तरमुपसंहरन्नाह – एवं चतुर्विंशतितत्वरूपं, निवेदितं सांख्यमते प्रधानम् । अन्यस्त्वकर्त्ता विगुणस्तु भोक्ता, तत्वं पुमान्नित्यचिदभ्युपेतः ॥ ३ ॥ एवं पूर्वोक्तप्रकारेण सांख्यमते चतुर्विंशतितम्स्वस्वरूपं प्रधानं निवेदितम् । प्रकृतिर्महानहङ्कारश्रेतित्रयम् । पञ्च बुद्धीन्द्रि याणि, पश्च कर्मेन्द्रियाणि मनस्त्वेकं पञ्च तन्मात्राणि, पश्च भूतानि चेति चतुर्विंशतिस्तत्त्वानि । पञ्चविंशतितमं तत्वमाह, अन्यस्त्विति - अन्योऽकर्त्ता पुरुषः, प्रकृतेरेव संसरणादिधर्मत्वात् । यदुक्तम्- प्रकृतिः करोति, प्रकृतिर्वध्यते, प्रकृतिर्मुच्यते, पुरुषोऽबद्धः, पुरुषो मुक्तः, पुरुषस्तु -- अमूर्तश्चेतनो भोगी, नित्यः सर्वगतोऽक्रियः । श्रकर्त्ता निर्गुणः सूक्ष्मः, श्रात्मा कापिलदर्शने ॥ १ ॥ पुरुषगुणानाह – सच्चरजस्तमोरूपगुणत्रयविकलः । तथा भोक्ता भोगी, एवं प्रकारः पुमान् पञ्चविंशतितमं तत्त्वं ज्ञेयम् अथ मोचप्रमाणश्चाह – प्रकृतिवियोगो मोक्षः, पुरुषस्यैवान्तरज्ञानात् । मानत्रितयञ्च भवेत्, प्रत्यक्ष लैङ्गिकं शाब्दम् ॥ १ ॥ पुरुषस्यात्मनः श्रान्तरज्ञानात्रिविधबन्धनविच्छेदात्प्रकृतिवियोगो यः स मोक्षः, प्रकृत्या सह वियोगे विरहे सति पुरुषस्यापवर्ग इति । अन्तरज्ञानञ्च बन्धविच्छेदाद्भवति । बन्धश्च प्राकृतिक वैकृतिकदाचिणभेदात्रिविधः । तद्यथा - प्रकृतावात्मज्ञानाद् ये प्रकृतिमुपासते तेषां प्राकृतिको बन्धः । ये विकारानेव भूतेन्द्रियाऽहङ्कारबुद्धीः पुरुषबुध्योपासते तेषां वैकारिकः । जनभोजनदानादिकमिष्टापूर्त्तं तस्मिन् दाक्षिणः, पुरुषतच्चानभिज्ञो हीष्टकारी कामोपहतमना बध्यत इति । इष्टापूर्त्तं मन्यमाना वरिष्ठं, नान्यच्छ्रेयो येऽभिनन्दन्ति मूढाः । नाकस्य पृष्ठे ते सुकृतेन भूत्वा, इमं लोकं हीनतरं वा विंशन्ति ॥ १ ॥ For Private And Personal Use Only Acharya Shri Kasagarsun Gyanmandir 18+*+/0/1043• •****++*.03+40+ 0.4K प्रथमान्नासे सप्तमः सर्गः ॥ ॥ २६ ॥ Page #73 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra <*//8/6++60++******+ * www.kobatirth.org प्रत्यक्षं लैङ्गिकं शाब्दश्चेति प्रमाणत्रयं ज्ञेयम् । प्रत्यक्षमिन्द्रियोपलभ्यं, लैङ्गिकमनुमानगम्यं, शाब्दञ्चागमस्वरूपमिति कापिलमतसंक्षेपः । अपरदर्शनानि - पुराणं मानवो धर्मः, साङ्गो वेदश्चिकित्सितम् । श्राज्ञासिद्धानि चत्वारि, नहन्तव्यानि हेतुभिः ॥ १ ॥ इत्याद्युक्त्वा न विचारपदवीमाद्रियन्ते । जैनमतदर्शनं यथा - अस्ति वक्तव्यता काचि तेनेदं न विचार्यते । निर्दोषं काञ्चनं चेत्स्यात्परीचाया विभेति किम् ॥ १ ॥ इति युक्तियुक्तविचारपरम्परापरिचयपथपथिकत्वेन जैनो युक्तिमा|र्गमेवावगाहते । न च पारम्पर्यादिपक्षपातेन युक्तिमुल्लङ्घयति परमाईतः । उक्तञ्च पक्षपातो न मे वीरे, न द्वेषः कपिलादिषु । युक्तिमद्वचनं यस्य, तस्य कार्यः परिग्रहः ॥ १ ॥ तदेवाह - जिनेन्द्रो देवता तत्र, रागद्वेषविवर्जितः । हतमोहमहामल्लः, केवलज्ञानदर्शनः || २ || सुरासुरेन्द्रसंपूज्यः, सद्भूतार्थोपदेशकः । कृत्स्नकर्मक्षयं कृत्वा, संप्राप्तः परमं पदम् || ३ || अश भगवान् कर्मक्षयपूर्वमेव मोक्षपदं प्राप्त इति । अथ तत्त्वान्याह-जीवाजीवौ तथा पुण्यं, पापमाश्रवसंवरौ । बन्धश्व निर्जरामोचौ, नव तत्वानि तन्मते ॥ १ ॥ जीवाजीवपुण्यतत्त्वमेव सलचणमाह – तत्र ज्ञानादि धर्मेभ्यो-भिन्नाभिन्नोविवृत्तिमान् । कर्त्ता शुभाशुभं कर्म, भोक्ता कर्मफलस्य च ॥ १ ॥ चैतन्यलक्षणो जीवो - यश्चैतद्वैपरीत्यवान् । अजीवः स समाख्यातः, पुण्यं सत्कर्मपुद्गलाः ॥२॥ शेषतच्चान्याह - पापं तद्विपरीतन्तु, मिथ्यात्वाद्यास्तु हेतवः । यस्तैर्बन्धः स विज्ञेय - आश्रवो जिनशासने ॥ ३ ॥ संवरस्तनिरोधस्तु, बन्धो जीवस्य कर्मणः । अन्योऽन्यानुगमात्कर्म - सम्बन्धो यो द्वयोरपि ॥ ४ ॥ बद्धस्य कर्मणः शाटो - यस्तु सा निर्जरा मता । आत्यन्तिको वियोगस्तु देहादेर्मोक्ष उच्यते ॥ ५ ॥ इत्थं नामोद्देशेन तवानि सङ्कीर्त्त्य फलपूर्वकमुपसंहारमाह - एतानि तत्र तत्वानि यः श्रद्धत्ते स्थिराशयः । सम्यक्त्वज्ञानयोगेन तस्य चारित्र योग्यता ॥ १ ॥ For Private And Personal Use Only Acharya Shri Kassagarsun Gyanmandir O****O*•*• •**•-•-*****-*O*•*K-103 Page #74 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ॥ चंद्रराजचरित्रम् || ॥ ३० ॥ **6 **@**•→**-**-*-** www.kobatirth.org तत्फलं दर्शयन्नाह तथा भव्यत्वपाकेन, यस्यैतत्त्रितयं भवेत् । सम्यग्ज्ञानक्रियायोगा-जायते मोचभाजनम् ॥ २ ॥ अथ प्रमाणे श्राह - प्रत्यक्षञ्च परोक्षञ्च द्वे प्रमाणे तथा मते । अनन्तधर्मकं वस्तु, प्रमाणविषयस्त्विह ॥ ३ ॥ लक्ष्यनिर्देशं कृत्वा लक्षणमाह-अपरोक्षतयाऽर्थस्य, ग्राहकं ज्ञानमीदृशम् । प्रत्यक्षमितरज्ज्ञेयं, परोक्षं ग्रहणेक्षया ॥ ४ ॥ एवं संक्षेपतो जैनमतं पूर्वापरविघातशून्यं स्याद्वादात्मकं प्रदर्श्य वैशेषिकमतस्य देवतादिसाम्येन नैयायिकेभ्यो ये विशेषं न मन्यन्ते तान्बोधयन्नाह - देवताविषये भेदो नास्ति नैयायिकैः समम् । वैशेषिकाणां तवेषु विद्यतेऽसौ प्रकाश्यते ॥ १ ॥ तान्येव तवान्याह - द्रव्यं गुणस्तथा कर्म, सामान्यश्च चतुर्थकम् । विशेषसमवायौ च तस्यपदकं हि तन्मते ॥ २ ॥ तत्र पृथ्व्यप्तेजोवाय्वाकाशकालदिगात्ममनांसि नवैव द्रव्याणि, रूपरसगन्धस्पर्शादयश्चतुर्विंशतिर्गुणाः । उत्क्षेपणापचेपणाकुञ्चनप्रसारणगमनानीति पञ्चविधं कर्म । सामान्यंद्विविधंपरमपरश्चेति, परं सत्ताख्यमपरश्चद्रव्यत्वादि, निश्चयतो नित्यद्रव्यवृत्तिरत्यो विशेषः । श्रथ प्रमाणव्यक्तिमाह-प्रमाणञ्च द्विधाऽमीषां प्रत्यक्षं लैङ्गिकं तथा । वैशेषिकमतस्यैवं, संक्षेपः परिकीर्त्तितः ॥ १ ॥ इतिश्री चन्द्रराज चरित्रे प्रथमोलासे सप्तमः सर्गः ॥ ७ ॥ अथ षष्ठदर्शनवादी मीमांसकः प्राह - जैमिनीयाः पुनः प्राहुः, सर्वज्ञादिविशेषणः । देवोन विद्यतेकोऽपि यस्यमानं बच्चो भवेत् ||१|| जैमिनिशिष्याश्चैके उत्तरमीमांसावादिनः, एके पूर्वमीमांसावादिनः । तत्रोत्तरमीमांसावादिनो वेदान्तिनस्ते हि केवलत्रह्माद्वैतवादसाधनव्यसनिनः शब्दार्थखण्डनाय युक्तीः खेटयन्तो निर्वाच्यस्वे व्यवतिष्ठन्ते For Private And Personal Use Only 0+10+ 0 0.0840 **++03 Acharya Shri Kassagarsun Gyanmandir प्रथमोलासे अष्टमः सर्गः ॥ ॥ ३० ॥ Page #75 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra *****************103-COK++++++ OK www.kobatirth.org यदाहुः - अन्तर्भावितसत्वं चेत्, कारणं सदसत्ततः । नान्तर्भावितसत्त्वं चेट्, कारणं तदसत्ततः ॥ १ ॥ यथा यथा विचार्यन्ते, विशीर्यन्ते तथा तथा । यद्येतत्स्वयमर्थेभ्यो रोचते तत्र के वयम् ॥ २ ॥ एकं ब्रह्मास्त्रमादाय, नान्यं गणयतः कचित् । आस्ते न वीरधीरस्य, भङ्गः सङ्गरकेलिषु ॥ ३ ॥ "एवं वादिप्रतिवादिनोः," समस्तलोकशास्त्रक-मत्यमाश्रित्य नृत्यतोः । का तदस्तु गतिस्तद्वद्वस्तुधीव्यवहारयोः ॥ १ ॥ उपपादयितुं तैस्तै-मैतैराशङ्कनीययोः । अनिर्वक्तव्यतावाद - पादसेवागतिस्तयोः ॥ २ ॥ इत्यादिप्रलयकालाऽनिलचुभितचरमसलिलराशिकल्लोलमालाऽनुकारिणः परब्रह्माऽद्वैत साधक हेतूपन्यासाः प्रोच्छलन्तश्चतुरचमत्कारं जनयन्तः क पर्यवस्यन्ति, तास्तु युक्तयः सूत्रकृताऽनुलिङ्गितत्वाद् ग्रन्थविस्तरभयाच्च नेह प्रपञ्च्यन्ते । अभियुक्तैस्तु खण्डनमहातर्कादवसेयाः । पूर्वमीमांसावादिनश्च प्राभाकरा माट्टाश्चेति द्विप्रकाराः क्रमेण पश्चषट्प्रमाणप्ररूपकाः । ते पुनः पूर्वमीमांसकाः कथयन्ति सर्वज्ञादिविशेषणः कोऽपि देवो न विद्यते यस्य वचनं प्रमाणं भवेत् । यदाह कुमारिलभट्टः अथाऽपि वेदहेतुत्वाद्, ब्रह्मविष्णुमहेश्वराः । कामं भवन्तु सर्वज्ञाः, सार्वइयं मानुषस्य किम् ॥ १ ॥ प्रयोगश्चात्र, नास्ति सर्वज्ञः कश्चित् सर्वज्ञादिगोचरातिक्रान्तत्वात् शशशृङ्गवत् । अथ कथं यथाऽवस्थिततत्त्वनिर्णय इत्याह-- तस्मादतीन्द्रियार्थानां साक्षाद्रष्टुरभावतः । नित्येभ्यो वेदवाक्येभ्यो यथार्थत्वविनिश्वयः ॥ १ ॥ अपौरुषेयत्वं वेदानां ते मन्यन्ते - अपाणिपादोमनोगृहीता, पश्यत्यचक्षुः स शृणोत्यकर्ण: । स वेत्ति विश्वं न च तस्य वेत्ता, तमाहुरम्यं पुरुषं महान्तम् || १ || अथ यथाऽवस्थितार्थव्यवस्थापकं तच्चोपदेशमाह-अव एव पुरा कार्यो - वेदपाठः प्रयत्नतः । ततो For Private And Personal Use Only Acharya Shri Kassagarsuri Gyanmandir ←************************ Page #76 -------------------------------------------------------------------------- ________________ चंद्रराजचरित्रम् ।। ऽष्टमः सर्गः।। ॥३१॥ धर्मस्य जिज्ञासा, कर्तव्या धर्मसाधनी ॥१॥ वेदोक्तधर्मोपदेशमेवाह-नोदनालक्षणो धर्मो, नोदना तु क्रियां प्रति । प्रवर्तकं वचः प्राहुः, स्वःकामोऽग्नि यजेद्यथा ॥१॥ वेदोक्तस्वर्गादिसाधकाम्नायस्य क्रियाप्रवर्तकं वचनं नोदनामाहुरित्यर्थः । शिष्यानुकम्पया तत्सूत्रेणैव दृष्टान्तयत्राहयदा स्वर्गाभिलाषी जनोऽग्निकार्य कुर्यात् । यथाहुस्तत्सूत्रम्-अग्निहोत्रं जुहुयात्स्वर्गकाम इति । प्रमाणान्याह-प्रत्यक्षमनुमानञ्च, शब्दश्वोपमया सह । अर्थापत्तिरभावश्च, पट्नमाणानि जैमिनेः ॥ १॥ प्रत्यक्षादिप्रमाणानां स्पष्टत्वादापत्तिलक्षणमाह-दृष्टार्थाऽनुपपपया तु, कस्याऽप्यर्थस्य कल्पना । क्रियते यद्भलेनासा-वर्धापत्तिरुदाहृता ॥१॥ यथा पीनो देवदत्तो दिवा न भुङ्क्ते, पीनत्वस्याऽन्यथाऽनुपपत्त्या रात्राववश्यं भुत इत्यर्थ इत्यत्र दृष्टविना भोजनं पीनत्वं दुर्घटं, दिवा च न भुतेऽतो रात्राववश्यमदृष्टं भोजनं ज्ञापयतीत्यर्थापत्तिः प्रमाणम् । अथाऽभावप्रमाणमाह-प्रमाणपश्चकं यत्र, वस्तुरूपे न जायते । वस्तुसत्तावबोधार्थ, तत्राऽभावप्रमाणता ॥१॥ उपसंहरनाह-जैमिनीयमतस्यापि, संक्षेपोऽयं निवेदितः । एवमास्तिकवादानां, कृतं संक्षेपकीर्तनम् ।। १॥ विशेष्यान्तरमाह-नैयायिकमतादन्ये, भेदं वैशेषिकैः सह । न मन्यन्ते मते तेषां, पञ्चैवास्तिकवादिनः ॥ १॥ दर्शनानां पटसंख्या जगति प्रसिद्धा कथं फलतीत्याह-षष्ठदर्शनसंख्या तु, पूर्यते तन्मते किल । लोकायतमतक्षेपात्-कथ्यते तेन तन्मतम् ॥ २॥ ये नैयायिकवैशेषिकयोरेकरूपत्वेनाऽभेदं मन्यमाना दर्शनपश्चकमेवाचक्षते तन्मते षष्ठदर्शनसंख्या लोकायतमतक्षेपात् पूर्यते । तदेवाह-लोकायता वदन्त्येवं, नास्ति देवो न निवृतिः । धर्माऽधौं न विद्येते, न फलं पुण्यपापयोः ॥ १।। कथमित्याह-एतावानेव लोकोऽयं, यावानिन्द्रियगोचरः । भद्रे ! वृकपदं पश्य, यद ॥३१॥ For And Persone Page #77 -------------------------------------------------------------------------- ________________ दन्ति बहुश्रुताः ॥२॥ अयं लोकः संसार एतावानेव यावन्मात्रमिन्द्रियगोचरः । इन्द्रियं स्पर्शनरसनघ्राणचक्षुःश्रोत्रभेदात्पञ्चविधं तस्य गोचरो विषयः। पश्चेन्द्रियव्यक्तीकृतमेव वस्त्वस्ति नाऽपरं किञ्चन ॥ अत्र लोकग्रहणालोकस्थपदार्थसार्थस्य संग्रहः । तथा परे पुण्यपापसाध्यं स्वर्गनरकाद्याहुस्तदप्रमाणं प्रत्यक्षाभावादेव । अप्रत्यक्षमप्यस्तीति चेच्छशशृङ्गवन्ध्यास्तनन्धयादीनामपि भावोऽस्तु । तथाहि-स्पर्शनेन्द्रियेण तावन्मृदुकठोरशीतोष्णस्निग्धरूक्षादिभावा उपलभ्यन्ते । रसनेन्द्रियेण कटुकषायाम्लमधुरास्वादलेह्यचूष्यपेयादयो वेद्यन्ते । घ्राणेन्द्रियेण मृगमदन लयजघनसारागुरुप्रभृतिसुरभिवस्तुपरिमलोद्गारपरम्पराः परिचीयन्ते । चक्षुरिन्द्रियेण विविधघटपटादिस्वरूपं विलोक्यते । श्रोत्रेन्द्रियेण प्रथिष्ठगाथकपथपथिकप्रथ्यमानतालमानLal मुर्छनाप्रेढोलनाखेलन्मधुरध्वनय आकर्ण्यन्ते । इति पञ्चप्रकारप्रत्यक्षदृष्टमेव वस्तुतत्त्वं प्रमाणपदवीमवगाहते । शेषप्रमाणाना मनुभवाऽभावादेव निरस्तत्वात् , गगनकुसुमवत् । ये चास्पृष्टमनास्वादितमनाघ्रातमदृष्टमश्रुतमप्याद्रियमाणाः स्वर्गमोचादिसुखपिपासाऽनुबन्धचेतोवृत्तयो दुश्चरतरतपश्चरणादिकष्टपिष्टकया स्वजन्म चपयन्ति, तन्महासाहसं तेषामिति । किंचा प्रत्यक्षमप्यस्तितयाऽभ्युपगम्यते चेन्जगदपन्हुतमेवस्यात् , दरिद्रोहिस्वर्णराशिर्मेऽस्तीत्यनुध्याय हेलयैवदौःस्थ्यदलयेत् , दासोऽपि स्वचेतसि स्वामितामवलम्ब्य किङ्करतां निराकुर्यादिति, न कोऽपि स्वाऽनभिमतमालिन्यमश्नुवीत । एवं न कश्चित्सेव्यसेवकभावो दरिद्रधनिभावो वा स्यात् । तथा च जगद्व्यवस्थाविलोपप्रसङ्ग इति सुस्थितमिन्द्रियगोचर एवं प्रमाणम् । ये चाऽनुमानागमादिप्रामाण्यमनुमन्वानाः पुण्यपापव्यापारप्राप्यस्वर्गनरकादिसुखासुखं व्यवस्थापयन्तो वाचाटा न विरमन्ति, For PvAnd Persone ly Page #78 -------------------------------------------------------------------------- ________________ Acharya Sh Kasagarson Gyarmat ॥चंद्रराजचरित्रम् ॥ ॥ ३२ ॥ प्रथमोबासे ऽष्टमः सर्गः॥ तान्प्रति दृष्टान्तमाह-भद्रे ! वृकपदं पश्येति । यथा हि कश्चित्पुरुषो वृकपददर्शनसमुद्भूतकुतूहला दयितां मन्थरतरप्रसमरसमीरणसमीकृतपशुप्रकरस्वालिन्यासेन वृकपदाकारतां विधाय पाह-हे भद्रे ? वृकपदं पश्य ! कोऽर्थः । यथा तस्या अविदितपरमाथाया मुग्धाया विदग्धो वल्लभो वृकचरणनिरीक्षणाई कराङ्गुलिन्यासमात्रेण प्रलोम्य पूरितवान् । एवममी अपि धमेच्छमधूत्ताः परवञ्चनप्रवणा यत्किञ्चिदनुमानागमादिदाढ्चमादय व्यर्थ मुग्धजनान् स्वर्गादिप्राप्तिलभ्यभोगाऽभोगप्रलोभनया भक्ष्याऽभक्ष्यगम्याऽगम्यहेयोपादेयादिसङ्कटे पातयन्ति मुग्धधार्मिकान्ध्यं चोत्पादयन्ति । एवमेवार्थ प्रमाणकोटिमधिरोपयन्तश्च यद्बहुश्रुताः परमार्थवेदिनो वदन्ति वक्ष्यमाणपयेनेत्यर्थः । पिच खाद च जातशोभने ? यदतीतं वरगात्रि ? तन ते । नहि भीरु ? गतं निवर्तते, समुदयमात्रमिदं कलेवरम् ॥ १॥ | स्वजनादिसंयोगा हि तरुशिखरावलीलीनशकुनिगणवत् क्षणतो विनश्वरास्तस्मात्परलोकाऽनपेक्षया यथेच्छं पिब, खाद चेति वृत्तार्थः । चैतन्यमाह-किञ्च पृथ्वी जलं तेजो-वायु तचतुष्टयम् । चैतन्यभूमिरेतेषां, मानन्त्वक्षजमेव हि ॥१॥ किश्चेत्युपदशेने, पृथ्वीप्रमुखभूतचतुष्टयमेतेषां चार्वाकाणां मते चैतन्यभूमिः चत्वार्यपि भूतानि संभूय सपिण्डं चेतन्यं जनयन्तीत्यर्थः । तु पुनानं प्रमाणं हि निश्चितमचजमेव प्रत्यक्षमेवैकं प्रमाणमित्यर्थः । ननु भृतचतुष्टयसंयोगजदेहचैतन्योत्पत्तिः कथं | प्रतीयतामित्याशङ्कयाह-पृथ्व्यादिभूतसंहत्या, तथा देहादिसंभवः । मदशक्तिः सुराङ्गेम्पो, यद्वत्तद्वस्थिताऽऽत्मता ॥१॥ ____ पृथ्व्यादिभूतानां संयोगे देहादिसंभवो जायते, दृष्टान्तमाह-यथा सुराङ्गेभ्यो गुडधातक्यादिभ्यो मद्याङ्गेम्यो मदशक्तिरुन्मादकत्वं भवति, तथा भृतचतुष्टयसम्बन्धात् शरीर आत्मता स्थिता सचेतनत्वं जातमित्यर्थः । तस्माद् दृष्टपरित्यागा-ददृष्टे ॥३२॥ For Private And Personale Only Page #79 -------------------------------------------------------------------------- ________________ ShriMahavir JanArchanaKendra Achanah Gyan च प्रवर्तनम् । लोकस्य तद्विमूढत्वं, चार्वाकाः प्रतिपेदिरे ॥१॥ लोकायतमतेऽप्येवं, संक्षेपोयं निवेदितः। अभिधेयतात्पर्यार्थः, पर्यालोच्यः सुबुद्धिभिः ॥२॥ श्रोतव्यः सौगतो धर्मः, कर्तव्यः पुनराहतः। वैदिको व्यबहर्तव्यो-ध्यातव्यःपरमःशिवः ॥३॥ इति चार्वाकाः विवदन्ति। इत्थं सर्वदर्शनानांपर्यन्तैकसारूप्येऽपिपृथगुपृथगुपदेशष्टव्याद्विमतिसम्भवेविमूढस्यप्राणिनःसर्वस्पृक्तयादुर्लभं स्वर्गाऽपवर्गसाधकत्वम् । अतो विमर्शनीयस्तात्त्विकोऽर्थः । यथा च विचारितं चिरन्तनः॥ श्रोतव्यः सौगतो धर्मः, कर्त्तव्यः पुनराहतः। वैदिको व्यवहर्तव्या-ध्यातव्यः परमः शिवः ॥१॥ ___इत्यादिप्राचीनोक्तसूक्तानि विमृश्य श्रेयस्कर रहस्यमभ्युपगन्तव्यं कुशलमतिभिः । एवं चन्द्रनरेशितुः सदसि विभिन्नमतयः केचिजगत्कारं देवविशेष मेनिरे ॥ केचिच्च स्वाभाविकमिदं जगदिति प्रोचुः, केचित्पुनविद्वांसः शशशृङ्गबन्ध्यासुतसमं जगदेतदसदिति प्रतिपादयामासुः । अपरे घटपटरचनोपमां जगद्रचना कल्पयामासुः । अन्यशाब्दिका अनेकधा शब्दव्युत्पत्तिं कुर्वन्तः सभ्यजनान् रञ्जयामासुः, वेदपाठिनश्च करास्फालनपूर्वकं वेदमन्त्रानुच्चेरुः । साहित्यपाठिनो निजनिजच्छन्दोऽलङ्कारकलाभिर्नृपमानसं प्रमोदैकप्रवणं विदधुः । सदसि लब्धकीयः कवयः समस्याग्रहेलिकाप्रमुखकाव्यप्रबन्धैः सहृदयहृदयानि रञ्जयामासुः । सुतरां धर्माध्ववर्जिनः सद्वृत्तयः पौराणिका रामायणादिप्रथिततत्त्वानि विवेचयामासुः । कतिचिद्गुणदोषवेदिनो भिषग्वया दुग्धानजलौषधिपुष्पफलपत्राणां गुणान् ख्यापयामासुः । केचिच्चादाननिदानचिकित्सायां बुद्धिमन्तो वैद्याः सदोगृहं समलञ्चक्रुः । धनवर्गमूलादिकगणितशास्त्रेष्वतिदक्षाः समच्छेदादिप्रमाणविदः केचिज्ज्योतिषिकाः For Private And Personlige Only Page #80 -------------------------------------------------------------------------- ________________ ShriMahavir Jain ArachanaKendra Achah agarsun Gyaan प्रथमालासे ॥चंद्रराजचरित्रम् ॥ ॥३३॥ अष्टमः समे।। पञ्चाङ्गप्रकाशं चक्रुः । केऽपि विज्ञातदिवाकरादिगतयश्चन्द्रसूर्योपग्रहं निर्णयामासुः, अन्येऽप्यनेकशः खगोलकभूमण्डलवेदिनः सैद्धान्तिकास्तत्र विरेजुः । एवमनेकशास्त्रपारावारपारगामिनां परिचयवशाच्चन्द्रनरेशो भृशं मोदमानो निजविभवानुसारेण तेषां विदुषां दारिद्यदौःस्थ्यं दलयामास । श्रितदिगन्तां चान्द्री कीर्ति कर्णातिथिं विधायाऽनेकदेशान्तरात्समागताः | पिङ्गलादिप्राकृतकाव्यकर्मठाः कविकोविदाः छन्दोऽलङ्कारप्रबन्धरचनाभिः सन्तुष्टात्तस्मात्पार्थिवात्प्रतिपदं सुवर्णलक्षं लेभिरे । सुधर्माया ज्येष्ठभगिनीव चन्द्रसभा प्रतिदिनमधिकाधिकश्रियं पुपोष । इत्थं विदग्धजनमण्डितां चान्द्री सभा निरीक्षमाणी पुष्पवन्तावपि चकिताविव क्षणं स्थिरीभावं जग्मतुः। उडुगणराजिषु राजमानो निशाकर इव, स्वर्गिषु वज्रपाणिरिव चन्द्रनरेशो मन्त्रिप्रमुखैविभूषितायां तस्यां सभायां भृशं चकासे । अथैकदा विविधालङ्कतिभासुरा गुणावली रात्री सुधास्वादुभोजननिजपति तोषयित्वा स्वयमपि निवृत्तभोजना प्रमुदितमानसा निजप्रासादगवाक्षप्रदेशं भूषयामास । तदानीं तच्छुश्रूषाविधायिन्योऽनेकशश्चेव्योऽहमहमिकया तत्सान्निध्यं भेजुः । तासु काश्चिन्यजनकरास्तां मन्दं मन्दं वीजयामासुः । काश्चित्ताम्बुलादिमुखवासं तस्यै ददुः । काश्चनपीयूषोपमवारिपात्राणि करकमलेषु निधाय तत्संमुखं तस्थुः । काश्चन चन्दनभाजनानि गृहीत्वा तन्मुखाम्बुजं विलोकयामासुः। काश्चन कुङ्कुमजलानि सिञ्चन्ति स्म । काश्चित् स्फटिकरत्नमुकुराणि समादाय तत्प्रसादं चकासिरे । काश्चन हास्यविनोदैस्तां हासयामासुः । काश्चित् पञ्चवर्णकुसुममालाः प्रथित्वा कम्बुकण्ठ्यास्तस्याः कण्ठपीठं भूषयन्ति स्म । काश्चित्सुभाषितवाक्यप्रबंधैर्मङ्गलमाला वितेनिरे । एवं विविधसेवारतेषु दासीगणेषु गुणावली राज्ञी विकस्वरमानसा प्रमोदमनुभवन्ती मनसिजोद्यानसंपदिव विभाति स्म । तदानीं तिग्मांशुरपि समग्रसौन्दर्यनिकेतनं तां निरीक्षितुं चकितमनास्तत्र क्षणं For Private And Personlige Only Page #81 -------------------------------------------------------------------------- ________________ गतिभङ्ग म्यतनोदिव । किन्तु तत्तेजसा शशिकलाभिः कुमुदिनीव विकस्वरबदनाम्बुजा सा भृशं चकासे । तदानी दादागच्छन्ती गजगामिनी शशाङ्कमुखीं वीरमती विलोक्य सर्वा दास्यो गुणावली सप्रमोदं कथयामासुः। स्वामिनि? सत्वरमुत्थीयताम् , भवदीया श्वश्रूस्त्वां संभावयितुं समागच्छन्ती विलोक्यते । अतस्तस्या यथोचितं विनयं कुरुष्व । अन्यथा वधूः कथमभिधीयते ? शुश्रूषयैव वधूधर्मों विराजते । यः पूज्याना सेवां विधत्ते स समग्रसंपदा भाजनं भवति, प्रत्यहं मङ्गलमालाश्चानुभवति । यथा त्वदाज्ञां वयं शिरसा धारयामस्तथैव त्वमप्यस्या आज्ञापालिकाऽसि । यतस्त्वत्पतिरपि तदाज्ञानुबद्धस्तामेवोपास्ते सततम् । तस्मात्त्वं बहुविनयपूर्वकमिमा भजस्व, प्रसन्नायामस्यामखिलास्तव मनोरथाः फलिष्यन्ति यदुक्तम् पूज्यानां पूजनाधाना-मानमहेंन्ति सेवकाः । कुलीना अपि न काऽपि, पूज्यपूजाव्यतिक्रमात् ॥१॥ ___इत्थं निजदासीवचनानि निशम्य वस्खालङ्कारमण्डिता गुणावली सहसा समुत्थाय तत्संमुखश्चाभ्येत्य तच्चरणारविन्दयो| निपपात, विनयाञ्चितमानसा च सा तां जगाद, भगवति? अद्य त्वदर्शनेनाहं कृतकृत्या जाताऽहंभगवत्या त्वयाऽनुगृहीता, परमैश्वर्यभाजनमजनिषि, अद्यैव मे समर्चिता देवताः प्रसन्ना जाताः । अद्यैव मे जन्म सफलं जातम् , अद्यैव किल स्वचिंता द्विजन्मानः सत्याशिषः सञ्जाताः, अद्यैव मम गृहाङ्गणे कल्पलता प्रादुर्भूता, इममेव वासरं सफलं मन्ये, इयमेव घटिका सफला जाता, अधिकं किं ब्रवीमि ? भगवति ? अत्रागमनेनत्वयासुमेरोरप्यधिकतराऽहं विदधे । इत्थंगुणावलीवचनानिश्रुत्वा प्रहृष्टचेता वीरमती तां सरलस्वभावां मन्यमाना सन्मङ्गलोदग्रतरमाशीर्वचनं प्रयुञ्जाना निजगाद ॥ ॥ इतिश्री चन्द्रराजचरित्रे प्रथमोल्लासेऽष्टमः सर्गः ॥ ८॥ For Private And Personale Only Page #82 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ॥ चंद्रराज चरित्रम् ॥ ॥ ३४ ॥ *+++++++*****0% *% www.kobatirth.org अथ किं तदाशीर्वचनमित्याह - अगस्त्यमण्डलं याव - तपत्यचय कान्तिभाक् । सौभाग्यं तेऽचलं तावतिष्ठतु चेमदायकम् ॥१॥ यावद्भूमण्डलं तिष्ठे-त्सशैलवनकाननम् । पुत्रपौत्रगणोपेता, तावत्रं सुखिनी भव ॥ २ ॥ सतीनां माननीया त्वं, सदा लब्धमनोरथा । विराजस्व महाभाग्ये ? नित्यानन्दपरायणा ॥ ३ ॥ ततो गुणावली तां प्रवरासने निवेश्य निबद्धाञ्जलिस्तत्संमुखमुपविशतिस्म, अप्रमिततद्गुणेन प्रमुदिता वीरमती प्रोवाच हे वधुटि ! त्वदभिधानं यथार्थ विनिर्मितमस्ति तव जन्मना चोभयंकुलं विभूषितम् विनयगुणेन त्वं सर्वोपरि वर्त्तसे. अतस्तव मुखकमलान्निःसरन्मिष्टवचनसौरभ्यं सर्वतः प्रसरति, तत्र किमाश्चर्यम् ? कुलीनाङ्गनानां प्रेमपद्धतिरलौकिकी विद्यते, चन्द्रमण्डलात्पीयूषवृष्टिः, कमलाकरात्सौरभ्यमिक्षुकाण्डान्मधुररसञ्चन्दनाच्च शैत्यं प्रसरति तत्र किमद्भुतम् ? वत्से ! त्वं दीर्घायुर्भव, निजप्राणतोऽप्यधिकां त्वां मन्ये, त्वत्तो मेऽस्मिन् लोके वल्लभं नान्यदस्ति, निजेच्छानुसारतस्त्वं मत्तो वरं याचस्व, कामपि चिन्तां मा कुरुष्व, यदि मदङ्गजस्त्वां कदर्थयति चेन्मत्वया निवेदनीयम् । यतस्तस्मै शिक्षां दास्यामि युवां दम्पती मे नयनसंमती. वर्वध्वां स्नेहवती स्यात्तत्र न किमपि कौतुकम् | त्वां दुहितृसमामेव गणयामि कदापि त्वं किञ्चिन्मात्रमपि मद्वचनं न लङ्घयिष्यसीति निःसंशयमहं जानामि यदि मद्वचनानुसारिणी भविष्यसि तदा मदन्तिके विद्याप्र मुखंयत्किञ्चिदस्ति तत्त्वदीयमेव विद्धि इत्थं वीरमती विविधवा क्याटवेन गुणावलीमात्मसाञ्चकार । गुणावलीत्वतीव सरलप्रकृतित्वाच्छुश्रूवचनानि सकपटान नाज्ञासीत् । तदुक्तं सर्वं सा सत्यतया मेने । तदास्यस्तु तयोर्वाकुर्वच्योः स्वस्वकार्याणि कत्तुं प्रवृत्ताः । अथैकान्तं लब्ध्वा वीरमती गुणावली कथयामास स्नुषे ? त्वं राजकन्यकाऽसि, मत्पुत्रञ्च तव मर्त्ताऽस्ति, तस्माच्चं निजचेतसि संसारं सफलं मन्यसे, For Private And Personal Use Only ***O*••*O************** Acharya Shri Kassagarsuri Gyanmandir प्रथमोज्ञा से नवमः सर्गः ॥ ॥ ३४ ॥ Page #83 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhanekendra www.kobahrth.org Achnatha n Gym अस्मिलोके मत्तः कापि नास्त्यधिकेति च गर्वमुबहसि, परन्त्वहं तव जन्म निष्फलमेवजानामि, त्वन्त्वतीब मुग्धाऽसि, स्वकीयं वार्थमपि न वेत्सि, किमधिकं ब्रवीमि, तव सदृशं जीवितं क्षणमपि विदग्धा काऽप्यपरा न धारयेत् । इत्थं वीरमत्या मर्मवचनानि निशम्ग गुणावली प्रोवाच, हेमातस्त्वामहं जननीसमां जानामि, त्वय्येव विश्वस्ता सदा तिष्टामि, त्वमेव मे हितचिन्तकासि, किमन्यकम्पनया? भगवति ? अनागसं मां वचनाशुगैः किमेवं पीडयसि । मम किंक्षीणमस्ति ? हस्त्यश्वरथसुवर्ण रत्नदुकूलादीनि सर्ववस्तूनि मनोवाञ्छितानि मे दृष्टिगोचराणि विद्यन्ते । स्वजनवर्गोऽपि सदानुकूलतया मां परिचरति । भूरिभाग्यतया त्वादृशी श्वश्रूरपि सततं मे हितोपदेशिका मिलिता, ततोऽहं निजजन्म कृतार्थमेव मन्ये, मादृशी सुकृतशालिनी स्त्री कापि न विद्यते, ततो वीरमती तस्याः करं गृहीत्वा प्राह, वत्से ! त्वं सर्वथा मुग्धा दृश्यसे, मद्वचनरहस्य किश्चिदपि त्वया न ज्ञातम् । ओष्ठपल्लवप्रकम्पनेनाखिलवृत्तान्ततत्त्वं ये विदन्ति तादृशा जनास्तु दुर्लभाः सन्ति, किञ्चास्मिल्लोके विज्ञानगुणोऽतिदुर्लभोऽन्येगुणास्तु सुतरां लभ्यन्तेऽखिलजनैः। यदुक्तम्-न द्रव्यं द्रव्यमित्याहु-बुद्धिसाध्यमिदं स्मृतम् । तस्माज्ज्ञानकला साध्या, पूर्वमेव हितार्थिभिः ॥ १॥ किं किं न साध्यते विद्या-कल्पवल्या जगत्यहो। ययाऽन्यचित्तसंभृतः, सङ्कन्पो वेद्यतेऽनिशम् ॥ २॥ ततोऽस्मिन्ससारे रूपसंपच्या न कोऽपि प्रमोदते । गुणं दृष्ट्वा सर्वे तुष्यन्ति, गुणा एव तुष्टिकरा इति वचनात् । अन्यदप्युक्तम् । गुणा एव हि पूज्यन्ते, न रूपं न कुलं तथा । गुणानामजने लोकाः, प्रवर्तन्ते यतः सदा ॥१॥ स्वरूपसम्पत्त्यासुवर्णपुष्पापुष्पाणि मनोरमागि दृश्यन्ते, तथापि निर्गुणत्वात्तानि संग्रहीतुं न कोऽपि कर प्रसारयति । त्वं तु केवलं सूक्ष्मदुकूलानि परिहितुं जानासि, किश्चिन्मात्रमपि तव बुद्धिबलं नास्ति. एकतश्चत्वारो वेदाश्चैकतश्चातुर्यकलेतदुभयं For Private And Personale Only Page #84 -------------------------------------------------------------------------- ________________ Acharya hisagarsun Gyaan प्रथ मोलासे ॥ चंद्रराजचरित्रम् ॥ नवमः समेः॥ ॥ ३५॥ समानतामावहति । तथाप्येतयोविभेदं विना एव विदन्ति. त्वं स्वयमेव पण्डितायसे, अहन्तु त्वां पशुसमां जानामि. एकेनैव बचनेन त्वं मया परीचिताऽसि. अथगुणावली जगाद-पूज्यतमे ? केवलं विमूढबुद्धिरहमिति त्वया कथं ज्ञाता ? अहं विज्ञाऽस्मीति सत्यं जानामि । अधिकं किं वदामि ? स्वश्लाघा स्वमुखेन कत्तुं सर्वथाऽनुचिता, यदुक्तम् परैः प्रोक्ता गुणा यस्य, निर्गुणोऽपि गुणीभवेत् । इन्द्रोऽपि लघुतामेति, स्वयं प्रख्यापितैर्गुणैः ॥ १ ॥ मातस्तव सूनुमें भर्ताऽस्ति. यस्य समो नास्त्यस्मिन् भूतले कोऽपि नरः । अभिनवगुणाकरेण तादृशेन स्वामिनाऽहं भूयसीं भाग्यरेखा स्पृशामि. तथापि त्वं मजन्म कथं विगोपयसि ? वीरमती प्रोवाच वत्से ? सावधानतया मदुक्तं शृणुष्व, स्वमनसि मैवं प्रमोदस्व, त्वदीयः पतिश्चन्द्रराजः कियन्मात्रः यद्यपरान्पुरुषानिरीक्षेथास्तदा त्वं विजानीयाः विशेषतां यतः कूपस्थभेकः सागरकल्लोलान्कथं जानाति ? रतिरूपवैभवं कुब्जनारी कथं वेत्ति ? यो नानिकेरफलास्वादं न जानाति तस्य क्षुद्रचिर्भटीफलान्यपि | स्वादिष्टानि भवन्ति । नागरिकाणामैश्वर्यमारण्यको जनो विज्ञातुं कथं प्रभुः ? यः कम्बलं परिदधाति स राङ्कवादिमहादुकूलानन्दं कथं वेत्ति ? येन प्रवहणानि न विलोकितानि स संतरणाय तुम्बिकामेव परमं साधनं जानाति । तैलिकवृषभो यन्त्रस्थितो जगद्वृत्तान्तं वेदितुमप्रभुः । स्नुषे ? त्वं मञ्चिकामत्कुणवत्सर्वथाऽनभिज्ञाऽसि । मन्येऽहमेकैकपुरुषा रूपसंपद्भिरभिनवकामसौन्दर्यमपि तिरस्कुर्वन्ति, इत्थं श्वश्रूवचनानि निशम्य गुणावली जगौ, पूज्यतमे ? मैवं वितथवादं मां श्रावय. तव पुत्रसमाना अनेकनरा अस्मिल्लोके न भवेयुः । भवदीयकुलोद्योतकरश्चन्द्रममानश्चन्द्रस्त्वेक एव, तारका अनेक प्रकाशन्ते, सिंही त्वेकमेव पुत्र प्रमूते, कोष्टारोऽनेकशो वनवीथिकायां परिभ्रमन्ति, कस्तूरिकामृगास्तु क्वचिदेव लम्यन्ते, अन्ये हरिणा ॥३५॥ For Private And Personale Only Page #85 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra O***O***@******************@**** www.kobatirth.org वृन्दशो दृष्टिपथमायान्ति तस्मात्तव सूनुचन्द्रः क्व ? अम्पमतिमन्तोऽन्ये पुरुषाः क्व ? अनेक रेशा अपि त्वत्पुत्रस्य खलु तुलनामपि नार्हन्ति । यत्र कुञ्जरस्तोन्यते तत्र गर्दभस्तत्सङ्गतिं कथमनुसरति ? यत्र कल्पवृक्षस्तिष्ठति तत्र करीरः किं पादपो गण्यते ? स्वत्पुत्रं भर्त्तारं प्राप्याहं निजजन्म सफलमेव मन्ये । ममभाग्यवशाद्यो भर्त्ता मिलितः स मे पूज्यतमो भगवत्तुम्योऽस्ति | भोजनसमये पात्रे यत्समायाति तत्पक्कान्नमिति लौकिकोक्तिर्विद्यते । ततो वीरमती प्राह प्रियवधु ? यत्वं वदसि तत्सत्यमेव, मम सूनुः स्वरूपादिवैभवेन सर्वोत्कृष्टः, परन्तु बहुरत्नावसुन्धरा । तस्मादप्यधिकगुणा अनेके नराः सन्ति, यदित्वं देशाटनम करिष्यस्तदा तज्ज्ञानमभविष्यत् । त्वन्तु केवलमाभापुरी वेत्सि, तस्मादन्यनगराणि कथं जानीथाः ? रम्यारम्यविवेकस्तव दुर्लभः । ततस्तवजन्म विफलमेव मन्ये, अस्मिन्विषये त्वया क्रोधलेशोऽपि न विधेयः । यद्यस्मिन्समये सर्वविद्यासु कुशलायां मादृश्यां श्वश्वां मिलितायां देशान्तरं न दृच्यसि चेत्कदात्वं प्रेक्षिष्य से, इदानीमपि त्वं मत्तो लजां प्राप्नोषि ततस्त्वं सर्वथा कौतुकेष्वनभिज्ञा विद्यसे । किं बहुनोक्तेन ? अहन्त्वेवं मन्ये तब जन्म वनकुसुमवनिरर्थकमेव | नवनवान् दैशिकानाचारानपश्यन्ती त्वं निजजन्म सफलं निष्फलं वेति विज्ञातुं कथं समर्था ! अभिनवतीर्थगिरिकूटसरिदारामनगरनरेन्द्रमानववधू विनोदगीतनृत्यवाद्यविविधचरित्राणि ये प्रत्यहं विलोकयन्ति ते जना धन्याः । विविधकौतुकविलोकनैकरसिकाः पुत्र्यो याभिर्जनयित्रीभिः प्रसूतास्ता एव धन्यवादमर्हन्ति । श्रश्वमुखान् हयकर्णान् श्रोत्रविहीनानेकचरणान्, गूढदशनान् शुद्धरदान्मानवानदृष्ट्वा त्वं जगत्यस्मिन्मानवरेखां स्पृष्टुं कथमुचिता ? त्वन्तु भोजनास्वादवेदिनी वस्त्रालङ्कारभूषिता निजप्रासादे मोदमाना तिष्ठसि वनिताचारविमुखी त्वं विलोक्य से, विशेषतः स्त्रीजात्यांतु स्वाभाविकं पाटवं सर्वदा तिष्ठत्येव, चातुर्यमलौकिकमेव शास्त्रसंगृहीतं For Private And Personal Use Only -*@***O*•***************O**OK Acharya Shri Kissagarsuri Gyanmandir Page #86 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ॥ चंद्रराजचरित्रम् ॥ ॥ ३६ ॥ www.bobatirth.org. सुप्रसिद्धं तच्च पञ्चधाप्रकतिम्-तद्यथा देशाटनं पण्डितमित्रता च, वाराङ्गना राजसभाप्रवेशः। अनेकशास्त्राणि विलोकितानि चातुर्यमूलानि भवन्ति पञ्च ॥ १२ ॥ तेषु देशाटनस्य प्राधान्यं विदितम् । त्वत्तो विहगा अपि भाग्यवन्तो विद्यन्ते यतस्ते विहायसि पर्यटन्तो विविधान्याश्चर्याणि विलोक्य निजनयनसाफल्यं वितन्वते । यथा रङ्को निजहस्तगतं गुढं सुधातुभ्यं मन्यते तथात्वमेकं चन्द्रनरेशं लब्ध्वा - sri कंचिन जानासि निज वेश्मस्थिता त्वं स्नेहाऽस्नेह वृत्तान्तं ज्ञातुमशक्ताऽसि, रेमुग्धे ? या देशान्तरगामिनी सा नारी नाकिवृत्तान्तमपि जानाति, विशेषज्ञानन्तु दुर्लभं संमतमिति किं न वेत्सि ? विदेशगामिनी प्रमदा केनाऽपि न वञ्च्यते । अपरे पुनर्गृहशूरा मठपण्डिताच बहवो दृश्यन्ते, परन्तु ये परस्थाने सन्मानं लभन्ते त एव विक्रमवन्तो विद्यावन्तश्चाभिधीयन्ते । प्राप्तस्यार्थस्य फलं तदेव निगद्यते, यत्किमप्यन्यसै प्रदीयते, जीवितस्य च साफल्यं तदेव यद्विविधदेशान्तरस्थ कौतुकानि विलोक्यन्ते, त्वं तु किमपि न करिष्यसीति मां प्रतिभाति । तब जन्म विफलमेव गमिष्यतीति निःसंशयं ज्ञायते इति वीरमत्यागादितानि मर्मभेदीनि वचांसि समाकर्ण्य तदाकृष्टहृदयाऽपि गुणखानिर्गुणावली तद्वचनानि वितथानि मन्यमाना जगाद, हे मातस्तवकथनं सकलं सत्यमेव प्रतीयते, तथाऽप्यावां देशान्तरं विलोकितुं कथं व्रजावः ? या निरङ्कुशतया स्वेच्छाचारिण्यस्तास्तु यथाभिलाषं सर्वत्रापि कौतुकानि निरीचितुं पर्यटन्ति । भगवति ? श्रहन्तु राजपत्नी विख्यात वंश संभवाऽस्मि, ततो मे स्वकीयप्रासादात्पदमात्रमपि बहिर्गन्तुमसाम्प्रतम् तर्हि देशान्तरगमनस्य तु का वार्त्ता ? पूज्यक्रमाम्भोजे ! भवदीयवचनेन कौतुकानि विलोकितुं मे भूयस्यभिलाषा जायते, किन्तु कृकवाकुरपि कलापकलया नृत्यक्रियां विधाय निजक्रमौ निरीक्षते । For Private And Personal Use Only ************O***O********* Acharya Shri Kassagarsun Gyanmandir प्रथमोलासे नवमः सर्गः ॥ ।। ३६ ।। Page #87 -------------------------------------------------------------------------- ________________ ShriMahavir Jain ArachanaKendra Acharya:shaKailassagarsunGyanmandir अम्ब ? यद्यशिक्षितमविज्ञातं किमप्याचरामि तदाऽहं केवलं दुःखभाजनं भवामि, स्वयमविज्ञातकलोऽविदितक्रिया यसमाचरति स सर्वथा दुःस्थितिमनुभवत्येव, जलकु कुटोहि वारितरणेक्षमो न तु वायसः । यतश्चोक्तम् -- यद्येषामुचितं कार्य, तत्तैः साध्यं निरन्तरम् । अयोग्याचरणार्तिक न, दुःखं प्राप्तं मनस्विभिः ॥ १ ॥ भगवति ? अहन्त्ववला जनोऽस्मि, अतोऽहं प्रबलात्प्रियतमात्वणमपिदूरस्थातुं नक्षमा, तं च प्राणप्रियंप्रतारयितुंमेमतिः कथमुल्लसेत् ? कुलीनाङ्गनाभिर्निश्छद्यतया सततं पतिरेव निषेव्योऽनुवर्तितव्यश्च । यतः-पतिरेव परं स्त्रीणां, दैवतं परिकीर्तितम् । पतिशुश्रूषया लोके, शस्यते वनिता सदा ॥१॥ स्त्रीणांस्वातन्त्र्यं सर्वदानिषिद्धम्, तद्यथा-पिता रक्षति कौमारे, भर्चा रक्षति यौवने । पुत्रश्च स्थाविरेभावे, न स्त्री | स्वातन्त्र्यमर्हति ॥ १। विद्याकण्ठस्थिता शस्या, समृद्धिः करसंस्थिता । धर्मकर्मरतावुद्धिः, स्त्रीरत्नं पतिसन्निधौ ॥२॥ ___ अतः-स्वच्छन्दाचरणं सर्वथा धर्मपत्नीनां त्याज्यमेव, यद्यपि गुप्तवृत्त्या विहितं कार्यमपरः कश्चिद्भूचारी नावैति, तथापि सूर्याचन्द्रमसौ तु सदैव साक्षीभूतौ निजस्थानस्थितौ रहस्याचरितमपि सकलवृत्तान्तं जानीत एव । एवं कृतेऽपि तस्मिन् कदाचित्तद्भेदात्तदकृत्यं निजभर्ती जानीयात्तदा देशविदेशौ रक्षितुं मामक्षमौ । तस्मानिजभर्ना सार्द्धमेव देशान्तरगमनं स्त्रीणामुचितमित्यहं मन्ये, नरपवनपतत्रिणः स्वतन्त्रास्ततस्तेहि सर्वत्रस्वेच्छाचारिणः । इत्थं गुणावन्याः पतिदेवताया अभिप्रायं विज्ञाय वीरमती तमन्यथा कर्तुं विविधयुक्ति प्रारभते, मुग्धे ? यानि कार्याणि प्रमदाजनो जनयति तानि पुरुषवर्गो रचयितुं न प्रभवति । केचिद्भव्याश्चित्राणि स्त्रीचरित्राणि कलयन्ति, स्त्रीचरित्राण्यतिगहनानि विद्यन्ते, सागरः परिमातुं शक्या, सागरा For Private And Personlige Only Page #88 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra || चंद्रराजचरित्रम् ||| ॥ ३७ ॥ 14-19300/84/984 www.kobatirth.org म्वरामप्यखिलामतिक्रमितुं कश्चित्समर्थो भवति, नक्षत्रमण्डलं कदाचित्परिगण्यते, शैलसमुदायोऽपि पद्भयां केनचिदुखायते, कदाचित्पर्यटकश्चिच्शविषाणमपि लभते प्रकुपितमपिभुजङ्गमंकुसुममाला वच्छिरमा कश्चिद्धारयेत् । तथापि खीचरित्रं प्रमातुमशक्ता विदुषामपि शेषी । यतो हरिहरब्रह्मपुरन्दरा अपि स्त्रीवशवर्त्तिनोऽभूवन् । ताभिश्व विविधतपो विशांषितवपुपो मुनयोऽपि स्ववरांनीतास्तदेकभावनां भावयामासुरितिशास्त्रप्रथितं वृत्तान्तजातं के हि न विदन्ति ? मुग्धाङ्गनानां चरित्राणां सीमानं न केऽप्यापुः, स्त्रीभिरवञ्चिताः पुरुषास्त्वस्मिन्मानवलोके विरला दृश्यन्ते । यतः - स्त्रीभिः संप्रार्थितो लोकः, कृत्याकृत्यविमूढधीः । ताभिश्च दुर्लभं किञ्चि चैवाऽस्त्यखिल भूतले ॥ १ ॥ मदकलिता ललना गिरिराजमारोहन्ति, भुजगाधिपं स्ववश नयन्ति, कपटैकपेटा युवतयोऽतिगभीरां निम्नगां भुजदण्डेनोत्तरन्ति, क्रीडाकलापेष्वतिकुशलास्ताः पश्चाननेभ्योऽपि न बिभ्यति, प्रसन्नमानसा मानिन्यः फलदानेन सुधाशन भूरुहमतिक्रामन्ति, प्रकुपितास्तु विषवल्लीसमाः सद्यः प्राणापहारिण्यो भवन्ति, सुभगे १ या मदिरेचणा निजभर्त्तुर्भयमाशङ्कते तस्या जनिर्मुचैव | स्त्रीचरित्राणि नैकविधानि वर्त्तन्ते तेषु ताः स्वयमेव कुशला विद्यन्ते, तच्छिक्षणे ताः कश्चिदपरं नोपासते, स्वभावतः स्वयमेव तान्यासादयन्ति । मायूराण्यण्डानि कश्चित्रयति १ अप्रकटितमदावस्थम चकुञ्जर कुम्भस्थलविभेदने मृगाधिपं क उपदिशति । तस्य खलु तादृशी प्रकृतिरेव । तस्मात्वमपि चन्द्रकुमाराद्भयं मा शङ्कस्व, मुग्धे १ गगनगामिन्या सिद्धविद्यया यामिन्यामाव नभोवनाऽनेकानि कौतुकानि निरीचितुं गमिष्यावः । तत्र च स्वमनोऽनुकूलमानन्दरसमनुभूय विभावर्यामसमाप्तायामेवात्र पश्चादागमिष्यावः, श्रस्मद्वृत्तान्तं त्वद्भर्त्ता नाधिगमिष्यति कदाचिच्च स तद् विज्ञास्यति ततोऽपि For Private And Personal Use Only Acharya Shri Kasagarsun Gyanmandir 4061k+-++ 4061+++++++ प्रथमोलासे नवमः सर्गः ॥ ॥ ३७ ॥ Page #89 -------------------------------------------------------------------------- ________________ त्वया न भेतव्यम् । यतो मशकानामुपद्रवाद्गृहं त्यक्त्वा मनुजैवनवासो न विधीयते । ततस्त्वं निश्चिन्तचित्ताऽधुना तिष्ठ, यतो भीरूणां मनोरथा न सिसन्ति । भरण्यचारिण:पशवोऽपि, निर्भयचेतसोराजपदवीं सेवन्ते । यतः-भयहीनोऽसहायोऽपि, सिंहः शेते गुहालये । मृगबातो भयत्रस्त -इतश्चेतश्च धावति ॥ १ ॥ तस्मानिर्भयतया त्वया स्थातव्यम् । बुद्धिप्रभावाद्विद्याबलाच्चाई तवाक्षामक्षेमं साधयिष्यामि, इति वीरमत्या अभिप्राय विदित्वा गुणावलीविचिन्तयामास, श्रेयःसम्पादकोऽयं समयः, श्वश्रृसाहाय्याद्विविधान्याश्चर्याणि सुखेन विलोकयिष्यामि, यतः | सा बहुविधा विद्या विजानाति, तेन मे भो किमपि व्पलीकं विधातुं न मयि प्रभविष्यति, एवं विचार्य गुणावली वीरमती जगौ, भगवति ? त्वामेव शरणं श्रिताऽस्मि, मम जीवितं त्वदायत्तं जानामि, त्वदुक्तं सकलं वचो मे मान्यमस्ति, नूतनानि कौतुकानि मा दर्शयितुं स्वमुत्सहसेऽतस्तानि सकलानि निरीचितुं मचेतो विलम्ब न सहते । परन्त्वियं मेऽभ्यर्थना, यथा मे लजा तिष्ठति तथा त्वया यतितव्यम् । त्वत्तो भिन्नां मां विद्धि, मातस्त्वामहं शिरोमणिसमा मन्ये, सद्यः प्रसवाद्यैव कौतुकं मे प्रदर्शय, साम्प्रतं तद्विलोकनैकरसिकं मदीयं मानसं संजातम् । यतो नृत्यं विधातुं यियासोर्मुखाच्छादनं नोपयुज्यते, मन्त्रप्रयोगेण मत्पतिः प्रथमं त्वया वशीकरणीयः यथा मां न दुनोति, तज्ज्ञात्वाऽपि स्वयं क्रोधाकुलितमानसो न भवेत् । इत्थं ब्रुवतीं स्ववशवर्तिनी गुणावली मत्वा वीरमती प्राह, सुभगे? मदन्तिकेऽवस्वापिनी विद्या विद्यते। तवेच्छा चेत्तयाऽखिलनागरिकानश्मसमानचेतनान् चणेन विदधामि, तर्हि त्वत्पतिवशीकरणे मे कः प्रयासः इदानीं तव चेतसि कौतुकदिवाजागर्तिचेत्सावधानतया भृणुष्वैकं मदीयवाक्यम् । एक कौतुकं विलोकनाईपद्यदिने विद्यते, तद्यथा-इतोऽष्टादशशतकोशं विमलावासमण्डिता For Private And Persone ly Page #90 -------------------------------------------------------------------------- ________________ Acharyanagencyamanar प्रथमोलासे नवमः सर्गः॥ ॥ चंद्रराज || विमलापुरीनामनगरीवर्त्तते, या सुधाधवलितादृहHदेवप्रासादप्रमुखवैभवश्रेणीभिभूषिता प्रत्यहं पुरन्दरपुरश्रियमनुसरति ।। चरित्रम् ॥ यस्यां परपराजयप्रदानैकपटीयान् , स्वरूपसम्पदाविजितमारस्वरूपो मकरध्वजनामा नरपतिरस्ति, तस्य तनया विदितनया प्रेमलालक्ष्मीर्लक्ष्मीनिकेतनं वर्त्तते, या तन्वङ्गी सर्वावयवसौन्दर्येण रम्भामपि तिरस्कुरुते, यामुत्पाद्य विधातापि निजचातुर्य।।३८॥ सीमानं मेने । ता राजसुतामद्यैव रजन्यां सिंहलपुराधीशस्य कनकरथनृपतेः सूनुः कनकध्वजः परिणेष्यति, अनल्परूपवैभवयोस्तयोर्लग्नमहोत्सवः प्रेक्षणीयतमोऽस्ति, यदि मया सार्द्धमागच्छेस्तर्हि सुन्दरतरं तत्कौतुकं दर्शयित्वा त्वां कृतार्थयेयम् । इतिश्वश्रूवचनानि साश्चर्याणि सादरं निपीय प्रमुदितमानसा गुणावली निजगाद, मातः ? सकलगुणसम्पन्ना सर्वजनमान्या त्वं परमदैवतं मे वर्त्तसे, भवादशी श्वश्रूर्मया प्राक्तनसुकृतप्रभावेणैव समप्रापि, भगवत्या यन्निगदितं तत्कौतुकं मानवजातीनां दृष्टिगोचरं कथं स्याद्यदि काचिद्देवी भवेत्तदा स्वल्पकालेन तत्र गन्तुं समर्था स्यात् । मानवानामध्वयायिनां तत्र दूरदेशे प्रयाण मनहम् । इति वितर्कयन्तीं तां वीरमती प्रावोचत , सुरूपे दरतरप्रयाणं विदित्वा कथं वेपसे ? नभोगामिनी विद्यांजानामि, यन्महिम्नकस्यां यामिन्यां लक्षयोजनं गत्वा पश्चादागच्छामि, कियन्मात्रमेतत् ? इदन्तु ममैकपदतुल्यं वर्त्तते, सद्विद्याप्रभावेण किमप्यसाध्यं न मन्ये । यतश्चाक्तम्- मातेव रक्षति पितेव हिते नियुङ्क्ते, कान्तेव चाभिरमयत्यपनीय खेदम् । लक्ष्मी तनोति विपुला वितनोति कीर्ति, किं किं न साधयति कम्पलतेव विद्या ॥१॥ अत्यद्भुतं तद्विद्याचमत्कारं निशम्य गुणावली राज्ञी निजहृदि प्रमोदसंभारं विभ्राणा प्राह, श्वधूवर्ये ? इदृशी मनोभीष्ट ॥३८॥ For And Pony Page #91 -------------------------------------------------------------------------- ________________ *प्रदायिनी विद्या शर्मसाधिका स्वाधीना विद्यते, परमावयोः प्रयाणावसरः कथं मिलिष्यति ? मातस्तत्कारणं धूयतामिदानी नृपतिः सपरिवारो राजसभायो सिंहासनमधितिष्ठति, सूर्यास्तं यावत्स च तत्र न्यायावलोकनं करिष्यति,ततःस्वस्थानं समेत्य विसर्जितसमस्तराजलोकः सान्ध्यं विधि समाप्य प्रथमयामे व्यतीते व्यपेतभीः स मत्प्रासादे समागमिष्यति । ततश्चैकं प्रहरं यावन्मया सार्द्ध हास्यविनोदं करिष्यति, समनुप्राप्ते तृतीययामे हंसतुलिकासनाथे शयने सुखनिद्रामनुभविष्यति, ततः पश्चिमाहरे समुत्थाय स प्रभातकार्याणि समाचरिष्यति, इति क्षणमात्रमपि निशायां मे नावकाशस्त्वया साकं कथमहमागमिध्यामि ? वीरमती बभापे, स्नुषे ? सर्वथा त्वं निश्चिन्ता भव, भयलेशं मा विचिन्तय, मम कलाकौशलं पश्य, अद्य त्वत्पतिस्तव प्रासादे सत्वरं समागमिष्यति, ततस्त्वया युक्तिपूर्वकं तं प्रस्वाप्य मदन्तिके सत्वरं समागन्तव्यम् । इति मुग्धस्वभावा गुणावली विज्ञाप्य वीरमती निजावासं समासदत् । इतिश्री चन्द्रराजचरित्रे प्रथमोल्लासे नवमः सर्गः ॥९॥ __ततो गुणावली निजचेतसि व्यचिन्तयत् , मम श्वश्रूरमेयगुणरत्ननिधिर्वर्तते, गृहस्थिताया मे सुकृतिप्रार्थनीया यात्रा संप्राप्ता, वा यान्त्वसौ पटुतरा दृश्यते, एतेनास्या वाचालत्वं स्पष्टं प्रतीयतेऽतस्तद्वचसि मे विश्वासो नास्ति, यदि तत्कथनानुसारेणाद्य मत्स्वामी समागमिष्यति तदा सा विश्वसनीया भवेत् । इतो वीरमती स्वनिवासंप्राप्य निवृत्तान्यकार्या सत्वरं विद्यामाराधयितुं रहसि प्रारभत, ततस्तद्विद्याप्रभावेण तद्वचनप्रतिबद्धो देवः प्रत्यचीभूय प्रार्थयामास, देवि ! किमर्थमहमाराधितः । वीरमत्यवादीत् , निरर्थक देवाराधनं कोऽपि न कुर्यात् , तवाऽऽवाहनन्त्वेतदर्थमेव जानीहि, यत्किमपि च्छद्य विधी For And Persone Oy Page #92 -------------------------------------------------------------------------- ________________ Acharyashaalanagarmandarmana प्रथमोनासे ॥चंद्रराजचरित्रम् ॥ ॥३६॥ PI दशमः सर्गः॥ यताम् , येन मत्स्नुपासनं परित्यज्य विद्यमाने दिवाकरे निजनिकेतनं समागच्छेत् । देवः सविनयं जगाद भगवति ! नेदं महत्कार्य मन्ये, अञ्जलिअमितवारिणि तरण क्रियाऽऽरंभः किं विधीयते ? तथापि हे मातस्तवात्मजोऽधुनैव गृहमभिबजेतथा कमप्युपायं रचयामीति निगद्य सिद्धदेवेन दुर्जनहृदयवच्छयामतराऽभ्रघटा नभसि सद्यो व्यरचि, मेचकरुचिं तामभ्रमण्डली विलोक्य बहिणः केकारवं कर्तुं प्रारेभिरे, मकरध्वजकरवालबदतिचञ्चलाः सौदामिन्यः सर्वतोदिक्षु दिद्युतिरे, जीमृतगर्जनेन परितोऽम्बरतलं व्याप्रियत, पणतोऽनिवारिता वृष्टिभूमण्डलं प्लावयामास, शीतलः पवनो जनहृदयैः साकं भूरुहान् कम्पयन्सर्वतः प्रासीसरत् । एवमाकसिकदैवप्रभावेण मेघौधेन नभस्तले समाकान्ते सर्वतस्तमोमयं दिग्मण्डलं जज्ञे । यतो नृपतिर्भयाक्रान्तचेताः सहसा राजसभा विसृज्य निजावासं जग्मिवान् । विद्यमाने दिवानाथे समागच्छन्तं धराधर्व ज्ञात्वा गुणावली परमं विस्मयं जगाम, श्वश्रूवचसि बाढं विश्वस्ता च बभूव, निजनिकेतनं समागच्छन्तं स्वामिनं निरीक्ष्य निजाचारचञ्चुर्गुणावली ललाटपट्टे करसम्पुटं निवध्य संमुखं स्थित्वा सोपचारं प्राह, प्राणप्रिय ? अद्य सवेलमागमनं भवतां समजनि, पुनर्व्यग्रताग्रस्त भवतां मानसं कथं लक्ष्यते । प्राप्तावसरश्चन्द्रनरेशोऽवादीत्, प्रिये ? अकालिका वृष्टिरियं पतति । अतीव शीतलः पवनः प्रसरति, तस्मादहं सत्वरं समागतोऽस्मि, अद्य वृष्टिसंपातेन मे वर्भृशं वेपते, तेन मे हृदिव्याकुलता दृश्यते । भक्तिभरावनतवनितामूर्द्धन्या गुणावली स्नेहभावं व्यञ्जयन्ती जान्हवीवरवालुकातिकोमलां शय्यां सज्जीकृत्य प्रच्छादनचीनांशुककशिपुभिर्विभूषयामास, ततश्चन्द्रनरेशः सूक्ष्मांशु केन बद्धश्रवणयुगलः पर्यङ्कमुपाविशत् । गुणावल्या मृगमदादिसुवासितं ताम्बूलबीटकं तस्मै वितीर्य विविधाऽऽसवादिपानकं प्रदत्तम् । नारायणादिसौगन्धिकतैलेन तस्य शरीरश्चविमर्दितम् । इत्यनेकसुवासितद्रव्योपचारेण ॥३६॥ For Private And Persone n Page #93 -------------------------------------------------------------------------- ________________ सर्वतः परिमलः प्रसृतः। व्यपगतशीतान्पितिः चणेन स्वास्थ्यमवाप। ततो वस्त्रेण शरीरमवगुह्य नराधीशः सुष्याप, गुणावलीत्वक्षीणभक्तिभावा तत्पादौ विमर्दयितुमारेभे । ततो नृपतिर्जागर्ति वा निद्रित इति जिज्ञासमाना सा पुनः पुनस्तं विबोधयामास, एवं कियत्काले व्यतीते सन्ध्यासमयोऽजनि । तदानीं सा निजचिकीर्षितं साधयितुं जिगमिषुरुत्तिष्ठति पुनरूपविशति, स्वयमनिद्राणो नरेशोगणावल्या विचेष्टितं विज्ञाय निद्राव्याजेन निमीलितनेत्रः स्वचेतसि चिन्तयामास, अद्य खलु किमपि नूतनं वृत्तान्तं समुपस्थितं दृश्यते, यतोऽस्या मनोऽस्थिरं लक्ष्यते । कस्मिन्नपि कार्यप्रसङ्गेऽसौ व्यग्रचित्ता विद्यते, ततो गमनागमनं नाटयन्ती मा प्रतारयित्वा क्वापि गन्तुमना वर्तते । यतः स्त्रीणां साहसं दशगुणं प्रोक्तम्, सुशीलेयं स्त्री दुःशीलवनितेव पापपडून निजात्मानं मलीनयितुं कथं प्रवृत्तेति वस्तुतचं न ज्ञायते । नूनमियं कुसङ्गसंसर्गेण भ्रष्टमतिरजायत, अन्यथा मादृशं दृष्टगुणं भर्तारं लब्ध्वाऽपि केनचिदन्येन साकं प्रीतिमती कथं भवेत् । अधमजनानुपङ्गेण गृहीतगुणोऽपि स्त्रीजन एवमेव जायते । निःसन्देहमेतत् । जात्यतपनीयमपि चारभावनया द्वैतभावं विजहाति, निरुपमोऽपि घनसारः शीताङ्गारकसंयोगास्थिरत्वं कलयति, चकोरश्चित्तचाश्चल्यादङ्गारान् भवितुं वाञ्छति, बकुलपादपश्च कामवशो मदिरां पातुमिच्छति । तथैवासौ मम महिषी मां वश्चयित्वा काऽपि गन्तुमना वत्तते । परन्तु नामनिद्राणं विदित्वा सङ्कुचितचित्तवृत्तिरसौ निजचातुर्य प्रसारयितुं प्रवृत्ता । तथाऽप्यसौ वराकी मदये किं करिष्यति ! एवं विचिन्तयन्तं नृपति निद्रितं विज्ञाय गुणावली सायं छलं गवेषयित्वा सञ्जीभूय प्रकटितामन्दानन्दा श्वश्रूनिकेतनमयासीत् । विज्ञाततच्चरित्रो जातरोषो भूपतिः खड्गसहायः प्रच्छनतया तामनुजगाम, इतो वीरमती सूचिभेद्यतमसि तमखिन्यां बधागमनं प्रतीचमाणाऽस्थात् , तावत्तवारदेशमधिष्ठाय गुणावली For Private And Personale Only Page #94 -------------------------------------------------------------------------- ________________ ShriMahavir JanArchanaKendra Achanh sagan Gyaan ना चंद्रराजचरित्रम् ॥ ४०॥ धीरस्वरेण द्वारमुद्घाटयामास, वीरमती तामागतां विलोक्य हृदयाम्बरे हृद्यं प्रमोदचन्द्रं विभ्राणाऽदभ्रादरेण संभावयामास, प्रथमोबासे ततः साऽऽत्मनो लघुत्वं ख्यापयन्ती निजविद्यायाः प्रशंसां चक्रे, अथ गुणावली बभाष मातः ? त्वदचनमनुध्यायन्ती प्रिय दशमः तमं वश्चयित्वा केनाऽप्यलक्षितगमना त्वत्प्रेमपाशनिबद्धात्र समागताऽसि, इदानीं यत्तुभ्यं रोचते तनिवेदय, तव वचनं मे सर्गः॥ सर्वदा प्रमाणीभूतम् । यथाविलम्बेन जातमनोरथा तत्र व्रजामि तथाऽवितथायुक्तिर्विधीयताम् । यावन्मद्भचों न जागर्षि ! तावदहं तत्र गत्वा तदन्तिके पुनस्तिष्ठामि तदा स आवयोश्चरित्रं न जानीयात् । तदानी द्वारान्तिकस्थितश्चन्द्रस्तयोर्गुप्तावदातं समाकर्ण्य निजचेतसीति निश्चिकाय, श्वश्रूवध्वौ मिथो मिलित्वा मामवगणय्याधुना कमप्यनर्थमुत्पादयितुं विहितोद्यमे विद्यते । अथ वीरमती तां बभाण यशस्विनि ? सत्त्वरमुपवनमार्ग समाश्रय, कणवीरकम्बाश्चैको समादाय सत्वरमत्र समागच्छ, तुच्छ- 1 मतिर्नारी स्वभावतोऽतिभीरुरतो निर्भयतया त्वया गन्तव्यम् । ताश्च कम्बो मन्त्रयित्वा तुभ्यं दास्यामि, त्वद्भोऽधिष्ठिता शय्या त्वया निःशङ्कतया त्रिस्ताडयितव्या तया कम्बया । तेन त्वत्पतिझटिति निद्राधीनो भविष्यति । यावदावा मनोभीष्टं कौतुक दृष्ट्वा प्रगे समागमिष्यावस्तावच्चन्द्रनरेशो न जागरिष्यति । इत्थं वीरमतीवचनमाकये गुणावली निर्भयभावा कणवीरशाखामानेतुमुपवनं ययौ, धरणीधवोऽपि तदबलाविचेष्टितं निरीचितुकामो वीतभयस्तामन्वगच्छत् । राज्यपि निजकार्यसाधनोद्यता कणवीरतरुमशिश्रियत् । नृपश्चिन्तयति स, अहो नैशिक तिमिरमविरलं विद्यते, रक्षोधिष्ठितः पन्था आरण्यको दुःसञ्चारः, वनवाटिकाऽपीयं विषममार्गा कुटिललतान्तरितान्तरा सर्वतो दुष्प्रवेशा वर्त्तते । वीरंमन्या अपि निर्मानवामीदशीमटवीमवगाहि तुमप्रभवाः, दिवाऽपि नार्यों बिभ्यति, सुकोमलाङ्गीयमबला कथमेकाकिन्यत्र समागता? एवं वितर्कयति तसिन्नरेशेऽशेषसमी ॥४०॥ For Private And Personlige Only Page #95 -------------------------------------------------------------------------- ________________ ShriMahavir JanArchanaKendra Achanh sagan Gyaan हितप्रदां सुकोमलामेका कणवीरशाखामादाय सा श्वश्रूसमीपमाययो, ततश्चन्द्रराजो निजावासमगमत् , दध्यौ च यदिदानी गृहीतकम्बा मद्भार्या मम शय्यां प्रहर्जुमागमिष्यतीत्यवधार्य शयने कृत्रिमं पुरुष प्रस्वाप्य तदुपरिवसनमेकं प्रच्छाद्य दीपकस्य पृष्ठभागे स्वयं निलीय तस्थौ, कपटकलासु नारीणामतीव पाटवं दृश्यते, तथापि पुरुषाणामग्रे कियत्तासां चातुर्यम? अथ बीरमती तां शाखां मन्त्रयित्वा महोत्सवपूर्वकं गुणावल्यै प्रदायाऽचीकथत् । नृपतेस्त्वया न भेतव्यं सर्वदा धैर्य समाधेयम् । यतः धैर्य सदा जनयति क्रमतो धरायां, कार्याणि दुर्लभतराणि भयोज्झितानाम् । तस्मात्तदेव सुधिया प्रविहाय काम-मन्यत्सुचिन्त्यमखिलार्थफलप्रदायि ॥१॥ ततो दत्तावधानया त्वया पूर्वोक्तक्रमेण मदुक्तं सर्व विधातव्यम् । गुणावली सहसा ततो निर्गत्याऽखर्वगर्वगिरिशृङ्गसमारूढा मन्त्रसिद्धां कम्बां गृहीत्वा नृपशयनमासाद्य निद्रितं निजभतारं विदित्वा प्रमोदग्रथिला विशेषतोऽकृतविचारा प्रसुतस्य कपटपुरुषस्योपरि त्रिः कम्बाप्रहारं चकार । प्रच्छन्नप्रदेशस्थितश्चन्द्रो व्यचिन्तयत् । विमात्रा वीरमत्या शिक्षितेयं वधूटी सत्कुलप्रसूताऽपि कपटकलामनार्योंचितां निषेवते । अहो ? स्त्रीणां साहसम् , विधाताऽपि स्त्रीजनाच्छङ्कमानोऽवतिष्ठते । ततः सा कुतकृत्या सद्यः श्वश्रूसमीपमियाय, भूपोऽपि तद्विचेष्टितविलोकनरसिकस्तामनुगम्य द्वारप्रदेशे निलीयाऽस्थात् । अक्षोभ्यहृदयः पार्थिवस्तत्र स्थितो निजचेतसि किश्चिदपि भयं न विवेद, यत ऊर्जितविक्रमाः परेभ्यो निजपराजयशङ्कां न विजानते । यदुक्तम् यस्याऽस्ति वीर्य खलु तेजसोत्कटं, जगजनाशंसितकीर्तिभासुरम् । स एव तेजस्वितमो विभाव्यते, पराजयं वापि लभेत जातु नो ॥१॥ For Private And Personlige Only Page #96 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ॥ चंद्रराज चरित्रम् ॥ ॥ ४१ ॥ 4K++++++++*K-01K+ www.kobatirth.org ! अथ गुणावलीनिगदितकम्बोदन्तं निशम्य वीरमती तत्क्रियाकौशलं समीच्य तां भृशं प्रशशंस तदा प्रमुदितमानसा गुणावली तां प्रार्थयामास मातः मत्पतिस्तु निद्राधीनः सञ्जातस्तथाऽपीमे पौरजनाः सर्वे जाग्रति तेषां कश्चिदस्मद्रहस्य विज्ञाय नरदेवमकथयिष्यतर्हि मे का गतिरभविष्यत् । तस्मात्तदुपायः कोऽपि विधीयताम् । वीरमती तामाश्वासयन्ती प्रावोचत्, आयुष्मति ? मां किमुपदिशसि ? पर्पटं कुर्वत्या मे बहवो वासरा एवं व्यतीताः । इदानीमेव तादृशमुपायं रचयामि येन मद्गृहद्वाराद्वहिः स्थिताः सर्वे जना निद्रामुद्रितलोचना भवेयुः । इदं कार्यं तु ममाऽकिश्चित्करं विद्यते । इति विमातुर्धा विज्ञाय जातचमत्कारश्चन्द्रश्चेतसि चिन्तितवान् । प्रकृत्या वैरिणीयं विमाता कामपि विद्यां प्रसाध्य तत्प्रभावात्किमप्यकृत्यं समाचरितुमुद्यताऽस्ति | विज्ञातमस्या हृद्भतं चेष्टितं तावद्विलोकयामि किं करोत्यसौ, अहन्तु गृहद्वारान्तःस्थितोऽस्मि तस्मान्न मे काचित् चतिः । ततो वीरमती निजसमीहितनिष्पत्तये गृहाभ्यन्तरे गत्वा धृतगर्द मीरूपा क्रूरखरं गर्दभनादं व्यतनोत् । यं प्रखरध्वनिं निशम्य सकलनागरिकास्तथा निद्रिता अभूवन् यथा साडम्बरे चक्रिसैन्ये समायातेऽपि सुषुप्तिदशां न त्यजेयुः । एवं पौरजनेभ्यो ऽवस्वापिनीं निद्रां प्रदाय सा बहिरायाता भूधवेनेदं विमातुः कर्म कपाटान्तर्निविष्टदृश्या व्यलोकि । वीरमती वधूसमीपमागत्येति जगाद, स्नुषे १ महादुन्दुभिगर्जनेनाऽपि नागरिका न जागरिष्यन्तीति निर्भयमानसा भव, अधुनैवाऽस्मचन्दनवाटिकां गत्वा प्रथमोपस्थितं सहकारतरुमारुह्य विमलापुरी व्रजावः । अहो ? स्त्रीणां साहसम् । यदुक्तम्— वैरिणः किं न सेवन्ते, किं न पश्यन्ति योगिनः । कवयः किं न जल्पन्ति, किं न कुर्वन्ति योषितः ॥ १ ॥ तथा च- अनुचितकर्मारम्भः स्वजनविरोधो बलीयसा स्पर्धा । प्रमदाजनविश्वासो - मृत्युद्वाराणि चत्वारि ॥ २ ॥ For Private And Personal Use Only Acharya Shri Kasagarsun Gyanmandir 3++++*K+1+9+11++40% ** प्रथमोज्ञासे दशमः सर्गः ॥ ॥ ४१ ॥ Page #97 -------------------------------------------------------------------------- ________________ ShriMahavir Jain ArachanaKendra Acharya:shaKailassagarsunGyanmandir अतोऽनर्थदः स्त्रीविश्वासो मतिमद्भिः सर्वथा हेयः । अथ श्वश्रूवध्वौ निजाभिमतस्थानं प्रयातुं तत्परेऽभूताम् । श्रुतसहकारवृत्तान्तो रहोगतश्चन्द्रराजो विस्मयं प्रपेदे । ततो वीरमती गुणावली जगाद, त्वमेवं जानासि विमलापुरीत्वितोऽष्टादशशतक्रोशं दरे वर्तते तत्र कथं गमिष्यावः ? परन्त्वेवं मा विश्चिन्तय, चणमात्रेण तत्र त्वां नेष्यामि, विषादं मा कुरुष्व, इत्थं तदालापं निशम्य चन्द्रेण विचिन्तितम् , अहमपि ताभ्यां साकमेव व्रजामि, त द्विचेष्टितच विलोकयामि तत्र गत्वेमे किं कुरुतः ? इति हृदि ध्यात्वाऽजसा तत्स्थानाद्विनिर्गत्य खड्गसहायः स निजवाटिकामेत्य प्रथमोपस्थितमाम्रतरं लक्ष्यीचकार. क्षणं विमृश्य केनाऽप्यलक्षितोऽसौ तत्कोटरं प्राविशत् । ततो निपुणमतिः स दध्यौ, विशुद्धशीला मत्पत्नी दुराचाररता नाऽभवत् । यथा महागिरयोऽपि चालनेन कदाचिञ्चलन्ति तथेयं मुग्धा मम विमात्रा परिभ्रामिताऽस्ति । इदानीं तयोश्चरित्रं पश्यामि, यावद्वीरमतीगुणावल्यौ तत्र समागच्छन्त्यौ विलोक्य स चिन्तितवान् । यदीमेऽन्यतरुमारुह्य गमिष्यतस्तदा मे प्रयासो सुधा भविष्यति, कौतुकालोकनश्च न भविष्यति । तावत्प्रमुदितचेतसौ ते तस्यैव तरोस्तले समागत्य तं समारुह्य तस्थतुः, तत्कोटरान्तर्निलीनचन्द्रराजस्तयानेत्रातिथि भूत् । अथ वीरमती सहकारतरुं कम्बया प्रहृत्य प्राह, रे आम्र! त्वमञ्जमा विमलापुरीमावां दर्शय, इति वचनमात्रेण सहकारो विमानमिव नभोमार्गेणोत्पपात, केवलज्ञानावरणीयकर्मणा केवलज्ञानमिव चन्द्रराजः कोटरावरणेनाऽवृतस्तथापि मतिश्रुतादिज्ञानावरणीयकर्मणां चयोपशमेन जीवात्मा यथा न्यूनाधिकमवबोधते तद्वत्सोऽपि तत्रस्थो बहिःप्रदेशं कश्चित्पश्यति, आम्रगतिर्मनसोऽप्यधिकजवा वर्तते, अनेकदेशविदेशगिरिवनोपवनानि निरीक्षमाणश्चन्द्रः सुखेन ब्रजति, | नभोविस्तृतायाश्चन्द्रज्योत्स्नाया निर्मलप्रकाशेन वीराब्धिगामिनी नौकेव विकसचन्द्रतेजसि व्रजन सहकारी निरीक्ष्यते । For Private And Personlige Only Page #98 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ॥ चंद्रराज चरित्रम् ॥ ॥ ४२ ॥ 本土下 19K*****++++ *+2074 www.kobatirth.org वीरमती गुणावली निजाङ्गुल्या नवनवान् पदार्थान् प्रदर्शयन्ती प्राह मानिनि ? विलोकय, इयं विविधवर्णा देवापगा स्वच्छवारिप्रवाहेण भूतलं पावयति, याऽखिलमानवानां पापपङ्कं प्रचालयति यस्या अम्भांति मौक्तिका कृतिं तिरस्कुर्वन्ति । इयञ्चनीलानाभा सरिद्यमुनेत्यभिधीयते, या साचाज्जगच्चक्षुषः सवितुर्देवस्य पुत्रित्वेन प्रसिद्धिभजति, या हि भूमिदेन्या वेणीसमा लक्ष्यते । एवमेनकग्रामनगरदेशगिरिसरित्सरः सरस्वद्वनोद्यानद्रहदीर्घिकावापीप्रमुखतां प्रदर्शयन्ती प्रयाति, एवमग्रे व्रजन्ती वीरमती स्फटिकोपलशकलं स्मारयन्तमष्टापदमहागिरिं तां दर्शयित्वाऽवोचत्, मुग्धे ? मोक्षपदसाधनमिमं भूवरं सावधानतया निरीक्षस्त्र, यतो जन्मसाफल्यं भवेत् । एतस्मिन् गिरिवरे भरतचक्रिणा विनिर्मितः सुवर्णमणिमयः सुविशालचतुर्मुखश्चै कोजिनप्रासादोविराजते, तत्र पूर्वस्यां दिशि जगदीशितुरादिनाथस्याजितनाथस्य च स्वप्रमाण वर्णोपेतरत्नमय प्रतिमाद्वयं समस्ति, दक्षिणाशायां संभवनाथप्रमुखानां चतुर्णा तीर्थकृतां निजदेहप्रमाणवर्णमय्यो मूर्त्तयो वारुण्यां यथामानवर्णोपेतरत्नमयानि श्रीसुपार्श्वनाथाद्यष्टाईतबिम्बान्युदीच्यां च धर्मनाथप्रमुख तीर्थङ्कराणां निजदेहमान वर्णोपेता दशमूर्त्तयो भ्राजन्ते । अत्र गिरौ समागत्य दशकन्धरो जिनध्याननिरतस्तीर्थकृनामकर्मोपार्जिष्यति । इमं गिरिं परितो वलयाकारत्वमापन्ना जाह्नवी वहति । किं बहुना, । आपणं स्मरणमात्रत एव हन्ति, पुष्णाति चिन्तितमसौ शुभमातनोति । स्वर्गापवर्गसुखसन्ततिमाशु दत्ते, सोऽयं सदैव गिरिराडभिवन्दनीयः ॥ १ ॥ एवमनेकधाऽष्टापदतीर्थ महिमानं ज्ञापयित्वा ततोऽग्रे प्रयान्ती सा दूरतः संमेतशिखरशिखरिणमुद्दिश्य कथयति स्म, प्रियवधु ? इदं तीर्थं पावनं विद्यते, अन्यानि बहूनि तीर्थानि सन्ति, तथाऽपि पुण्यतमं भूतलन्त्वनेन प्रचचते ज्ञानिनः । तस्मादिमं For Private And Personal Use Only **+*-*-*-*-*++**++8,63. Acharya Shri Kaassagarsun Gyanmandr प्रथमोलासे दशमः सर्गः ॥ ॥ ४२ ॥ Page #99 -------------------------------------------------------------------------- ________________ तीर्थ वन्दस्व, अत्रवैप्रथमद्वादशद्वाविंशचतुर्विशास्तीर्थकृतोविहायाऽन्येविंशतिजिनेन्द्रा मोतिगामिनः । अत इदं पुण्यतम क्षेत्रमस्ति यतः-यत्र सिद्धिपदं यान्ति, केवलज्ञानधारिणः । तत्तीर्थक्षेत्रमित्याहुः, पवित्रं पापनाशकम् ॥१॥ तेषु सप्तदशतीर्थङ्करा अद्ययावसिद्धि पदं प्राप्ताः, अवशिष्टास्त्रयः सेत्स्यन्ति । अथाग्रे गच्छन्ती वीरमती पुनस्तामवदत्अयं वैभारगिरिरयमवृंदाचलच विलोकनीयः । अनयोरपि जिन चैत्यान्यलौकिकानि नभस्तलं तोलयन्ति, दर्शनमात्रेण यानि | जनमानसानि निर्मलीकुर्वन्ति । नभस्तलचारिणी सा कियन्तं प्रदेशमतिक्रम्य जगौ, भद्रे ? अयं सिद्धाचलोगिरिमनोभीष्टजनको | देवासुरमानवैरभिवन्धः, सकलतीर्थेष्विदं तीर्थ चूडामणित्वं वहति, दर्शनमात्रेणायं सिद्धगिरिः पापपुलं प्रणोदयति, अत्रागता भव्या भवभ्रमणविरतिं भजन्ति तत्र किमाश्चर्यम् ? अस्मिन् गिरिवरे ऋषभजिनेन्द्र एकोनशतपूर्वकृत्वः समवासार्षीत् । अपरेऽनन्तमुनिवराश्चात्र तीर्थ सिद्धिं गताः। अनन्ताश्चमुनयो मनोविकारगिरिकुलिशायमानं केवलज्ञानमासेदुः, अस्य तीर्थस्य बहुशः उद्धारा जाताः। तत्र प्रथमोद्धारकर्ता भरतो द्वितीयो दण्डवीर्यनृपस्तृतीय ईशानेन्द्रश्चतुर्थों माहेन्द्रः पञ्चमो ब्रह्मेन्द्रः पष्ठो भुवनपतीन्द्रः सप्तमः सगरचक्रयष्टमो व्यन्तरेन्द्रो नवमश्चन्द्रयशा दशमश्च चक्रायुध इति महोद्धारकारका दशैव जझिरे । एवमग्रेऽपि तागुद्धारकारका रामचन्द्रादयो भविष्यन्ति, इदं महातीर्थ त्रिकरणशुद्ध्या वन्दस्व, यतश्चेयं तीर्थभूमिभेववारिधी निमजतां देहिनां प्रवहणसमा समादिष्टा । तथाहि विभवसिद्धिदं चोभहारकं, सुगममन्वहं शुद्धचेतसाम् । मज भयापहं सिद्धभूधरं, सुरगणस्तुतं भानुभास्वरम् ॥१॥ तथाच-विमलभूभृतं संभृताऽऽदरा-हतभवादरं कर्मवारकम् । जनमनोहरं दिक्प्रभाकरं, स्मरहरं स्मरन्वेनमवरम् ॥ २ ॥ For And Persone Oy Page #100 -------------------------------------------------------------------------- ________________ ShriMahavir JanArchanaKendra Achanach agus Gyan चंद्रराज- चरित्रम् ॥ प्रथमोबासे दशमः सर्गः॥ ॥४३॥ सुभगे ? तस्मात्तीर्थवन्दनं प्रथमं विधेयं सुधीभिः, यतः- कामितानिहि सिध्यन्ति, तीर्थवन्दनकारिणाम् । इहामुत्र सुखं यान्ति, देहिनस्तीर्थभाविताः ॥ १॥ देवा अपि नमस्यन्ति, तीर्थानि विमलान्यहो । केवलज्ञानिनो यत्र, भवन्ति मोक्षगामिनः॥२॥ इत्थं सिद्धाचलयात्रां भवभयक्षोभयित्रीं विनिर्दिश्य सत्वरं जिगमिषुर्वीरमती वर्मनि समायातं रैवतकं गिरिवरं प्रत्यचीकृत्य बभाषे, सुशीले ? रमणीयतरमिममुजयन्तं विलोक्य निजनेत्रसार्थकत्वमवाप्नुहि, अस्मिँस्तीर्थे राजुलभग श्रीमान्नेमिजिनेन्द्रो मुक्तिनधू वरीष्यति, इदं तीर्थमपि सिद्धाचलसमानमेव निगद्यते, अयं गिरिराजः सिद्धगिरेः पञ्चमं शिखर कीर्त्यते । अस्मिश्च सानुनि यत्र गजचरणोविलग्नस्तत्र गजपदनामाकुण्डः प्रसिद्धिं गतः। एवमनेकानि तीर्थानि प्रदर्शयन्ती वीरमत्यग्रे व्रजन्ती सर्वतश्चक्षुः प्रमार्य प्रोवाच, गुणावलि ? इमं जम्बूद्वीपं परितो वेष्टयित्वा वलयाकृतिर्लवणाब्धिर्विराजते । स च द्विलचयोजनविस्तृतस्तटप्रदेशादनुक्रमेणाधिकाऽधिकामगाधतां बिभर्ति, तथैव तजलमप्युन्नतिभावमावहति, मध्यभागे दशसहस्रयोजन यावत् सहस्रयोजनमगाधस्तत्र च वारिशिखा षोडशसहस्रयोजनमूलभागे समुच्छलति, तदुपरि क्रोशद्वयप्रमितं वेलाजलं वर्द्धते । अस्य चारोदधर्मध्यभागे चतुर्दिक्षु दशसहस्रयोजनमुखाः सहस्रयोजनस्थूलदलाः अगाधत्वे लचयोजनप्रमिताश्चत्वारः पातालकलशाः स्थिताः । तेभ्यो घनवाततनुवाता ऊर्ध्वगामिनो निःमरन्ति, तेन वारिशिखोच्चैः प्रसरति, तद्रोधनाय बहवो देवा दारुहस्तान् गृहीत्वा सदैव तिष्ठन्ति, इमे सर्वे भावाः शाश्वतिकाः प्रकीर्तिताः । एवं मिथो वार्ता कुर्वन्त्यौ श्वश्रूवध्वौ विमलापुरी निकषा जग्मतुः । सहकारकोटरस्थश्चन्द्रराजोऽपि सर्वसमृद्धिं विलोकमानः प्रमुदितमनास्तत्संगतिप्रभाव बहुमेने । ॥ ४३॥ For Private And Personlige Only Page #101 -------------------------------------------------------------------------- ________________ ShriMahavir JanArchanaKendra Achar गुणावलीराझ्या तत्र नवपल्लवकुसुमितं सुरपतिसेवितं नन्दनवनमिव मनोहरमेकमुपवनं ददृशे, परमप्रमोदं च मेने । चन्द्रोऽपि नारीचेष्टां निरीक्ष्य निजचेतसि चमत्कृति प्राप । अस्मिन्नुद्याने नवपद्धविता आम्रतरवः प्रतिस्थानं छायादानं वितरन्ति, पिचुमन्दकदम्बजम्युमुनिद्रुमतालतमालनागपुनागप्रियंगुमधुकन्यग्रोधादिपादपैर्विभूषितमिदमुपवनं समस्त जनश्लाघनीयं विद्यते, अन्यच नवमल्लिकाचम्पककेतकीकुन्दप्रफुचल्लीवृन्दं विविधसुगन्धवातेन दशदिशः सुरभीकरोति, प्रकम्पितसरोजावलिः पवनः सर्वतोनिर्ववौ । राहुभयाद्भीतं भूमिगतं ज्योतिर्मण्डलमिव विशदकुसुमवृन्दं सुखदं रेजे, शशाङ्कप्रभयाभ्राजमानः सरोनिकरः पूर्णनिशाकरभ्रमं जनयति, सितद्युतिकरसोदराम्बुसंभृतावाप्योविमलापुर्याः स्वकीयकान्तिप्रकरविलोकनाय मुकुराइव विभान्ति । | ततोऽत्यद्भुतस्वरूपा नगरीं विलोकयन्ती गुणावली भृशं मुमुदे, सा च नगरी निजसंपद्भिः कैलासरोहणाचलं हसतीव विलोक्यते, प्रकटितदीपश्रेणिभिः प्रासादैदीप्यमानां नगरी निरीक्ष्य गुणावली पृच्छतिस्म, मातः१ दीव्यवैभवा केयं गरीयसी नगरी पुरुहूतपुरी हसति ? वीरमती प्राह-इयमेव मनोरमा विमलापुरी, तावत्सहकारोऽम्बरतलाबीचैरवतीर्य बाह्योपवने स्थितः । ततः श्वश्रूवध्वौ तस्मादुत्तीर्य तां नगरी प्रतिजग्मतुः । चन्द्रराजोऽपि तत्कोटरानिःमृत्यालक्ष्यगमनस्तयोः पृष्ठे चलितः । विमातुरपूर्वमिदं विद्याबलं विलोकमानोऽप्ययं किञ्चिद्भयं न विवेद, विशेषविक्रमशालिनः सदैव निर्भयास्तिष्ठन्ति, यतः-प्रतापोर्जितसचाना, भयशङ्का न विद्यते । न भयं भयमित्याहु-धर्मलोपो महाभयम् ॥१॥ अथ प्रमोदमेदुरमानसे श्वश्रूवध्वौ दत्ततालमग्रे जग्मतुः, नगरद्वारं समागतम् , उमे परितो वीचाश्चक्रतुः, नगरान्तःप्रविश्येतस्ततो गृहावीथिकात्रिकचतुष्कगजाश्वशालाधनेकपौरवैभवं गुणावली दर्शयन्ती वीरमती लग्नमण्डपं प्रस्थिता, तत्र हि For Private And Personlige Only Page #102 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ३) चंद्रराज चरित्रम् ।। ॥ ४४ ॥ 08.19.3-0.. www.khatirth.org वारयोषितां विविधगीतनृत्यैः सह वाद्यध्वनयोजनमनांसि मोदयामासुः, सधवयुवतिवृन्दश्च धवलमङ्गलानि जगौ इत्यनेकशोभाणोत्सुकचेतसावुभे वरघोटक इदानीमत्रैव समेष्यतीति विदित्वैकस्मिन् स्थाने तस्थतुः । इतचन्द्रराजोऽपि नगरचर्चानिरीक्षणोत्सुको गोपुरमाससाद । इति श्रीजगद्विभूषणशासन चक्रवर्त्तिस्वपरसमयपारगामितपागच्छन मोमणिप्रबलतरपुण्यप्रकाशकपूज्यपादमहोपकारिप्रातःस्मरणीययोगनिष्ठाऽध्यात्मज्ञानदिवाकर श्रीमद्बुद्धिसागरसूरिपुङ्गवशिष्य श्रीमद् अजितसागरसूरीश्वर विरचिते संस्कृतगद्यपद्यात्मके श्रीमच्चन्द्ररामचरित्रे चन्द्रजन्म वीरसेनदीक्षा विरमतोविद्याप्राप्तिवधूविप्रतारणवचनरचनाबिमलपुर्यागमनरूपाभिराभिश्चतसृभिः कलाभिः प्रथिते प्रथमोलासे दशमः सर्गः समाप्तिमगमत् ॥ १० ॥ खण्डश्चायमाद्यः समाप्तः ॥ १ ॥ For Private And Personal Use Only स्त्र:- *10***++703++******+-03-20 Acharya Shri Kasagarsun Gyanmandir प्रथमोलासे दशमः सर्गः ॥ ॥ ४४ ॥ Page #103 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ←→*****************+-+CU www.kobarth.org ॥ अथ द्वितीयोल्लासः ॥ २ ॥ शान्ताऽशिवं शान्ततमोत्रितानं, निशान्तमाद्यं सुखसन्ततीनाम् । जगद्विभुं षोड रातीर्थनाथं, नमामि पीयूषरसप्रदं तम् ॥ १ ॥ श्रीमच्चन्द्रनरेशस्य, चरित्रे रसदायिनि । सर्वशील कलोपेतो- द्वितीयोल्लास उच्यते ॥ २ ॥ चरित्ररचनाsपूर्वा, रचिता यत्नपूर्वकम् । यदा गुणिगणग्राह्या, भवत्येव फलेग्रहिः ॥ ३ ॥ जगत्यशेषवाचोऽपि, हारिण्यो विविधाः कलाः । पयस्विनी सहस्रेषु, कामधेनुः प्रशस्यते ॥ ४ ॥ ताम्रमेति सुवर्णत्वं रसमासाद्य सस्वरम् । वचनं रसिकं तद्व-द्विरसेषु रसप्रदम् ।। ५ ।। सुभाषितं मनोहारि, वचनं विशति क्षणात् । विरसानामपिस्वान्त-गुहायां मोददायकम् ॥ ६ ॥ मिष्टस्निग्धरसोदग्रं, प्रबन्धं चन्द्रभूपतेः । सभ्याः शृण्वन्तु सप्रेम, चमत्कारमहालयम् ॥ ७ ॥ || अथ चन्द्रराजःपुरं प्रविश्य यावत्प्रथमांप्रतोलींप्राविशत्तावत्तत्रस्थिता राजसेवका अभ्युत्थाय विधिवत्प्रणामश्वविधाय प्रोचुः, चन्द्रराज ? विजयस्व, स्वागर्ततेऽस्तु, गुणरत्नानात्वं करण्डकोऽसि, भवदागमनेनवयमद्यकृतार्थाजाताः, युष्मदर्शनेनास्माकं महानन्दोऽजनि प्रतिपच्चन्द्रमिव त्वदागमनंप्रतीक्षमाणावयमत्रस्थिताः । इदानीमस्मास्वनुग्रहं विधाय सिंहल पुरस्वामिनः कनकरथनृपस्य सान्निध्यंभजस्व, चरणविन्यासेन तत्सदोगृहञ्च पवित्रीकुरु, इतितत्सेवकजनोदित सुभाषितंसमाकर्ण्यचन्द्रश्चेतसि व्यचिन्तयत्, अहोकिमेतत् ? परचित्तवेदिभिरिवैतैरहं कथं विज्ञातः ? किंवानामसादृश्येन मामेवमवादिषुः, अपरं चन्द्रं प्रतीक्षमाणा For Private And Personal Use Only Acharya Shri Kasagarsun Gyanmandir 1<*++11+++******++++ Page #104 -------------------------------------------------------------------------- ________________ Acharya she Kalamagroun Granmands ॥चंद्रराजचरित्रम् ॥ द्वितीयोलासेप्रथमः सर्गः ॥ ॥४५॥ इमेनस्थिता इतिसंभाव्यते, इति स्वचेतसि निश्चित्य श्रीमानाभापतिश्चन्द्रःप्रोवाच, रे प्रतीहार ! चन्द्रराजःकोऽत्रविद्यते ? चन्द्रस्तु नभस्युदितोनापरो दृश्यते श्रुतश्चेनिवेद्यताम् । भ्रान्तचेताभवान् विभाव्यते, मां मुधा मा रुन्धि, बलात्कोऽपि न निगृहीतव्यः । ततः साञ्जलिः प्रतीहास प्रोवाच, चन्द्रभूष? निजात्मानं कथं गोपयसि ? प्रच्छन्नरत्नंकियत्कालंस्थास्यति ? अखिलभूतलंप्रदीपयन्नुद्यन् दिनमणिवंशपात्रेणाच्छादितः किं तिष्ठति ? कस्तूरिकामोदःशपथेन किमु निवार्यते ? त्वमेवचन्द्रराज इतिसत्यजानीमहे नाऽनसन्देहः, न वयमज्ञतया महे । इत्यभिधाय चन्द्रराजंहस्ते गृहीत्वातत्रतेऽस्थापयन् । चन्द्रराजस्ताञ्जगाद, रे दूताः बालिशवत् कर्थमावन्मथ ? नाऽयंदतानामाचारः, दूरतः स्थित्वावा विधच नैशिकदोषेण किं भ्रान्तिमापनाः? बहिः सुप्ताइवयूयंमुखमुद्रयालक्ष्यध्धे, येनेत्थंविवेकशून्याजाताः, तस्माद्रे मूर्खा! असदाग्रहं विमुञ्चत, (भ्रान्तिमापनोविवेकवानपिनष्टमतिर्भवत्येव, ) अस्मिन्भुवने चन्द्रसमानमुखाकृतयोऽनेकपुरुषाः स्थिताभविष्यन्ति, नजाननीथैवं यत्स्वाभिधेयं कोविज्ञो गोपयेत् ? हेतुमन्तरावृथाकण्ठशोषणं काकुर्यात् ? अस्मिन्गोपुरद्वारे प्रवेशशुल्कलगति चेनिवेदयत, तद्दत्वाऽहंसुखेनव्रजामि, एवं राजकरप्रदानेन कोदुबेलो भवति? युष्मान् प्रतार्य प्रयातुं नेच्छामि, मां मुधा कथं रुणद्ध ? प्रतीहारी तव ग्राह्यद्रव्यं यथेच्छंगृहाण, मदीयामातामद्वियोगमसहमानामदर्शनकाशिणीभविष्यति, यतोरण्ये मे बहुसमयोव्यतीतः । प्रतीहारः प्राह स्वामिन् ? भवदीयपत्तनमितोऽष्टादशशतकोशंदूरेवर्त्तते, कुतोऽत्रत्वत्प्रतीक्षाकारिणी जननी ? मुग्धप्रतारिणीं विद्याविमुञ्च, मह्यं मा क्रुध्यस्व, भवादृशा यदि वितथवादिनस्तदेयं भूमिकथंभारंवक्ष्यति ? पर्जन्यश्वकथं वर्षिष्यति, वयन्तु भवद्विधानां क्षितीशानामनुयायिनः स्मः । तस्माद्भवद्भुत्तान्तं सकलं जानीमः, अस्मत्स्वामिनोभवद्भिः साकं महत्कार्य विद्यते, ततोदीन ॥४५॥ For Private And Personale Only Page #105 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 1101110********* -*-*-*-** www.kobatirth.org वत्सलचन्द्रराज ? अस्मत्प्रार्थनां सफलीकुरु, प्रसनीभूय नृपास्थानं भूषयस्व, चन्द्रोमनसि व्यचिन्तयत् अग्रे व्रजन्तीविपाता यदि मनाम श्रोष्यति तर्ह्यनर्थागमो भविष्यति, तस्मादत्र मौनमाधायाधुना गमनमेव वरमितिकृतनिश्चयश्चन्द्रस्तैः साकं चलितः । प्रथा ब्रजचन्द्रराजः प्रतिपदं राजसेवकैरन्यजनैश्च प्रणम्यमानः सप्रतिहारोद्वितीयप्रतोलिकां प्रविवेश तत्रस्थिता राजसेवकास्वथैव तनत्वान्यजिज्ञपन्, महाराज ! विजयस्त्र, ते खागतमस्तु, अस्मदधिपतिर्भवदागमनं प्रतीक्षमाणः स्थितः प्रक टितचक्ररत्नेन चक्रवर्त्तिमनोरथाइव भवदागमनेनास्मदीयस्वामिनः कार्याणि सेत्स्यन्ति, ततश्चन्द्रस्तानवादीत् । रे मुग्धाः, ? मां निरीक्ष्य चन्द्रराजं कथं शङ्कध्यम् । पीतकनकरसानामिव युष्माकं प्रवृत्तिर्दृश्यते, यूयं सर्वेचैकस्यां पाठशालायां शिक्षिता इव लक्ष्यध्ये, भवादृशैः सेवकैर्यः सेव्यते स नरेन्द्रोऽपि मुग्धमतिर्ज्ञायते, युष्माकं स्वामिनासह मे नास्ति संस्तवोयतो मदागमनेन तस्य कार्यसिद्धिर्भविष्यति, इदन्तु तृतीयं कौतुकमुपस्थितम् युष्मदाचरणं धूर्त्तवत्प्रतीयते, युष्माभिरेतावानविवेकः कुतःशिक्षितः ? चन्द्रनामधेयं रद्भिर्भवद्भिः कतमेजनावञ्चिताः ? इत्युपालब्धास्ते प्रोचुः, राजन् ? वयं सिंहलनरेशस्यानुजीविनः सर्वे वयं ग्राहितैकसङ्केतास्तेन प्रनोलिकासु नियोजितास्तत्सङ्केतेनास्माभिर्विज्ञातं त्वमेव चन्द्रराजस्तेन त्वां नामोच्चारपूर्वकमायामः । त्वमपितथ्यवादं ब्रूहि, असत्योक्तिर्नात्रप्रमाणीभविष्यति, ततश्चद्रोऽवदत्, युष्माकं सङ्केतस्वरूपंकीदृशं तज्ज्ञापयत, अनुचरा जगुः पूर्वगोपुरद्वारे युष्माभिःस्थातव्यं तत्र त्रियामायाः प्रथमयामे व्यतीते देखियौ समेष्यतः, तदनु चैकः मानेष्यति, स चन्द्रराजेति नामग्राहं युष्माभिर्वन्दितव्यः । समुचितसस्कारश्च विधाय मदन्तिके स समानेतव्यः, ईदग्विधेन सङ्केतेन वयं प्रतिस्थानमुपविष्टाः । तथैव यामप्रमियामिन्यां व्यतीतायां वामाद्वयं संगतम्, ततस्तन्मार्गानुयायी For Private And Personal Use Only Acharya Shri Kasagarsun Gyanmandir い Page #106 -------------------------------------------------------------------------- ________________ ShriMahavir JanArchanaKendra Acharach an Gyaan ॥ चंद्रराजचरित्रम् ।। द्वितीयोवासेप्रथमः सर्गः॥ भवान् नयनातिथीकृतः, अतोऽस्माभिर्विज्ञातं त्वमेव चन्द्रराजइति, तस्मादिदानीमस्मत्स्वामिनोनेत्रानन्दं विधत्स्व, तत्रभवद्भिरागन्तव्यमेव, नाऽन्यथा तब मुक्तिः । चन्द्रोत्रभाषे किं मे प्रयोजनंतत्र ? ते प्रोचुः, तत्कारणन्तु नरेन्द्रः स्वयमेव त्वां निवेदयिष्यति, वयंतु सन्देशमात्रहारिणः, राजन् ! " किंबहुना", अस्मादृशांसेवकजनानांलक्षवचनैरपि महापुरुषा वशवर्तिनो न भवन्ति, गृहीतकर्णाः कुञ्जरा नात्मसमीपं नीयन्ते, तथाऽप्यस्मासु कृपां विधायास्मत्स्वामिनः समीपगोभव, पश्चाद्यद्रोचते तद्विधेयम् । इत्थं विज्ञाततद्वचनसारश्चन्द्रराजश्चिन्तयतिस्म, भृत्यहीनोऽहमेकाकी किं करोमि ससहायश्चेदेताभिरा कृत्य यथेष्टस्थानं व्रजामि, अहोमहाकष्टम् ? पुरा मातृतोभीतिः प्रकटिताऽपरेयं राजतःसमुद्भूता, नात्र कश्चिद्विश्रामस्थानम् । पत्तनश्चेदं परकीयम् । ग्राम्या इवैते दूता दुर्योधाः। ततोऽवातिवाग्विवादो विफलः, सत्वरं नृपान्तिकेगत्वा कार्यतत्वनिश्चिनोमि, । अधुनाकालक्षेपो न विधातव्यः । यतोत्र विवादेन निवृत्तिने भविष्यति । इतिनिश्चित्य तेन कथितम् , भवतां वचनं मे मान्यतरम् । इतःसर्वे वयं व्रजामः, तत्र गत्वा युष्मत्स्वामिनं बोधयिष्यामि, ततस्तस्मात्स्थानात्सर्वे प्रस्थिताः, वर्मनि तत्तत्प्रदेशस्थिता आरक्षका मिलन्ति, तेऽपि भालस्थलनियोजिताञ्जलयश्चन्द्रराजायस्वस्तीत्युदितवाचःसहैव प्रयान्ति, एवं व्रजन्तस्ते सर्वे क्रमेण नरेंद्रद्वारमभ्यगुः, पुरैव निजानुचरैश्चन्द्रागमनवृत्तान्त राजे निवेदितं तेन तत्र महानानन्दःसर्वतः प्रसृतः। सिंहलराजेन विजयवाद्यान्यवाद्यन्त, चन्द्रराज जयध्वनिपूर्वक ते राजप्रासादं प्रवेशयामासुः । सिंहलनृपतिस्तं दूरतः समागच्छन्तं विलोक्य ससंभ्रमं त्यक्तविष्टरः कतिचित्पदानि संमुखंगत्वा समाश्लिषत् । अबदच्च-वीरसेनान्वयनभश्चन्द्रचन्द्रराज ! तवास्तु स्वागतम्, भवदर्शनेनाऽद्य महानानन्दोऽस्माकमजनि, पुरार्जितानि सुकृतान्यद्यफलितानि, भव. ॥४६॥ For Private And Personlige Only Page #107 -------------------------------------------------------------------------- ________________ दर्शनोत्कण्ठितं मे मानसमयैवशान्तम् । शरीरमात्रेण दूरस्थितोऽपि भवान्मदीयहन्मन्दिरं नात्यातीत् । दूरयायी प्रभाकरः सरोजजातमिव श्रुतपूर्वस्त्वद्गुणबातोभृशमस्मानञ्जयतिस्म, अवदातगुणाः सद्विद्याश्वसुगुप्ता अपि स्वयमेर प्रकाशन्ते; यदुक्तम्-यदि सन्ति गुणाःपुंसां, विकसन्त्येव ते स्वयम् । नहि दिवाकरोद्योतः, स्थीयतेऽन्तर्हितः क्वचित् ॥ १॥ तथा च वार्ता च कौतुकवती विशदा च विद्या, लोकोत्तरः परिमलश्च कुरङ्गनाभेः। तैलस्यबिन्दुरिव वारिणि वार्यमाण-मेतत्रयं प्रसरतीति किमत्र चित्रम् ॥१॥ राजकुमार ? अद्य साक्षात्वदर्शनोद्भूतोऽप्रमेयःप्रमोदोऽननुभूतपूर्व प्रसादयतिमञ्चेतः । मे मनोवाञ्छितञ्चाद्यैवसफलंजातम् , यतः-सर्वदा सुखदं लोके, यदिष्टंयस्य संमतम् । तदलाभेकुतःसौख्यं, लाभतस्तस्यकिंपुनः ॥ १॥ " यो यस्य चित्ते न स तस्य रे " इतिकेनचित्पठितं वाक्यं तत्सत्यं-प्रतीयते, तथाचोक्तम्-चकोरस्य शशाङ्कस्य, मयूरवारिवाहयोः । महदन्तरमस्त्येव, सानिध्य स्नेहतः पुनः ।। १ ॥ तस्मादूरस्थितमपि भवन्तमन्वहं स्मरता मया किमद्य नासादितम् ? प्राक्तनसम्बन्धमाजो यन्मिथःस्मरणं तत्र कोविशेषः । सम्बन्धमन्तराऽपियोऽनिशंस्मर्यतेस मानवमणिःप्रशस्तिमर्हतिक्षीरोदधिशशाङ्कसम्बन्धोहिलोकविश्रुतः, सितेतरपक्षे | निशामणिव्यसनोदयेचीरसागरवीणोत्साह इव दुर्बलतां धत्ते, पूर्णेच निशाकरे कल्लोलकराऽभिनयेन नृत्यन्निव स तदाश्लेषसुखमनुभवितुमिवोर्ध्व गच्छन्नभिलक्ष्यते । नृवरेन्द्र ? सम्बन्धेदूरतः सत्यपि शीतरश्मिरुधव कुमुदवनं प्रबोधयति, | एवमनेकशोमायावचनैस्तं विलोभ्य सिंहलनरेशोनिजासनेऽस्थापयत् । स्वयश्चान्यविष्टरे समारूढः । अहो ! सुकृतिनो For PvAnd Personale Only Page #108 -------------------------------------------------------------------------- ________________ ShriMahavir JanArchanaKendra Acharya:shkailassagarsunGyanmandir ॥चंद्रराजचरित्रम् ॥ | द्वितीयोवासप्रथमः सर्गः॥ ॥४७॥ | यत्र संचरन्ति तत्र निधानानि स्वयमेव प्रकाशन्ते, निःस्नेहानामपिप्राणतोऽप्यधिकतरास्तेवल्लभा भवन्ति, तत्प्रभावो| भाग्यैकमूलः, भाग्यवतोव्यसनानि परित्यजन्ति, विपदोऽपि संपदायन्ते, देशान्तरेष्वपि तेषामुपद्रवा न भवन्त्येव, तद्यथा-भाग्यं फलति सर्वत्र, नच विद्या नच पौरुषम् । समुद्रमथनालेभे, हरिर्लक्ष्मी हरोविषम् ॥ १॥ सुकृतशालिनां सर्वत्र सत्कृतिःसुलभा, दुर्लभा पुनरसत्कृतिः, यत्र पुण्यवतां सञ्चारस्तत्र पूज्यपूजाव्यतिक्रमोनिरास्पदः, मायिनोऽपि निर्माया भवन्ति, कुटिलेष्वप्यकौटिन्यसंमतंनीतिवेदिनामितिसदाचारः सुकृतप्रभावेणैव प्रतीयते । तस्मात्सत्पुरुषमहिम्ना सकलसम्पदः सुस्था भवन्ति । अथसिंहलनरेशश्चन्द्रराज प्रत्यवदत् , महाराज ! सर्वथा तेऽनामयं कच्चित् ? स्वामिन् ! त्वामन्तर्यामिनं जानामि, त्वमेवाऽस्माकं शिरोमणिः, नराधीश ! चातकः पयोधरमिव वत्सश्चनिजमातरमिव त्वदर्शनं प्रतीक्षमाणा मुहूर्त संवत्सरं जानन्तोवयं स्थिताः । अद्यदिनं श्रीमता समागमनेन सुदिनं जातम् । सत्पुरुषाणां समागमः पुण्यबलेनैवावाप्यते, अहो ! सतां दर्शनं सुकृतं जनयति, दयतिच दुरितानि, वयमत्र युष्माकं प्रतिपत्ति किं कुर्मः ! यतोदातृगणलब्धप्रशस्तयोभवन्तोजगत्रये संभावितकीर्तयः श्रूयन्ते, युष्मदन्तिकेऽस्मादृशां का गणना! तथाप्यस्मदीयनिकेतनं यदा पावयिष्यध्वं तदा वयंग्रामनगरादिकोपचारेणत्वदुपचितिसंपादयिष्यामः । इदानी देशान्तरस्थिता वयं सर्वे समानस्थितिकाः । अत्र तु दीनवत्सा काचिजननी तस्मिस्तुष्टा वामात्रेण वात्सल्य दर्शयति तथा वयमपि प्रणिपातेन त्वत्सेवाभक्तिंकुर्मः। योग्यावसरे वयं निजकर्त्तव्यविमुखा न भविष्यामः । इत्थं सिंहलराजवचाप्रपञ्चं समाकर्ण्य चन्द्रराजः प्राह, नराधीश ! चन्द्रराजभ्रमेण किमेवं मुधा मां सत्करोषि नाहं चन्द्रराजः, अहन्त्वेकाकी देशान्तरनिवासी तवातिथ्यं ॥४७॥ For Private And Personlige Only Page #109 -------------------------------------------------------------------------- ________________ AcharyanKadamagarsunaamana | प्राप्तः, स्वं पुनर्महानराधीशोभूत्वाऽतिदक्षोऽपि भ्रान्तचेताः किमेवमज्ञसरणीमनुसरसि ! न द्यावयोः कदापि संसर्गोजातः, पूर्वाशापतिश्चन्द्रः प्राच्यामुदेति, अहन्तु चत्रकुलप्रसूतः, सत्यप्येवं स्वार्थमन्तराजानअपित्वं मृषावादं कथं प्रवर्तयसि । मृषोक्तिर्वक्तृश्रोत्रोरुभयोः क्षयकारिणी, चन्द्रराजकन्पं मां निरीक्ष्य नूनं भवतां भ्रमः समुत्पन्नः । नरेश्वर ? अस्यां संसृतौसमानाकृतिरूपानेके नरादृश्यन्तेपरन्तुतस्मिंस्तादृग्गुणर्दशनमन्तरा न प्रमोदितव्यम् , विशेषतः परीक्ष्यैव प्रवर्जितव्यम्यदुक्तम्-सुजीर्णमन्नं सुविचक्षणः सुतः, सुशासिता स्त्री सुनिरीक्षितोऽर्थः । सुचिन्त्य चोक्तं सुविचार्य यत्कृतं, सुदीर्घकालेऽपि न याति विक्रियाम् ॥१॥ सहसा विदधीत न क्रिया-मविवेकः परमापदा पदम् । वृणते हि विमृश्यकारिणं, गुणलुब्धाः स्वयमेव संपदः ॥२॥ तस्मात्तच्चबुद्ध्या विचार्यैव प्रवृत्तिर्विधेया, सादृश्यज्ञानेन न भ्रमितव्यम् । समानरूपयोधनसारलवणयोर्गुणे कियदन्तरं दृश्यते; ! तथैव मरालबकोटको शुक्लत्वेन समानौ दुग्धजलविभेदसमये तो विभिद्यते, एवं कोकिलवायसौ तुन्यरूपावपि वसन्तोदये "काकः काकः पिकः पिकः," तस्मायूयं विमूढतां मा श्रयत, मे प्रयाणं दत्त, येनाऽहं निजकार्योद्यतोभवामि, ततः सिंहलाधिपतिर्जगो, राजन् ! मृषावाचा मा वञ्चयाऽस्मान् , सत्यं ब्रूहि, सजनाः प्राणात्ययेपिमुधा न जन्पन्ति, त्वमेव चन्द्रराजइत्यस्माकं वेदनसत्यमेव, सत्पुरुषा निजचर्यया प्रच्छन्ना न तिष्ठन्ति, हठाद्वारिणि निमजिताऽपि तुम्बिकोपर्येव समायाति, उत्कटसौरभ्या कस्तूरिका यदि निजरूपं गोपयति तथापि तद्गुणास्ता प्रकाशयन्ति, युष्मदागमनसमयं प्रतीचमाणा वयमत्र चिरंस्थिताः, तथैव त्वयाऽस्मन्मनोरथपादपः सफलीकृतः, तस्मादिदानी निजाभिधानं प्रकटीकृत्यास्माकं कार्य निष्पादय, किंबह For Private And Persone n Page #110 -------------------------------------------------------------------------- ________________ ॥चंद्रराजचरित्रम् ॥ ॥४८॥ क्तेन ? एवं तयोर्विवदमानयोहिंसकनामा सिंहलराजमन्त्री तत्र समागतः, सच महाकपटकलाकुशलः कुटिलनरनायकः कदाग्रह-माद्वितीयो| कुग्रहग्रस्तमानसोदुर्मतिशिरोमणिरेव न, किन्तु-असत्यवचनश्चैष वदत्येव विशेषतः । परानर्थविधौ दक्षोविपचः सत्यताविधौ लासप्रथमः ॥१॥ किश्चैष यत्र वारिणः सद्भावं कथयति तत्र पङ्कस्याऽप्यसंभवः। आसूर्योदयमस्तपर्यन्तमसत्यरतोऽसौ तदसत्यवादमेव सदाचार सर्गः॥ मनुते । ताइक्स्वमावोऽपि स तत्र समागत्य चन्द्रराज नवोचितस्थाने चोपविष्टोनिजकलांप्रसारयितुं प्रारभत, प्रमुदितवदन चन्द्रराज! भवतामागमनेनार्यवासरोऽस्माकमहोन्नतिजनयति, इदानीमप्रतिहतशासनस्यास्मनरेशस्याभ्यर्थनां कुतोऽवधीरयसि ? | विद्वन् ! विमूढवर्मानुयायी मा भव, अतिसर्वत्र वर्जयेदितिनीतिवाक्यमनुस्मरन् निजकदाग्रहं विमुश्न, इत्थमसत्यवादिनस्तव कुलादिगोपनेन महाक्षतिर्भविष्यति, किमिमान्सर्वान्मातमुखाञ्जानासि ? यदेवं मुधा वादेनाऽस्मान् वश्चयसि, सत्यवादिनोवयं न वितथवादं वक्तुंजानीमः, अतोवितथवादंत्यक्त्वा निजस्वरूपं सम्यक् प्रकाशय, अस्मत्प्रार्थनाश्च स्वीकुरु, इदानीमस्माकं सन्निधौ समागतोऽसि, अस्मदनुशासनविना कथमन्यत्र गमिष्यसि ? अस्मन्मनोरथंपूरयित्वा सुखेन प्रयाहि, अस्मत्स्वामीचाधुना त्वदायत्तोऽस्ति, हे नृपते ? अस्मद्वाञ्छापूरकस्त्वमेवाऽसि, त्वयि दृष्टेऽस्माकं सर्वसिद्धयः सञ्जाता इति मन्यामहे, अज्ञानतिमिरोपहता वयमित्थंमह इति भवता न मन्तव्यम् । देवीवचनेन खां चन्द्रराजंविधः, तस्मादधिकाग्रहेण सृतम् । यतोविभावरी गतप्राया दृश्यते, कार्याणितु विपुलानि साधितव्यानि, नभोगतं मृगशीर्षमण्डलमपि निशाशेपंद्योतयलमायातम् । वयमपि परुपाक्षरैस्त्वामुपदेष्टुमप्रभवः, यतोऽस्मदीयाकार्यनिष्पतिस्त्वय्यवतिष्ठते, तस्मादधिकाकर्षणेन दृढमपि यतीतिविदिततत्त्वेनत्वया स्वीकृतंपरिपालनीयमित्यसदाग्रहमुक्त्वा निजस्वरूप प्रकाशय, येनास्मदीयंसङ्कल्पवयंनिवेदयामः । विज्ञाततद- ॥४८॥ For PvAnd Persone ly Page #111 -------------------------------------------------------------------------- ________________ भिप्रायेण चन्द्रेण विचिन्तितम् , केनाप्युपायेनायमस्मादुराग्रहानविरंस्थते, इतिसंप्रधार्य तेन निगदितम् , नरदेव ? चन्द्रराजेन किं कार्य भवताम् ! किमसिन्भूतले तादृशा अपरे नरवीरा न सन्ति ? यतस्तदपेचांकुरुध्वे, राजन्नाभापुर्या में निवास इति सत्यं जानीत, यदाभापतिना तव कार्य तत्कर्तुमहं समर्थोऽस्मि, तस्मात्सुखेन निवेद्यताम् । इति तदुक्तां गिरंनिशम्य भृशंमुदितः सिंहलराजोऽयमेवचन्द्रराजइतिविदित्वा सद्यो रोमाञ्चितवपुरभवत् , ततोहिंसकेनापि स भणितः, स्वामिन् ? इदानीं निश्चिन्तोभव, अयमाभापतिरस्मदीयचिन्तामुन्मूलयिष्यति, चन्द्रराजोयनजानाति तत्किमपि नास्ति, तस्मादिदानी लजांविहाय यत्कर्त्तव्यं तदस्मै निवेदय, यतोलज्जावतां कार्यसिद्धिन जायते, उक्तंच आहारे व्यवहारे च, त्यक्तलजः सुखी भवेत् । लजापाशमपाकृत्य, नीतितः सुखिनो जनाः॥१॥ अथ चन्द्रराजश्वेतसि व्यचिन्तयत् , किमिदंसचिवाधमोवदति ? तद्रहस्सं ज्ञातुमशक्यम् । तच्च मत्तःसेत्स्यति न वा ? किश्चाधुना पारवश्यं प्रपन्नोऽस्मि, इदंसर्व धूर्तयूथंमिलितम् , अतस्तद्वचनप्रपञ्चस्तुमया श्रोतव्यः. अन्यथा मे मुक्ति भविष्यति, इतिचिन्तारीमानसं चन्द्रराजंविदित्वा सिंहलराजोबभाषे, नररत्न ? मुधा विकल्पजाल मा कुरु, न वयंधूताः येनचा वञ्चयितुमस्माकमुपक्रमोभवेत् ? भवानेवंविपरीतशङ्काकथंकरोति ? परोपकारैकरसिकंपुमांसंकाचिदेव जननी जनयति, " परोपकाराय सतां विभूतय" इति परोपकृतिरेव परमतत्त्वम् , परोपकृतिनः पुनदुर्लभाः । यदुक्तम् द्वौ पुरुषो धरति धराऽथवा द्वाभ्यामपि धारिता धरणी । यः परकार्येपुरतो-यश्चोपकृतं हि जानाति ॥१॥ नराधीश ? गभस्तिमान्किमु प्रत्युपकारापेक्षया जगदिदमुद्योतयति ? ऋतुप्रभावाद्विविधफलपुष्पाणिददद्भयोऽवनिरुहेभ्यः For And Persone ly Page #112 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ॥ चंद्रराज चरित्रम् ॥ ॥ ४६ ॥ R<**<***133****-- www.khatirth.org aise किं मूल्यंवितरति ? पूरिताऽशेषमनोरथस्य चिन्तारत्नस्य प्रत्युपकारंविधातुं कः प्रयतते १ विरसतुणादिनीनामपि दुरन्तदुःखभाजां गवांगुण गौरवं कोजानाति । सततंवहमानाः सरितः को नियोजयति ? तथैव महोपकारकरणे गृहीतव्रतानां भवद्विधानदर्शनं दुर्लभं मन्ये इतिप्रार्थयन्नृपतिस्तन्महिषी, तयोः सूनुः कुष्ठाभिभूतः कनकध्वजो, हिंसकमन्त्री, कपिलाधात्री पष्ठश्चन्द्रराजस्तत्पञ्चेन्द्रियविराजितंमानसमिव स्वयं रेजे, तदा चन्द्रेण सिंहलाधीशोभाषे नरदेव ? अभेदभावेन स्वमनोवृत्तान्तंप्रकटी कुरु, गूढवाक्यार्थवेदनेऽहमप्रभुः, पञ्चाऽपियूयं भृशं चिन्तः कुला लक्ष्यध्ये, बाह्यतस्तु विवाह महोत्सवः प्रारब्धः, ततोयथास्वरूपं वृत्तान्तं मे निवेद्यताम् । येनाहं तन्निर्णीय भवच्चिन्तां निराकरोमि, आनिशान्तमाभार्यां मे गन्तव्यमस्ति, मन्नामगोत्रादिकं कुतोविज्ञातंयुष्माभिः ? मया किं कार्यंविधातव्यमिति निजेच्छया विज्ञाप्यताम्, नाहमतीन्द्रियभावान् वेद्मि यतोयुष्मन्मनोगतंजानामि, इतिचन्द्रराजगिरंसमाकर्ण्य सिंहलराज समादिष्टोहिंसकः प्रोवाच. महाराज १ अस्माकं पालने कार्यविधाने च भवानेव समर्थः, ततोऽस्मदाशावल्लीविताने जीमूतायमानंमानवरत्नं त्वामेव मन्यामहे । अस्मन्मनोरथलताया आधारस्त्वमेवाऽसि त्वदपरोऽस्माकं शान्तिसाधक चिन्तानिवर्त्तकोकोऽपि नास्ति, अतस्त्वत्तः किं गोपनीयमस्माकम् ? तक्रार्थिनो भाण्डगोपनेन कथं तल्लाभ: १ पादयोः किङ्किणीत्रातं निवध्यनर्त्तक्या मुखावगुण्ठनननमेव, सेवकत्वमङ्गीकृत्य स्वामिसेवा विधातव्या, तत्र त्रपाविधानेन किं फलम् ९ तस्माल्ल दूरतोविहाय प्रस्तुतं निवेदयामि, राजन् ? महौजसोऽस्य देशस्याधिपतेः सुता प्रेमलालक्ष्मीर्विद्यते, तां च यथाऽस्मत्स्वामितनुजः कनध्वजः परिणयेत्तथा त्वया निष्पादनीयमित्येवकार्यमस्माकंविद्यते । कृपासिन्धो ! भुवनविदितस्त्वं परोपकृतिरसिकोऽसि, अतोऽस्मदीयं कार्य विनिवृत्य कृतकृत्योभव, ततश्चन्द्रराजोवदत् मन्त्रिपुङ्गव । विगर्हणीयमिमं - For Private And Personal Use Only Acharya Shri Kassagarsun Gyanmandir *•K•-*-*/*/**/**** द्वितीयालासेप्रथमः सर्गः ॥ ॥ ४६ ॥ Page #113 -------------------------------------------------------------------------- ________________ ShriMahavir JanArchanaKendra Acharya:shn.kailasmagarsunGvarmandir | वितथवादकथंवदसि ! प्राणसंशयेऽपि सजना मृपावचनंनोद्रिन्ति, यतः मिथ्याभिशंसिनोधृष्टा-निन्धकर्मानुसारिणः । इहैव दुःखिता यान्तिः परत्र परमापदम् ॥१॥ तथैव श्रुतपूर्वमया प्रेमलालक्ष्मीः कनकध्वजपरिणेष्यतीति विज्ञाय तन्महोत्सवप्रेक्षितुकामोत्र समागतोऽस्मि, किच प्रेमलालक्ष्मीः कनकध्वजवरीष्यतीति सर्वजनविदितं तर्हि तत्पाणिग्रहणे तस्य का क्षतिः ? मच्छिामि मुधाभारकुतःक्षिपसि ? मन्त्री जगाद प्राक्तनकुकर्मोदयनार्यराजकुमार कुष्टीजातः, इदंवृत्तान्तंसर्वथा गोपनीयम् - पूर्वार्जितकर्मणा तयोविवाहसम्बन्धोजातः, अधुना कु ष्ठिना तेन तस्याः कथंपाणिग्रहोविधीयते ? अतस्तत्कार्यतत्प्रतिनिधीभूय त्वयैव विधातव्यम् । प्रचण्डवायुवशाद्वार्धिमध्यगतप्रवहणं* तदुपकण्ठमानेतुंभवादृक्षोदक्षनेताऽपेक्ष्यते, अन्यथा तदुद्धारोदुर्लभः । साम्प्रतसिंहलराजलज्जा त्वया रक्षणीया, चन्द्रोऽवादीत् एवंराजकुमार कुष्ठी तर्हि प्रथमतोयुष्माभिर्विवाहाकथंस्वीकृतः ? राजकुमार्या युष्माकं किं वरमाचरितम् ? येनैतां कुष्ठिनासह | यूयं विवाहयितुमिच्छथ, पुनःसर्वे सम्भूय तस्या जन्ममुधाकत्तुकुतःप्रवृत्ताः । इदृशमवद्यकर्म जगत्प्रभुःकथंसहिष्यते ? पुनर्मकरधजनृपसुतामेतामुद्बोहुमहं न शक्नोमि, तादृशीयोग्यता मयि कुतःसंभाव्यते । तत्रापि तांपरिणीय पश्चात्तुभ्यमर्पयामीति सर्वथाऽसंभाव्यमेव मन्ये, ततस्तेन रहसि नीत्वा हिंसकोऽभाणि, इदमसज्जनकक्षीकृतंकायमदग्रे त्वया नोच्चारणीयम् , अस्माकंसमा. | गमोऽद्यैव प्राथमिकोजातस्तत्राऽप्येवंविधोपद्रवो युष्माभिः कथंप्रारब्धः ? मन्त्रीश? ईदृगसज्जनोचितंदुर्वृत्तान्तंकथायितुं किं न जिइषि ! विहितेऽप्येतस्मिन्कर्मणि किमपि सुखं न लप्स्यते युष्माभिः । ईदग्विधंसुरूपंकन्यारत्नंकुष्ठिनासहपरिणाययितुंयुष्मदुद्योगः सर्वथाऽनर्थसूचकोदुरन्तश्च । तस्मादिमविवाहविमुच्य निवृतियूयंभजत, इदंनिन्धकार्यत्यजत, युष्माकं कोदेशः ? कस्मिन्पत्तने For Private And Personlige Only Page #114 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ॥ चंद्रराज चरित्रम् ॥ ।। ५० ।। *K•->**<>**< +03/+K+***-- *--**-* www.kobarth.org भवतानिवासः ? श्रयमनुचितसम्बन्धश्च कथंसञ्जातः ? तदेतत्सकलमुदन्तमामूलचूलनिवेदयत माम्, ततोऽहं भवदनुकूलंविचारंविधास्ये, इति चन्द्रराजकथितं सापेक्षितंवचनंनिशम्य हिंसकः संक्षेपतोनिजवार्त्तावक्तुं प्रारभत, ॥ इति श्री चन्द्ररामचरित्रेद्वितीयोल्ला से प्रथमः सर्गः ॥ १ ॥ सिन्धुनामसरिद्वरायास्त सिन्धुनामादेशोऽस्ति, साऽऽपगाऽनेकधातुचित्रितशृङ्गमण्डितमहागिरेरुत्सङ्गान्निःसृत्य मवतरन्ती क्षीरोदधिसङ्गमोत्सुकेवधावमानादृश्यते, तदगाधवारिप्रवाहे सर्वतोचम्भ्रमन्त्योऽनेकनौका जलधेत्यकर्मकारिण्य इव लक्ष्यन्ते, विनिवृत्तक्रोधादिवैरिवारास्तदेशवासिनः सरलस्वभावा धर्मकर्माणि समाराधयन्ति, तत्प्रभावेणैव तत्रत्यः सागरोऽपि मिष्टजलो विभाति, तत्र च मुख्यतया सिंहलाभिधाना नगरीसमस्ति, या च निजर्द्धिप्रभावेण निर्जितामरपुरीविभवा मणिप्रकरकपिशीर्षकाऽम्बरतलचुम्बिवप्रवलयेन समूढनभोलक्ष्मीरशनाकलापलावण्या, परिखीकृतसागरान्तः पतितोष्णरश्मिचिम्बेन कलितोद्गतार्चिर्मालातिभासमान वडवानिविभ्रमा, अभ्रंलिहाभिर्जिन भवन शिखराग्रविभ्राजमानामान सौवर्ण कलशावलीभिरपन्हुत दिनमणिमण्डला, चञ्चत्कान्तिनिशाकरकान्तोपलनिवद्धनि केतना निशि निशापतिरश्मिसन्तत्या प्रणालिकाः पूरयद्भिः पयोभिवर्षासमयंग्रीष्मेऽपिव्यञ्जयन्तीवविभ्राजते, पुनर्यस्यां कोटीश्वर प्रासाद कोटीविराजमान केतुनिरुद्धसञ्चाराः सहस्रदीधितिरश्मयोविगतदोषा अपि सदोषा इव प्रवेशं न लभन्ते, कमलदल ललितजज्ञलब इव तरलाऽपि कलिताऽनुरागा वास्तव्यगुणकलाप संदानितेव परमा रमा यां सदैकभावेन भजति । रङ्गदनेकतुङ्गतुरङ्गमप्रखर खुराग्रनिर्घातविधुरां यद्वसुन्धरां राजमार्गविसारिणः प्रकटितमदधाराः कूजल्लीनालिमालाः करटिनः सदया इव करसीकरैः पङ्किलयन्ति । असङ्कीर्णविभ्राजच्चतुरशीतिविपणिकायां यस्यां धरापीठ For Private And Personal Use Only *--**-**-*K***OKK Acharya Shri Kasagarsun Gyanmandir द्वितीयोला सेद्वितीयः सर्गः ॥ ।। ५० ।। Page #115 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra **O***•****************O** www.batirth.org महेभ्यः प्रचुरं क्रयविक्रयव्यवहारं कुर्वते, भुक्तावशिष्टसुकृताः स्वर्गिणोयत्र लब्धजन्मान इव धनिका धर्मध्यानंविदधते, आजानुभुजदण्डालानित कमलावशश्चतुरङ्गचमूसश्चारेण निरुद्धभूतलः समरभूमौ कर्णान्तमाकृष्टप्रचण्ड कोदण्ड काण्डविसृष्टशरश्रेणिविखण्डितवैरिशिरःकमलैर्जयश्रीप्रवेशाय रचितमङ्गलोपचार इव, विमलकर कलित करवाल निशितधारोद के नाप्लावित भुवनभवनान्तरालभित्तिनिहितारिचित्र चरित्रः कुन्दोज्ज्वलयशोराशिभिर्धवलित दिग्वितानः प्रतापभानुनाऽजस्रमुद्योतितभूमण्डलो महोर्जितरूपविनिर्जितकन्दर्पदर्पो जयस्तम्भमिषान्नवकन्दलीकृत गह्वरीत लोऽखण्डितबलवातेन नामितामित्रपादपः कनकरथोभूपतिर्यां प्रशास्ति, यस्य च शारदेन्दुवदना निःसीमरूपविभया विजितानङ्गगृहिणी कनकवतीनाममहाभाग्यवती दयिताऽस्ति सा च पतिभक्तिमेव तवंविजानन्ती तल्लीनचेताः स्वप्नेऽपि नाऽन्यं स्मरति, तस्य भूभृतः सदा माननीयोहिंसकनामाऽहं सचिवोऽस्मि, राजकार्याण्यशेषाण्यहमेव चिन्तयामि, पीयूषवर्षिपयोधर मण्डला प्रकटितनित्याऽऽनन्दा नृपमान्येयकपिला धात्री यं सदोपचरति, अस्य नरेन्द्रस्य राज्यवैभवंनिरीक्ष्य तनूकृतनिजर्द्धिस्मयोधनाध्यक्षोजितीव, किञ्चास्मिन्गोप्तरि सुवंशासति कदाचित्कोऽपि दारिद्यदशां नावैति, तत्र विदितागमतत्वा विद्वांसोऽनेकशोनिवसन्ति ये वादविद्याभिरताः परवादिगणंविजित्य निजख्यार्ति - वितन्वन्ति, तत्र स्थिता निरवद्यभावाः शान्तचेतसःस्वधर्मनिष्ठा विमदाः प्रमदाः सततं यथासुखं विलसन्त्य उदितास्तमर्क न जानन्ति, राजन्निदंसर्वतथ्यमेव मदुक्तंविजानीहि भवदन्तिके किञ्चिदपि मे गोपनीयंनास्ति । श्रथैकदा कनकवी रा निजावासस्थिता पुत्रचिन्तां प्रापत् हन्त विद्यमाना अपि श्रेयस्यो राज्यसंपदः पुत्रहीनाया मे निरर्थकाः । अहो ? मन्दभाग्याया मे सन्ततिसुखंकृतः स्यात् । न मया तादृशानि सुकृतानि विहितानि यतोऽहंपुत्रसुखभाजनं भवामि, इति For Private And Personal Use Only +9084/044-460/- •YK+++K+++ Acharya Shri Kasagarsun Gyanmandir Page #116 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ॥ चंद्रराज चरित्रम् ॥ ॥ ५१ ॥ •K•-**« «<»« →→→******← ++*••**• •*••••-><-> www.kobatirth.org विचिन्तयन्ती नयनयोर्भाद्रपदं धारयन्ती सा भृशमुद्विग्नाऽभवत्, क्षणादविरला श्रुप्रवाहेण हृदयस्थलीमप्लावयत् । सखीजनसुभाषितमपि श्रोत्रपुटयोस्तप्तत्र निमं साऽमन्यत । असकृन्निःश्वासपरम्परां विमुञ्चन्ती सा वारिविरहंसेवमाना मत्सीव क्षणेन वित्रस्ताऽजनिष्ट - यतश्वोक्तम् – संसारवर्त्तिनोजीवाः, प्रजालोकनवृत्तयः । प्रमदा निर्मदा येन जायन्ते सूनुना विना ॥ १ ॥ तथाच — मूर्खस्य हृदयं शून्यं, शून्याश्चाबान्धवा दिशः । अपुत्राणां गृहं शून्यं, सर्वशून्या दरिद्रता ॥ २ ॥ विधांविषमदशामनुभवन्तीनिजस्वामिनीं विलोक्य तत्पार्श्ववर्त्तिनी दासी त्वरितगतिर्नृपान्तिकंगत्वा तद्वृत्तान्तंन्यवेदयत् । श्रुतमात्रेण वज्राहत इवाकस्मिकशोकाग्निदग्धोनृपतिः प्रधावन् स्खलितगतिस्तत्सन्निधौ गत्वा रहसि स्थितां हस्ततलवि न्यस्तवामकपोलांराज्ञीमनेकधाऽऽश्वास्य प्रावोचत् शशिवदने ? किमयमसामयिकः शोकाविर्भावः ? अधुक्लिन्नोऽयं कञ्चुकोवर्षाकालंव्यञ्जयति, तव मुखमुद्रा विभातचन्द्रमूर्त्तिकथमनुकरोति ? त्वदाज्ञा केनावमानिता ? तदभिधानंमांशीघंनिवेदय, येन तंयमातिथिंकरोमि, पुनस्तवानुशासनंमनसाऽपि कोऽपि नाल्लङ्घयेत् । मयि जीवति तव किंक्षीणमस्ति ? त्वयि जीवन्त्यामेव मम प्राणाःश्वसन्ति तव चिन्तायाः कारणं ब्रूहि ततः कनकबती दीर्घनिःश्वस्य प्राह प्राणप्रिय ? भवत्कृपया मेsखिला मनोरथा निष्पन्नाः, भवदमोघदृष्ट्या निरीक्षिताया मेऽनुशासनंलङ्घयितुं कः प्रभुः ? भवादृशं प्राणप्रियं लब्ध्वा प्रत्यहंनवनवैस्तैर्नेपथ्यैः शरीरं भूपयामि, यानि शक्रवनितया स्वप्नेऽपि नो दृष्टानि सदैव दीव्यरत्नाभरणैर्विभूषितशरीरा सुन्दर लावण्यसारा सौभाग्यगर्वाधरीकृतकामकामिनी सुखं तिष्ठामि भवत्प्रसादेन मनोऽभीष्टानि भोजनानि नित्यमास्वादयामि प्रतिचणंनूतना For Private And Personal Use Only Acharya Shri Kissagarsun Gyanmandir C--61) द्वितीयोलासेद्वितीयः सर्गः ॥ ।। ५१ ।। Page #117 -------------------------------------------------------------------------- ________________ ShriMahavir Jain ArachanaKendra Acharya:shaKailassagarsunGyanmandir न्याभरणानि मदङ्गालग्नानि विलोकमाना निजेरा अपि शङ्किता भवन्ति, इमेऽलङ्कारा केन निर्मिता इति निशेततेन शाकनवन्ति, सवासितदिक्चकैःसुरभिद्रव्यैर्विलिप्तापयवांमामजस्रंद्विरेफा उद्वेजयन्ति. एवंसवेथा सुखसम्पबामि, परन्तु स्वामिन अपराध्य।त्येकोव विधिः, येन सर्वसामग्रींप्रतिपाद्य मन्दपुण्याया मे पुत्रसुखं न दर्शितम् । प्रियतम ? एकंपुत्रविना सर्वसनिकमेव, यदग्रेऽन्यत्सुखंतणायते, स्वामिन् ? मदीयंजीवितमपि निष्फलंमन्ये, अरण्यजातंकुसुममिव पुत्रहीनजीवनवृथा नश्यति पनि * नोऽप्यपुत्रस्यमुखंप्रभाते कोऽपि न विलोकते, भूमौ लुठन्तः पतनोत्पतनञ्च कुर्वन्तोमातरंवीक्ष्य रुदन्तोऽव्यक्तशब्दानुञ्चारयन्तो धूलिधूसरिताङ्गा उत्सङ्गमुपविशन्तस्तुरङ्गीकृतयष्टिंसमारुह्य रथ्यायां क्रीडमाना बाला यद्गृहाङ्गणव्याकुलयन्ति तजनिरेव सत्फला, किन सत्पुत्र कीर्तिपल्लवयति, वंशश्चविस्तारयति. पुत्रसद्भावे विविधसम्पत्तयःसम्पद्यन्ते. विगताअप्यधिकाराश्च पुन र्लभ्यन्ते वा के पितृसुखदःस एव जायते, तथैवानेकविधानानन्दानन्दनोजनयति, स्वामिन् ? वसनासनभोजनादिसमृङ्ख्या है पूर्णोऽपि भवान्पुत्रहीनःकस्य कृते राज्यादिविभवभरमुत्पादयति ? सुधासिन्धुनेव जनकेन मधुसूदनायेव सूनवेऽतित्रिशालाऽपि लक्ष्मीवितीर्यते. भृजाने ? कुलधर्मधनादिवर्द्धकमङ्गजंविना निर्जरपुरपस्थितस्याऽपि भवतःकथंनिवृतिर्भविष्यति । तस्मात्प्रिप्रयतम? किंबहुनोक्तेन ? तादृशंकमप्युपायविधेहि, येन त्वंगर्भानुभावतःपाण्डुरमुखच्छविमामचिरेण पश्यसि, इयमेव चिन्ता मे मानसंभृशंदुनोति, इत्थंकनकवतीगिरंश्रुत्वा नृपतिर्भणति प्रिये ? पूर्व भवानुचीर्णपुण्यैरिह जन्मनि देहिनांमनोरथाःसिद्ध्यन्ति, तस्माद्विषादंविमुश्च, सुलभंप्रमोद भजस्व, विशेषतःकुलदेवीपरिचर्यायां परायणा भव, तथैवाऽहं मन्त्रतन्त्राद्युपचारानपि यथाक्रमकरिष्यामि, येन तेपुत्रसुखंस्तोकसमयेन भविष्यति, सुलोचने ? त्वमप्येवंकिं न जानासि ? यदिदमैहिकचिन्तितंसर्वेषान For Private And Personlige Only Page #118 -------------------------------------------------------------------------- ________________ Acharya Shri K agersun Gyanmar चंद्रराजचरित्रम् ॥ सिद्ध्यति, एवं राज्ञीमावास्य भूपतिर्मासमाहूय सर्वकनकवतीव्यतिकरंन्यवेदयत् । ततःक्षणविचार्य विज्ञातरहस्येन मया भणितं, द्वितीयोलानरनाथ ? अष्टमेन तपसा कुलदेवींसमाराधय, प्रसन्ना सा पुत्ररत्नंते प्रदास्यति, इति स्वीकृतमद्वचन:पार्थिवोद्वितीयस्मिन्दिने विहि- ITI सेद्वितीयः ताष्टमतपा विजनस्थाने विविधोपचारैः कुलदेवीमाराधयितुमुपविष्टः । ततस्तृतीयवासरान्ते भूमेश्चतुरङ्गुलमूर्ध्वस्थितदेहा विक सर्गः॥ सितदीव्यकुसुममालावलीढकण्ठपीठा निनिमेषनयनराजिःप्रमुदितबदनाम्बुजा करुणामयाम्बकसुषमाविततिःपवित्रदेहकान्तिर्विविधदीव्यविभूषणैविभूषिताङ्गी कुलदेवी प्रत्यक्षीभूयनृपं प्राह. मानवेन्द्र ? मदाराधनंत्वया कुतोविहितम् ? अनेन तपसा त्वयि | तुष्टास्मि, यत्तुभ्यं रोचते तन्मार्गय, त्वदभीष्टंदातुंप्रकटिताऽस्मि, इतिदेवीवचनंनिशम्य भूपतिर्विरचितप्रणामाञ्जलिःप्राह, कुलदेवते ? आर्जवेन यथाविधि समाराधयां त्वां विमलस्वभावानामन्वयोन्नतिनित्यशःप्रजायते, भक्तजनवत्सलायांत्वयि तुष्टायांसमृद्धयःसुलभा भवन्ति, हृदयतापीनि व्यसनानि च विलयंत्रजन्ति, नैतद्विधमिह कार्यविद्यते, यत्त्वदाराधनतोऽसिद्धस्यात् , देवि ? त्वत्प्रसादेन न मे किश्चिन्यूनमस्ति, केवलंकुलोद्दीपकपुत्रसुखेन वञ्चितोऽसि, यद्यात्मजेन शुभासनं तत्वज्ञानेन मानसं सुश्रमणानामागमनेन च निकेतनंसङ्कीर्णतामुपैति तदा सुकृतंसमृलविनष्टमिति विज्ञातव्यम् । हे मातः ? पुत्रभिक्षांयाचमानस्य मे मनोरथःसम्पादनीयोऽन्यथा त्वदर्चनमहिमानंकोबर्द्धयिष्यति ? कुलदेवीत्यभिधानमपि तव विलुप्तंभविष्यति, समुद्रोपकण्ठंसेवमानस्य देहिनोलक्ष्मीलाभो न भवति चेत्तल्लज्जाऽपि तस्यैव संजाघटीति तद्वदपुत्रस्य मे लजा त्वयैव रक्षणीया, तस्मान्मयि प्रसादंविधायकसुतंदेहि, अन्यथा मद्भार्या सुताभिलाषिणी पञ्चत्वमवाप्स्यति, तदाग्रहप्रेरितेन मया त्वदाराधनंविहितम् , त्वयि तुष्टायां मे मनोरथपादपःफलिष्यतीति निःसंशयंप्रतीयते, कुलदेवी प्राह राजन् ? तावकीनतपःप्रभावेण तुष्टाऽस्मि, तेन ॥ ५२ For Private And Personale Only Page #119 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra [*A*•»********** www.kobatirth.org तबैकःसूनुर्भविष्यति, परन्तु पूर्वार्जितकर्मणाऽसौ कुष्ठी भावी, राज्ञाऽभिहितं दिव्यप्रभावे ? स्वत्क्रमाम्भोजयोर्निपत्य भूयः प्रार्थयामि, वीतव्याधिसुदच्चा पुत्रिणांधुरि मां प्रशंसनीयं विधेहि, अपटुदेहेन जातेनाऽपि किं तेन ? यतश्वोक्तम् — दरिद्रो व्याधितो मूर्खः, प्रवासी नित्यसेवकः । जीवन्तोऽपि मृताः पञ्च श्रूयन्ते किल भारते ॥ १ ॥ देव्यामतिं प्रजेश्वर ? अधिगततच्चराशिरशेष कला कुशलोभूत्वा त्वं कथंमूढभावं भजसि ? याद्यग्विधानि कर्माणि येन निबद्धानि तानि शुभाशुभानि विवशेन तेन देहिनाऽवश्यं भोक्तव्यानि, जिनेन्द्रचक्रिप्रभृतयोऽपि स्वोपार्जितंकर्म निःशेषं भुक्तवैव सिद्धिपदंप्रयाताः श्रतो येन देहिना पूर्वस्मिन्भवेऽविकलं सुकृतंसमाचीर्ण सएवेह जन्मन्यवच्छिन्नसुखभाजनंजायते, तेन साम्प्रतं योवरोमया दत्तस्तमन्यथाकर्तुं मे नास्ति सामर्थ्यम्, नृपेण कथितं जगद्रक्षिके ? प्रथमतस्तुष्टया त्वया जानन्त्याऽपि कुष्ठिपुत्रवरोऽनुचितोमे कथंदत्तः ? देव्या भणितं वत्स ? सावधानमनास्तत्कारणं शृणु, महर्द्धिकः कश्विदेवोऽस्ति तस्य द्वे देव्यौ, तयोरेकाऽहमस्मि, प्रत्यहंतेन निजभर्त्राऽमरेण सार्द्धं नूतनाऽभिलषित भोगाननुभवन्ती सपत्नीसहिताऽहंदिवसान्निरगमयम् । अन्यदा मत्सपत्न्यामतीवरक्तोमद्भर्त्ता मामनादृत्य प्रच्छन्नवृत्या तस्यै महाधनंरत्नहारमेकंप्रादात्, ततोज्ञाततद्वृत्ताया मे भूरितर:शोऽजनि तदनु तया सममसमञ्जसमभ्याख्यानं प्रकटयन्ती सेर्ण्यविवदमाना रक्तनयनवदनाऽहं महान्तं कलहमकार्षम् । तदानीं गृहमागतेन मत्पतिना तामेव ध्यायता तत्पचोगृहीतः, माञ्चभर्त्सयामास तेनाहं भृशं दुःखार्दिता चिन्ताक्कान्तमानसा यावद्रहसि व्यपं तावच्या समाराधिताया मे ससंभ्रमं समागमनं जातमतोनिर्विष्णुचेतसा मयाऽयमनुचितवरोवितीर्णः, देव्योहि निजोतिमन्यथा न विदधति, देहिनां भाग्यानुसारेणैव दिव्यवाचः प्रसरन्ति, ततोऽस्मिन्विषये त्वयाऽधृतिर्न विधातव्या, For Private And Personal Use Only Acharya Shri Kassagarsun Gyanmandir **************** ***@**•**• Page #120 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ॥ चंद्रराज चरित्रम् ॥ * ॥ ५३ ॥ ******* www.kobatirth.org नृपेण विज्ञातमसतिपुत्रे कुष्ठ्यपि वर इति संप्रधार्य देवीवचनंस्त्रीचकार ततोदेवी निजस्थानमगमत् । तपोऽवधौ पूर्णे देव्यनुष्ठानं समाप्य प्रमोदमापन्नो भूधवः कनकवतीमाञ्चवरप्राप्तिव्यतिकरमची कथत् । मयाऽपि नरेन्द्रः प्रोत्साहितः, प्रभो ? सम्यगाराधितधर्मप्रभावेण सर्वभव्यं भविष्यति, जाते सूनौ कुष्ठविनाशनोपायास्तु सुलभाः, इति मदुक्तिमाकर्ण्य सप्रिया कनकबती मुमुदेतराम् । अथ तस्यामेव क्षणदायांसुखसुप्ताया राज्याः कुक्षौ कश्चिञ्जीवो गर्भश्वनावतीर्णः, ततःप्रभृति निरतिशयानन्दमेदुरमान सोमानवेन्द्रः ससवांमहिषीं भूमिगृहे स्थापयित्वा गर्भभृत्यामकारयत् यतोलुब्धानांसम्पत्तिर्भूगृहस्थितैव रक्ष्यते, प्रतिवेलंनरेन्द्रः प्रियासखीराहतस्तद्वृत्तान्तंपृच्छतिस्म, क्रमेण नृपतिना संपादितगर्भदोहदा सा गर्भसमये पूर्णे पुत्रमजीजनत् ततोनिवेदितपुत्रजन्मने शुद्धान्तचराय सुतजन्महर्षितो नरेन्द्रो निजाङ्गलग्रंवसनाभरणादिकंवितीर्य तं विसर्जयामास, अथ हर्षनिर्भरमानसोभूपतिस्तजन्ममहोत्सवंनिजविभवानुसारेण प्रावर्त्तयत्, सर्वस्मिन्नगरे सद्योध्वजतोरणाङ्किता गृहाट्टश्रेणयोजनमानसानि विलोभयामासुः, विहितमनोहरनेपथ्यानि युवतिवृन्दानि प्रतिस्थानंधवलमङ्गलानि सप्रमोदंगायन्तिस्म, राज्याः पुत्रप्रभूतिरजायतेति सर्वत्र प्रसिद्धिर्जाता, पौरजनास्तद्वातीसमाकर्ण्य घनागमे कदम्बा इव भृशंप्रमुदिता जज्ञिरे, ततोऽहमहमिकया समन्ततोव्रजन्तोविविघोपहारपाणयोजनवाता राजसद्मनि समाजग्मुः, अप्रमितप्रमोदविभ्रता भूपतिना शुभे दिने कनकध्वजेत्यभिधानंविदधे, परन्त्वा जन्मतः स कुष्ठदूषितोऽभवत् पूर्वकर्मणामुदयेनाभिषग्भिर्ये प्रत्युपचारा विहितास्ते सर्वे चारभूमावुप्तबीजानीव निष्फलतामगुः । मन्त्र तन्त्र दिनोऽपि कृतोपचारास्तस्मिन्निर्विद्या वभूवुः, भूपतिना विज्ञातं केनाऽप्युपायेनाय नर्भकानिरामयो न भविष्यति, पौरजना इमंव्यतिकरंज्ञः स्यन्ति चेद्देशान्तरेऽपीयं वार्त्ता प्रसरिष्यति, तेन कुष्ठिपुत्रंमाश्च जना मा हसन्त्विति For Private And Personal Use Only Acharya Shri Kaassagarsun Gyanmandr +40++***+++++++ द्वितीयोज्ञा | सेद्वितीयः सर्गः ॥ ।। ५३ ।। Page #121 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ** 2018- 69 www.kobatirth.org संप्रधार्य तनन्दनं भूगृहवासिनंचकार यथोदितमपि भानुमन्तं न विवेद सः । रत्नभूमौ मणिरिव निःशेषोपचारपरिकरितः सोऽर्भकस्तत्रस्थितः प्रतिवासरंबवृधे विदिततद्वृत्तान्ताः पौरजना राजसुतविलोकने जातकौतुका अप्रमितप्रमोदमावहमाना गृहीतप्राभृता नृपौकसि समाजग्मुः, सभास्थानस्थितं महीपतिप्रणम्य यथार्हस्थानस्थितेषु तेषु कुमारदर्शनोत्कण्ठितेषु मयाऽवादि, निजोरुतेजमा दिवाकरप्रकाशनिर्भर्त्सयन् पुरुहूतपोतमपि स्वरूपसंपश्या लघयन्, जगञ्जन तिलकलीलांकलयन् चामीकरचारुमूर्त्तिर्जातमात्रेण प्रशमितोभयभीतिरयं राजकुमारोवरिवारविनाश को मित्रपक्ष विवर्द्धनो विलमतिसाम्यतं भूमिगृहस्थितः यस्य रूपलावण्यं समीक्ष्य तदमहमानः पञ्चसाय कोऽनङ्गभावमियिवानिव विधातुरिमं कुमारंनिर्मातुः शिल्पकला कौशल्यं सान्वर्थ मजनि, श्रस्मिन्नरेन्द्रनन्दने भुवनानन्ददायके निरीक्षिते किञ्चिदपि दर्शनीयं नावशिष्यते श्रतोऽस्मिन् कुमारे कस्यचिद् दृष्टिनिक्षेपो मा भूदिति वयसा बालोऽप्यबालोगुणसंपन्याऽसौ भूमिगृहाद्बहिर्न निष्कास्यते, यतोऽखिलदेहिनां हितकाङ्क्षिणो न भवन्ति सर्वत्र. यतचोक्तम् — शैले शैले न माणिक्यं, मौक्तिक न गजे गजे । साधवो नहि सर्वत्र, चन्दनं न वने वने ॥ १ ॥ सौकुमारोघरागृहे तिष्ठ भेव धात्र्यादिपरिजन सेवितः शुक्लपक्षसमाश्रयन्निशाकर इव प्रत्यहं कलाः कलयति, यतः - दिवसे दिवसे पुष्टिं धारयत्येव बालकः । विशेषेणोपचारा हि सर्वसम्पत्तिकारकाः ॥ १ ॥ इत्थं सुगुप्तमन्त्रा वयं सर्वे नृपाज्ञया देशान्तरादागच्छतः कुमारदर्शनोत्सुकान्सुविहितजनान्पूर्वोक्तक्रमेण समतोपयाम, अथैवमन्यलोका अपि तथोद्बोधिताः सत्यमन्वाना अतीव प्रमुदिताः पौरैः समं तत्प्रशंसां चक्रुः तथैव प्रोचुः नृपान्वयनभोमणिरसौक| मारविक्रमः कुमारोराज्यधुरांवच्यति, तदेयंभूभामिनी समासादितनवभर्तृकाऽधिकतरंविलसिष्यति, अस्माकंचिरसंचितप्रभूतसुकृ For Private And Personal Use Only Acharya Shri Kassagarsuri Gyanmandir 41-5613 *++** Page #122 -------------------------------------------------------------------------- ________________ ShriMahiyeJain ArachanaKendra Achanashn a garson Gyaman ॥ चंद्रराजचरित्रम् ॥ द्वितीयोलाद्वितीयः सर्गः ॥ ॥ ५४॥ तपादपोऽद्यफलितः, अशेषसुखसाधनोमहीपतिरपि सत्पुत्रजन्मना कृतकृत्योऽजनि, अद्यैव तेन भूनाथेन निजजन्मसाफल्यमवापि, उक्तश्च-एकेनापि सुपुत्रेण, वंशोयाति समुन्नतिम् । गर्दभी दशभिःपुत्र-भार वहति नित्यशः ॥ १॥ एवमनेकधाप्रशंसां कुर्वन्तोजनवाताः कुमारजन्मोद्भूताद्भुतप्रमोदाः स्वस्वस्थानं भेजुः । अथाधिगतशास्त्रतत्वैराप्तैलिभृत्याकु. शलैषिभिनित्यमवेक्षितो नृपकुमारः पितुर्यत्नैर्दिनेदिने वृद्धिमियाय, दिव्यसौभाग्यमानं तं कुमारंमारोपमंदिनकरोऽपि निजकराग्रैनपस्पर्श, इदंनिगूढराजप्रपञ्चवेदितुं कोऽपि न प्रभुर्बभूव. यतश्चोक्तम्-सुगुप्तस्याऽपि मन्त्रस्य, ब्रह्माऽप्यन्तं न गच्छति । कौलिको विष्णुरूपेण, राजकन्यां निषेवते ॥ १॥ अथान्यदाऽस्मत्पुरवासिनोव्यवहारिणोगृहीतानेकभाण्डा अधिकलाभेच्छयाऽत्रविक्रेतुमाजग्मुः, पुरींनिकषोत्तारकंविधाय क्रयाणकानि तत्र स्थापयित्वा दिगन्तकीतिविजितमकरध्वजरूपं मकरध्वजभूपं मिलितुं प्रभूतप्राभृतनिचितकरकमला नैगमा नृपसभाययुः, साऽप्यनेकनीतितत्त्ववेदिवृद्धजनसेविता व्यभात् , यतःन सा सभा यत्र न सन्ति वृद्धा-वृद्धा न ते ये न वदन्ति धर्मम् । धर्मः स नो यत्र न सत्यमस्ति, सत्यं न तद्यच्छलमभ्युपैति ।।१।। ___ सामन्तमन्त्रिप्रधानाद्यनेकपरिवारवारितोभूपतिरधिष्ठितराज्यासनोन्यायमार्गव्यलोफयत् । प्रतीहारेण प्रवेशिता विहिताअलिपुटा व्यवहारिणोभूयसीमुपदांढौकयित्वा विहितप्रणामा यथोचितस्थाने समुपविश्य मिथोवार्तालापव्यधुः, महीपतिना यथोचितंसत्कृतेषु परमानन्दकलितमानसेषु तेषु महीपप्रसादेन निजगौरवंचिन्तयत्सुप्रेमलालक्ष्मी प्रेमागार इव जनमनोहारिणी | सखीजनसमेता तत्र समागत्य निजपितुः मकरध्वजक्षितिपतेरुत्सङ्गसङ्गिनी बभूव, सा च रूपलावण्यैकनिषिश्चतुःषष्टिकलाकुशला ॥५४ For Private And Personlige Only Page #123 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra d-30-34-03++60+-+ www.kobatirth.org द्विसप्ततिकलाखपि पारगामिनी ललितनवयौवन समारूढा भव्य वदनकान्त्या शशाङ्कप्रभतर्जयन्ती तरुणजननयनावलींमोदयन्ती सभ्यजनमानसानि रसभरितानि विनिर्ममे, अद्भुतरूपादिगुणकलितां तां कुमारिकां दृष्ट्वा स्फारचक्षुषामस्मदीयवणिजांतद्ध्यानसरोनिमग्नमिव चेतचमत्कृतिमजज्ञे, तदानींनृपतिनाऽमाणि मोघनिकाः ? भवतां क्व निवासः १ भवदीयदेशयः प्रशास्ति तस्य किमभिधानम् ? श्रवणान्हाद जनकंनूतनं तदीयवृत्तान्तं भवतिचेन्निवेदयत इत्थंगृहीतप्रश्नसाराय तिषामेकोवदान्यस्तदुत्तरंकथयितुं प्रारभत, अवनिपाल ? वयं सर्वे वणिक्कुलजाताः सिन्धुदेशनिवासिनोऽञवाणिज्यकृते समायाताः । समराजिरे निजौजसा निर्जितरिपुबलःकनकरथाह्वोनरनाथोधनदपुरी मित्रतद्देशराजधानीसिंहलपुरीविभूषयति, कनकध्वजाभिधानस्तस्यैको नन्दनःसमस्ति, परन्तु शुभलक्षणलक्षितोयोरूपविभवेन कामकान्तिमपि लघयन्नरेन्द्रेण भूमिगृहे रत्ननिधिरिव रचितस्तिष्ठति तद्दिदृक्षया काममुत्कण्ठितेष्वपि पौरजनेषु कस्यचिद्दृष्टिपातोमाभूदितिशङ्कितमानसोनरेशस्तं कदाचिदपि भूगृहाद्बहिर्न निष्कासयति, तद्रूपसम्पदंवर्णयितुंवयं न शक्नुमः, स साचादनङ्गमूर्त्तिर्विद्यते, किमन्यकल्पनया ९ स्वयंवाचस्पतिरपि तद्गुणानुकीर्त्तनेऽशक्त इत्यऽसंशयंविद्धि, तस्य रूपवैभवोऽपि चेतोहरोयुवतिजन मान्यः, यदुक्तम् - रूपवन्तो नरा लोके, पूज्यन्ते गुणगौरवात् । कुरूपेण हता किं न, गणिका गीतकोविदा ॥ १ ॥ यादृशी दिव्यरूपसम्पत्तिस्तादृशी गुणसंहतिरपि शमरतं तं नितरांनिषेवते यतः गुणाः कुर्वन्ति दूतत्वं दूरेऽपि वसतां सताम् । केतकीगन्धमाघ्राय, स्वयमायान्ति षट्पदाः ॥ १ ॥ तस्मिन्कुमाररत्ने गुणनिधौ काचिदप्यपूर्णता नैवाऽभिलक्ष्यतेऽतः स्पृहणीस्वभावः स संमतः सञ्जनानाम्, यदुक्तम् - १० For Private And Personal Use Only Acharya Shri Kasagarsun Gyanmandir →→** •Σ0K*@**→→→***O**@****«*0**0 Page #124 -------------------------------------------------------------------------- ________________ AcharyanKadamagranGamana ॥चंद्रराज-1 चरित्रम् ॥ द्वितीयोद्धासेद्वितीयः सर्गः॥ ॥५५॥ न पुत्रत्वेन पूज्यन्ते, गुणैरासाद्यते पदम् । वेापारमादत्ते, प्रदोषो न पुनः शनिः ॥ १॥ गुणाः सर्वत्र पूज्यन्ते, पितृवंशो निरर्थकः । वासुदेवं नमस्यन्ति, वसुदेवं न मानवाः ॥२॥ तथाच-केतकीकुसुमं भृङ्गः, खण्ड्यमानोऽपि सेवते । । दोषाः किं नाम कुर्वन्ति, गुणापहृतचेतसः ॥३- शरीरस्य गुणानाच, दूरमत्यन्तमन्तरम् । शरीरं क्षणविध्वंसि, कन्पान्तस्थायिनो गुणाः ॥ ४ ॥ सुगुणेष्वेव कर्त्तव्यः, प्रयत्नः पुरुषैः सदा । गुणयुक्तो दरिद्रोऽपि, नेश्वरैरगुणैः समः ॥५॥ ईदग्गुणकलितोऽस्मद्राजकुमारोनिखिलधैर्यौदार्यादिगुणशालिनाधुरि महनीयकीर्तिर्वरिवर्ति, इत्यस्मदीयमहेभ्यानांमुखकुहरात्कनकध्वजकीर्तिसमाकर्ण्य मकरध्वजनरेशोऽतीब मुदितोऽभवत् । ततस्तान्महेभ्यपुङ्गवान्विविधवस्त्रालङ्कारैः सत्कृत्य प्रत्यहं युष्माभिः समागन्तव्यमिति निवेद्य स विसर्जयामास, समासादितराजसत्कारास्तेऽपि निजोत्तारके गत्वा स्वोचितव्यापारोद्यता बभूवुः, ततोऽतिमोदमेदुरितमानसेन मकरध्वजनृपेण विजितवाचस्पतिमतिनिजमन्त्रिणं सुबुद्धिं सद्यः समाहूय कनकध्वजवृत्तान्तस्तदने न्यवेदि, यतोगुणवति को न रज्यते ! मेधावी मन्त्री जगौ-राजन् ! मुधेदवृत्तान्तमे कुतः श्रावयसि ! कनकध्वजस्वरूपश्रवणे सर्वथा मदीयमानसंनोत्कण्ठते । निर्हेतुकंवाचिकं न श्रोतव्यं न ध्यातव्यच. अन्यत्राप्युक्तम्-अव्यापारेषु व्यापार, यो नरः कर्तुमीहते । स नरो निधनं याति, कीलोत्पाटीव वानरः ॥१॥ तस्मादध्यापारभूतमिदंवृत्तान्तं सर्वथा हेयमेव, किमनेन वृथाचिन्तनेन ! राज्ञा भणितं-मन्त्रिन् ! प्रेम्लालक्ष्म्याः कृते वरचिन्तात्वस्माकं चेतसि सततं जागर्ति, इदानीमप्रार्थितोऽयमुचितवरसंयोगः संप्राप्तः, अयंसंबन्धोऽतीव योग्यो मे प्रतीयते, ईदृग्विधंसम्बन्धकोमतिमानुपेक्षते? ईदृग्गुणोऽपरोवरोऽस्मिन्भूतले प्रायेण दुर्लभः, अतोऽयंसम्बन्धोभवते रोचते चेत्तेनसार्द्धकुमार्या For Private And Persone n Page #125 -------------------------------------------------------------------------- ________________ विवाहकूर्मः । मन्त्रिणाऽवादि-महाराज ? अविदितकुलानांवैदेशिकानां वाक्प्रपञ्चः कथंविश्वासास्पदंभवेत् ? बहवोवैदेशिका वितथवादेनाऽकुटिलाञ्जनान् वश्चयित्वा गताः श्रूयन्ते, साधुरसाधुर्वा स्वकीयः सर्वेषांवल्लभोभवति, निर्गुणानामपि दूरस्थायिनां विशेषतः प्रशंसा जायते, निजाम्बांडाकिनी स्वमुखेन कोऽपि किं ते? स्वदेशजाकण्टका अपि प्रियतमा भवन्ति, अन्यदेशीयसुरभिकुसुमान्यपि न रोचन्ते, अतस्तेषांवणिजांवचनेषु कथंविश्वासोविधीयते ? यतोमायाविनस्तद्देशवासिनोवर्तन्ते, वैदेशिका अपि मध्यस्थभावमापन्नाः परश्लाघांकुर्वन्ति चेत्तत्र प्रत्ययोभव्यानांजायते इति मन्त्रिणोऽभिप्रायविदित्वा भूपेन तदुक्तंवचनमङ्गीकृत्य निजतनयाञ्च विसृज्य स्वल्पानुचरेण वरतुरङ्गमारूढेन राजपाट्यांनिश्चक्रमे, पवनातिपातिवाहेन पुरोबजता कियन्तमध्वानमतीत्य तेन भूरिभिः श्वापदैःसमाकुला पादपान्तरितभूप्रदेशा नवपल्लवप्रभारुणितविरलभागोपलक्षिताऽतनुरागा वरवर्णिनीबैका महाटवी | प्रपेदे,तत्र च मृगयाभिरतेन तेन बहवस्तृणवारिविहितवृत्तयःश्वापदाःसापदोविहिताः,तावनिजमन्त्र्यपि तत्पदपद्धतिमन्वेषमाणस्तत्र समायातः, ततः सचिवसमेतोनृपतिर्वम॑श्रमोद्भूतस्वेदोदकेन क्लिन्नगात्रः शीतलोदकसंभृते समीपवर्तिन्येकस्मिन्सरसि सितच्छदप्र| मुखविहगगणैनिषेविते विश्रान्तये जगाम, तावत्तत्र पिपासापीडिताःकियन्तोव्यवहारिणोऽपि समागताः, मुक्ताफलानुकारिणाऽ तिस्वच्छेन वारिणा तृषांनिवार्य सत्वरं ते पश्चाद्वलितास्तदामकरध्वजेन निजान्तिके समाहृय पृष्टाः, यूयंवैदेशिका लक्ष्यच्चेऽतो | बहूनि कौतुकानि निरीक्षितानि भविष्यन्ति, तेषांकिमपिढयज्ञातव्यंभवति चेत्तनिवेदयत, आकृत्याऽपि भवन्तोगुणवत्तरा ज्ञायन्ते, यदुक्तम्-आकृतिर्गुणसमृद्धिशंसिनी, नम्रता कुलविशुद्धिसूचिका । वाक्क्रमः कथितशास्त्रसंक्रमः, संयमश्च भवतां वयोऽधिकः ॥१॥ तस्मादपूर्वावा श्रावयित्वा मदीयमनोरथंपूरयतेतिनरेन्द्रोक्तिनिशम्य तुष्टमानसा नैगमिकास्तदन्तिके स्थित्वा स्वविज्ञात For Private And Persone Page #126 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ॥ चंद्रराज चरित्रम् ।। ॥ ५६ ॥ →→→¤««~~»*•* ̈*••************** www.kobatirth.org वृत्तान्तंकथयितुंप्रारभन्त, महीनाथ ? वयंयात्रायै विनिर्गताः विविधपुरग्रामपत्तनानि परिभ्रमन्तः क्रमेण सिन्धुदेशप्राप्तास्त भूरमणीतिलकायमानायासिंहलपुर्यां कनकरथाभिधेयोवसुधाधिपोराज्यंकरोति, तत्सूनुर्विजितमकरध्वजरूपः सर्वकलादचः शुभलक्षणलक्षितः कनकध्वजःसमस्ति, देशान्तरेषु प्रथितकीर्त्तिर्दीव्यमहिमा स कदापि भूमिगृहाद्वहिर्न निःसरति, सदैव भूगृहवासंनिषेवते, तत्रस्थितःस साहित्यादिशास्त्राणामवलोकनं करोति, अतीव कोमलानि तदङ्गानि नीचैः कृतशिरीषसुमसुषमानि मरुस्पर्शमपि न सहन्ते, किंबहुना ! दिविषदांस्पृहणीयंतदङ्गपेशलत्वमनुपमंविभाति, परमद्यापि दीव्यदेहः स कुमारःकस्याऽपि नयनातिथिर्न जातः । महाराज ! आश्चर्यजनकमेतद्व्यतिकरमस्माभिः श्रुतमात्रमस्ति, अहीनप्रमोदो महीनस्तदुक्तांव्यक्तवाचंपूर्वनिशम्य जातप्रत्ययस्तान् वैदेशिकान् सत्कृत्य विसृष्टवान्, योजिताञ्जलयस्तेऽपि निजमार्गमशिश्रियन्त, सर्वत्र विदितयशसा तेन कुमारेण सार्कप्रेमलाविवाहोविधातव्य इतिविहितनिश्चयोनृपतिर्वर्त्मनि त्वरमाणः सायं निजप्रासादमभ्येत्य निजमन्त्रिणंस्वमनोरथंव्य जिज्ञपत् । मन्त्रिणाऽभिहितं -स्वामिन् ? अद्यापि मे हृदयंशङ्कर्ततिष्ठति, परम्परया श्रुतंकथंविश्वसनीयंजायते ? श्रुतमात्रमिदंसम्यक् निर्णयतांनावगाहते, अनियतं किमपि कार्य नोविधातव्यम् । दृष्टमेव सत्यंमन्यते, अतोऽस्मदीय सेवकास्तत्रगत्वा प्रत्यक्षतया सर्वविलोक्य अत्र समागत्य तथैव कथयन्ति चेत्प्रतीतिर्भवेदन्यथा विवाहवार्त्ता कर्त्तुनोचिता, इदं सामान्यंकार्थनास्ति, यतोऽन्यजनकथनेन विधीयते, यावज्जीवमयं पाणिग्रहण सम्बन्धोविधातव्यस्ततः सम्यग्विनिश्चित्य विवाहकार्यविधेयम् । विमृश्य यद्विधीयते तत्परिणामे विपत्तिजनकंजायते, उक्तञ्चान्यत्र सहसा विदधीत न क्रिया-मविवेकः परमापदां पदम् । वृयते हि विमृश्यकारिणं, गुणलुब्धाः स्वयमेव सम्पदः ।। For Private And Personal Use Only 0.04-30..+++++ Acharya Shri Kassagarsuri Gyanmandir द्वितीयोना सेद्वितीयः सर्गः ॥ ॥ ५६ ॥ Page #127 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra +- *** ०* -**-*-*-* www.kobatirth.org. इत्थंमन्त्रिवचनं निशम्य राज्ञापुनस्ते महेभ्या निजान्तिके समाहूताः, सादरञ्च पृष्टाः - भोः श्रेष्ठिपुङ्गवाः १ अस्माकमेकं कार्यं भवदधीनमापतितं यूयं तत्करिष्यथ ? वणिजः प्रोचुः - नरनायक ? युष्माभीरक्षिता वयंयुष्मदीया एव सर्वदा भवदनुग्रहंकाङ्क्षामहे, तोयत्किमप्यस्माकमुचितं कार्यनिवेद्य प्रसादोविधीयताम् । येन सच्चरंतद्विधाय वयं कृतकृत्या भवामः । पार्थिवः प्राह - पटुवचन विन्यासैर्मत्सचिवैः सार्द्धयूयं सिंहल पुर्यामधुनाव्रजत, कुमारस्वरूपञ्च तान्दर्शयत, कुमार्यनुरूपं तद्रूपं भवति चेत्तत्रैव श्रीफलंदा विवा होविधातव्यः, अस्यां कार्यनिष्पत्तौ भवतांमहान्तमुपकारंमन्त्स्ये । कदाप्येतामुपकृर्तिन विस्मरिष्यामि, ततोवणिग्मिर्भणितं - स्वा मिनू ? कियत्कार्यमेतत् ? भवदाज्ञानुसारिणोऽस्मान्विजानीत, युष्मदन्तिके व्यंवितथवादंप्राणान्तेऽपि न वदामः पुरा यदस्माभिरदृष्टमपि कनकध्वज स्वरूपंनिवेदितं तत्तथैव विद्यते, यतोयुष्मत्कुमार्याः कनकरथसुतस्यचोभयोःस्वरूपसम्पत्तिः समानैव, नात्र किमपि न्यूनत्वंप्रतीयते, तस्मात्तयोरुचितसंयोगे ऽनुकूलमायासं वयं करिष्यामः, निजमन्त्रिणोऽस्माभिः साकंसुखेन प्रेषय, अस्मद्गृहोचितांतेषांसेवांविधास्यामः । ततोमहीपालेन समादिष्टाश्चत्वारो मतिशालिनः प्रधानपुरुषा महेभ्यसमेताः सिंहलपुर्या समाजग्मुः । ॥ इति श्रीचन्द्रराजचरित्रे द्वितीयोल्छासे द्वितीयसर्गः ॥ २ ॥ अथ व्यवहारिणोविहितादरास्तान्निजावासंनिन्युः, अभ्यङ्गोद्वर्त्तनादिना विनीताध्वश्रमाः सर्वे विविधरसवतीस्वादमनुभूय गृहीतताम्बूलवीटका आस्थानभूमौ स्थिताः परमसन्तोषमवापुः । ततः सायन्तनंविधिसमाप्य महेम्यास्तान्समादायकन करथ भूपा'न्तिकमागताः, मन्त्रिचतुष्कं वहिः स्थापयित्वा महेभ्या नरेन्द्रमभ्येत्य विहितप्रणामाज्जलयः प्रोचुः महीनाथ ? ऋयाणकानि विक्रेतुंवयं देशान्तरंप्रयातास्तत्र मकरध्वजभूपस्य कन्यका विजितरतिरूपा प्रेमलालक्ष्मीत्यभिधाना समस्ति सा चास्माभिःस For Private And Personal Use Only Acharya Shri Kasagarsun Gyanmandir **** •*•*•*****OK→→***O*••* Page #128 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra चंद्रराज म्यग्विलोकिताऽस्ति, यदीयंसौकुमार्यनिरीक्ष्य निर्जररमण्योऽपि त्रपावनता भवन्ति, युष्मत्कुमारेण सार्कतस्या विवाहार्थतन्मन्त्रि चतुष्टयमस्माभिःसह समेतम् अधुना ते युष्मत्प्रसादाकाङ्क्षन्याद्वारभूमौ तिष्ठन्ति तान्सश्वरं प्रवेशयेतिभूपादिष्टेन दौवारिकेण शीघ्रं - मन्त्रिणःप्रवेशिताः । समयविदस्तेऽपि नरेन्द्र क्रमाम्भोजयोः कृतप्रणामाः क्षणमेकं तत्प्रशंसां कुर्वन्तस्तस्थुः पुरैव विदिततदा॥ ५७ ॥ ॐ गमनव्यतिकरेण प्रभूतप्रमोदमाविभ्रता नृनाथेन विहितार्हणाश्चत्वारस्तेनिजोचितस्थानमलञ्चक्रुः । ततोमेदिनीपतिना कुशलवृत्तान्तं पृष्ट्वाऽऽगमनप्रयोजनजिज्ञासया भणितम् - कस्माद्देशाद्ययं समागताः १ क्वगन्तव्यमस्ति ? केनचित्प्रेषिता वा स्वेच्छयाऽत्र स गताः ? किं कार्यमुद्दिश्य यात्रारम्भोयुष्माभिर्विहितः ? इत्थंनरेन्द्रोक्तिमाकर्ण्य तेषामेकोवाग्मी प्रावोचत्, महीपते १ वयंसौराष्ट्रदेशीयाः, अस्मत्स्वामिना मकरध्वजनरेशेन भवत्सन्निधौ प्रेषिताः, एभिस्तवनगरवासिभिर्महे म्यैरस्मत्स्वामिनोऽग्रे भूयसी भवदीयप्रशंसा विहिता, दीव्यकान्तिमतस्त्वदङ्गजस्य कनकध्वजस्य च रूपमहिमा बहुधा वर्णितः, नराधीश : प्रतापोर्जितस्य भवतः सूनुस्तादृग्रूपवान् स्यात्तत्र किमद्भुतम् ! । यतो हंसकुले हंसा एवोत्पद्यन्ते । चरित्रम् ।। **-*@*•-*p*<*****@*****→→← www.kobatirth.org यतः - यादृशो जनको यस्य तस्य पुत्रोऽपि तादृशः । न ह्याम्रबीजतः काऽपि निम्बवृक्षस्य संभवः ।। १ ।। अस्माकमधिपतेः सुता प्रेमलालक्ष्मीः कुमारिका रूपमहिम्नालक्ष्मीरिव युवति जनतिलकं समस्ति युष्मत्तनुजेन समंचिरं सा विलसत्विति दृढमनोरथेनमकरध्वजेन भूपेन वयमत्र प्रेषिताः, यस्मिन्कार्ये समानोजसा त्वया किश्चिदपि न विमनायितव्यम् । यतः सोऽपि सौराष्ट्रजननायकः, भवानपि सिंहलभूभामिनीवन्नभः, उभौ समानवैभवौ लोके प्रतीतौ, विवाहविधौ चोभयोः समानता प्रशस्यते, उक्तश्च For Private And Personal Use Only (***++****++******+**6) *-10346 Acharya Shri Kalassagarsun Gyanmandir द्वितीयोसेतृत्तीयः सर्गः ॥ ॥ ५७ ॥ Page #129 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ←**O*+*****@***O*-*O*-*-**-*-**** www.khatirth.org समानशीलञ्च समान वित्तं बलं समानश्च कुलं ययोः स्यात् । मैत्री विवाहश्च तयोर्विधीयते, समानभावेन सदा सुखी स्यात् || १ || पुनस्त्वमपि सर्वथाऽभिज्ञो ऽसि, दूरदेशादिममर्थसाधयितुंवयंसमागताः, अतस्तत्कार्यप्रतिपाद्यैव गमिष्यामः, एवंमन्त्रिगिरंसमाकर्ण्य भूपतिर्वभाषे - युष्मदुदितंसकलं वृत्तान्तंमया विदितं सर्वं भव्यं भविष्यति, स्वरिता मा भवन्तु त्वरमाणानां कार्यनिष्पत्तिर्नियता न भवति, सद्यः कार्यसाधने मिष्टफलंनासाद्यते, विलम्बंसहमाना मिष्टफलं भुञ्जते । युष्मत्स्वामिनिदेशेन भवन्तोऽत्र समागतास्तत्साधु विहितम् । भवदुक्तं सर्वमया शिरसि निहितम् । इदानींयूयं स्वस्था भवत, सम्यग्विचार्य भवतांप्रत्युतरंदास्यामि, दूरदेशादागतान् भवतोनिराशान्कर्त्तुनेच्छामि, किश्चासत्सूनुरद्याऽपि वयसा लघीयान्वर्त्तते, अधुना विवाहस्य कशी ? यदा स विवाहयोग्यांदशांप्राप्स्यति तदा विवाहंकरिष्यामि तेन कुमारेण मदीयं गृहाङ्गणमपि नावलोकितं भूमिगृहस्थित एवाधुना स विलसति, उत्सङ्गे निधायास्माभिर्न लालितः स कुमारः । युष्मत्स्वामिनः पुत्री कीदृशीति नास्माभिर्विलोकिता, तर्हि विवाहस्तयोः कथं कर्त्तुमुचितः १ युष्माकंस्वामिनोऽचिराद्विवाहविधित्सा तदा सुखेनान्यंवरंशोधयित्वा विवाहोविधीयताम् । नैतावताऽस्माकंकापि क्षतिः । एवंनिजाऽभिप्रायनिवेद्य नृपेण समुचितोत्तमावासे मन्त्रिणः प्रेषिताः, ततो नरेन्द्ररत्न ? सद्योमांसमाहूय रहसि नृपेण भणितं हिंसक ? ब्रूहीदानीं किंविधेयम् ? कुमारविवाहार्थमिमे वैदेशिकास्त्वरयन्ते, मुधा मधुरोक्त्या कियत्कालमस्माभिस्ते रक्षितव्याः १ कूटकर्मणा कोऽपि न प्रतारणीयः, न्यायवेदिनोवयमपि कुपथगामिनोभवेम तदा नीतिहीनमिदं जगद्वयाहन्येत निजकान्त्याऽधरीकृत रतिमूर्त्तिर्युवतिजन श्लाघनीया नरेन्द्रसुता के ? पुनरसदीयः कुष्टाभिभूतवपुस्तनयः क्व ? कोकिलाध्वाङ्क्षयोरिवानयोः सम्बन्धः कथंविधीयते ? खलजनोचितमिदंकूटकर्म मह्यं सर्वथा न रोचते, For Private And Personal Use Only Acharya Shri Kasagarsun Gyanmandir ********************** Page #130 -------------------------------------------------------------------------- ________________ ॥ चंद्रराजचरित्रम् ॥ सर्गः॥ || ५८॥ मायाविनोनिजसुकृतंहारयित्वा केवलंदुःखभागिनोभवन्ति, उक्तश्च । तृतीयोनासे विधाय मायां विविधैरुपायैः, परस्य ये वञ्चनमाचरन्ति । ते वश्चयन्ति त्रिदिवापवर्ग-सुखान्महामोहसखाः स्वमेव ॥१॥ तृतीयः मायामविश्वासविलासमन्दिरं, दुराशयो यः कुरुते हितेच्छया । सोऽनर्थसार्थ न पतन्तमीक्षते, यथा बिडालो लगुडं पयः पिबन् ॥२॥ कुशलजननवन्ध्यां सत्यसूर्यास्तसन्ध्या, कुगतियुवतिमाला मोहमातङ्गशालाम् ।। शमकमलहिमानी दुर्यशोराजधानी, व्यसनशतसहायां दूरतो मुश्च मायाम् ॥ ३ ॥ अतोव्यसननिकेतनमिदंकूटकर्म नोचितमस्माकमनिन्दितात्मनामुनीनामिथ्यात्वमिव, मायावत्रीवितानं यस्मिन्नराधमोपवने विलसति तदचिरेण दुर्यशोवजकुठाराभिघातकभोग्यं जायते, सर्वक्रियासु परवञ्चनक्रिया निकृष्टतमाऽभिगीयते । सुकृतैक| वनीकुठारश्च सैव निगद्यते, तस्मादिमान्मन्त्रिणोयथातथंबोधयित्वा स्वदेशविसृजत, किञ्चपुत्रदोषजानद्भिरप्यस्माभिर्दीव्यदेहा राजसुता कृष्ठिना सह परिणाय्य मा कदर्थीक्रियताम् । पुरा जन्मनि बहूनिच्छलानि समाचरितानि भविष्यन्ति, ततोऽयंकुष्टिमनुःसमासादितः, पुनरस्मिन्मवे कपटजालंरचयामि चेत्तत्फलानि कीदृशानि भवन्ति ? ततोहं तारकर्मवैद्युतानलाद्विभेमि, कीदृशस्तवाशय इति पूर्वापरसम्बन्धंसम्यक् विचार्य स्पष्टंबद, इति विदितनृपाभिप्रायोऽहमवादिष-स्वामिन् ! कुमारव्यतिकर- | मद्यापि कश्चिन्न जानाति, यद्येवमेव कर्तुतव मनोरथस्तदा प्रथमतोभूगृहे स प्रच्छन्नतया कथंरक्षितः ? मूलत एव न्यायवेदिना भवता भवतापदोऽसत्पथः कथमङ्गीकृतः ? सकृदयनीतिभावना विहिता चेन्मनागपि पश्चान्न भेतव्यम् । यावद्विधिर्बलवाँस्तावत्सर्वसुखसाध्यंजायते, पुनरिमे मन्त्रिणोयदभिलाषया समागताःस मनोरथस्तेषांस्वामिना पूरयितव्यः, किश्चास्माकम ॥ Ye. For And Persone Oy Page #131 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra *********** www.khatirth.org चितोऽयंविवाहसम्बन्धोऽप्रार्थित एव संप्राप्तः, ततोऽयं सर्वथाऽङ्गीकर्त्तव्यः, कुलदेवतांसमाराध्य कुमारवपुर्वयंनीरुजंकरिष्यामः, hear fearप्रसङ्गः ?, भवत्प्रसादेन सर्वसमीचीनंभविष्यति, अतोऽधुनाविवाहनिषेधो न कर्त्तव्यः, दैवलब्धपरित्यागो - मनीषिभिर्न विधेय इति नीतिविद्भिरनुष्ठितेऽध्वनि चरतां न काऽपि क्षतिः, "यतः प्रारब्धस्यान्तनयनंप्रथमंबुद्धिलक्षणमिति " संप्रधार्य विशेषतोऽयमर्थः साधनीयः, स्वामिन् ? अस्मिन्भूतले सदुक्तिरपि मिष्टफलदायिनी सम्पद्यते, तथाकरणे प्रतिपक्षा श्रप्यनुकूलतां भजन्ति, ततोऽसदाचरणमनिष्टोदर्कमिति भयं मा शङ्कस्त्र, चौर्येकरतचेतसामपि सहायिनोमीलन्ति तर्हिनिगृहा5गृहप्रभवो वयं किञ्चिदपि किं न करिष्यामः ९ कियन्मात्रमिदंकार्य ? गोष्पदमात्रमिदंमन्ये, राजन् ? अस्मिन्कर्मणिकाऽपि चिन्ता भवता न कर्त्तव्या, इति मदुक्तिनिशम्य भूपतिनाऽहं भणितः, मन्त्रिन् ? कूटकर्मणि मे मतिर्न प्रसरति, तुभ्यंयद्रोचते तत्कुरुष्व, येन यादृग्विधंबीजमुप्यते तादृशंफलंतेन लभ्यते, नहि बब्बूलबीजे समवरोपिते सहकारफलं संपद्यते, अतोऽस्मिन्विषये स्थातुमनेच्छामि, स्वार्थसिद्धिसमीहया तत्त्ववित्कोऽनर्थसार्थनिषेवते ? अनभ्यस्त समयास्तु स्वार्थसमीहमानाः कृत्याकृत्यं न विदन्ति, अतएव तद्विवेकविकलाः किं न कुर्वन्ति ? यदुक्तम् — पदसत्यं वदेन्मर्त्यो - यद्वाऽसत्यश्च सेवते । यद्गच्छति विदेशश्च तत्सर्वं स्वार्थसिद्धये ॥ १ ॥ इत्थमावयोर्विवादे जायमाने मकरध्वजमन्त्रिणः समागत्य योजिताञ्जलयः प्रोचुः पार्थिव १ इयन्तोवासरा वार्चाला पेनैव मुधाऽस्माभिर्गमिताः, साम्प्रतमपि त्वं विचारवारिधौ निमनोदृश्य से, न कोऽप्यस्माकंप्रत्युत्तरोदीयते, महाशय ? युष्मदनिच्छाचेहात्प्रीतिर्न भविष्यति, पुनरस्माकमेकं वचनं शृणु, यदि रोचतेतुभ्यं तर्हि तथैव त्वया विधीयतां नास्माकमाग्रहः । भवत्सूनु For Private And Personal Use Only Acharya Shri Kailassagarsun Gyanmandir 80K•-**-+60++***++++ Page #132 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ॥ चंद्रराज चरित्रम् ।। ॥ ५६ ॥ ***O***@****@**********-**-»**<~*~ www.kobatirth.org र्यद्यन्यांराजकुमारींपरिणेष्यति तर्हि कोऽस्माभिः सह विरोधः १ यदस्मन्नरेशपुत्रींनोद्वक्ष्यति ? राजपुत्रेण राजसुता परिणेतव्येतिव्यवहारोलोकप्रसिद्धः, भवाँस्तु कामपि नूतनारीर्तिविधातुमुद्यतोऽस्ति, अस्माकं च राजकुमारी भवत्सुनोर्भार्यात्वेन प्रकल्पिता, | सेदानीमन्यस्मै राजकुमाराय प्रदीयते तद्युष्माकमपि लज्जाकरं किं न भविष्यति ? लक्ष्मीदेवीं स्वयमेव सञ्जीभूय निजनिकेतनंसमागच्छन्तींकोविज्ञोनिवर्त्तयेत् ? ततोद देणाऽपि भ्रान्तचेतसा भवताऽद्याऽप्यस्मद्वचनंमाननीयम् । यतः प्राप्तावसरोविशेषविद्भिर्न हातव्यः । इति मन्त्रिगदितांगिरंनिशम्य मयाऽस्मद्भूपतिर्विबोधितः स्वामिन् ! वैदेशिकानाममीषांमन्त्रिणामुचितप्रार्थनांविफलां मा कुरु, निराशीभूयैते पश्चागमिष्यन्ति तत्रास्माकमपि का शोभा भविष्यति ? पुनः कनकध्वजकुमारः प्रेमलालक्ष्मपरिणेष्यति चेदस्माकंविमलापुरीनरेंद्रेण साकं प्रेमवृद्धिः प्रत्यहं जनिष्यतीतिभूपतिविज्ञाप्य तस्मिन्प्रतिकूलेऽपि मया तत्सम्बन्धः स्वीकृतः । तदनु श्रीफलंप्रतिगृह्य पूगीफलताम्बूलदलानि सर्वेभ्यः प्रदत्तानि तेन सिद्धमनोरथाः कनकरथमन्त्रिणोभूरिप्रमोदमची कलन्, किन्त्वस्मन्नरेशाय केवलमिदंकर्म नारुचत् । अन्ये सर्वे कौटुम्बिकाः संभूय प्रमोदमेदुराशया उचितसम्बन्धमिमं प्रशशंसुः । ततस्तन्मन्त्रिचतुष्टयी मामवादीत्, मन्त्रिपुङ्गव १ विवाहंस्वीकारयता भवता वयमनुगृहीताः, परन्त्विदानीमस्माकंक्कुमारस्वरूपंदर्शय, येन वयमस्मत्स्वामिनोऽन्तिकं गत्वा यथास्थितंतत्स्वरूपंनिवेदयामः, वयमपि कुमारदर्शनम: कृत्वाऽप्तमानसा इतोगन्तुमशक्नुमः, तस्मात्कुमारदर्शनेनास्माकंलोचना निकृतार्थय, इति तेषामाग्रहं विदित्वा मायाजालं प्रसार्य मावादि, भोमन्त्रितिलकाः ? कुमारदर्शनन्त्वस्माकमपि दुर्लभमस्ति स त्वधुना तन्मातुलसद्मनि तिष्ठति, तच्चेतः सार्द्धशतयोजनं दूरस्थं वर्त्तते, तत्सन्निधौ केवलातदुपमातैव वसति, तत्राऽपि स भूमिगृहस्थितोविलसति, अनिरीक्षिततदाननः कलाचार्योऽपि For Private And Personal Use Only ********+-*++++693 Acharya Shri Kassagarsun Gyanmandr तृतीयोलासे तृतीयः सर्गः ॥ ॥ ५६ ॥ Page #133 -------------------------------------------------------------------------- ________________ बहिःस्थित एव तमध्यापयति, पुनर्युष्माकंतदर्शनाभिलाषाभूरुहोऽवकेशिभावकथं न गमिष्यति ? प्रभाकरप्रभाऽपि तमवेचितुमिव परितःप्रसरन्ती विफलनिजसमीहिता दिनान्ते पश्चिमाशांसवमाना तदिदृशुर्गृहीततपोव्रता सागरान्तर्निमञ्जतीव । ततोभवदीयाऽऽशावल्ली मरुस्थल्यामिवाधुनिकस्थित्यांविकासभा न गमिष्यति, इत्थंबोधिता अपि ते कुमारदर्शनमेव प्रधानं कार्यमन्यमानास्तदाग्रहनात्यातुः । ततस्तद्दर्शनै कपरायणांतांमन्त्रिचतुष्टयींमद्गृहमहमनैषम् , ततोबहुलजलैर्विहितमजनाःसुरभिचन्दनादिना विलितगात्रा महार्हवसनाभरणैर्विभूषिताङ्गा विविधप कामशालिदालीव्यञ्जनादिभिर्जनितवृप्तयस्ते परमसन्तोषमवापुः, अनन्पमणिरत्नादिप्रदानेन च तेषांमानसंप्रसन्नतरंविहितम् । तथापि तैःकुमारदर्शनाग्रहोनाऽमोचि, प्रत्युत वर्द्धमानएवादृश्यत, पुनस्ते मामवोचुः-मन्त्रिन् ? कुमारस्वरूपंदृष्दैव वयंत्रजिष्याम इति त्वं निःसंशयमवहि, ततोमयाभाणि, मन्त्रिवर्याः ? असदाग्रहविमुञ्चत, अत्युत्सुकतामाजां कार्याणि न सिद्ध्यन्ति, कुमारस्वरूपंदेवतानामपि विलोभनीयंप्रशस्यतरं विद्यते, भुवनत्रयेऽपि तत्स्वरूपतुलना न कोऽप्यर्हति, यया युष्मदधिपतिमानसम सन्तुष्टंभवेत्तादृशींप्रवृत्तिवयंकथंकरिष्यामः , सप्तभिर्गलनकैलितपयोऽस्मभ्यंरोचते, न वयंमृषाबादंबेमहे, सर्वथा निर्मायिनोऽस्माञ्जानीत, मायाविधानेन युष्मान्वञ्चयितुंनास्माकमु. पक्रमः । प्रतारणीयाश्चेदन्ये बहवोविद्यन्ते, अत्रतु सत्यवाव विधीयते, सर्वजनविश्रुतमाररूपंकुमारं के न जानन्ति, दीव्यरूपवैभवःकुमारोदिगन्तकीर्तिरनेकदेशेषु प्रशस्यते, अस्माभिर्यद्भवदीयं वचनं प्रतिपन्नतत्सम्यविचार्यैव स्वीकृतम् , अस्मिन्कार्ये भवांप्रयासः सकलजनश्लाघनीयोपविष्यति, यद्यप्ययंसम्बन्धोबलैश्वर्यविशेषशालिनामस्मत्स्वामिनायोग्योनास्ति तथापि शुभशकुनबलेन समागतानां युष्माकं वचनमस्माभिर्नव्यलोपि, तस्मादेवाऽयंसम्बन्धोजातः, शुभदेवेनैव भवतां For Private And Persone ly Page #134 -------------------------------------------------------------------------- ________________ Acharya-sankalamagraneparmana ॥ चंद्रराजचरित्रम् ॥ तृतीयोनासे तृतीयः सर्गः॥ ॥६ ॥ मनोरथभूरुहःसफलीभूतः । प्रेमलालक्ष्मीश्च भाग्यवती दृश्यते, तयाऽवितथभावेन हिमवत्सुतार्चनंविहितमन्यथा दीव्यरूपशान्येतादृशोवर कुतोलभ्यते ! साम्प्रतं भवद्भिः कुमारदर्शनाग्रहोदूरतः परिहार्यः, अस्माभिरपि रोट्टकस्यकृतेऽर्घट्टविक्रयोविहितः, प्राक्तनकर्मप्रभावेणैवायं सम्बन्धोजनि, ततोऽस्मिन्विषये युष्माभिनिःशङ्कतया स्थेयं किमपि विपरीतं नो वाच्यम् । एवंबहुधाबोधिताअपि ते निजकदाग्रहान विरतास्तदा तेभ्यश्चतुभ्यः प्रत्येकंकोटीधनं वितीर्य शान्तिनीतास्ततस्ते किञ्चिदपि न प्रोचुः, अहोजगति धनप्रभावोबलीयान् , येन बुद्धिमन्तोऽपि सद्योवशीभवन्ति. उक्तश्च-जाई रूवं विज्जा, तिलिवि निवडंतु कंदराविवरे । अत्थुच्चिय परिवह्वउ, जेण गुणा पायडा हुन्ति ॥१॥ समाश्रयन्ति सर्वेऽपि, प्रायेण विभवं गुणाः । गुणश्चटति चापेऽपि, कोटिद्वयसमन्विते ॥२॥ तथाच-"गुणेषु सर्वेषु धनंप्रधानमिति" स्मृतिकारः। ततोऽयःशलाकाऽङ्कितललाटाइवते सर्वे शीतला बभूवुः, ततोद्रव्येण दासीभूतास्ते मामवादिषुः, लग्नवासरोऽधुनैव निर्णेतव्यः, इतितेषांवचनंसमाकर्ण्य प्रमुदितोह तान्समादाय सद्यः सिंहलाधीपमयासम् । विदितैतद्वृत्तान्तो नृपतिदौवारिकेण शास्त्रवेदिनोगणकानाकारयामास, विहितमञ्जनादिसदाचाराः कुङ्कुमादिविलेपनैश्चर्चितभालस्थलाःस्वच्छवसनधारिणस्तेऽपि नृपान्तिकमागत्य शुभाशीर्वचनेन भूपतिसंभाव्य तदादिष्टानि विष्टराणि भेजुः, ततोनृपमणितलग्नप्रश्नमवधार्य मौहर्त्तिकैःषण्मासान्ते शुभलग्नसमयोनिष्कासितः । सपरिवारोभूपतिः सर्वेषां समक्षं तल्लग्नं निर्धार्य महावस्त्राभरणैस्तान्गणकादीन् सत्कृत्य विसर्जयामास, अथ ते प्रधाना अपि भृशंमोदमाना मौनमाधाय निजदेश १ जाती रूपं विद्या, त्रीण्यपि निपतन्तु कन्दराविवरे । अर्थ एव परिवर्द्धतां, येन गुणाः प्रकटा भवन्ति ॥ १ ॥ For Private And Personale Only Page #135 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ¥•K••»**«»**@*«• •*• *•**← K+++*+*++++++* www.khatirth.org जिगमिषवस्ततोनिरगमन् । अस्माभिः प्रदत्तंसकलंधनन्तु तैः प्रागेव निजस्थानंप्राहीयत, क्रमेण ते निजराजधानीं गत्वा नरेन्द्रप्रणम्य कुमार्या विवाहसम्बन्धंन्याचख्युः । कुमारस्य प्रशस्तरूपगुणानतीव वर्णयामासुः, तद्वचनविन्यासंसमाकर्ण्य मकरध्वजनरेशोऽपि भूरिप्रमोदमाकलयन् प्रधानचतुष्टयीलच सुवर्णदानेन सन्मान्य चिरंसमागतस्तान् विज्ञाय निजावासं गन्तुंविसृष्टवान् । निलमिदं कार्य समीचीनंजातमिति नृपतिना व्यज्ञायि, मन्त्रिणां कूटरचना तेन न ज्ञाता । अथविवाहयात्राया उपक्रमोऽस्मदीयनृपादेशेन राजलोकैर्विरच्यतेस्म तथैवगजतुरङ्गमरथादि चतुरङ्गबलं तत्तदधिकारिणः सज्जयामासुः । वरयात्रिका पिभूषणादिश्रृङ्गारान् सञ्जीकर्त्तुलना:, इत्थमनेकविधां विवाहसामग्रीविलोक्य स्मिताननाः पौरजनाः कमपि नियोगिनंपृच्छन्तिस्म, अकालिकोऽयमलौकिकः समारम्भः किंनिमित्तकः ? तेन भणितं यूयं किं न जानीथ ? साम्प्रतं नृपकुमारः परिणेतुं यास्यति, ततःश्रुतकुमारलग्न महोत्सवाः पौरजना अपि भूरिप्रमोदेन रोमाञ्चकञ्चुकंबभ्रुः । इदानीञ्च कुमारदर्शन मस्माकमष्टदृपूर्वं भविष्यतीति विचिन्तयन्तः सर्वे जनास्तदर्शनै कलोलुपा अभूवन् । इत्थं सकलसमारम्भं निरोच्य सिंहल भूपोमां रहसिनीत्वा सोपालम्भमचीकथत्, रेकूटकारिन् ? स्वेच्छाचारिन् ? जनोपहास्यविधायिनाऽनेन समारम्भेण दीव्यरूपाया राजकुमार्या जन्म वृथा कर्त्तकथमुद्यतोऽसि ? सुरक्षितमपि कुटकारियांयाऽविदितं न तिष्ठति, चतुरिकामण्डपे कनकध्वजस्वरूपं प्रकटी भविष्यति, तदा दचस्वभावा प्रेमलालक्ष्मीस्तं कुष्ठिनं कथं वरिष्यति १ तदानीमसमञ्जसकारिणामस्माकंलजा कथंस्थास्यति ? लोकेमुखञ्चकथंदर्शयिष्यामः । ततोऽहमवोचम् - स्वामिन् ? न काऽप्येतच्चिन्ता भवता विधेया, कुलदेवतांत्वंसमाराधय, तेनास्माकं सकलं कार्यसेत्स्यति । परिहृतान्यकार्ये नृपतिः स्वीकृतमद्वचनोनिजनिकेतने कुलदेवींसमाराधयितुमुपविष्टः, ११ For Private And Personal Use Only 93+COK+2018+193+2016++******+++ Acharya Shri Kassagarsuri Gyanmandir Page #136 -------------------------------------------------------------------------- ________________ Acharya Shri Kasagarten Gyaan ॥ चंद्रराज- चरित्रम् ॥ द्वितीयोल्लासेतृतीयः सर्गः॥ तझ्यानाकृष्टा देव्यपि प्रत्यक्षीभूय तमवोचत् , नराधीश ? मुहुर्मुहुर्मा कथमाह्वयसि ? नेदृग्विधं सुभक्तानां लक्षणम् , नृपेण | सविनयमभिहिता देवी, मातः ? मयि वारयत्यपि धृष्टेन मन्त्रिणेदविवाहरूपमसमञ्जसंकार्यप्रारब्धमधुना त्वत्प्रभावेणैवास्मदी- यकार्यसिद्धिर्विद्यतेऽतोमयि कृपांविधाय केनाऽप्युपायेन कुमारंनिरामयं कुरुष्व, अन्यथा नास्ति मेऽमुष्मादुःखसागरादुद्धारः, त्वां विहाय कमपरंशरणंब्रजामि? यतस्त्वं मे कुलदेव्यसि, अतोऽसदीयंदुःखंत्वयैवोपशमनीयम् । देव्याचख्यौ-जननाथ ? स्वयं विज्ञोऽसि किं न जानासि ? पूर्वार्जितकर्मणाऽयंकुमारोनिरामयो न भविष्यति. al यतः-पत्रं नैव यदा करीरविटपे दोषो वसन्तस्य किं, नोलूकोऽप्यवलोकते यदि दिवा सूर्यस्य किं षणम् । धारा नैव पतन्ति चातकमुखे मेघस्य किं दूषणं, यद्भाग्यं विधिना ललाटलिखितं तन्मार्जितुं कः क्षमः॥१॥ तथाच-ब्रह्मा येन कुलालवनियमितो ब्रह्माण्डमाण्डोदरे, रुद्रो येन कपालपाणिपुटके भिक्षाटनं कारितः। विष्णुर्येन दशावतारगहने क्षिप्तो महासङ्कटे, सूर्यो भ्राम्यति नित्यमेव गगने तस्मै नमः कर्मणे ॥२॥ इह खलु विषमः पुराकृताना, भवति हि जन्तुषु कर्मणां विपाकः । हरशिरसि शिरांसि यानि रेजु-हर हर तानि लुठन्ति गृध्रपादे ॥३॥ शशिनि खलु कलई कण्टका पद्मनाले, जलधिजलमपेयं पण्डिते निर्धनत्वम् । स्वजनजनबियोगो दुर्भगत्वं सुरूपे, धन बति कृपणत्वं रत्नदोषी कृतान्तः ॥ ४ ॥ कस्य स्यान्न स्खलितं, पूर्णाः सर्वे मनोरथाः कस्य । कस्येह सुखं नित्यं, दैवेन न । खण्डितः को वा? ॥५॥ कृतकर्मक्षयो नास्ति, कम्पकोटिशतैरपि । अवश्यमेव भोक्तव्यं, कृतं कर्म शुभाऽशुभम् ॥६॥ प्रचलति * यदि मेरुः शीततां याति बहि-रुदयति यदि भानुः पश्चिमायां दिशायाम् ॥ विकसति यदि पचं पर्वताग्रे शिलायां, तदपि न For Private And Personale Only Page #137 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra COK+++++9++)*+ **++++++++++++) www.bbatirth.org चलतीयं भाविनी कर्मरेखा || ७ || यथा धेनुसहस्रेषु, वत्सो विन्दति मातरम् । एवं पूर्वकृतं कर्म कर्त्तारमनुधावति ॥ ८ ॥ तथाsपि तव चिन्तां नाशयिष्यामि, राजन् ? कुमारस्य लमनिशायदैिवप्रेरित श्राभापुरीनरेशश्चन्द्रराजोनिजविमातरं मार्याश्वानुसरन्विमलापुरीं समेष्यति, प्रेमलालक्ष्मीश्च स एव परिणेष्यतीत्यहंसाधयिष्यामि त्वदनुचिन्तितम् । तस्मात्वं धृतधैर्योविवाहमहोत्सवंसमारभस्त्रेतिनिगद्य देवी तिरोबभूव ततो लग्नवासरे निकटवर्त्तिनि समायाते भूरिप्रमोदमादधता सिंहलाधीशेन सविस्तरंलग्नोत्सवः प्रारभ्यत, निर्णीतप्रयाणघस्त्रे स समादिष्टवान्निजानधिकृतपुरुषान् । यथा यूयंसश्वरं सकलं सामन्त वर्ग सपरिवारंभृतसारनेपथ्यंमेलयत, ध्वजपताकाभिः समलङ्कृतायांपुर्यामहोत्सवंप्रवर्त्तयत, कुमाराय हिरण्यरत्नकुथोपशोभिनं प्रधानंद्विरदरस्नंसमानयत वयंयेन विवाहस्थाने, व्रजामः । प्रमांणदेवस्याज्ञेति भयित्वा यथाधिकारंराजनियोगिनोनिजस्वाम्यादेशंयथादिष्टंसंपादयामासुः । ततः समारूढप्रसाधितधवलसिन्धुरेन्द्रश्चन्द्रोज्ज्वलपटान्तरितदेहसीमा, प्रभञ्जन समाहतध्वजांशुकविभूषितकाञ्चन मयस्यन्दनसमारूढेनोद्भटशृङ्गारधारिणाऽहमहमिकया समायातेन राजलोकेन परिवारितः, प्रमोदभरभासुरसुराङ्गनानुकारिनृत्यत्तरुणीजनावरुद्धसमृद्धराजपथो, वाद्यमानचतुर्विधमङ्गला तो द्यहृद्यविविधरवापूरितदिक्चक्रः, कनकरथसंस्थितेन कनकरथभूपेनाऽनुगम्यमानो ज्यायसीभिः कुलाङ्गनाभिराशिः शतैः संभाव्यमानः प्राकारभवनो परिसंस्थितजनतया निजाङ्गुलिभिर्मुग्धजनादर्श्यमानः कनकध्वजकुमारो महताडम्बरेण राजमार्गमुल्लङ्घयन् क्रमेण विमलापुरीमिमांसमागात् । मकरध्वजनृपतिरस्मदागमनंसमाकर्ण्य रोमाञ्चितवरतनुः सपरिवारोऽस्माकं संमुखसमेत्य सोत्साहंसमीन्य निवासाय वरमेकंवराय सोपस्करंप्रासादंप्रदत्तवान्, अन्येषामपि यथोचितवासस्थानानि प्रदत्तवान् । ततश्च For Private And Personal Use Only ** -***-+91/5461000 Acharya Shri Kasagarsun Gyanmandir Page #138 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ॥ चंद्रराज चरित्रम् ॥ ।। ६२ ।। XKXOKYK**** www.kobatirth.org पक्वान्नकं स्वादुरसार्द्रकाणि, सौरम्परम्यौदनमूपसर्पिः । सुधामुषाकारिपयो दधीनि, सुव्यञ्जनानि चितिभृनानि ॥ १ ॥ नानाविधं स्वादिमखाद्यखण्डं, मृदुश्व मृद्वी वरदाडिमानि । पूगीफलैलाऽमरपुष्पचूर्ण - घनानि ताम्बूलदलानि चारु ॥ २ ॥ एवमनेकविधांरसत्रतसद्यो निर्माय्य वरयात्रिका द भोजयामास, अथाऽस्यारजन्यांकनकध्वज कुमारस्य विवाहलग्नंनिर्धारितमस्ति, पूर्वोक्तः सकलोव्यतिकरोयोमयान्यवेदि, तत्र नो भत्रता मनागपि संशयितव्यं, राजन् ? भवतः सविधे यदि वितथंभणामि चेदहं मदीयांजिह्वान च्छिन ? । अधुनाऽस्माभिः प्राक् समाराधितकुलदेवीवचनेनास्याः पुर्याः सप्तसु प्रतोलिकासु निजसंकेतं विज्ञाप्याप्त सेवकाः, उपवेशिताः पुरैव कुलदेव्या निवेदितमेतत् प्रागाभायां द्वे स्त्रियौ मोदमाने, स्वर्गाभायां रात्रिचर्या दधच्यौ । आगन्तारौ तद्गतिं वीक्षमाण-वैको वीरो दृच्यते सैव चन्द्रः॥ १ ॥ इतिदेव्या भारती भवताऽत्रसमागतेन सर्वथा सत्यापिता । त्वदर्शनेनमहानानन्दः समजनि. तथैव – हर्षोद्रेको भवति सुलभः सङ्गमे जायमाने, सद्विद्यानां परहितकृतां प्रेयसां तथ्यवाचाम् । यस्माकं सततसुखदं दर्शनं तावकीनं, जातं जातं किमधिकमहं जीवनं वच्मि तुभ्यम् || १ || सद्धर्माणां सुरतसुभगा कामिनी नैव मान्या, नीलाब्जानां शशधरकला नैत्र तोपं ददाति । चामाङ्गानां विषमरुजया मण्डनं नो सुखाय, नृणां शांतिर्न भवति मनोऽभीष्टलाभो ज्झितानाम् || २ || तस्मात्सद्यो भव नरपते ? कार्यमेतद्विधाता, अस्माकीनं परहितकृते सज्जनाः सोद्यमाः स्युः । त्वय्यायतो विपुलविभवो राजकीय विवाहो - योग्यायोग्यं कुरु वरमते ? सत्प्रवृत्ति विचार्य ॥ ३ ॥ राजन् १ किंबहुनोक्तेन ? अविलम्बेन प्रेमलालक्ष्मीं साचालक्ष्मीमिवपरिणीय भवानस्मभ्यंददातु, नोचेत्वां नैववयंमो For Private And Personal Use Only 1-08-03+******++ Acharya Shri Kasagarsun Gyanmandir द्वितीयांनातृतीयः सर्गः ॥ ॥ ६२ ॥ Page #139 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ← •*•·-· *•-*/0/+-+-*-*£****** →→→→‹ www.kobatirth.org च्यामः । अतोऽस्मदभ्यर्थनांत्वंसफलय, अस्मत्परिपन्थिनाञ्च हास्यभाजि मुखानि मा कुरु; निग्रहाऽनिग्रहकर्त्तुं भवान्समर्थोऽस्ति, किञ्च - कोलाहलेन बहुना नृपसन्निवेशः, संराजते निकटवृत्तिरितो नरेश ? | वृत्तान्तमेतदखिलं तव रक्षणीयं जानाति चेत्स नृपतिर्नहि तत्र शोभा ॥ १ ॥ तोमनमुद्रांसमाधाय कार्यमेतद्विधाय त्वं निवृत्तोभव, पुराऽपिमङ्गल कलशादि कैर्बहुभिर्जनैरेतादृशानि कार्याणि भाटकेन विहितानि, नत्विमांरीतित्वं प्रथमंप्रवर्त्तयसि. विहितेऽस्मिन्कर्मणि त्वंजुगुप्सां न गमिष्यसि । किञ्च साध्यं सुकर्म बहवः प्रतिपादयन्ति, दुःसाध्य कर्मनिरताविरला धरायाम् । भ्राम्यन्ति कुम्भिनिवहा गिरिगह्वरेषु, सन्मौक्तिकानि दधते हि गजाः कियन्तः ॥१॥ तोविकल्पजालनिर्मूल्य मद्वचनं मानय, सृतमधुनाऽनल्पेनाग्रहेण, लग्नवेला यथा न विचलति तथा त्वया विधातव्यम्, दुर्गम्ये विषमेऽपि कर्मजलधी यादोभिरापग - भीमैर्भीमपराक्रमा निजधिया क्रामन्ति नौकल्पया । नो कीर्त्तिर्गुणवश्वमत्र विदिता नैवोपकारश्रुतिः, हाहा ! भीरुकचेतसां किमपरं जीवन्मृतो गीयते ॥ ४ ॥ वृथाविवादेन यामिनी गमिष्यति, चिकीर्षितं कार्य न सेत्स्यति, श्रस्मदीयः समारम्भोऽरण्य कुसुमवन्मुधाभविष्यति, अतः कुलदेवतागिरंसत्यापय. कनकध्वजसमानमेव त्वां वयं जानीमः, इत्थं सयुक्तिकंहिंसकमन्त्रिमन्त्रितं निशम्य चन्द्रराजः सिंहलेशं प्रावोचत्, भूपते ! अशिष्टजनसंस्तुतेयंप्रवृत्तिर्न्यायनिष्ठानां भवादृशानां सर्वथा नानुष्ठेया, यतः सन्तः सदैव नयव भजन्ति भद्रं, काकुत्स्थ कीर्त्तिमनधामनुसर्त्तुकामाः । जागर्त्ति मृत्युभयमन्वहमङ्गभाजां धीमान् क इच्छति धुरं कपटस्य वोढुम् ॥ १॥ म यतः For Private And Personal Use Only 934018+++++*4.9343++++ Acharya Shri Kassagarsun Gyanmandr Page #140 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ॥ चंद्रराज चरित्रम् ॥ K8084K++++++++ ॥ ६३ ॥ * www.kobatirth.org वतः सचिवस्याभिधानन्त्वन्वर्थमेव निरमायि, अहो ! स कीदृशंव्यलीकं कर्त्तुव्यवस्थितः, मया त्वेतादृशं गर्हणीयमाचरणमश्रुतपूर्व तद्दर्शनंतु कुतः ? किश्च मनोरमामिमामनवद्याङ्गीं राजकन्यां परिणीय तुभ्यंकथंददामि ? एवं कूटनीतिमनुपालयतो मे चात्रत्वंविलययाति, अतोऽनयद्दीनो न भविष्यामि यतः- नयनयनविहीनो बुद्धिमानप्यनन्पं, स्खलति सुजननिन्द्यो जायते चीणपुण्यः । परभवसुखलेशं विन्दते नैव काले, फलति कृतिसमानं देहिनां कर्मवृक्षः ||१|| तथा च-अनेन पापाचरणेन मत्कुलं, निन्दास्पदं केवलमेव जायते । तस्मादिदं नैव विधातुमुत्सहे, जानन् हि कः पापरतिं विदध्यात् || २ || किश्च स्वार्थे कमूढा यदि यूयमीदृश - मनर्थराशि सहसा चिकीर्षत । अहन्त्वनार्योचितकर्मसिद्धये, निःस्वार्थकामः कथमुत्सुकः स्याम् १ ॥ ३ ॥ नरदेव ? अधमजनोचितामिमां कूटकल्पनांसन्त्यज्य विशुद्धमार्गमनुसर. यतः - विशुद्धाऽध्वरता येषां मनीषा पाविनी सदा । ते नरा नरमूर्धन्या - वन्द्यन्ते त्रिदशैरपि ॥ १ ॥ इति चन्द्रराजेन बहुभिर्युक्तिभिर्बोषितावपि नृपमन्त्रिणौ निजाग्रनामुचताम् । पुनश्चन्द्रराजञ्च तौ मिलित्वाऽनेकच्छलविद्यया प्रसन्नीकृत्य निजाभिप्रायं ग्राहयामासतुः । ततश्चन्द्रराजेन दीर्घकालंविचिन्त्य परिणयनंस्वीचक्रे अथसिंहलाधीशोभृशंमोदमानःसत्वरंवरंप्रसाधयितुंवर घोटक संभारश्च कर्त्तुसमादिदेश प्राप्तनिजस्वामिनिदेशाः सचिवादयः स्वस्वकार्याणि प्रसाधयामासुः, प्रमोदवाद्यानि च परितोदध्वनुः । कनकध्वजस्तु निजावा से प्रच्छन्नत यातैः संस्थापितः । तत्प्रतिनिधिचन्द्रराजंपरिकम्प्य सकलः समारम्भोऽक्रियत, चकोर इवाऽवसरज्ञ चन्द्रराजो निजचेतसि विवाहमहोत्सवं मन्यतेस्म ततः सिंहलराजसमादिष्टा For Private And Personal Use Only ****08-03-04-18**e* Acharya Shri Kasagarsun Gyanmandir द्वितीयोना तृतीयः सर्गः ॥ ।। ६३ ।। Page #141 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra -- ** - // 20/80841 www.khatirth.org अधिकृतपुरुषा अनर्घ्याभरणनेपयैर्ध्वरंविभूषयामासुः । प्रकृत्याऽपिचन्द्रराजंवर्णयितुममरेन्द्रोऽप्यप्रश्चः, पुनरलङ्कारशतैरलङ्कृते तस्मिन् किमु वक्तव्यम् ? विचित्रध्वजतोरणैरलङ्कृताः क्षुद्रघण्टिकाभिर्नादिताः प्रजवितुरङ्गमवृषभवर्यैः सुयोजिताः स्यन्दनाः स्वच्छशिखरश्रेणयःप्रासादा इव परितोविरेजुः । रथानां रद्भिः किङ्किणीवृन्दैः सर्वतोन भोविवरंपूर्यतेस्म. विविधमौक्तिकमालावलम्बिन्योनरविशेषैर्वाह्यमानाःसहस्रशः शिविकाः प्रमोदवाधपर्यटन्त्योनौका इव लक्ष्यन्तेस्म. वरविभूर्तिनिरीचितुंसहर्ष समा गताविमानारूढादेवाङ्गना इवाभ्रंलिहप्रासाद शिखरारूढा विविधवसनालङ्कृता मानिनीव्राताः सकौतुकंचेष्टयामासुः । पवनान्दोलितसितध्वजपटनिःस्वना झणत्कारैश्चन्द्रराजविवाहं सुरपतिं ज्ञापयितुमिव गगनाङ्गणं भेजुः । अनेकविधवाद्यनिनादैर्निरवका शमम्बरं विदित्वा निर्जरेशोऽपि सशङ्कितोऽभूत् । समानरूपत्र यसोत्ररजना महिलावृन्दानि च प्रवरालङ्कृतिभिः सज्जीभूय वरघोटके निष्क्रामन्तिस्म. क्रमाद्वर घोटकोराजपथंसमासदत् । वरंनिरीचितुकामाः पौरजना निजकृत्यानि परित्यज्याहमहमि कया राजमार्गमसङ्कीर्णमपि सङ्कीर्णतांनिन्युः । आनन्दमेदुरा अदूरस्थिता जनव्राताः परस्परमित्थं व्याचख्युः, सखि ? विलोक्यताम् ? सिंहलराजकुमारः कनकध्वजोरूपेण विजितकामः प्रवरं करिण मारूढः समागच्छति, तमिस्रायां तं विलोकितुमपारयतांजनानांसौख्याय दिवाकरेण वरजन्यसमानाः प्रेषिता निजरश्मय इव सर्वतः सहस्रशोदीपा दीप्यन्तेस्म, तदानींदिनकरवाहनंसमारूढो निशाकरोऽलच्यत । अहो ? वरघोटकंचन्द्रराजः समारूढोऽस्ति, गीतानि पुनः कनकध्वजस्य गीयन्तेस्म, चन्द्रशोभाऽपि विपुलां वृद्धिंसप्राप्ता, केचिदेवंवदन्ति, नायं कनकध्वजः कोऽप्यन्योविद्यते, ईदृशं रूपं तस्मिन्कथं घटते ? पुनरपरे कथयन्ति, नास्माभिः कनकध्वजोदृष्टः केवलं श्रुतमात्रः, यादृशः स श्रुतस्तादृशस्तेजस्वी दृश्यतेऽयम्, ईदृग पूर्वरूपशालिपतिप्राया For Private And Personal Use Only CO****************@*** Acharya Shri Kassagarsuri Gyanmandir Page #142 -------------------------------------------------------------------------- ________________ * ॥चंद्रराज द्वितीयोलासेचतुर्थः चरित्रम् ॥ | सर्गः॥ ॥६४॥ स्माकंराजसुता भूरिभाग्यवती कथं न गीयते ? अस्य कुमारस्य जनन्यपि धन्यवादमर्हति, यदीदृशंपुत्ररत्नप्रसुषुवे | अहो ? पत्ररत्नप्रसषवे | अहो ? अस्यरूपलावण्यम् ? अस्याग्रे देवस्वरूपमपि कियन्मात्रम् ? इत्थंजल्पमानेषु जनवातेषु दीव्यशोभाकलितोवरघोटकःशनैःशनैःप्रचलञ्जनमानसानि रजयश्चमण्डपान्तिकंजगाम, प्रमदाजनोऽपि मण्डपस्य निकटवर्तित्वाद्गुरुप्रमोदपूर्वकमङ्गलगीतानि द्विगुणितस्वरेण गायतिस्म, ततोवरराजोगजवरादुत्तीर्य सवयोभिःसमन्वितःसावधानतया तोरणस्य सनिधौस्थितः । इतिश्रीचन्द्रराजचरित्रे द्वितीयोल्लासे तृतीयःसर्गः ॥ ३ ॥ अथ पूजनपात्रहस्ता, सधवाभिःपरिवारिता श्वश्रूस्तत्र समागता, गुरूपदिष्टेन विधिना तंपुखयित्वा वरंवरमण्डपमनैषीत् । | ततो वरोमातृकागृहंगत्वोपविष्टः । अत्रान्तरे प्रेमलालक्ष्मीमपि क्षिप्रविविधालङ्कृतिभिस्तत्सहचर्यःसन्जयामासुः, यस्याः श्रवणयोस्तत्कालसमागतमन्मथनृपरथचक्रयुगलमिव मणिमयकुण्डले विराजेते । यस्याःकण्ठकन्दले वदनशशिशङ्कया समागतस्तारकगण इव लम्बमानोनवमालोहारोभ्राजते । यस्यानितम्बबिम्बेऽतिविशाले गगनाभोगे सुरेन्द्रचापरेखेव पञ्चवर्णरत्नमयी काची विराजते, यस्याहृदये यावकरसरञ्जितचरणयुगलप्रतिबिम्बच्छलेन कुमाराऽनुरागोऽमानिव बहिःक्षरति, एवंसविशेषग्रसाधनसाधिता मत्तगजेन्द्रगामिनी मजुमञ्जीरकसिञ्जनश्रवणेन समागतस्य मरालस्य गतिस्खलयन्ती चेटीचक्रेण परिवृता नरेन्द्रतनयाऽपि वन्दनमालाऽलङ्कते वरवेदिकाभवने समायाता, ततस्तत्क्षणसमागताह्मणैर्हवनकर्मणि समारम्धे महा पाणिग्रहणविधिःप्रावर्त्तत, तदानींवरकन्ययोःस्वजनपक्षाभ्यांप्रमुदितप्रमदाजनारब्धमङ्गलवादसनाथीकृतशिष्टाचारोव्यरच्यत, सौरभ्यशालिकुडमविलेपनस्तदधिकृतपुरुषा मण्डपगतान् जन्ययात्रिकान् रञ्जयन्तिस्म, ततोऽतिसुरभीणि ॥६४॥ For And Persone ly Page #143 -------------------------------------------------------------------------- ________________ ShriMahavir JanArchanaKendra Acharya:shaKailassagarsunGyanmandir कुसुमदामानि समर्पितानि, केऽपि महामोदमयान् पटवासान्वितरन्तिस्म, केचित्कर्पूरैलादेवकुसुमकलितान्यहिवल्लीदलबीटकानि समर्पयन्तिस्म, अन्ये पुनरार्द्रपूगीफलचूर्णानि ददुः, ततोभूपतिविवेकतोमहाहैविविधवसनैःसर्वान्संभावयामास, | विशेषतोवरप्रीतये प्रवरतुरङ्गमाःकम्बुप्रमुखक्षेत्रसम्भूता मन्दभद्रजातीया महत्योगजघटाश्च व्यतीर्यन्त, अत्रान्तरे वेदिकायो लाजाहोमविधाय भूरिप्रमोदेन वरकन्ययोश्चतुरिकामण्डले परिभ्रमणं समर्थितम् । उभयोर्योग्यतमंसम्बन्धंनिरीक्षमाणास्तत्रस्थिता लोका मिथोवदन्तिस्म, इदंवरकन्यामिथुनंपञ्चेपुरतितुलनामनुसरति, जगत्प्रभुरनयोःसौभाग्यसदैव रचतु, अन्येऽपि सर्वे जनाःशुभाशीर्वचनैस्तयोः शान्तिमैच्छन् । तदानींवीरमतीगुणावल्यावुभेऽपि नगरचर्याविलोकयन्त्यौवरंप्रेषितुंवरमण्डपे | समागत्याऽनिमेषदृष्ट्या तंविलोकितुंलग्ने, तावच्चत्वारि मङ्गलानि वर्तितान्यभवन् , विधिपूर्वकंलनविधिःसम्पूर्णोजातः । गुणावली निजश्वश्रूमभापत, भगवति ? अयंवरोमे परिचितोलक्ष्यते, प्रायस्तवैवाऽयंसनुर्विद्यते, इत्थंतदीयवचनंनिशम्यासंभाव्यतन्मत्वा वीरमती तदुपरिलचं न ददौ, पुनर्वरप्रेक्षमाणा गुणावली दत्तावधाना भणतिस्म, मातृवर्ये १ मदचनमवितर्थत्वंजानीहि, मत्पतिश्चन्द्रराज एवायमस्ति, अनेन लग्नमहोत्सवेनेयंप्रेमलालक्ष्मीर्मम सपत्नी जाता, यथाऽऽवयो:समागमनमत्रसंजातं तथैवा:यमपि केनचित्प्रयोगेणात्रसमागतः । मातः ? अस्मिन्विषये मदीयंमानसंसंदिग्धवर्त्तते, इमं मे संशयंसद्योदूरीकुरु, ततोवीरमती जगौ, मुग्धे ? ईदृशमसमञ्जसंकिंजल्पसि ? मिथ्या संशयेन निजात्मानंकिंमलीनयसि ?, चन्द्रराजस्त्वाभापुर्यासुप्तोऽस्ति, अयन्तु कनकध्वजकुमारोविद्यते, मया प्रागेव तुभ्यंकथितं, चन्द्रनरेशात्प्रशस्तरूपशालिनोबहवोमानवा वरिवर्त्तन्ते, तत्प्रतीतिस्तव संजाताऽधुना, दिवानिशचन्द्रचन्द्रेति किंरटसि । त्वत्पतिश्चन्द्रस्तु मन्त्रप्रभावेण मया भुजग इव निबद्धः शयनासने For Private And Personlige Only Page #144 -------------------------------------------------------------------------- ________________ ॥चंद्रराज-1 चरित्रम् ॥ द्वितीयोन्जा च सगेः॥ निद्रासुखमनुभवति, तत्र गत्वाऽहंमोचयिष्यामि तदा स निद्रामुक्तोभविष्यति, मदीयामुक्तिसत्यांमन्यस्त्र, ईदृशंग्रथिलत्वं मा विधेहि, यंकञ्चन विलोक्य चन्द्रचन्द्रेति मा वद, जगत्यस्मिन् समानरूपवयसोऽनेकेऽङ्गिनोदृश्यन्ते, इतिवीरमतीवचनानि निशम्य गुणावली मौनमुखी बभूव, तथापि श्वश्र्वचसि तदीयमानसमविश्वस्तंजातम् । यतःयो येन दृष्टो विशदः पदार्थः, स केन युक्त्याऽपि निवर्यतेऽत्र?। सत्यं हि सर्वत्र विकाशमेति, कियच्चिरं कूटकलाकलापः ॥१॥ अथ मकरध्वजभूपोनिर्जितमीनकेतनंवरविलोक्य हर्षभरेणोद्भिद्यमानंरोमाश्वभरबमार, रमणीयरमणीजनवल्लभकमनीयरूपलावण्याऽऽगारंजामातरंश्लाघमानोनिजात्मानधन्यतमममन्यत, अहो ! ईदृक् तेजवी वरो विधिना मद्भाग्येनैव निर्मितोऽन्यथा समानगुणरूपयोर्योजना सुदुर्लभा, सकलगुणमषा मत्पुत्री यथाविभाति, तथैवाऽस्या वरोविधिना संपादितः, उभयो साहचर्यसततंसम्पद्यताम् , अनयो सौख्यपरम्पराविकला प्रतिदिनप्रवर्द्धताम् , गार्हस्थ्यस्थितिमनुभवतोरनयोःसौभाग्यमविचलमस्त्वितिस्वचेतसि भृशंमोदमानोनरेशोनिरावेश करमोचनसमये समयज्ञोमणिकुण्डलकिरीटप्रमुखमहाहमाभरणराशिंगजाश्वरथवसनाऽशनभाजनकाञ्चनरजतशयनादिकविविधवस्तुजातंजामात्रे प्रदत्तवान् , येन नृपस्योदारता सर्वत्र प्रासीसरत् । ततोवरकन्याम्या कंसारादनाचारोऽक्रियत, निजस्वामिनोमुखारविन्दविलोकमाना प्रेमलालक्ष्मीरपि भूयांसंप्रमोदंवभार, एतत्सं. | पादने केवलंविधातुर्महोपकारं सा मेने । इतोभवितव्यताऽनुसारेण तस्यादविणंलोचनमस्फुरत् । तेन सा भृशं चिन्तातुराजनि, | अहो ! अकस्मादयमाघातोमांपीडयिष्यतीति निजचेतसि चिन्तयन्ती सा कस्याऽप्यग्रे तद्वत्तान्तंनाञ्चीकथत् । अथैवंपरितो| षकरे विवाहमहोत्सवे निवृत्ते सिंहलाऽधीपेन विविधदानानि दचाऽर्थिजनाःसन्तोषिताः, प्रवराणि मङ्गलवाद्यानि परितः ॥६५॥ For Private And Personale Only Page #145 -------------------------------------------------------------------------- ________________ प्रणेदः, लोकाश्च स्वधामानि प्रेचितुकामा अभवन् । अस्मिन्समये वरकन्ये रहसि सारीक्रीडां रन्तुमुपाविशताम, प्रथम चन्द्रराजःसुकुमारकरकमलेनाचान् गृहीत्वा नृपप्रमुखा यथा न जानन्ति तथैको समस्यांपठित्वा प्रचिषेप. तद्यथा-आमापुरम्म निवसइ, विमलपुरे ससिहरो समुग्गमित्रो । अपस्थिप्रस्स पिम्मस्स, विहिहत्ये हवह निब्वाहो ॥१॥ इत्थंसमस्योक्तिनिशम्य प्रेमलालक्ष्मीश्चिन्तयितुलना, दचोऽप्ययमसमञ्जसंकथंभणति । तद्रहस्यमजानन्ती सा तानेव पाशान्समादाय दचतया तदुत्तरंददौ, तद्यथा बसिनो ससि आगासे, विमलपुरे उग्गभीयो जहासुखं । जेणाभिभूमो जोगो, स करिस्सइ तस्स निव्वाहो ॥१॥ चन्द्रराजेन प्रथमंपठितम् (मामापुरम्मीत्ति ) मामापुर्या निवसँश्चन्द्रोविमलापुर्यामुद्गमितः, अर्थादागतः, तथाऽप्यपाथि तस्य प्रेम्णोनिर्वाहोविधिहस्तगतोभवति, अर्थादिदंप्रेमाऽयाचितंलब्धंतस्य निर्वाहस्तु दैवानुकून्येनैव सेत्स्यति, इतिचन्द्रराजोक्त गाथाभावार्थमविदित्वा प्रेमलालक्ष्मीरामापुरीमाकाशंमन्यमाना तदुत्तरंदचे। (बसिओससीति ) नभस्तलवासी चन्द्रोयथासुखमिदानींविमलापुर्यामुदितः, येनोभयोर्योगोघटितः स एव तस्यनिर्वाहकरिष्यतीतिभावार्थघटितातदुक्तगाथांनिशम्य चन्द्र- 1 राजोव्यचिन्तयत् , यदियंमुग्धा दक्षापि मत्पठितगाथारहस्यं न ज्ञातवती, अतोऽधुना स्पष्टंज्ञापयामीतिविज्ञाय पाशहस्तश्चन्द्रराजःसरसंपुनर्जगाद-पूर्व दिगङ्गनातिलकायमानायामामापुर्याचन्द्रराजोनिवसति नीतिनिपुणः, तद्धानि क्रीडनाही अतिरमणीयाः सारीपाशा वर्त्तन्ते, तादृग्विधा अन्ये कुत्राऽपि नैव दृश्यन्ते, यद्यत्रेदानींते लभ्यन्ते तदातैः सप्रमोदमावक्रिीडावहे, अन्यथा वथैव | | निशा निर्गम्यते, एवमभिधाय चन्द्रराजेन पाशप्रपोविहितः, ईदृग्विधानि तद्वचनानि समाकर्ण्य विशालबुद्धिप्रेमलालक्ष्मीः For And Persone Page #146 -------------------------------------------------------------------------- ________________ ShriMahavir JanArchanaKendra Achh agan Gyaan 4 - ॥चंद्रराजचरित्रम् ॥ स्वचेतसि व्यचिन्तयत्-मतिमतांमान्योऽप्ययंसङ्गतिहीनंकथंभाषते ? सिंहलदेशललामभूतसिंहलपुरीतोमांपरिणेतुमिहाऽयंसमा- द्वितीयोचागतः सत्प्रशंसामकुर्वनामापुरीस्थितानचान्वर्णयति, तत्र कोऽपि हेतुभविष्यति, आभापुरीपतिश्चन्द्रराज प्राच्यादिशि तिष्ठति, सेचतुर्थः कनकध्वजस्तु सिंहलदेशे निवसति, उभयो ऽत्रसम्बधोघटते, किंवा सिंहलाधिपसूनोःप्रतिनिधीभूय चद्रराजोऽयमापरिणेतुंकि सर्गः ॥ समागतः ? इदंकार्यभेदग्रस्तंन्नदृश्यते, एवंध्यायन्त्यांतस्यांसारीक्रीडा समाप्तिमगमत् । दक्षमतिःसातु चिन्ताचान्तमानसा भृशं । जज्ञे, अथचन्द्रराजोभोजनायोपविष्टः, यथाऽवसरंसमयविदा तेन पानीयमार्गितम् । स्वच्छसुरभिशीतलंजलमानीय प्रेमलालक्ष्म्या | स्वयमेवाऽदायि तस्मै, । यतः-स्त्रीणां स्वभः सदा निषेव्यो-यतः स तासां भजनीयदेवः । या स्वामिनं संभजते प्रमोदा-तस्यास्तु तीर्थानि गृहे वसन्ति ॥ १ ॥ तथाच-भर्तृसेवा महाभाग्यैः, सतीभि लभ्यते सदा । अन्ये भोगभरास्तासां, सुलभास्तत्प्रभावतः ।।२।। । ततश्चन्द्रोऽब्रवीत् , यदि जान्हवीतोयमासाद्यते तर्हिमहानानन्दोत्रभवेत् । तच्छ्रुत्वा सा व्यचिन्तयत्, नन्वयंसागरोपकण्ठसिंहलदेशे निवसति, गङ्गाप्रवाहस्तु प्राचींदिशंपवित्रयति, दरदेशस्थितांतांकथंस्मरति ? ज्ञातंमया ! तन्मातुलगृहंतत्र भविष्यति, अतस्तन्जलंसरतीति संप्रधार्य मनःसमाधानतया विहितं, तथाऽपि तन्मानसमधिकतरावेदनाऽभजत् , निजपतिमानसश्च मनागुद्विगंतयाऽवोधि । अथनिजकार्यसाधकःसिंहलेशश्चन्द्रराजरहसि नीत्वा बभाषे, राजन् ? अधुना रात्रिःकिश्चिदवशिष्टा विभाव्यते, संपादनीयंकार्यश्च बहुलंविद्यते, दुर्लभमिमंसमागमविहातुंतव मानसंनोत्कण्ठते, तथाऽप्यत्र विलम्बोविधातुंनयुज्यते, पुनरस्साकसमागमःसहस्रशोभविष्यति, असिन्स्थाने त्वया चिरं न स्थेयम् , सत्त्वरंनिर्गम्यता, विलम्वेनास्माकंकार्यविनवथति, ॥६६॥ For Private And Personlige Only Page #147 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra B+******++++**++******+*03-**-03 www.bobatirth.org. यतः - कार्यदक्षनरो यात्र - स्कार्यहानिर्न जायते । तावत्तत्त्वधिया ज्ञात्वा तं देशं परिवर्जयेत् ॥ १ ॥ इत्थं परुषाचरां तदुक्तिं चेतसि घ्यायश्चन्द्रराजस्ततः प्रयातुं मनश्चक्रे, यतश्रोक्तम् - वीर्यं तदेव परकीयपराजयज्ञं, धैर्य तदेव समता गुरुसङ्कटेऽपि । धर्मः स एव शुभचिन्तनमस्ति यत्र, दाच्यं तदेव समयोचितवर्त्तनश्च ॥ १ ॥ किञ्च तेजस्वी तुरङ्गमस्तर्जनां न सहते, जगज्जनाः समरभूमौ विजितसुभटं शूरवीरं कथयन्तु नाम, पुनर्यथार्थशूरास्तु वचनमात्रमसहमाना एव निगद्यन्ते, विलोक्यतांचचनमात्रेण परिणीतां प्रमदां त्यक्तुमयं तत्परो जातः किञ्चिन्मात्रमप्यौदासीन्यं स न जगाम, अथ तूर्ण सज्जीकृते रथे प्रेमलासहितं चन्द्रराजमुपवेश्य सिंहलेशो निजोचारकम चालीत्, वर्त्मनि व्रजन्नर्थिसार्थाननिवारितदानैरयाचकानकार्षीत् । वाद्यमानैर्मङ्गलतूर्य निःस्वनैर्बन्दिजनो घुष्टजयजयारवैश्च दिगन्तान्वधिरयन्सभार्यः स्यन्दनारूढश्चन्द्रराजःप्रतिस्थानं जनमनांसि रञ्जयन् राजमार्गमयासीत्, तद्दर्शनोत्सुकाः पौरजना अपि प्राकारभवनानामुपरिभागेषु परस्परमङ्गोपाङ्गपीडनानि सहमानाः क्षणमनिमेषलोचना बभूवुः । कुमारदर्शनोत्कण्ठयोज्झितगृह कर्मणां पौराङ्गनानां विविधालापविश्रमाश्च प्रावर्त्तन्त । कुमारस्वरूपं द्रष्टुं सच्चरं गन्तुमशक्नुवती काऽपि मुग्धाऽतिविशालं निजनितम्बाऽऽभोगं निन्दति, काचिदर्धप्रसाधितं निजपादमाकृष्य सहर्षमानसा मार्गभूमिं रञ्जयन्ती कुमारस्वरूपविलोकने कौतुकिता धावति, पीनघनस्तनभारेण प्रतिपदं प्रस्खलन्ती काsपि गतिभेदमातन्वाना तरुणजनैईस्यते । काचित्कुङ्कुमभ्रान्त्या निजललाटपट्टे कजलेन मण्डयित्वोत्तानमना हसन्तमपि युवा जगणयन्ती व्रजति, काऽपि निजसहचरी भगति - त्रिलोकसुभगोऽयं मनोभवो देवो विद्यतेऽन्यथाऽस्य पृष्ठभागे रतिदेवी कथं स्थानं लभते ? अन्या वदति, मुग्धे १ मा वदेदृशमसङ्गतम्, यतस्तदङ्गमीश्वरेण दग्धं श्रूयते, कान्तिस्तु दूरे । 1 १२ For Private And Personal Use Only -*********- 4000/-X******** Acharya Shri Kissagarsuri Gyanmandir Page #148 -------------------------------------------------------------------------- ________________ ShriMahavir JanArchanaKendra Achanach agus Gyan ॥चंद्रराजचरित्रम् ।। ॥६७॥ अपरा भाषते-सखि ? प्रान्ति मा कुरु, एषोऽमरेन्द्रो ज्ञायते, एषा च तत्पत्नी पुलोमजा विराजते, इतरा भणति-बाले ? तव द्वितीयोनामतिविभ्रमः सञ्जातः, नूनमेष कनकध्वजकुमारः, एषा च प्रेमलालक्ष्मी, रत्नावलीवैतस्या बाहुलतिका कनकध्वजस्य कण्ठपीठे । सेचतुर्थः लुठिष्यति, तस्मादेषैव जगति धन्या मन्यते, अन्या भणवि-सपत्न्या क्षितेयं कथं धन्याभिधीयते ? यदस्या मेदिन्या अप्येष सर्गः॥ एव पतिः । एवंविदग्धतरुणीजनवचनानि शृण्वश्चन्द्रराजः स्वभवनद्वारं प्राप, ततो रथादुत्तीर्य सभार्यः स विजनस्थाने संस्थितः । प्रेमलालक्ष्मीस्तमस्थिरमानसं विज्ञाय विचिन्तयति, यादृगानन्दो विवाहकालेऽस्य दृष्टस्तादृशोऽक्षक्रीडावसरे नाऽऽसीत् , इदानींतु तादृग्विधोऽपि न दृश्यते, प्राचीनाऽऽधुनिकप्रमोद महाविभेदः सञ्जातः, नात्र हेतुर्विज्ञायते, एवं ध्यायन्त्यां तस्यां हिंसकमन्त्रिणा करसंज्ञया चन्द्रराजः प्रबोधितः । अतिदक्षः स खचेतसि चिचेत, यदयं मन्त्री मां निर्गमनाय निवेदयति, परन्त्वियंरजनी प्रेमलायाः स्नेहश्च यावजीवं न विस्मरिष्यते, ईदृग्विधः स्नेहो मे व मिलिष्यति, इतो निर्गमनमपि दुःसहं मन्थे, तथापि भाटकेन परिणीतायां त्रियां प्रेमविधानं निरर्थकम् , पुनमें विमाताऽपि वृक्षमारुह्य गमिष्यति चेन्मे का गतिर्भविष्यति ? स्वस्थाने गन्तुं न मे शक्तिः। इतिविचिन्त्य भोगी कञ्चुकीमिव प्रेमलामुपेक्ष्य सहसा स समुत्तस्थौ, तदा साऽवदत्-स्वामिन् ? क्य गमिष्यसि ? तेन भणितं देहचिन्तायै बजामि, वारिकलशं गृहीत्वा प्रेमला तमनुचलिता, चन्द्रेण निवारिताऽपि किमपि व्यलीकमस्तीतिविज्ञाय सा तत्पृष्ठ नमुमोच, चन्द्रराजो देहशुद्धिं विधाय पुनर्निजस्थानमाजगाम, ततो हिंसकेन तस्मै श्राविता ऽन्योक्तिः । निशाभूप ? सत्वरमितः पलायस्व, यदि दिनकरस्त्वां द्रक्ष्यसि चेत्तव रूपं प्रकटीभविष्यति, चन्द्रराजस्तदुक्तिरहस्यं * विज्ञाय प्रयातुमनाः पुनःपुनारान्तिकं जगाम, विज्ञाततदभिप्राया प्रेमला सुगन्धः कुसुममिव तत्पृष्ठं न जहाति, सोऽपि | |६७॥ For Private And Personlige Only Page #149 -------------------------------------------------------------------------- ________________ ShriMahavir JanArchanaKendra Acharya:shaKailassagarsunGyanmandir तो वश्चयितुं बहूनुपायानकरोत्तथापि गमनाऽवसरं न लेभे, ततोऽतिहर्षग्रथिला सा निजकरकमलेन तं समाकृष्य शयनासनेsस्थापयत् , ततोऽनेकधा स्नेहविलासान् दर्शयन्ती सा मधुरवचनैरवोचद स्वामिन् ? प्रतिक्षणं त्वया गमनागमनं कुतो विधीयते ? आद्यसमागमे भवतामीदृशः प्रपञ्चो न युज्यते कर्तुम् । यद्यारम्भकाले ईदशंवैमनस्य॑स्वीकृतं तदाग्रे स्नेहसद्भावः कथं स्थास्यति ? प्रथमग्रासे मतिकापाते भोजनस्वादः कुतो लभ्यते ? क्रीडायाः प्रारम्भ एवेदशो वेषो गृहीतस्तहि पूर्णतरा प्रीतिस्त्वया कथं पालयिष्यते ? प्राणप्रिय ? विकल्पकल्पं विहाय स्वच्छचेता भव, यतो निर्मलचेतसि जने प्रीत्यकुराः प्रवर्द्धन्ते, तद्यथा-विस्तारं व्रजति स्नेहः, स्वन्पोऽपि स्वच्छचेतसि । व्यामोति तैललेशोऽपि, सरः सर्वमपि क्षणात् ॥ १॥ न जाने ते चित्तं, किमु भवभयात्खिन्नमतुलं, गतिं दैवीं लब्ध्वा, किमुत विजय ऽऽकाडि पलिभिः। किमन्यां भूजाने ? सरति सुदतीमात्मनिरता, मदुत्कण्ठा पूर्णा, कुरु निजसुयोगेन सततम् ॥ २॥ तस्माञ्चित्तचापल्यं परित्यज्य धैर्य समाधेहि, त्वत्प्रतारकस्य मुखे धूलिप्रक्षेपो भवतु नाम, स्वामिन् ? पुरात्वदर्शने भृशमुत्सुकाऽहमभवम् , सैव मदुत्कण्ठा विधिना सफलीकृता, तथाऽपि त्वय्यस्थिरतामापन्ने यथेच्छं समागमसुखं मे दुर्लभं जातम् , प्राणनाथ ! त्वदुक्तगाथारहस्यमधुना मयायेदि, अतस्त्वां सर्वथेतो गन्तुं नावकाशं दास्यामि, मे जीवितं त्वदायत्तं जानीहि, नररत्न ? मां निराशा मा कुरु, भवदाज्ञया सदैव वर्तिव्ये, त्वदुपानत्तुलनां वहामि, अतर्जनीयोऽयमवलाजनः, अस्मिन्भूतले मदीयं परमदैवतं त्वमेवाऽसि, मत्प्रार्थनाभङ्ग मा कुरु, दयां विधाय शरणागतां मां पालयस्व, विच्छायमुखारविन्देन भवता मौनमुद्रा कथं स्वीकृता ? प्रसनीभूय वामाधूर्येण मां प्रीणयस्व, सजनैविगर्हितेन विषादेन सृतम् , स्वामिन् ? यदि मेऽविनयो For Private And Personlige Only Page #150 -------------------------------------------------------------------------- ________________ ShriMahavir JanArchanaKendra Achanach sagan Gyaan ॥ चंद्रराजचरित्रम् ॥ !॥६८॥ जातस्तर्हि प्रसादं विधाय क्षम्यताम् , निजाङ्गनाऽपराधस्तु विज्ञेन विशेषतः सहनीयः । द्वितीयोलाउक्तश्च-अपराधसहस्राणि, क्रियन्तेऽहनिशं जनैः : क्षमन्ते सज्जनाः सद्यो-नम्रीभूते जने सदा ॥१॥ सेचतुर्थः किञ्च-अबलाजनतर्जनप्रिया-जनयन्ति प्रकृतिप्रकोपभूतम् अयशः खलु लोकगर्हितं, तदलं कोपधिया भवद्विधानाम् ॥२॥ ___भवतः सनिधावहंतु स्वल्पमतिरस्मि, प्राणप्रिय ? अचिन्त्योऽयं भवत्सङ्गमो मे संजातः, अन्यथा क विमलापुरी, आभा सर्गः ॥ पुरी च क्व, ? अयं योगस्तु विधात्रैव प्रतिपादितः, भवदुक्तवचनतत्वमवेदि मया, नाऽहं नादृश्यविज्ञाऽस्मि, यतो गूढार्थ न जानामि? पुनर्विज्ञातग्रहो न पीडयति, मदुपेक्षणेन तव का शोभा भविष्यति ? क्रूरभावस्त्वया न विधातव्यः, तब श्वशुरेण संप्रदायो चितदानविधौ न्यूनता न विहिता, तथाऽपि तत्सम्बन्धिनी या काचिदपूर्णता विद्यते चेचया प्रकाशनीयम्, यतो जामाता वतीव || वल्लभो भवति श्वश्वादीनाम् । निर्हेतुकं रोषं विधाय तुष्णींस्थातव्यमित्यमांप्रतम् । भवादशानांबालवदाचरणं लजाकरं जायते। स्वामिन् ? इयं दशा तु विज्ञाततचानां मुनीनामुचिता, भवाँस्तु संसारपथे स्थितः, अतः सम्यक्त्वा विनोदेन प्रार्थयन्तीमां रञ्जय, अक्षक्रीडाऽवसरे भवदुक्ता गूढोक्तिमा न विस्मरिष्यति, कदाचिन्मामनादृत्य भवानितो गमिष्यति तदप्यहं तव निवासभूता पूर्वदिङ्मुखमण्डनमाभापुरी जानामि, तत्र समेत्य भवदर्शनेन निजात्मानं तोषयिष्यामि, इत्थं तदीयवाग्विस्तरं समाकर्ण्य चन्द्रराजोऽब्रवीत्-सुमुखि, १ अकालिकोऽयं हठस्तेऽनुचितः, यद्भावि तद्भविष्यति देवघटनामन्यथाकतुं का समर्थः ? यत:-प्राप्तव्यमर्थ लभते मनुष्यो-देवोऽपि तं लङ्कयितुं न शक्तः । तस्मान्न शोचामि न विस्मयो मे, यदस्मदीयं न हि तत्परेषाम् ॥ १॥ गजभुजङ्गमयोरपि बन्धनं, शशिदिवाकरयोग्रहपीडनम् । मतिमताश्च समीक्ष्य दरिद्रता, विधिरहो ॥६ ॥ For Private And Personlige Only Page #151 -------------------------------------------------------------------------- ________________ बलवानिति मे मतिः ॥३॥ ललाटपट्टे विधिना यल्लिखितं तदणुमात्रमप्यन्यथाकर्तुं कोऽपि न प्रभुः । तथैवोक्तम्-लिखिता चित्रगुप्तेन, ललाटेऽक्षरमालिका । तां देवोऽपि न शक्नोति, उल्लिख्य लिखितुं पुनः ॥१॥ करोतु नाम नीतिज्ञो-व्यवसायमितस्ततः । फलं पुनस्तदेवाऽस्य, यद्विधेर्मनसि स्थितम् ॥२॥ सुतनु ? त्वं सर्व जानासि किंबहुनोक्तेन, सुखदुःखयोः प्रादुर्भावो देहिनां कर्मविपाकेनैव जायते-- यतः--विपत्तौ कि विषादेन, सम्पत्ती हर्षणेन किम् । भवितव्यं भवत्येव, कर्मणामीदृशी गतिः॥१॥ प्रियतमे ! अनार्योचितमिदं कृत्यं मयाऽन्योपरोधेन विहितम् , सर्वथा तद्वृत्तान्तं गोपनीयमेव, बद्धमुष्टिलक्ष्यमूल्या निगद्यते, सुदक्षत्वं ते क गतम् ? कथं भ्रान्तिपथमवलम्बसे हृदये स्थिरतामाधत्स्व, त्वत्स्नेहं त्यक्तुमहमसमर्थः। भुजगच्छुच्छन्दरन्यायोऽयं प्राप्तः, व्याघ्रतटिनीन्यायतश्चात्र नास्ति मे कश्चिदुपायः । एवं तेन बहुधा विबोधिताऽप्यशान्तमानसा सा गृहीततरसनाचला तत्रैव तस्थौ, चन्द्रराजस्तेन भृशं व्याकुलीभूतस्तथापि तया गृहीताम्बराञ्चलो न मुक्तः। ततोहिंसकस्त्वरमाणस्तत्र समागत्य परुषवचनप्रहारं प्रकुर्वन् बलात्तद्वस्वाञ्चलं मोचयामास, ततःप्रेमलालक्ष्मीमन्त्रिमुखमदृश्यमितिकृत्वाऽभ्यन्तरं गता, चन्द्रराजश्च वृता भार्या त्यक्त्वा बहिर्ययो। अथ चन्द्रराजःसिंहलनरेशस्य सन्निधौ गत्वा बभाषे, राजन् ? भवदीयं कार्य मया निष्पादितं किन्तु दुःसहं मद्वियोगमसह For Private And Persone n Page #152 -------------------------------------------------------------------------- ________________ ShriMahavir JanArchanaKendra Achanach agus Gyan द्वितीयोनासेपश्चमः सर्गः॥ ॥चंद्रराज-1 || माना विलपन्ती सुन्दरी मया परित्यक्ता, तस्या लज्जा त्वया रक्षणीयेत्यभिधाय गृहीततदाज्ञःस खड्गहस्तः सत्त्वरं बहिरुद्यान- चरित्रम् ॥ भूमिमासाद्य तस्यैव सहकारस्य कोटरे प्रविश्य निलिन्ये ।। इति श्रीचन्द्रराजचरित्रे द्वितीयोल्लासे चतुर्थःसर्गः ।। ४ ॥ ॥६९॥ ततो गृहीतकरकम्बा सवधूर्वीरमत्यपि तत्रागत्य प्रहरार्द्धशेषायां यामिन्यां ससंभ्रमं तमेव सहकारतरुमारूढवती, तत्कोटरस्थितं चन्द्रकुमारं साऽतित्त्वरया न विलोकयामास । अथ निष्पन्ननिजमनोरथा वीरमती कम्बाप्रहारेणाम्रतरं नभोवर्मना चालयामास, ततो वीरमती निजमात्मानं पटुतरं मन्यमाना गुणावली भणति स्म-मुग्धे ? यदि त्वं मया सार्द्ध नागमिष्यस्तदा विमलापुरीकनकध्वजकुमारयोर्दीव्यं दर्शनं कुतोऽभविष्यत् । तथैव ते प्रत्यहं नूतनान्यलौकिकानि कौतुकानि दर्शयिष्ये, तब मनोरथांश्च पूरयिष्यामि, मदाज्ञाऽनुसारेण त्वया वर्तितव्यम् , कदापि त्वया भेदबुझ्याऽहं न निरीक्षितव्या, मदन्योऽपरः कः इयन्तं | द्राधीयाँसंनभोमार्गमुल्लचयितुसमर्थोभवेत् ? चारणमुनीनांनभोगतिः प्रथिताऽस्ति, पक्षिणोऽपि विशेषतो प्रत्यहंद्वादशयोजनानि डयन्ते, मदीया शक्तिस्त्वपरिमिता विद्यते, यस्मिन्प्रदेशे पत्रनोऽपि सञ्चरितुमशक्तस्तत्राऽप्यहंगन्तुंसमर्थाऽस्मि, अपरैरसाध्यमपि | कार्यसंविधातुं मे शक्तिर्विद्यते, इत्थंवीरमती श्लाघावचनानि समाकण्य गुणावली प्राह-मातस्त्वदुक्तं सर्वसत्यजानामि, साम्प्रतंत्वच्छक्ति विश्वसनीया जाताऽस्ति, पुनरेकस्सिन्कार्ये तब मतिविभ्रमोजातः, प्रेमलां यः परिणीतवान् स तु त्वदीयःसूनुर्नतु कनकधजः, इदं मे वचनं सत्यं जानीहि, यद्यस्मिन्विषयेऽन्यथात्वं स्थाच्चेदहमुपालब्धव्या, ततो वीरमती प्रोवाचसुमुखि १ इदानीमेव तावकीनं मतिचातुर्य मया विज्ञातम् । मत्पुत्रं वृथोपालम्भयसि, त्वन्तु यत्र यत्र रूपवन्तं नरं द्रक्ष्यसि ॥ ६. For Private And Personlige Only Page #153 -------------------------------------------------------------------------- ________________ AcharyanKalamagranepamana तत्र तत्र चन्द्रराजमेव कथयिष्यसि, मत्पुत्रमहं सम्यक् प्रत्यभिजानामि, यतः स मे वशवर्ती समजनि । इतः कोटरस्थश्चन्द्रराजो विमात्गदितवचनानि निशम्य चेतसि चिन्तयति, कदाचिदियं बुद्रबुद्धिरिहस्थ मां ज्ञास्यति चेदवश्यं मां पीडयिष्यति, तस्मात्सर्वथा मद्वृत्तान्तं न जानातीयं चेत्सर्वं समञ्जसं भवेत् . एवं वितर्कयन् स श्वश्रूवध्वोर्वार्तालापं शृणोति, अथाम्रतरुरपि नभोगतिं वितन्वन्ननेकनगरगिरिशिखराण्युल्लङ्घयन्त्रजति, क्रमेण संप्रयान् चन्द्रा दूत याभापुरीमद्रासीत् । विभातां विभावरी सूचयन्तश्चरणायुधा मधुरध्वनिभिर्दिङ्मण्डलं गर्जयन्ति स्म, ऐन्द्री दिग्वधरानन्दमयी जज्ञे, एकतोऽरुणोदयोपक्रमोऽभूत् , अन्यतो रजनीकान्तोऽप्यस्तमितुमागत', सहकारोऽपि निजोपवनं ममामाद्य मूलस्थानं समापनः । ततो बीरमत्याभणितंमुग्धे ? अयमस्मदुद्यानः समागतः, वृक्षादवतर, इत्यभिधायोभे नीचैरवतीर्य स्वस्थानं चलिते, तदानीमपि ताभ्यां चन्द्रराजो न ददृशे दैवयोगात् । श्वश्रूवध्वौद्वेऽपि शरीरशुद्ध्यर्थनिकटवर्तिनींपुष्कलजलांपुष्करिणींगतवत्यौ । ततश्चन्द्रराजोऽवसरंक्षात्वा सहकारकोटरान्निर्गत्यलघुगत्यानिजावासमियाय, नैशिकंवेषश्चपरावृत्यनवीन नेपथ्यपरिधाय प्राग्वत् निजशय्यायांसुष्पाप, श्वश्रवध्वावपि सहासंक्रीडमाने निजावासभेजतुः । अथवीरमती कम्बांदत्वा गुणावलींचन्द्रराजसन्निधौ प्रेषयामास, वीरमती च स्वयंनिजविद्याप्रभावेण पौरलोकान्विनिद्राँश्चकार । जाग्रदवस्थामनुभवन्तःसर्वेऽपि नागरिकाःप्राभातिकानि स्वस्वकर्माणि विनिर्मातुम्सुद्यता अभूवन् । अनयोनिशावृत्तान्तं कैश्चिदपि न विनातम् । इतो त्वरितगमना गुणावली निजप्रासादमभ्येत्य निद्रितस्वपतिमपश्यत् । कपटनिद्रितेन चन्द्रराजेनाऽपि निजान्तिकमागता सा विलोकिता. गुणावली तु निद्रायमाणं स्वपति | विलोक्य निश्चिन्ता जज्ञे. पुनर्निजचेतसि सा विषादमप्यकरोत् , यतोऽहंकृताऽपराधा महापापिनी जाता, घोरनिद्रायामहो? मया For Private And Persone n Page #154 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ॥ चंद्रराज चरित्रम् ॥ ॥ ७० ॥ 20.+1.03+10++1.031*+*+****-**** www.bobatirth.org. निजवल्लभःपातितस्तदसमञ्जसंविहितम् । इत्थंविचिन्तयन्त्या गुणावल्या निद्रापगमाय राज्ञःशरीरे कम्बा प्रहारास्त्रिर्विहितास्तेन नृपतिःस्वयंसकपटंगात्राणि मोटयितुंलग्नः । गुणावली निजभर्त्तारमुनिद्रितंविज्ञाय सविनयं प्राह-प्रियपते ! रजनी व्यतीता, प्रभातः सञ्जातः । तद्यथा - यात्येकतोऽस्तशिखरं पतिरोषधीना-माविष्कृतारुणपुरःसर एकतोऽर्कः । तेजोद्वयस्य युगपद्मनोदयाभ्यां लोको नियम्यत इवैष दशान्तरेषु ।। १ ।। तथाच - अभूत्पिङ्गा प्राची, रसपतिरिव प्राप्य कनकं, गतच्छायचन्द्रो - बुधजन इव ग्राम्यमदसि । क्षणं चीणास्तारा - नृपतय इवानुद्यमपराः, न दीपा राजन्ते द्रविणरहितानामिव गुणाः ॥ २ ॥ अन्यच्च द्रुमाः पाण्डुप्राया- धृतनिबिडगर्भाः स्त्रिय इव, प्रफुल्लास्ते कुन्दा-नृपतिकृतमाना इव जनाः । पिको मन्दं मन्दं, हृदि मदननामानि जपति, प्रभोरग्रे पूर्वा-परिचितसभाकः कविरिव ॥ ३ ॥ तस्मादिदानीं प्राणप्रिय ? शय्यांविमुच्य समुत्तिष्ठ, अद्यतनी यामिनी तु मया वृथैव निर्गमिता, यतोऽहं जाग्रत्स्थितिका सकलांविभावरींव्यत्यगाँस्तथाऽपि भवानिद्रा सुखमनुभवन्नेवासीत् । बहुधा मया जागारितोऽपित्वंनाऽजागरीः, यदद्य स्वप्ने लब्धराज्येनेव किंवा परिणीतराजकन्येनेव भवताऽपूर्व निद्रासुखमनुभूतं विद्यते स्वामिन् ? अधुना निद्रा परिहर्त्तव्या, प्रभातकालोऽयमेधाविभिः कर्णभूपवद्दानेन कृतार्थयितव्यः न निद्राव्यसनेन सुधा हातव्यः । सहस्ररश्मिरुदयाचलचूलांसमारूढः, तस्मात्स्वमुखमुद्रादर्शनेन मांप्रमोदयस्व, मौक्तिकामं गङ्गोदकंदन्तधावनञ्चगृहीत्वा भवदर्थे संस्थिताऽस्मि, तस्मादञ्जसा शयनासनंविमुच्य दन्तविशोधनं कुरुष्व, नायंक्षणः शय्या सेवनस्य, अस्मिन्नवसरेराजकुमाराव्यायामशालायामङ्गव्यायामंत्रितन्वते, For Private And Personal Use Only • →→→→ *_*• •*• *****• ••K+-**** Acharya Shri Kassagarsun Gyanmandr द्वितीयोना सेपञ्चमः सर्गः ॥ ॥ ७० ॥ Page #155 -------------------------------------------------------------------------- ________________ राजसभावसरोऽपि सञ्जातः, ये नरास्तिग्मरश्माबुदितेऽपि निद्रासुखमनुभवन्ति, तेषांबुद्धिबलपराक्रमधैर्यादिगुणा विलययान्ति, किंबहुना ? निरुद्यमा जाव्यधियश्च ते भवन्ति, तस्मात् प्राणप्रिय ? आलस्यंदूरतःपरित्यज्य शीघ्रंसजीभव । प्रियपते ? भवतो विमाता यदीदंचिरन्तनस्वापवृत्तान्तज्ञास्यति चेत्तवोपालम्भप्रदास्यति । इत्थंगुणावलीवचनानि निशम्य चन्द्रराजःकपटनिद्रात्यक्त्वा ससंभ्रमंसमुत्तस्थौ, तेन च भणित-निद्रितेन मया बहुसमयोव्यतीतः. सूर्योदयसमयोऽपि मया नाबोधि, अद्यतन्यांतमिस्रायामकालवृष्टिपातेन शीतार्तस्य मे वपुर्भृशंपीडितं तेनाहंचिरंसुप्तः, वल्लभे? त्वयाऽपि सकलायोनिशायामुजागरणं विहितमिति नवपल्लवाभलोचनयुगला त्वंविभाव्यसे, पुनरद्यदिने तु त्वया प्रथमतःसमारभ्यसविशेषस्नेहसद्भावोवितन्यते, बहुरससंभृताऽद्यतनी वार्ता तु नूतनस्वरूपैव विलोक्यते, यतस्त्वयाऽपि वणिग्व्यवहार प्रपञ्चयितुंप्रारब्धः । मनोरमे ? अद्यतन्यांविभावांत्वया कुत्रचित्प्रदेशे क्रीडारसोऽनुभूत इति विज्ञायते, अद्यतनवृत्तान्तविचित्ररूपंदृश्यते, निशि त्वं क्व गतेतिमांसत्यंनिवेदय अगोपनीयंचेत् , पश्चाच्च जागरणवातीसप्रमोदंब्रूहि, गुणावली भणतिस्म-स्वामिन् ? भवदीयंत्रायकंचरणसरोजबिहायाऽन्यत्र कगताऽभविष्यम् । किमपि नूतनंरात्रिवृत्तान्तंनाहजानामि, रात्रिचर्या च प्रमदाजनस्य सर्वथा निषिद्धाऽस्ति, परन्तु भवान् रजन्या क्वाऽपि क्रीडाविलासंविधायात्र समागत इतिस्पष्टमनुमीयते, भवदाज्ञानुबद्धाऽहंप्रासादादहिपदमात्रमपिधत्तुं कथंसमर्था : भवेयम् ? तस्मात्त्वस्वकीयांवा सत्यमयींमाहि, ईदृग्विधानि गुणावलीवचनानि समाकर्ण्य चन्द्रराजश्वेतसि व्यचिन्तयत् , सरलमानसेयं तन्वङ्गी सर्वथा मयि सरागाऽदृश्यत, किन्तु रात्रिमात्रप्रसङ्गेन विशुद्धशीलेयमहिषी मृषावादिनी जाताऽस्ति, अत्रविमातुरेव दोषोविद्यतेतराम् । श्रीफलजलंकपूरसंसर्गेण यथा विषायते, तथा साधवोऽपि दुर्जनसङ्गेन विकारप्राप्नुवन्ति, For Private And Personne Only Page #156 -------------------------------------------------------------------------- ________________ द्वितीयोला| सेपञ्चमः ॥ चंद्रराज- यन्त्रघटिकासङ्गतिवशेन झवरी प्रहारान्सहते, दुर्जनसङ्गतिःसर्वदाज्वलदङ्गारकसदृशीनिगद्यते, विमातृसङ्गतिरस्या:सर्वथा महा- चरित्रम्।। क्षतिप्रदेव, यतोदुजेनसंसर्ग:सर्वदा हेयएव-तद्यथा अहो? दुर्जनसंसर्गा-महाहानिः पदे पदे। पावको लोहसङ्गेन, मुद्गरैरभिहन्यते॥१॥ अन्तर्मलिनससर्गा-कछूतवानपि दृष्यति । ।।७१॥ * यच्चक्षुःसनिकर्षण, कर्णोऽभूत्कृटिलाश्रयः॥२॥ दुष्टतां दुष्टसंसर्गा-ददुष्टमपि गच्छति । सुराबिन्दुनिपातेन.पञ्चगव्यघटी यथा ॥३॥ | तथाच-अणुरप्यसतां सङ्गः, सद्गुणं हन्ति विस्तृतम् । गुणो रूपान्तरं याति, तक्रयोगाद्यथा पयः॥ ४ ॥ दुर्जनजनसंसर्गा सज्जनपुरुषोत्र दोषमायाति । रावणकृताऽपराधा-जलधेरपि बन्धन प्राप्तम् ॥ ५॥ दुवृत्तसंगतिरनर्थपरम्पराया-हेतुः सतां भवति किं वचनीयमत्र । लङ्केश्वरो हरति दाशरथः कलत्रं, प्राप्नोति बन्धनमसौ किल सिन्धुराजः॥ ६ ॥ हंसोऽध्वगः श्रममपोहयितुं दिनान्ते, कारण्डकाकबककोककुलं प्रविष्टः । मूकोयमित्युपहसन्ति लुनन्ति पक्षा-बीचाश्रयो हि महतामपमानहेतुः ॥ ७ ।। आहृत्य रक्ष्यमाणापि, यत्नेनान्तर्विरागिणी । असन्मैत्री च वेश्या च, श्रीश्च कस्य कदा स्थिरा ? ॥८॥ पुनर्वनिताबारिखगलतानयनवाजिनृपतयोयथा वालितास्तथा वलन्ति निःसंशयमेतदिति विचार्य तेन भणितं-शशिबदने ? संप्रति वार्तान्तरेण सृतं. यामिन्यामद्यतन्यां क विहृत्य समागतेति सत्यंब्रूहि, विज्ञातनिजवल्लभाशया गुणावली तंव|श्वयितुमना मनःकल्पितं किश्चिद्वृत्तान्तं कथयितुं प्रारभत । स्वामिन् ? अस्ति वैताढ्यनामा भूधरस्तत्र शालमानायांविशालायांनगयोमणिप्रभनामा विद्याधरोराज्यंप्रशास्ति । सान्वर्थनामा चन्द्रलेखेति तस्य भार्या विद्यते, उभौ दम्पती निजेच्छयाऽहर्निशं विलसतः, सर्वे विद्याधरास्तस्य शासनमाल्यमिव शिरोभिर्वहन्ति, अथान्यदा निजगुरुमुखाद्यात्राधिकारंनिशम्य विज्ञाततन्म ॥७२॥ For Private And Personale Only Page #157 -------------------------------------------------------------------------- ________________ AcharyanKadamagarsunaamana हिमा स मणिप्रभासमार्यःप्रवरं विमानमारुह्य यात्रायै निर्गतः । यतो लब्धेऽप्युत्तमे मानवजन्मनि देवयात्रा महता पुण्येन लम्पते, तद्यथा-देवयात्रा तथा शुद्धो-धर्मः सत्सङ्गमस्तथा। सुनिर्मलं यशो लोके, प्राप्यते पुण्ययोगतः ॥१॥ इतिशास्त्रवचनमनुस्मरन् स सिद्धगिरिप्रमुखानेकयात्राःसंविधायाद्यतन्यारजन्यांभासमानायामाभापुर्यासमागतस्तावदाक| स्मिकी मेघवृष्टिःसमजनि, पवनश्वपरितःपासीसरत् तेन तद्विमानंगतिभङ्गंविधाय तत्रैवाऽतिष्ठन् , तदा जातकौतुकया तद्भार्यया पृष्टं-स्वामिन् ? अद्याकालिकवृष्टिजनने कोहेतुः सर्वत्राऽनिषिद्धगमनमिदंदिव्यविमानश्च कथंविहीनगतिकंसञ्जातम् । इत्थं निजपत्न्या प्रेरितोविद्याधरोऽवदत्-प्रिये ! तत्सर्वमहं जानामि, परन्त्वेतद्वृत्तान्तकथनंसुतरामनह परकीयवार्ताकथनेनाऽस्माकं कोऽपि लाभो न विद्यते, निर्हेतुकानि वाक्यानि पठितान्यपि कार्यसाधकानि न भवन्ति, इति तेन निषिद्धापि कदाग्रहास्ता सा विद्याधरी प्रोवाच-आर्यपुत्र ? प्रसादंविधायेमांवातबिहि, नोचेन्महाननर्थोजनिष्यति । इत्थंनीहठंमोचयितुमशक्तोविद्याधरस्तनिवेदयितुंप्रारभत, अस्यामाभापुर्यापोरान्प्रति कश्विनिर्जरोरुष्टोजातस्तेन नरेन्द्रमुपतापयितुंसमारुतेयंवृष्टिविहिता, राज्ञश्चमहता पुण्यप्रभावे| णास्मदीयमिदंविमानस्खलितमस्ति, विद्याधर्या मणित-स्वामिन् ? अस्ति कश्चिदेतादृगुपायोयेन तस्य नरेशस्योपद्रवो न स्यात् ।। यद्येवंविधंसामर्थ्य भवतःस्यान्चेत्परोपकारेण जन्मसाफल्यविधातव्यम् , परोपकृतितुल्यंनास्त्यन्यत्कर्त्तव्यंमानवलोके-तद्यथा परोपकारः कर्त्तव्यः, प्राणैरपि धनैरपि । परोपकृतिजं पुण्यं, न स्यात्क्रतुशतैरपि ॥१॥ आत्मार्थ जीवलोकेऽस्मि-को न जीवति मानवः । परं परोपकारार्थ, यो जीवति स जीवति ॥२॥ परोपकाराय फलन्ति वृक्षाः, परोपकाराय वहन्ति नद्यः । परोपकाराय दुइन्ति गावः, परोपकारार्थमिदं शरीरम् ॥३॥ भवन्ति नम्रास्तरवः फलोद्गमै-नवाम्बुभिर्भूरिविलम्बिनो For Private And Persone n Page #158 -------------------------------------------------------------------------- ________________ ShriMahavir JanArchanaKendra Achh agan Gyaan ॥ चंद्रराजचरित्रम् । ॥७२॥ घनाः। अनुद्धताः सत्पुरुषाः समृद्धिमिः, स्वभाव एवैष परोपकारिणाम् ॥ ४॥ श्रोत्रं श्रुतेनैव न कुण्डलेन, दानेन | द्वितीयोलापाणिन्तु कङ्कणेन । विभाति कायः खलु सजनानां, परोपकारैर्नतु चन्दनेन ॥ ५॥ पद्माकरं दिनकरो विकचं करोति, चन्द्रो।सेपञ्चमः विकासयति कैरवचक्रवालम् । नाऽभ्यर्थितो जलधरोऽपि जलं ददाति, सन्तः स्वयं परहितेषु कृताभियोगाः ॥ ६॥ Bा सर्गः॥ तस्मात्परोपकति विधाय स्वजन्मनःसाफल्यंलभस्ब, इत्थंनिगद्य तस्यांतुष्णीस्थितायांविद्याधरेण मणितं-देवि! तत्कायनिष्पादयितुमहमशक्तस्तथापि तदुपार्यकेवलंजानामि, मदुक्तंवचनंतद्विमाता करोति चेत्स नरेन्द्रोनिर्विनतया स्वस्तिमान भवेत् । ततोविद्याधरी निजम सार्द्धमेवभवतोविमातुःसमीपंसमागत्य सविनयंत्रभाषे, भगवति ? मातः ? अस्मिन्नगरेमहानुपद्रवो जनिष्यति, अतस्तव सूनोहितायोपायमेकंमत्पतिब्रवीति, तंदत्तावधाना त्वंशृणुष्व, ततोविद्याधरेण तेन व्याहृतं-हेराजमातृके ? पावने भूमिप्रदेशे श्रीशान्तिनाथतीर्थकृतोमहामङ्गलजनकसर्वारिष्टोपशामकविशुद्धबिम्बस्थापयित्वा तदन्तिके पञ्चदीपकान्प्रज्वाल्य तदने मत्पत्नीराजपत्नीम्यां समेता त्वंभगवतस्तीर्थङ्करस्य गुणानुवादेन रात्रिजागरणंकुरुष्व, विभावयोश्च विभातायामिमांमद्दत्तवार्षिकींशाखांगृहीत्वा त्वद्वधर्नृपान्तिके प्रेषितव्या, अनया कम्बया स्पृष्टस्तव सूनुःसजोभविष्यति, सर्वाणि विघ्नानि च द्रुतं, विनयथन्ति, इतिविद्याधरोक्तवचनेन भवतोविमात्रा समाहुताऽहंतत्सन्निधिमगमम् । ततो विद्याधर्या सहासाभिः सकला रात्रिस्तदुक्तविधिना जिनप्रतिमायाः सन्निधौ तद्गुणाऽनुकीर्तनेन निर्गमिता. ततो मया तत्समर्पितया कम्बया प्रहृत्य भवान् जागरितः, निष्पन्नकार्योंविद्याधरश्च सभार्यः स्वस्थानं जगामेत्यस्मदीयां नैशिकी वार्ता जा॥७२॥ मवेहि, सकलासु कलासु लब्धपाटवश्चन्द्रराजस्ततोऽवादीत् । चारुगात्रि? स्वया सत्यंनिवेदितं पतिव्रतानामयमेव धर्मोयनिज For Private And Personlige Only Page #159 -------------------------------------------------------------------------- ________________ स्वामिनोहितकर्मणि सदैव सत्प्रवृत्तिर्विधेया ___ यतः-पत्यनुकूलं सुतरा-माचरणं संविधेयमनघानाम् । धर्माधर्मविवेको-जागर्ति हि लोकबन्धूनाम् ॥१॥ ___ कुतश्चित्प्रमदाजनोनिजपतिमनुकूलयितुमकृत्यमपि विदध्यात् , सत्कृत्यन्तु विशेषतः कुर्यात् । भार्या सततंपत्यनुरागिणी भारमेव सेवते, मातातु पुत्रहितपरायणा भवेत्तत्र किमु वक्तव्यम् प्रिये ? मदर्थ त्वया सकलां रजनी यावजागरणं विहितं तन्महोपकारंमन्ये, दम्पत्योः सत्यप्रीतेलक्षणश्चानेन व्यज्यते, तथाऽपि त्वमसत्यवादिनी ज्ञायसे, यदि त्वंमृषाभाषिणी भवेस्तदा | वायसाः कृष्णवर्णा भवेयुः, यदि मत्कृते प्रभोरग्रे रासक्रीडां न कुर्यास्तदा जलनिधिः क्षारजलोभवेत् , तथैव हिमकरश्चतुषारराशिंवमेत् , वामन्तरा मत्कृते रात्रिजागरणरता काऽन्या भवेत् ? यतोऽखिलमालवदेशकार्यभारश्चम्पादेव्यामापतित इत्युक्तिः सत्या प्रतीयते, सुमुखि ? त्वदुक्तां वात्ता सत्यां जानामि, मद्विश्वासस्त्वयि सदैव तिष्ठति. या सकलाऽपि विभावरी जिनेन्द्रगुणगानेन येषां व्यतीयते तेषामहोभाग्यमन्ये, यतः-जिनेन्द्रगुणगानेन, दिनान्यायान्ति यान्ति च । तेषां हि जीवनं सत्यं, जीवन्मृतोऽन्यथा स्मृतः॥१॥ ___ जिनेन्द्रभक्त्या मानवाः संसारं गोष्पदसमं जानन्ति, कम्बुकण्ठि ? तीर्थकृतोगुणग्रामस्मरन्त्या त्वया महोत्सवो यथावि| हितस्तथामयाऽप्यर्द्धरात्रेस्वप्नएकोदृष्टः, यथा त्वं मदीयविमात्रासार्द्धमितोऽष्टादशशतक्रोशदूरवर्त्तिन्यां विमलापुर्या गताऽऽसीः, तत्र चैकंगुणरूपशालिनं नृपपुत्रीं च परिणयन्तं पुमांसं विलोक्य जातकौतुकात्र त्वं पश्चात्समायातेति, त्वद्वा या मे स्वमस्य च महदन्तरं विद्यते, परन्तु स्वमस्य सत्यत्वं कथं ज्ञायते ? मिथ्याभूतः स्वमव्यवहारोबहुधा लोकेषु प्रचक्ष्यते, त्वया साचा १३ For Private And Person Only Page #160 -------------------------------------------------------------------------- ________________ ShriMahavir JanArchanaKendra Acharya:sha.KailassagarsunGyanmandir चंद्रराजचरित्रम् ॥ ॥७३॥ द्वितीयोल्लासेपञ्चमः सर्गः॥ द्यदनुभुतं तदेव सत्यप्रतीयते, यतः स्वानुभूतेऽर्थे न संशयोविधातव्यस्तथाप्युभयोर्मध्ये किं सत्यमिति तु जगत्प्रभुर्जानाति, वस्तुतः स्वमवृत्तान्तमविश्वसनीयं निगद्यते. पतिव्रतावचनश्च सर्वेषांमाननीयं विद्यते. इत्थं निजपतिवचनानि सम्यगवधार्य जातविस्मया गुणावली स्वपतिं निरुत्तरीकर्तुं स्वप्नवृत्तान्तं कदाचिदसत्यं जायते इति समर्थयितुं प्राह-स्वामिन् ? एक: शिवपूजको निजशय्यायां सुप्तः स्वमाऽवस्थायां सकलं महेशमन्दिरं सुखादिकाखण्डैः संभृतं निरीक्ष्य जागर्ति स्म, ततः स व्यचिन्तयत्, किमनेन संग्रहितेन खाद्यखण्डेन ? अचिन्तितमिदमागविवामिमी समाज जापादेवलं जालाः स्वज्ञातिबान्धवा भोजनाय निमन्त्रिताः, पुनः शिवालयमभ्येत्य विलोकयितुंलग्नस्तदा पकानशून्यंतदृष्ट्वा निर्षियमनाः स चिन्तयतिस्म, त्रिलोचनेन सर्वमिष्टान्नमपहृतमिति निश्चित्य मन्दिरान्तः प्रविश्य तद्द्वारं पिधाय स सुखशय्यामभजन , अप- | रान्हसमये भोजनायसमस्तज्ञातिवर्गीयास्तत्र समागमन् , इतस्ततोविलोकयन्तस्ते काऽपि भोजनसामग्री नाऽपश्यन् , तं देवपूजकमपि तत्र न विलोकयामासुः, मन्दिरद्वारं पिनद्धं विलोक्य महता घोषेण सर्वैः पूजकः प्रबोधितः, जागरितेन समाहितमनसा तेन भणितं-भो भो ज्ञातेयाः यूयं धैर्य समाधत्त, मया भोजनाय समाहूता यूयमतः कश्चित्कालंप्रतीक्षध्वं, सहसा फलसिद्धिर्न जायते, शुभानि कर्माणि विलम्बेन सिक्ष्यन्ति, अतीतरात्रिवदधुनाऽपि मे स्वमः समागमिष्यति, सुखादिकाञ्च विलोकयिष्यामि तदा युष्मान् सकुटुम्बान् भोजयिष्यामि, त्वरां मा कुरुत, लोकास्तमवदन्, रे! मूर्खाधिराज ? स्वामिकाः सुखादिका भोजयितुं वयं किं समाहूताः १ ताभिः किं क्षुधितानां तृप्तिर्जायते ? यतस्त्वं ग्रथिलमानसोविभाव्यसे, एवंतमुपालभ्य सर्वे स्वस्वस्थाचं जग्मुः, देवपूजकोऽपि स्वचेतसि भृशं पश्चात्तापमवाप, तस्माद् हे स्वामिन् ? स्वमवृत्तान्तन्तु वितथमेव प्रतीयते. स्वामिका ।। ७३॥ For Private And Personlige Only Page #161 -------------------------------------------------------------------------- ________________ HI मनोरथास्त मृगजलबन्नार्थसाधकाः । स्वप्नवार्ता कदापि कार्यसाधिका नैव जगत्रये जायते देहिनामित्याप्रवचनाखवतान्तं * वृथैव त्वविद्धि, प्रियतम? भवता विमलापुर्या स्वमावस्थायामहव्यलोकि. महन्त्वत्रेव भवतः सन्निधौ परिचर्यापरायणा संस्थि ताऽस्मि, पुनः सा नगरीत्वितोऽष्टादशशतक्रोशान् दूरं वत्तते, एतावडूरतरं प्रयाणमेकस्यां रजन्यां कथं सम्भवेत ? ततोभवदुक्तिः सर्वथाऽमाननीयैव, अनुचितं वचनं कथं मन्यते ? चन्द्रराजोऽवादीत् , सुवदने ? अहन्तु त्वामुपहसामि. खटक्तिप मेऽतीव विश्वासो वर्तते, त्वामन्तरा मे प्रियतरं किमपि न विद्यते, इति गुणावली निजाभिप्रायं ज्ञापयित्वा पूर्ववत्सनरेशस्या साई समाचरत् ॥ इतिश्रीजगद्विभूषणशासनचक्रवर्तिस्वपरसमयपारगामितपागच्छनभोमणिप्रबलतरपुण्यप्रकाशकपूज्यपादमहोपकारिप्रातःस्मरणीययोगनिष्ठाऽध्यात्म ज्ञानदिवाकरश्रीमबुद्धिसागरसूरिपुङ्गवशिष्यश्रीमद्-अजितसागरसूरीश्वरविरचितेचन्द्रराजचरित्रेगद्यपद्यात्मकेसंस्कृतप्रबन्धे चन्द्रराजसिंहलेशमिलनकनकध्वजकथाश्रवणभाटकपाणिग्रहणपुनराभापुरीगमनरूपाभिः कलाभिश्चतसृभिःसमन्विते प्रबोधनामद्वितीयोल्लासे पञ्चमः सर्गः समाप्तः ॥ समाप्तश्चायं द्वितीयोल्लासः ॥ २ ॥ For Private And Personale Only Page #162 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ॥ चंद्रराज चरित्रम् ॥ ॥ ७४ ॥ [CK-XUK+XOK **++£6 ******++ www.khatirth.org ॥ तृतीयोल्लासः ॥ ३ ॥ अक्षयं मोक्षदातारं, शिवधामा सिताङ्गकम् । स्वर्गिवन्द्यपदाम्भोजं वन्दे पार्श्वजिनेश्वरम् ॥ १॥ चिदाकारं चिदानन्दं, चिज्ज्ञानघनसुन्दरम् । चिदाभासं कृपावासं, नमामि जगदीश्वरम् ॥ २ ॥ यदेव दर्शनं दृश्यं दर्शनं तद्नुस्मृतम् । अन्यथा प्रतिपक्षं वै वदन्ति विबुधा जनाः ||३|| बालधी रचयत्येव, भङ्गजालमनेकधा । श्रम एव फलं तस्य, दर्शनाभास ईदृशः || ४ || त्रिभङ्गी ललितानेक-नैगमादिनयक्रमम् । शुद्धाऽशुद्धविवेकेन, भाषते हि जगद्गुरुः ||५|| कर्त्ताऽस्ति जगतः कश्चि तेन किं फलमश्नुते ? नास्तीति कथनेनाऽपि विशेषो नैव दृश्यते ॥६॥ बुद्धिमान्सारमादाय, सर्वशास्त्रविशारदः । श्रात्मारामदशां प्राप्य, ममत्वद्वेषमुज्झति ॥ ७ ॥ ममत्वेन मतोत्पत्ति-निर्ममत्वेन सिद्धयः । समभावेन ये धन्या - अनेकान्तमतं विदुः ॥ ८ ॥ समभावयुतः सरल - आत्मशक्तिसमन्वितः । स नरश्चन्द्रवन्नूनं, त्रिलोक्यां प्रथितो भवेत् ॥ ६ ॥ श्रथ चन्द्रनरेशस्य, तृतीयोल्लास ईते । यस्य माधुर्यमास्वाद्य, शर्करा कर्करायते ।। १० ।। तुष्टये श्रोतृवर्गस्य प्रबन्धो रच्यते बुधैः । विलासमन्तरा वाणीं, कः शृणोति कबेर्जनः ॥। ११ ॥ क्षयोपशमयोगेन वक्ता वदति शक्तितः । श्रोता भेदविवेकज्ञो - दुर्लभोऽस्ति घरातले ॥१२॥ अथगुणावली चन्द्रराजस्याऽन्तिमानि वचनानि निशम्य किञ्चिन्मोदमाना तंप्रत्यवदत् - स्वामिन् १ स्वामिकः कदाग्रहो भवता स्वयमेव त्याज्यः, यद्वृत्तान्तश्रवणेन रसास्वादोविवर्द्धते तथाविधांरसिकांवाब्रूहि भवदर्थे निशान्तं यावदुञ्जागरणमस्माभिर्विहितं तदुपकारस्तु दूरस्थितः, प्रत्युत विपरीतभावना विहिता भवता, अस्तुनामास्मदीयं समुद्योगं भवत्पटुताहेतुकं परमकृपालुः सर्वज्ञोविजानाति, लोकेषु प्रसिद्धतरमेतत्-यत्तुरङ्गमोभूरिजवेन धावति तथाऽप्यश्वारूढनरस्तद्वेगं न जानाति, तद्भद्भवदीयमा For Private And Personal Use Only Acharya Shri Kassagarsuri Gyanmandir →→→→→K+»******@***•»**<>***<+£0% तृतीयोला सेप्रथमः सर्गः ॥ ॥ ७४ ॥ Page #163 -------------------------------------------------------------------------- ________________ चरणविज्ञायते, अस्माकीनंसकलंवृत्तान्तंविदनपि भवान् हास्यस्थानमुपनयति, अतस्त्वया कुतोऽपि वणिकला शिक्षिता दृश्यते। अन्यथैतादृशोवाक्प्रपञ्चोभवन्मुखे न स्याद्, प्राग् मधुरांवात्ताविस्तार्य वाक्प्रहारेण मामाकोशसि, अहन्तु सरलस्वभावाऽस्मि, भवतःप्रपञ्चकिञ्चिन्मात्रमप्यविज्ञाय सकलंनिशावृत्तान्तमया न्यवेदि, किंबहुनोक्तेन, ईदृशमुपहास्यकत्तुंभवते कथंरोचते, ? यतो हास्यकरणात्कथंश्चिद्विपरीतमपि जायते, मुग्धमतिरह की दूरवर्तिनी विमला पुरी चक्की तत्रस्थिताऽहं भवता कथंविलोकिता? गृहद्वारविमुच्य क्षणमात्रमप्यहमन्यत्र न ब्रजामि, तर्हि भवदाज्ञांविना दूरस्थानं कथंयामि ? अतो मृषावादं विजहीहि, चन्द्रराजोऽवदव-सुन्दरि? अनुचितःकोपावेशो मा विधीयताम् , यथेच्छंगानंक्रियता, सङ्गीतश्च प्रवर्तयस्व, तत्र नास्ति मे विरोधः, मया तु स्वाभाविकंस्वमवृत्तान्तनिवेदितं तेन तब मानसंकथंव्यथितम् ? हास्यविधानं मे प्रियतरमस्तीति मत्स्वभावं पार्श्ववर्त्तिन्यपि त्वकिं न बेसि ? मदीयःस्वमस्तु कदापि मृषा न भवेदिति सत्यजानीहि, श्वश्रूवध्वावुभे समानस्वभावे मिलित्वा यथासुखप्रमोदेथाम् , परन्तु प्रसादंविधायत्वया कदाचिन्मामपि तादृग्विलासोदर्शयितव्यः । तस्मिन्विषयेत्वया मत्तःशङ्कान विधातव्या, तब कार्यप्रसङ्गेन ममापि कार्यसिद्धिर्भविष्यति, सूपसङ्गता यथा ढोकलिका सिध्यति, किमधिकजल्पनेन कन्थातोगोरचोजागरित इति त्वचेष्टितमद्यैव मया विज्ञातम् । अद्ययावत् त्वत्प्रकृतिर्मयाऽकुटिलेन न विज्ञाता, यतःस्त्रीस्वभावोऽतीव दुर्जेयः । तद्यथा____ असत्यं साहसं माया, निर्दयत्वमशौचता । मूर्खत्वमतिलोभत्वं, स्त्रीणां दोषाः स्वभावजाः॥१॥ स्त्रियो ह्यकरुणाः क्रूरा-दुर्मर्षाः प्रियसाहसाः। नन्त्यन्पार्थेऽपि विश्रब्धं, पतिं भ्रातरमप्युत ॥२॥ वक्रचेतसांस्वाभाविकी या प्रवृत्तिःसोपायशतेनाऽपि न निवत्येते-* तद्यथा-यः स्वभावो हि यस्यास्ति, स नित्यं दुरतिक्रमः । यदि श्वा क्रियते राजा, वत् किं नाश्नात्युपानहम् ? ॥१॥ For PrivateAnd Personale Only Page #164 -------------------------------------------------------------------------- ________________ ShriMahavir JanArchanaKendra Achh agan Gyaan | तृतीयोल्लासेप्रथमः सर्गः ॥ ॥चंद्रराज- अन्यच्च-काकः पद्मवने रतिं न कुरुते हंसो न कूपोदके, मूर्खः पण्डितसङ्गमे न रमते दासो न सिंहासने । कुस्त्री सज्जनचरित्रमा सङ्गमे न रमते नीचं जन सेवते, या यस्य प्रकृतिः स्वभावजनिता केनापि न त्यज्यते ॥ २॥ उपाधिभिः सन्ततसंगतोऽपि, न हि स्वभावं विजहाति भावः। आजन्म उन्मजति दुग्धसिन्धौ, तथाऽपि काकः किल कृष्ण एव ॥३॥ तथापि सुवनितानां ॥७ ॥ शीलवतं रक्षणीयम् । तद्यथा-पाण्डित्यस्य विभूषणं मधुरता शौर्यस्य वाक्संयमो-ज्ञानस्योपशमः श्रुतस्य विनयो वित्तस्य पात्रे व्ययः । अक्रोधस्तपसः क्षमा प्रभवतो धर्मस्य नियोजता, सर्वस्याऽस्य पुनस्तथैव जगतः शीलं परं भूषणम् ॥ ४॥ तस्माच्छीलवत्या स्वभावजा दोषाः सदैव परिहर्त्तव्याः, निजस्वामिनि भक्तिमती भार्या लोकेषु प्रशस्यते, इत्थंनिजभर्तुवचनमाकर्ण्य विलक्षीभूतमानसा गुणावली प्रत्यवदत्-प्रियतम ? निरागसंमामवलांकथंतर्जयसि ? अनेन तव वाग्विस्तरेण मय्यनुरागोलघीयान् जात इत्यसंशयंज्ञायते । एवंवक्रोक्तिमिरुपहसँस्त्वमामकान्यस्थीनि भनधि, किंवा कश्चित्कर्णेजपस्त्वामिलितोदृश्यते, येन मेऽसद्दोषास्त्वदग्रे प्रकाशिताः । स्वामिन् ? कदाचिदप्यहंकुटिलवृत्तिं न भजामि, सन्ततमसिधारावतंवहामि, | तथापि त्वंवहमाने महोचे तीक्ष्णप्रहारमिव वृथा मांव्यथयसि, निजपतिपरित्यज्य शिथिलाचारा काश्चिद्वनिताःस्वच्छन्दंक्रीडन्ते, तथाविधामा मा जानीहि, इमामदुक्तिवितथा न मन्यस्व, दम्पतीस्नेहमविकलंसमीहमानेन त्वया प्रीतिभेदकानीदृशानि निष्ठुराणि वचनानि न वाच्यानि, पश्चाद्भवते यद्रोचते तक्रियताम् । एवं श्रुत्वाऽपि चन्द्रराजे मौनमाश्रिते गुणावन्यपि तुष्णींबभूव, ततःकतिपयवैवाहिकलक्षणलक्षितंचन्द्रराजवपुर्निरीक्ष्य जातसंशया गुणावली हृदि व्यचिन्तयत् , यदयंभूपति केनाऽप्यु| पायेन विमलापुर्यामामनुसमागत्य प्रेमलालक्ष्मीपरिणीयाऽत्र समागतोदृश्यतेऽन्यथा ज्ञानिवदयंमवृत्तान्तकथंवक्ति ! इत्थं ॥ ७५ ।। For Private And Personlige Only Page #165 -------------------------------------------------------------------------- ________________ ShriMahavir JanArchanaKendra Acharya:shaKailassagarsunGyanmandir | विज्ञातसाराऽपि सा निजस्वामिनोऽन्तिके स्वकीयरहस्यं न प्रकटीचकार, ततोनिजपतिभोजयित्वा सत्त्वरं सा वीरमतीममीयाय, ताश्चाभिवन्द्य चन्द्रराजनिवेदितंतत्सकलंवृत्तान्तंज्ञापयामास, भगवति ? त्वामुपालन्धुसमागताऽस्मि, भवत्या साईपर्यटनेनैका निशा मया व्ययिता, तेन मे पतिभृशंरोषारुणोजातोऽस्ति, तत्कारणंतु तदेव दृश्यते, यदावयोःसकलंवृत्तान्तंतेन विज्ञातमस्ति, मदग्रे त्वया निजदक्षता मुहुःप्रशंसिता, परन्तु त्वत्तोमत्पतिरधिकांविद्याविजानातीतिसत्यंप्रतीयते, हेमातस्तदानी मया कथितमासीत् , यदयंप्रेमलापरिणयति स मत्पतिश्चन्द्रराजस्तत्वया न मानितम् । इदानींतदेव मद्वचनंसत्यं जातम् । अस्मिन्भूतले काचिस्त्रिया कार्यविधाने दक्षा विद्यन्ते, तथापि पुरुषाणामग्रे तासां कियत्कौशलम् ? यद्यपि स्त्रीजातौ भूयसी दक्षताऽभिमन्यते, परन्तु पुरुषपटुत्वन्त्वलौकिकविद्यते, तत्तुलनां काऽपि वनिता कर्तुं नार्हति, तं प्रतारयितुमावास्यांमहान्प्रयोगोरचितस्तथाऽपि सोsस्मत्कलानिजविद्यया विजित्यावांवञ्चितवान् पुरैव मया त्वमभिहिता, लम्धकलाकौशलोमत्पतिःकेनाऽपि प्रकारेण प्रतारयितुमशक्यः । तथाऽपि दीनाया मे वाक्यं कःशृणोति ? यत्किमपि कार्यसम्यग्विचायव विधीयते, तदेव सम्यक्फलजनकंजायते, यो हि भीरुजनभयजनके सङ्घामाङ्गणे दृढीयांसंविक्रमंधारयति स नरमृर्द्धन्योवनिताभिः कथंवञ्च्यते? त्वदचनविश्वस्ताऽहंत्वदाज्ञानुवर्तिनी विपद्भाजनजातास्मि, नास्त्यन्यदधिकतरंममाऽतःकष्टम् । यत्कार्ययस्यानुकूलं तस्मिन्नेव तस्य प्रवृत्तिर्विधातव्याऽन्यथासमादृशीमवस्थामनुभवेत् । श्वश्रूवर्ये ? तावकीना विद्या कलाश्च त्वत्सन्निधौ तिष्ठन्तु, मम सृतं ताभिः, निजप्रभावंख्यापयन्त्यात्वया मन्दभाग्याया ममेवाज्यस्याःकस्याश्चित्स्वार्थविघातो न विधेयः। देशान्तरदिदृक्षया स्वपतिर्मया पराङ्मुखीकृतः । नासिकावेधमिच्छन्त्या कर्णवेधोविहित इतिलौकिकोक्तिविमूढमत्या मया सत्यापिता, अद्यापि तद्वचनं मया नमानितम् , विशालमतिना For Private And Personlige Only Page #166 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ॥ चंद्रराजचरित्रम् ॥ ॥ ७६ ॥ *O*-*O************ www.kobatirth.org. येन यदस्मत्कर्म साक्षाद्वयलोकि, तस्याग्रेऽसत्यजन्पनंमदीयं कियत्कालं तिष्ठति । एवमसद्वचनप्रकाशेन निजमर्चुर्विलक्षीकरणे को लाभः ? तस्मादिदानीं सत्यवार्त्ताब्रूहि कीदृशोऽस्य दुःखस्योद्धरसे प्रत्युपचारोविधातव्यः । इत्थंगुणावलीवचनानि हृदि संप्रधार्य वीरमती निजगाद-मुग्धे ? अस्मिन्कार्यक्रमे त्वया काऽपिचिन्ता न विधातव्या, सर्वसमीचीनंभविष्यति, अस्य प्रतिक्रियामहंकरिष्यामीतिप्रतिज्ञांविधाय क्रोधानलदीपितमानसा सा वैरधिया करे निशातनिस्त्रिंशं समादाय सच्चरंचन्द्रराजान्तिकमगमत्, असमञ्जसश्च जल्पन्ती सा तंनरेशं सहसा भूतले निपात्य तद्वक्षस्थलं समारुह्य प्रोवाच-रे दुष्ट ! पापिष्ठ ! निर्बुद्धे ! सद्यो ब्रूहि वध्र्व त्वया किं जल्पितम् । अधुना मच्छिद्राणि विलोकयितुंप्रवृत्तोऽसि तर्हि वृद्धावस्थायांमांकथंपालयिष्यसि ? मत्तोदेवा अपि शङ्कन्ते तव तु का गणना ? पिपीलिका निष्कं संप्राप्य साभिमाना भवति, तद्वस्वमपि निजं कृतकृत्यंमन्यसे यदहंनराधीशोऽस्मि, निष्कण्टकंराज्यमासादितंमया, मदाज्ञानुवर्त्तिनः सर्वेजना इति मा जानीहि यद्राज्यादिकं सर्वं भुनक्षि तत्सकलंमयैव तुभ्यं वितीर्णमितिसत्यमवेहि, मद्विभूर्तित्वं न जानासि, सिद्धविद्याऽहंदिगन्तसम्पदमपि रक्षितुं समर्थाऽस्मि, वक्रभावस्य तव प्रयोजनंनास्ति मे, तस्मात्त्वमधुना निजेष्टदेवतां स्मर, साम्प्रतमेव भवन्तं यमाऽतिथिं करिष्यामि, एवंविमातृवचनं निशम्य चन्द्रराजोभयभ्रान्तोजातः । जातरोमाञ्चा गुणावली च दीनानना विनयपूर्वकंतां प्रार्थयामास, हेमातः १ स्वेनैव संवर्द्धितोऽयं - निजबालस्त्वया रक्षणीयः यतः – विषवृक्षोऽपि संव, स्वयं छेत्तुमसाम्प्रतम् । श्रयन्तु पुत्रतां प्राप्य त्वदन्यं कं भजिष्यति ॥ १॥ निजशिशावीदृशोरोषस्तेऽनुचितः, तुष्टा जननी सततं पुत्रपालयति, तावदस्यैकमपराधंचमस्त्र, अन्यथा लोकेष्वावयोरुपहास्यंभविष्यति, अस्मिन्निजबालकेऽनार्योचित मीदृशंसाहसंक चुनार्हसि क्षमावतांसुखसम्पदश्य सदा सुलभाः । For Private And Personal Use Only Acharya Shri Kasagarsun Gyanmandir *+++******+++++-04 तृतीयाला संप्रथमः सर्गः 11 19 11 Page #167 -------------------------------------------------------------------------- ________________ यतः--नृत्योत्कण्ठितभावनो नटवरो लेथे महासम्पदं, सम्बोध्य क्षुभितो हि तापसमुखान्यद्वविजेच्छाऽधिकाम् । तेभ्यस्तद्वदनन्यशर्मजननी धैर्यक्षमाधारकाः, सेवन्ते सुखवल्लरी भवत भोस्तस्मात्स्वधर्मे रताः॥१॥ तथाहि-सुखसंपत्तिनिधानधन्यमहिमजम्बूद्वीपाभिधे द्वीपे, निभृतविविधवस्तुनिचये भरतक्षेत्रे, मध्यखण्डमखण्डमलाबच्छुभश्रेणिनिलयंशुभङ्करं नाम नगरंसमस्ति, तस्मिन्मानवधर्मपरायणोन्यायमार्गनिपुणोऽपि धनसञ्चयक्रूरग्रहगृहीतचेताःसततमर्थोपार्जनसंसक्तमतिर्धनवल्लभोनृपतिर्निवसति, प्रीतिपरायणा स्वजनेषु दक्षबुद्धिस्तस्य प्रीतिमती महिषी वर्तते, तत्कुक्षिसंभवः| प्रियङ्करनामा पुत्रःसमभवत् , तदनु चन्द्रप्रभाऽभिधेया चैका तयोःपुत्री समजनि । अथ धनप्रियनामा तत्सचिवस्तस्यभार्याल* मीवती बभूव, तयोः सूनुःसद्बुद्धिनिधानः सुबुद्धिनामाऽभवत् । पूर्वपुण्यप्रभावनियन्त्रिताःसर्वे ते सपरिवारा अमन्दानन्दनन्दिता दिनान्यतिचक्रमुः । परन्त्विलापतिप्रधानावुभावपि स्वाभिधांयथार्थसमर्थयन्तौ कृपणशिरोमणित्वंधारयन्ती कार्यधुरांनिर्वहतः । दानादिकसत्कर्मणि कपर्दिकाप्रमितमपि धनव्ययं न कुरुतः, प्रत्यहमर्थवृद्धिःकथंभवेदितिचिन्ताचान्तचेतस्को नीतिमार्गमपि न । स्मरतः । अन्येचुरतिसमृद्धिसमन्वितंशुभङ्करनगरंतत्ख्यातिञ्च जगतीतले विस्तृतांश्रोत्रातिथीभूतांविधाय देशान्तरविवरेषु परिभ्रन्नात्यकलाकलापेषु लब्धकीर्तिःसाकेतपुरवास्तव्योजनप्रियनामा नाट्यकर्मकर्मठोबृहत्परिवारपरिवृतोनराधिराजान्प्रतिप्रदे शरञ्जयस्तत्र क्रमेण समागतः। चिन्तितश्चतेन जनप्रियेण-नराधिपा यत्र वसन्ति पत्तने, समृद्धिभाजोऽपि न तत्र गौरवम् । * भजन्ति लोका विदितप्रभावका-स्तुष्टा हि भूपा वितरन्ति संपदः ॥१॥ इत्थंविहितनिश्चयःस नटाधिपः सपरिवारोनृपरीतिमजानानोनृपसदसि समभ्येत्य नृपनिदेशतोविहितप्रणामाञ्जलिर्दत्ताशी For And Persone ly Page #168 -------------------------------------------------------------------------- ________________ ShriMahavir JanArchanaKendra Achanach sagan Gyaan ॥चंद्रराजचरित्रम् ॥ तृतीयोलासंप्रमा ॥ ७७॥ सः ॥ वचनोमङ्गलोक्तिवादेन यथोचितस्थानमुपाविशत् , अनेकविधस्वकीयकलाकौशलंदिदर्शयिषुःस नृपादिभ्यःपारितोषिकंजिधूक्षुरनेकधानृत्याऽऽतोद्यकलाकोविदंनिजमण्डलंसमुत्कण्ठयान्कियन्नृत्यक्रियांसमारभत, तैर्वर्ण्यमानंनिजयशोराशिंशृण्वानःपौरजनसहितोनराधीशोनृत्यकलामविकलानिरीक्ष्य तेषांमहतामहेन प्रमुदितस्तान्प्रशंसितमुक्तकण्ठमवोचत् , नटाधिप ? त्वं प्रवणोऽसि नाट्ये, कलाविदा मुख्यपदं बिभर्षि । तुष्टा वयं गीतकलाचयेन, धन्यस्त्वदीयः परिवार एपः॥१॥ इत्थंनृपप्रमुखजनमुखाद्विनिर्गतांनिजप्रशंसांनिशम्य नटाधिराजःपरिजनसमेतोभृशंप्रमोदमवाप, भूपति कृतज्ञोविद्यते, पौराअदानशौण्डा ज्ञायन्ते, इतिचिन्तयन्नटाधिपोऽवदत्-भूपते ? वयंवैदिशिकाःसाम्प्रतमेव भवत्पत्तनंसमायातास्मः, तस्माद्योग्या| वासभक्तपानादिप्रदानेनास्मान्कृतार्थय, एवंधनव्ययकारिणींतदुक्तिंसमाकर्ण्य कृपणमूर्धन्योधनप्रियनरेशःस्वचेतसि व्यचिन्तयत् , किमिदमसमञ्जसमश्रुतपूर्ववदत्ययशैलूषोवचनम् ? अस्तुकिमनेन जल्पनेनाऽपीतिध्यायता तेन निजामात्यमभिलक्ष्य दृष्टिचेपोविहितः, प्रथमतएव संज्ञापितश्चामात्योनृपतेरधिकतरकार्पण्यात्प्रोवाच, नटाधिराज ? बहूनि वासस्थानानि नगरान्तर्भवदुचितानि मिलिष्यन्ति, भाटकेन तद्यथारूचि गृह्यताम् , भोजनादिव्यवस्थाऽपि स्वकीयधनव्ययेनैव त्वया विधातव्या, अस्मत्सकाशादधुना किश्चिदपि धनं न लप्स्यते, यतोराज्यकार्यविधानेऽपारयन्तोवयमेतादृशंभवादृशान कार्यकत्तुंकुतोऽवसरंलभामहे ? भवतां वाञ्छितार्थसिद्धिस्त्वग्रे सुष्ठु भविष्यति, तद्विषये काऽपि चिन्ता युष्माभिर्नविधेया, निजकलाकौशल्येन पोरान्नृपजनाँश्च रञ्जयत, येनप्रभूतसम्पत्तिरायतीभविष्यति, इत्थंसचिवबाचंनिशम्य जातवित्रम्भःस्वार्थसिद्धिसमीहमानोनटराजोनिजपरिवारसमन्वितोमनसि व्यचिन्तयत् , भूयानर्थलाभोवदान्यान्तरयाचनाक्षोभक्षोभकोऽस्मादेवस्थानाजनिष्यति, इतिजानन्तस्ततस्तेनाव्यकारिणः For Private And Personlige Only Page #169 -------------------------------------------------------------------------- ________________ ShriMahavir JanArchanaKendra Acharya:shaKailassagarsunGyanmandir प्रतिदिनंराजसभायांव्रजन्ति, मङ्गलोक्तिश्रावयित्वा विहितप्रणामाञ्जलयोवासरान्व्ययन्ति, नरेशस्तु दानबुद्धिं न करोति, धनाशाप्रतिवद्धमानसानांतेषामेकोमासोव्यतीयाय, स्वकीयंद्रव्यंसर्वव्ययिततैः, रिक्तपाणयस्ते विलक्षा जाताः, यतोवैदेशिकानामामुद्धारके कोऽपि व्यवहारंपायो न कुर्यात्, दैनिकोद्रव्यव्ययःकुत आनेयः १ नरेशस्तु द्रव्यव्ययलोभाकृष्टोनटपेटकस्यनाट्यकरणेनिदेशं न ददाति, अतोगरीयस्या धनाशया कष्टोपेता अपि नर्तका दिनानि वाहयन्ति, यतः-आशा गरीयसी लोके, जनानां जीवितप्रदा । आशाऽमरलता प्रोक्ता, सर्वकालसुखावहा ॥१॥ ततस्ते राजदानजिघृक्षवोनिजाऽलङ्कारान्विक्रीयजीविकांकुर्वन्ति, कुच्छेणापि समयंयापयतांतेषांतृष्णातरलितचेतसांकमेणद्वादशमासा निर्गताः, तथापि धनप्राणोनृपतिर्नाट्यचिकीर्षुणांनर्तकानांमधुरवचनसंलापेन नाव्यविधाने विलम्ब दर्शयति, व्ययितमूलधनंनटमण्डलमुद्विग्नतांबिभ्रदेकदा राजानमभ्येत्य प्रावोचत् , नराधीश ? अवागतानामस्माकंद्वादशमासा जाताः, अधुना भोजनादिसाधनान्यपि नः क्षीणानि, यौष्माकीनप्रसादमन्तरा दुरावस्थामापना वयंप्रतिवासरंदेवमुखंविलोकयामः, राजप्रसादजीविनामन्यच्छरणंकियन्मात्रम् ? इत्थंनटाधिपप्रार्थनांमनसि निधाय भूपेन कथितम् , नटाधिराज ? श्वस्तने दिने सपरिकरेण भवता नानारसमयंनाटकमुखेन विधेयम् , पौरजनसमेता वयं सपरिवारास्त्वत्कलानिरीक्षितुंसमागमिष्यामः, इतितंनिगद्य भृशमाश्वास्य च नरेन्द्रोनगरमध्येसर्वत्र जनानितिख्यापयामास, श्वोनर्चका नाव्यविधातारस्तस्मात्तद्विलोकितुंसपरिवारैः सर्वजनैः समागन्तव्यम् , किन्तु मत्प्रसादात्याक्कश्चिन्नरो वा नारी नर्तकेभ्योदानंवितरिष्यति, तदा स दण्डा)ऽवश्यभविष्यति, इतिनिजेप्सितप्रकारंदृढीकृत्य नरेशः स्वास्थ्यमवाप, पुनर्नटाधिपोभूभृतंव्यजिज्ञपत् , महाराज ? दीपतैलादि For Private And Personlige Only Page #170 -------------------------------------------------------------------------- ________________ ShriMahavir JanArchanaKendra Acharya:shaKailassagarsunGyanmandir ॥चंद्रराज चरित्रम् ॥ तृतीयोलासेप्रथमः सर्गः॥ ॥७८॥ कियत्साधनमस्मभ्यंप्रदापय, सामग्रीविना वयंकथनाट्यकुर्मः ? श्रुत्त्वैतद्वचनंनृपेण प्रोक्तं- नटाधिप ? देशान्तरेपरिभ्रस्त्वं । विमूढोदृश्यसे, पूर्वद्रव्यजिघृक्षा न कर्त्तव्या, यतः-लोभेन बुद्धिश्चलति, लोभो जनयते तृषाम् । तृषार्तो दुःखमामोति, परत्रेह च मानवः ॥ १ ॥ ____ नाटकंस्थिरमनसा विधीयताम्, धैर्य समाधेहि, इतिनृपवचनेन तुष्णीभूतास्ते स्वोत्तारके गताः, नाट्यसामग्रीञ्च प्रगुणीकृत्य निशि नाट्यभूमिसर्वेजग्मुः, पौरजना अपि नृपप्रमुखाः प्रेक्षणोत्सुकाः समागत्य सदसि न्यविशन् । ततस्ते स्फारनेपथ्या मृदङ्गादिवाद्यवादनतत्परा नर्तका नृपानिमपौरजनसमचनृत्यारम्भविदधुः, नरेशप्रमुखाः सर्वेजनाः सारतरंसङ्गीतादिकलाकलिप्नाटकंनिरीक्ष्य धन्यवादपुरःसरं तान् श्लाघयामासुः। परन्तु धनकवल्लभेन भूपेन तेभ्यः किश्चिदपि द्रव्यं न प्रदत्तम् । केवलंतेषामुत्साहवर्द्धनाय तेन कथितम्, आगामिनि वासरेऽपि युष्माभिर्नाटकंविधेयम् , भवादृशा नृत्यकलाकुशला नर्तकाः काप्यस्माभिर्नदृष्टश्रुताः। भूपतिप्रमुखानांजनानामित्थंगिरंनिशम्य नटमण्डलंभृशंतुतोष, स्त्रमनसि व्यचिन्तयच्च, धराधीशः प्रमुदितोजातः, सारासारविवेकज्ञोऽयंविद्यतेऽतोस्माकंनाट्यप्रयासोमुधा न भविष्यति, श्वस्तने दिनेऽभीष्टदानेनास्मान्कृतार्थयिष्यति नरेशः, इत्याशाग्रस्तचेतसस्ते द्वितीयस्मिन्दिने बहाडम्बरपूर्वकंप्रभूतद्रव्यव्ययसाध्यनाटकमकार्षः, तथाऽपि तत्प्रशंसाकुर्वन्भूपतिः किश्चिदपितेभ्यो दानंनायच्छत् । अन्ये सभ्यजना अपि तदाज्ञां विना तस्माद्भयमाशङ्कमाना दानबुद्धिं न कुर्वन्ति, तुष्टिभावंदर्शयन्नृपतिः पुनर्वभाषे, नृत्यकोविदाभवन्तः सर्वे स्वकलासु लब्धप्राविण्या दृश्यन्ते, युष्मकलावीक्षणेन वयंप्रमोदभाजोऽभवाम, पुनः पुनस्तद्विलोकनेनाऽधिकतरा तृष्णाऽभिवर्द्धते, अतः प्रत्यहनाटकंयूयं कुरुध्वम् , इतितान्प्रमोदयन्नृपतिः स्वमनस्येवंजानाति, ॥ ७८॥ For Private And Personlige Only Page #171 -------------------------------------------------------------------------- ________________ ShriMahavir JanArchanaKendra Achanh sagan Gyaan चिरंनाव्यविधानेन परिश्रान्ता इमे स्वयमेव स्वमार्गमार्गयिष्यन्ति, एवञ्चधनव्ययोऽपि कश्चिन्मे न भविष्यति । नर्तकाश्च मनसैवंध्यायन्ति, चिरन्तनप्रयासेनामाकंबहुतरद्रव्यलाभो न दुर्लभोभावी, एवमाशापाशनिबद्धचेतसस्ते नाट्यविदोबहून्वासरानिर्गमयामासुः। चिरंविदेशभ्रमणेन श्रान्तानां तेषां मानसानि निजकुटुम्बपरिवारोभृशंदुनोतिस्म, ततोधृतधैर्यकुञ्चुकोनटवरस्तानबोधयत् , भो? नर्तकाः? अधुनाऽधैर्य मा कुरुत, शान्तिद्रुमस्य फलानि मिष्टानि भवन्ति, मा मुह्यत, तुष्टे भूपतौ काऽपि चिन्ता न स्थास्यति, अचिरादेवासाकविषमः कालोविनक्ष्यति, इत्थं सर्वाचनकानाश्वासयता नटवरेण नाट्यपदकं विहितम् , ततो नृपादेशेन सप्तमंचनाटकतैः प्रारभ्यत, परन्तु मर्यादितंसकलंकार्यविभाति, मर्यादातीतसर्वकार्यनिरादरंजायते सर्वेषाम् , चिरन्तनमुधानर्तनश्रमेण निर्विमोनिराशमानसोनृत्यकुर्वाणोनटः स्वक्रियाकरणे निरुत्सुकोयथाकथश्चित्खेलयति । अत्रान्तरेऽस्यैवनगरस्य परिसरे नानातरुखण्डमण्डिते सुरम्ये मदकलकोकिलानादसनादिते चैकस्मिन्चनप्रदेशे भद्रावतीनामधेया भद्राऽऽपगा समस्ति, सारसकादम्बकलहंसादिविविधपक्षिश्रेणिविराजते तस्यास्तीरप्रदेशे कश्चित्तापसोद्वादशवर्षाऽवधिकंतपस्तेपे, तसिस्तपसि वर्षद्वयावशिष्टे | सत्येकदा तस्याः सरितस्तटे स तापसः संभोगासक्तमकरयुगलंवीक्ष्य मदनेन व्याकुलितचित्तश्चिन्तयितुंलग्नः, अद्य खलु शुभ करनगरींप्रज्वाल्य राजकन्याश्चमयि रागिणींविधाय तया साईभोगसुखसुखेनाऽनुभवामीतिनिश्चित्य भृशंकामातः स तमिस्रायांनगरान्तः प्रविवेश, राजवर्मनि समागच्छजनानांगमनागमनंवीक्ष्य कौतुकितः स नाट्यभूमि जगाम, मनोहरंनृत्यकुर्वाणंनटपेटकविलोक्य प्रेक्षणरसिकः स तत्रैव राजसभायामुपविष्टः । “प्रथमोपस्थितलाभः प्राज्ञैर्नपरिहर्त्तव्यः," चिकीर्षितं कार्यन्तु पश्चात्साधयिष्यामीतिविचिन्त्य प्रशान्तभावः स नृत्यविलोकनकप्रहितेषणोनाटकंत्रीदते । तथैवचन्द्रप्रभाभिधेया प्राप्तयौवना For Private And Personlige Only Page #172 -------------------------------------------------------------------------- ________________ ShriMahavir JanArchanaKendra Achanashn a garson Gyaman -RA ॥चंद्रराज- || राजकुमारिका मनोभवनिशातशरलक्षीकृतलच्या कृच्छ्रेण दिनानि निर्वाहयति, तथापि तजनकोधनप्रियोद्रव्यव्ययभीतोऽस्मि- |तृतीयोल्लासे चरित्रम् ॥ | परस्मिन्वा वत्सरेपुत्रीविवाहकरिष्यामीतिलोभबुद्ध्या कालंयापयति, एवंगच्छता कालेन चन्द्रप्रभा कुमार्येकविंशतिहायना || प्रथमः | समजनि, तथाऽपिभूपतिर्विवाहवार्ता न करोति, कुमारी स्वमनसि व्यचिन्तयत् , प्रौढयौवनां मां विलोकयन्नपि द्रव्यलुब्धो॥ ७६|| मदीयजनकोविवाहचिन्तामनागपि न करोति, निरपेक्षतया निद्रित एव तिष्ठति, जनकाज्ञाप्रतिबद्धाहकियत्कालंप्रतीक्षे, भोगाई यौवने व्यतीतेसति परिणयनेनापि किं फलम् ? यतः-न यौवनं प्राप्य सुखैकसाधनं, सांसारिकं शर्म कुलोचिर्त यया । संसेव्यते जन्म तदीयमन्वहं, मुधैव दैवाहतया प्रकीर्तितम् ॥१॥ ___मजनकोधनकजीवनामदीयमन्मथव्यथां न जानाति, अतोऽहंस्वयमेव शीलगुणसम्पन्नकमपि कुलीनंयोग्यवरंवृणोमि, यद्भाव्यंतद्भवत्वितिकृतसाहसमतिः सा परिहितपुरुषनेपथ्या तमस्विन्यामेकाकिनी निजपरिजनमनापृच्छय रहःस्वप्रासादस्य गवाक्षमार्गाद्रज्जुप्रयोगेणाऽधस्तादवतीर्य केनाऽप्यलक्षिता यावदाजपथंप्रयाति तावन्नटद्भिर्नर्तकैराक्षिप्तचेतास्तन्नाटकविलोकितुंतत्रैवोपविशतिम । इतोनृपमन्त्रिणोःपुत्रौ स्वस्वजनककृपणत्वदोषेण भृशं पीडितौमिथोविचिन्तयतः, प्रियबन्धो ? भूपतिरमात्यश्चोभी वित्तोपासकौ परस्परैकमानसौ स्वयंस्वेच्छया विलसतः। किश्चेमे दीनावस्थामनुभवन्तोनटाश्चिरंनाट्यप्रयासंविदधति, अखिलानृपसभाश्च प्रीणयन्ति, तथापि ते कपर्दिकामात्रंपारितोषिकंनृपसकाशाबलभन्ते, अहो कीदृग्विधोऽयमनयोःकार्पण्यदोषः??? अनयोर्जीवतो ऽस्मदीयाकोऽपि सत्ताधिकारोमाननीयोजायते, अत एव तदाज्ञांविना सपौरा वयंतेभ्यःकिमपि द्रव्यादिकंप्रदातुन शक्नुमः । तस्मादधरजन्यांखड्गसहायावावांनाटयप्रेक्षणमिषेण तत्र व्रजावः, तत्रोपविष्टौ भूपसचिवौ खड्गप्रहारेण यमसदन- IS॥ ७॥ For Private And Personlige Only Page #173 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra **O*••£0K***<£@*••£03-***-•£03+*@**→→ www.bobatirth.org. मावाभ्यांनेतव्यौ, एवंकृते राजसताऽप्यावयोः स्वाधीना भविष्यति, इतिसंप्रधार्य तौ कुमारौ खड्गकरौ राजसभायां समागत्य स्वस्वजनक पृष्ठभागे समुपविष्टौ अथरङ्गभूमिमवतीर्णस्य नटस्य मनसि चिन्तासद्भावान्नृत्यंगीतञ्च प्रेचकाणांरुचिकारकंनाभूत्, तदसमञ्जसंनृत्यंविलोक्य नटाधिराजः समस्यया तं नर्त्तकंविबोधयति — तद्यथा - यातश्चेतन ? ते भूरिसमयः कार्यं निजं कुर्वतः स्वन्पः सम्प्रति विद्यतेऽधृतिमतो मा बेह्यनर्थप्रदाम् । धैर्यं सर्वजनेषु मित्रमनघं सर्वोपकारक्षमं, मा हार्षीस्त्वमुपार्जितोत्तमफलं चापल्यदोषात्चणात् ॥ १ ॥ इति नटाधिराजगदितपद्यार्थं परिभाव्य सैवनर्त्तकः सभ्य जन चेतोह रंखेलनं करोतिस्म, तदानींस तापसस्तदुक्तं पद्यनिशम्य स्वमनस्येवंव्यचिन्तयत्, हा? मया मदनावेशवशात्किमिदमनर्थराशिप्र दंदुर्ष्यानंविहितम्, दशवार्षिकं कष्टोपार्जितंतपः स्वन्पतरसुखहेतवे कामवशगोऽहं हातुमुद्यतोऽस्मि, रेजीव १ धैर्यकवचमाधाय तपःसिद्ध भविष्यसि चेदीदृशराजकनीसमाना अनेक दीव्यवनितास्त्वां - सेविष्यन्ते इतिनटाधिराजपठितकाव्य रहस्यचिन्तयतस्तस्य सद्रोधः समजनि, तत चिन्तितञ्च तेन, तपोमार्गात्पतन्तं मामयंनटाघीशःसमुद्धृतवानतो ऽयंनटाधिराजोमे परमगुरुस्थाने सञ्जातस्तस्मान्महोपकारकारिणेऽस्मै दक्षिणा काऽपि मया प्रदातव्येतिविमृश्य तं तुष्टेन तेन तापसेन सर्वाभीष्टप्रदायकं स्वकीयमक्षयभाजनंनटाधिपाय प्रादायि । अथतापसवराल्लब्धाऽक्षयभाजना नटाःप्रमोदमेदुरा मुहुर्मुहूर्धन्यवादमुद्भिरन्तस्तापसगुणान्मध्ये सभं वर्णयामासुः । धन्योऽयमेकस्तपसां निधानः, परोपकारैकमना घरायाम् । वितीर्य योऽतय्यममत्र माशु, लोकान्तरक्षेमरतिं तवान ॥ १ ॥ इत्थं दानप्रशंसांसमाकर्ण्य भूपतिः क्रोधारुणलोचनोभृशंचुकोप, मदाज्ञामन्तरेण केन मुमूर्षुणा मत्तः पूर्व दानविधाने कर: For Private And Personal Use Only Acharya Shri Kassagarsuri Gyanmandir +1.0-19K-XUK-2 -..-६० Page #174 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra चंद्रराज चरित्रम् ॥ ॥ ८० ॥ ---****+******++++++ www.kobatirth.org Acharya Shri Kaassagarsun Gyanmandr For Private And Personal Use Only प्रसारित: ? रे दूताः ? गृह्णीत गृह्णीत, दानविधायिनंतमधर्मपरिचार के द्राक् प्रक्षिपत, इतिराजनिदेशमवाप्य नियोगिनस्तं परिवा- तृतीयोला से निगडितावयवं कारागृहे निक्षिपन्ति, अत्रान्तरे पुंवेषधारिणी भूपकन्याऽपि विज्ञातनटाधिपादित काव्यतत्वा स्वयमेव प्रबुद्धा व्यचिन्तयत्, हा धिग्मां, लोकद्वय विनिन्द्यं किमिदं मया कामार्त्तचेतसा ध्यातम् ? समयं प्रतीचमाणाया मे भूयान्कालोव्यतीतः, अधुना मदीयजनकोमै कस्मै योग्यवराय मांप्रदास्यति, किंवाऽगामिनि परस्मिन्वा वत्सरे स्ववश्यं मे पाणिग्रहणमहोत्सवोभविष्यति अस्मिन्विषये क्षुद्रजनोचिता काप्यधृतिर्मया न विधेयेतिविचिन्तयन्ती साऽपि गुरुबुद्ध्या तस्मै नटाधिपाय लक्षमून्यंमौतिहारं निजक पीठादुतार्य वितरतिस्म, अमूल्यं तन्मौक्तिकहारं लब्ध्वा प्रमुदितहृदयाः सर्वे नटास्तत्प्रशंसां कर्त्तु नव्यरमन्, तावकर्णस्तत्र समानि तत्प्रशंसावचनानि निशम्य भूभृतो मनोगृहं भृशंप्रदीप्तः क्रोधान लोदहतिस्म, निजशासनभङ्गकारिणींपुरुषद्वेषस्वपुत्रमपि क्रोधोद्धरमानसोऽवनिपतिः सहसा स्वाधीनीचकार, तदानीं राजकुमारोऽपि नटाधिराजवचनंस्मरन्बोधमवाप, अस्मिन्संसारे पितृतुल्यं सुखप्रदंतीर्थं न विद्यते, पितृसेवनेन स्वच्छ मतयः सुताः सुखिनो भवन्ति पितरंनिहन्तुसमुद्यतंमांधिगस्तु, तोराज्यलोभादिसमाकृष्टेन मया दुर्जनोचिताऽसद्भावना विहिता, परन्त्वयंमे जनकथरमामवस्थामनुभवन्कियन्तं कालंजीविष्यनिस्तोकतरमायुरवशिष्टंविद्यतेऽस्य, सर्वलोकैर्विनिन्दितमिदंपितृवधात्मकं दुष्कर्म विधातुमुद्यताममेहामुत्रातिघोराणि दुखान्यभविष्य निति ध्यायता तेनाऽपि सद्बोधदायिने नटाधिपतये निजाङ्गलग्ना अलङ्कारा वितीर्णा । तथैवसंगृहीतनटराजवचनसारः प्रधानमृनुरपि नृपाज्ञामवगणय्य निजसत्काभरणादिप्रदानेन नाट्यकारान्प्रणियतिस्म, ततस्तयोः कुमारयोर्दानप्रशंसांवितन्वततिषांनाय्येन रञ्जिताः पौराः सर्वे यद्भावि तद्भवतु,” चिरमत्रस्थिता निजधनेन दिनानि यापयन्तोदीना इमे याचमाना निराशा *0++10+-++******+**03••*** प्रथमः सर्गः ॥ ॥ ८० ॥ Page #175 -------------------------------------------------------------------------- ________________ ShriMahavir JanArchanaKendra Acharya:shkailassagarsunGyanmandir Alन विधेया ' इतिध्यायन्तस्तेभ्यःकङ्कणमुद्रिकाराङ्कवादिविविधवस्त्राण्यर्पयामासुः । एवंसर्वतोनिरर्गलदानवृष्ट्या भूयान्द्रव्यराशिस्तत्र क्षणात्सञ्जातः, तदनर्गलवस्तुनिचयंविलोक्य नटपेटकंभृशंप्रमुदितंबभूव, विलोक्यतादेहिनधैिर्यकीटग्विधं फलंजनयति ? चिरं सोढं दुःखं, धृतवरमहाधैर्यकवचैः, निजाऽभीष्टं लब्धं, सुकलितकलाकर्मविभवैः । नटद्भिः शैलूपैः, प्रमुदितजनेम्पः फलमिदं, सदा सम्पत्पात्रं, भवति हि जनो धैर्यवसतिः ॥ १।। सकलेऽपि सभ्यजने दानंवितीर्णे नृपतिःकाँस्कानरान्दण्डयेत् ? उपायशून्योऽपि स तदानींप्रथमं तं परिव्राजकंनिजसन्निधौ समाकार्य पृच्छतिस्म, तापसेश्वर ? अस्य नाट्यस्य विलोकनेन तव चेतसि तादृशःक आनन्दरसोजातः ? येन तुष्टीभूतेन भवता स्वकीयमक्षयपात्रमस्मै नटाधिराजाय प्रादायि, तदाकर्ण्य तापसःप्रावोचत्-नराधीश ? चिरंतपश्चरणसमाचरता मया शैवलिनीतटवर्तिमकरमकरीमिथुनंमैथुनासक्तंव्यलोकि, तेन व्याकुलितचेतसा मया व्यचिन्ति, अद्यतपोबलेननृपतिनिहत्य तन्नगरीश्चप्रज्वाल्य राजकुमारीपरिणीय यथेच्छंविषयभोगानहंभोल्यामीति दुर्ध्यानपरायणोऽहंयावन्निजाश्रमानगरान्तःप्राविशं, तावन्नृत्यगीतादिविधायकंनटमण्डलंतद्वीक्षणैकदत्तावधानजनसमूहश्च दृष्ट्वा निजकार्यभङ्गविधाय सद्योहमत्रप्रेक्षकसभायांसंस्थितः। प्राप्तसमयेन नटाधिपेन पठितंप्रागुक्तंकाव्यंविबुध्य मन्मानसगेहादसत्यभावनादतिःक्षणात्प्रणश्य कापि न्यलीयत, अतोऽयं नटाधिराजोदुरन्तभवोदधौ निमजतोमे सद्बुद्धिदाता गुरुरितिविज्ञाय तस्मैमुदितेन मयाऽक्षयपात्रंवितीर्णम् , एवंपरिव्राजकवृत्तान्तंनिशम्य नृपसचिवौ परमंविस्मयंप्रापतुः। ततोदानदक्षांनिजकनीखान्तिके समाहूय नृपतिःप्रावोचत्-वत्से ? नाट्यनिरीच्यास्माभिर्दानप्रदानाय करकमलो न प्रसारितस्तथाऽपि त्वया केन हेतुना लक्षमूल्योहारोनटेभ्योवितीर्णः ? नृपसुता जगाद For Private And Personlige Only Page #176 -------------------------------------------------------------------------- ________________ ShriMahavir Jain ArachanaKendra Achanach sagan Gyaan ॥चंद्रराज चरित्रम् ॥ तृतीयोनासे प्रथमः सर्गः॥ ॥ ८१॥ तात ? भवानतीव धनलुब्धोऽस्ति, तस्मात्कपर्दिकामात्रमपित्वंधनव्ययनकरोषि, सचिवोऽपि त्वबुद्धिदायकस्तथाविधोमिलितः, अतःप्राप्तयौवनामांविलोकमानस्त्वं विवाहचिन्तांनाकार्षीः, तदुःखेन दुःखिताऽहं कूपवापीसरोद्रहेषुक्कापिझम्पां दत्वा प्राणत्यागंविधातुंद्रुतंनिजप्रासादाद्रज्जुप्रयोगेण भूप्रदेशमधिगम्य राजपथमव्रजम् , तावन्नाटकनिरीक्ष्य तद्विलोकनाय तत्रैवोपाविशम् । ततोनटाधिराजगदितकाव्येनाऽहमितिप्रावोधम् , दुःखमयःकालोमया बहुर्गमितः, अधुना स्वल्पःकालोमया सोढव्यः, तस्मात्साहसंकत्तुंसर्वथाऽनुचितमेव, स्वयमेव जनकास्तोकसमयेन महुःखंनिवर्तयिष्यतीतिसद्बुद्धिदायकोऽयंनटाधिराजोऽस्ति, अनेन नटराजेन स्वात्मघातोद्यताया मे जीवितदानंप्रत्यर्पितम् , अतोऽस्मै लक्षमून्यंहारंवितरन्त्यामयाकिश्चिदपि नदचमितिमन्ये । ततोनिजकुमारंसमाहूय नृपतिर्बभाषे-कुमारेन्द्र ? किमपेक्ष्य त्वया नर्तकेम्योनिजाङ्गलग्ना अलङ्कारा प्रदत्ताः? कुमारोव्याहार्षीततात ? भवान्सचिवश्वोभी भूरितरंकापर्ण्यभजतः, मरणावसरे युवा सकलंनिधिस्थितंद्रव्यंगृहीत्वैव किलोकान्तरंगमिष्यथः ? यतः समयोचितंदानादिकर्मणि धनव्ययं न कुरुथः, केवलंतत्सञ्चयेनकिम् ? ___यतः-दानंभोगोनाश-स्तिस्रो गतयो भवन्ति वित्तस्य । यो न ददाति न मुले, तृतीया गतिर्भवति तस्य ॥१॥ धर्मनिमित्तकोधनव्ययस्तु स्वाप्निकोऽपि युष्माभ्यां न रोचते, परंलुब्धमानसा एवं न विदन्ति, यद्धर्ममूला हि सम्पत्तयोमहता कष्टेन लब्धा अपि निजरक्षितारंभूमिस्थिता अधःपातयन्ति, तत्रीस्थतास्ता मुधा नश्यन्ति, लोकान्तरेऽपि न सहायंकुर्वन्ति । यतः-धनानिभूमौ पशवश्वगोष्ठे, भार्या गृहद्वारि जनाःस्मशाने । देहश्चितायां परलोकमार्गे, धर्मानुगोगच्छति जीवएकः ॥१। अहो ? राजनीतिं वहमानयोयुवयोरपि धर्मविमूढताकीदृशीविद्यते ? तथैव वांकृतघ्नतांविलोक्य ससचिवसुनुरहंन्यचि- ॥ For Private And Personlige Only Page #177 -------------------------------------------------------------------------- ________________ Acharya Shri Kallassogariun Granmands न्तयम् , इदंनटपेटकंचिरकालादस्मिनगरे द्रव्यकासया नृपनिदेशेन विविधनाट्यकला प्रदर्शयन्नृत्यति, तथैव निजद्रव्यव्ययेन भोजनादिनिर्वाहंकरोति, निर्गमितद्रव्या इमे दीनस्थितिमनुभवन्ति, तदपि भूपतिःसचिवानुमतःवयंकिमपि न दत्तेऽन्यानपि निषेधयति, इतिगुरुतरमन्यायप्रवर्त्तयति सप्रधाने नरेशे लोकान्तरं यातेसति नटानायथाऽभिलषितंदानंमिलिष्यति, राज्यसम्पत्तिरप्यस्मत्स्वाधीना भविष्यति, इतिसंप्रधार्य सचिवसनुसमेतोऽहंखड्गसहायोयुवायमसदननेतुंनिजस्थानान्निर्गत्य भवत्सन्निधौ यावसमागतस्तावत्कौतुकितोनाव्यविलोकितुमुपाविशम् । ततोनटाधिपोद्गीतकाव्यरहस्यविज्ञाय स्वात्मानं विनिन्दितुंलग्नः, स्वपितबधोद्यतमामधमंधिगस्तु, साम्प्रतंपितृजीवितव्यस्तोकमवशिष्यते, स्वयमेवायुःक्षयेण कालधर्मगमिष्यति । मुधेदंदुरन्तदुःखजनकदुश्चिन्तनंविहितम् , तात? अयंसद्बोधोनाव्यनिरीक्षणादावयोर्लब्धः । अतोऽयंनटराजोऽस्मन्महोपकारी सर्वानर्थनिवारकश्च समजनि, ततस्तेषांसर्वस्वदानमपि स्तोकतरमेव विभाव्यते । नृपतिःसचिवोऽन्ये द्रष्टारवेदमखिलवृत्तान्तनिशम्य चमत्कृताः परमविस्मयमेनिरे । ततोभूपतिर्मन्त्रिणा सार्कमन्त्रयति-कदर्यगुणकक्षीकरणेन भूरितरोऽन्याय आवाभ्यामुररीकृतः । अस्तु, अधुना किमपि न विनष्टम् , ' यदा जागर्ति तदा प्रभातः,'' यतोविस्मृतिस्ततःपुनर्गणनीयम् ,' एवमनेकधा कृतपश्चात्तापो. भूपतिर्भूशंवित्तदानेन नर्तकानयाचकान्विनिर्ममे. ततोगृहीतराजसत्काराः प्रमुदितमानसा नटाः स्वस्थानंजग्मुः। तपस्विनञ्च नृपो | निर्बन्धनंविधाय निजाश्रमंव्यसृजत् । सोऽपि पुनः स्वाश्रमंगत्वा परलोकसुखावहंतपश्चरणसमारराध. अथसन्तुष्टमतिर्भूपतिर्निजकुमारिकांशीलगुणजातिवयःसमानेन केनचिद्राजकुमारेण सार्कसमहोत्सर्वप्रभूतवैभवेन परिणाय्यप्रमुदितः पौरान्प्रमोदयामास । विषयव्यावृत्तात्मा धर्मकर्मणि समुद्यतोभूपोयोग्यवयसंनिजंकुमारंराज्यविष्टरे स्थापयामास. प्रधानपुत्रञ्चनिजपितुःस्थानेनिवेश्य For Private And Personale Only Page #178 -------------------------------------------------------------------------- ________________ ॥ चंद्रराज- || कृतकृत्योजज्ञे । अथभूपप्रधानौ निवृत्तिपथगामुको दानपुण्यानि कुर्वन्तौ शुद्धात्मानन्दरसिकौ तीर्थयात्राप्रभावेण स्वर्गसुखंभेजतुः। तृतीयोन्चासे चरित्रम् ॥ अस्य दृष्टान्तस्य सारस्त्वियानेव विभावनीयः, यत्साराऽसारविचारमकृत्वा येऽयोग्यनिमित्तैराकृष्टा विपरीतभावनाभाविताः प्रथमः साहसंविदधते, ते नराधमा इहाऽमुत्र भृशंदुःखिनोभवन्ति, ये च धृतधैर्याः शान्तवृत्त्या सत्याऽसत्ययोनिश्चयंविधाय कार्यरता सर्गः॥ ॥ २॥ | भवन्ति, ते निपुणधियोदुस्तरमापत्पयोधितरन्ति, राजसत्ताऽऽद्यधिकारंलब्ध्वाऽपि ये सदुपयोगतया वर्तन्ते तेषामेव मानवजन्म-* सफलमात्मकल्याणश्च सुलभं भवेद् । अतः पूज्यमातृके ? यावदहंजीवामि तावन्मदीयंसौभाग्यमखण्डितमस्त्विति त्वया प्रसादोविधीयताम् । प्रसारितोत्सङ्गाऽहंमुहुस्त्वांप्रार्थयामि, भर्तृमत्यै मे कृपादानंदेहि,जननि तव क्रोधानलज्वाला मया नसह्यते, दौभाग्यमेतन्मे प्रकटितमन्ये, यदनेन तव च्छिद्राणि गवेषितानि, मूढधिया मयाऽपि भाविनी स्वाऽनर्थश्रेणिने चिन्तिता, यतस्तद्वृत्तान्तत्वदने प्रकाशितम् । कार्यदक्षाऽप्यहमन्यासङ्गेन विमूढमतिर्जाता. अधुना त्वदश्चिताऽहकिं करोमि क गच्छामि ? कमप्युपायं न वेधि, अधुना भूयान् पश्चात्तापो में जायते, भगवति ? पुत्र: कुपुत्रो भवति, माता कुमाता न भवतितदुक्तमन्यत्र-जगन्मातर्मातस्तवचरणसेवा न रचिता, न वा दत्तं देवि ? द्रविणमपि भूयस्तव मया । तथाऽपि त्वं स्नेहं, मयि निरुपम यत्प्रकुरुषे, कुपुत्रो जायेत, क्वचिदपि कुमाता न भवति ॥१॥ हे मातस्त्वमतिदक्षा विद्यसे, अयन्तु बालवयास्त्वदने गण्यते, जगव्यवहारविधुरोऽयं कार्याऽकार्यनावैति. पुनस्त्वंकमप्यनर्थकरिष्यसिचेदनेन राज्यवैभवेन मे किंफलम् ? मम जीवितं सकलंधलिग्रस्तंभविष्यति, तस्मात्सर्वथामत्पतिविमुच्य प्रसादविधेहि, मयि कृपालुभवसि चेदस्मै जीवितदानंदेहि, एष स्वमनसि ज्ञास्यति चेदियदपि न्यून न जातम् । पिपीलिकामुद्दिश्य For Private And Personale Only Page #179 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 19-**-*-**-•£*•***************←→ www.batirth.org कटकरचना न घटते, अयन्तु तब सूनुललनीयः परिपाल्यः त्वयि विद्यमानायामर्थनिश्चिन्तमनास्तिष्ठति, किमपि तव कथनीयश्चेन्मांसुखेन कथयस्व, मत्पतिश्च मा पीडय, इत्थंगुणावलीप्रलापमाकर्ण्य वीरमती प्रोवाच, मदिराचि ? अज्ञाततत्त्वा त्वंदूरंयाहि. ईदृग्विधेन सूनुना मे कृतम् । सर्वथा तमुद्धतं न विमोक्ष्यामि त्वदुक्तवचनानि शूलायमानानि न सहिष्ये, तेन सुवर्णेन किफलम् ? यद्धारणेन कर्णखुय्यति । अस्य मुग्धस्य मनसि किमपि नायातं ? यतोऽयं ममैव च्छिद्राणि निरीक्षितंलग्नः, अतोऽस्य फलन्त्वस्मै दातव्यमेव, एवमभिधाय शेषारुणनयना सा चन्द्रराज कण्ठपीठेऽसिधारांवाहयितुंयावत्प्रवर्त्तते तावद्विदि समया गुणावली नेत्रयोरधारांवहन्ती मध्ये तयोरपतत्-ततः सा वश्रूकण्ठे विलग्य दीनमुखी बभाषे हे मातः ? प्रसादंविधाय मे पतिभिक्षां देहि, यद्यपीदंकार्यमनेनाऽविचारितंकृतंपुनरेवं न करिष्यति, जीवन्नर्ययावजीवंस्वदुपकारंमंस्यते, कदाचिदिमंमारयिष्यसि देदिदंराज्यभारं कोधारयिष्यति १ किञ्च सामान्यतोऽपि प्राणिहिंसनं महतेऽनर्थाय जायते तद्यथा - हिंसा नैव विधातव्या, प्राणैः कण्ठगतैरपि । स्वकर्त्तव्यन्तु कर्त्तव्यं, प्राणैः कण्ठगतैरपि ॥१॥ राजदण्डभयाद्धिसां, नाचरत्यधमो जनः । परलोकभयान्मध्यः, स्वभावादेव चोत्तमः ॥ २ ॥ हिंसासते चेतसि, धर्मकथाः स्थानमेव न लभन्ते । नीलीरक्ते वाससि, कुङ्कुमरागो दुराधेयः ॥ ३ ॥ मनुजः कुरुते हिंसां, बन्धुनिमित्तं वपुर्निमित्तश्च । वेदयते तत्सर्वं नरकादौ पुनरसावेकः ॥ ४ ॥ अहो ? मानवाः साहसमकृत्यमपि न विदन्ति मोहमूढात्मानोऽचिरेण पापरताच भवन्ति यत्नेन पापानि समाचरन्ति, धर्मं प्रसङ्गादपि नाचरन्ति । श्राश्वर्यमेतद्धि मनुष्यलोके, क्षीरं परित्यज्य विषं पिबन्ति ॥ १ ॥ तथा च-- धर्मस्य फलमिच्छन्ति, धर्म नेच्छन्ति मानवाः । फलं पापस्य नेच्छन्ति, पापं कुर्वन्ति सादराः ॥ २ ॥ For Private And Personal Use Only Acharya Shri Kassagarsuri Gyanmandir 80803+**4803++9+******+ Page #180 -------------------------------------------------------------------------- ________________ ShriMahavir JanArchanaKendra Achanach agus Gyan ॥ चंद्रराजन इत्थंगणावलीगदितवचनानि समाकण्ये किश्चिद्दयाभावा सा तदीयंवचनममन्यत, परन्त्वविनीतस्याऽस्य जीवितंनिष्फलं-HTतीयोलासे चरित्रम् ॥ विधेयमितिनिश्चित्य वीरमत्या मतिहीनया मन्त्रितोदवरकोऽदृश्यस्तत्पादे निबद्धः । यतः प्रथमः सद्बोधवाक्यानि हृदि स्पृशन्ति नो, स्पृशन्ति चेन्नैव सुकृत्यमाजि!। हालाहलं भव्यसुधानुसङ्गति, लब्ध्वापि सौख्याय ITI 1८३॥ सर्गः॥ न जायते कचित् ॥ १॥ मन्त्रितेन तेन दवरकेण तत्वणंमनुष्यदेहंपरित्यज्य स कुक्कुटतामियाय, अहो ? मन्त्रमाहात्म्यम् ? मन्त्रप्रभावेण किन सिध्यति?॥ यादृशं बीजमुप्तं हि, तादृशं जायते फलम् । मन्त्रस्तु योजितः सर्व, फलत्याशु समीहितम् ॥१॥ अथ चरणायुधस्वरूपंनिजपर्तिनिरीक्ष्य निर्विममानसा गुणावली गतसर्वस्वेव वीरमत्याश्चरणयोर्निपत्य दीनोक्त्या रुद्धकण्ठी भणतिस्म-श्वभूवयें ? किमिदंजनानहत्वया विहितम् ? विभूषितराज्यासनो मे भर्चा रभसवृत्या भवत्या जनैनिन्धमानमिदं तिर्यक्त्वंप्रापितः, मातः ? मत्प्रार्थनया पुनस्तस्मै मानवत्वंदेहि, रोषभावंपरिहृत्य तस्मिन्कृपावती भव ? आवयोरक्षकोऽयमेक A एव समस्ति, नाऽन्यस्मिन्नस्माकंदृष्टिर्विश्राम्पति, अतः सर्वोपायैः संरक्षणीयोऽयंनरोत्तमः । तद्यथा* यस्मिन्कुले यः पुरुषः प्रधानः, स सर्वयत्नैः परिरक्षणीयः । तस्मिन्विनष्टे स्वकुलं विनष्टं, न नामिभङ्गे घरका वहन्ति ॥१॥ भगवति ? बुद्ध्या वयसा च ज्येष्ठाऽसि, अहन्त्वुभयथा बालत्वमाश्रयामि, भवत्यै यद्रोचते तद्विधीयताम् , त्वदग्रेऽधिकं वक्तुमयोग्याऽस्मि, तथाऽपि मयि कृपांविधायामुमानवरूपभाजंविधेहि, यादृक्तादृगपि तवसूनुर्निगद्यते, राज्यस्थितिरप्यनेनैव स्थास्यति, तमन्तरा राज्यव्यवहारोविलयंयास्यति, राज्यकर्त्ता काऽपि विहगो नैव दृष्टः श्रुतोऽपिन अविक्रमं नैव नराधिपत्वं, नरोत्तमश्चैव धरां प्रशास्ति । विहङ्गराजोऽपि निदेशहारी, दृष्टःश्रुतो राज्यधरो न लोके ॥१॥ ॥८३॥ For Private And Personlige Only Page #181 -------------------------------------------------------------------------- ________________ ShriMahavir JanArchanaKendra Acharya:shaKailassagarsunGyanmandir इति गुणावल्याः प्रार्थितमाकर्ण्य भृशंकुपिता वीरमती जगौ, मानिनि ? साम्प्रतमधिकतरं मा अहि, अन्यथा जिहादोषेण तवाऽपि दुःस्थितिर्भविष्यति, भूरिप्रकोपनेन च तवाऽशुभंभविष्यति. यतःक्रोधानलो यत्र समुत्थितो द्राक् , प्रज्वालयत्यन्यनिजं न वेत्ति । बुद्धवैवमर्थज्ञजनेन तस्मा-त्कोपप्रदोषो न विधापनीयः॥१॥ अतस्त्वमपि निजपतिजातिमनुसर्तुमिच्छसिचेदितोहि, इत्थं वीरमत्याः वचनपारुष्यंश्रुत्वा गुणावली विहितमौना दीनवदस्थात् । बीरमती च सचरं ततः समुत्थाय स्वस्थानमगमत् , ततोगुणावली व्यचिन्तयत्-अहो ? क्षणमात्रेण किंजातम् ! दैवगतिर्बलीयसी, " न जाने जानकीनाथ ? प्रभाते कि भविष्यति?" इत्युक्तिरधुना सत्या जाता, दिगन्तकीर्त्तिरप्ययंभूपतिः || पक्षित्वंप्राप्तः, विधातुर्लेखमन्यथाकत्तुंकः समर्थः ? यदुक्तम्-भगवन्तौ जगन्नेत्रे, सूर्याचन्द्रमसावपि । पश्य गच्छत एवास्तं, नियतिः केन लङ्घयते ! ॥१॥ किं करोति नरः प्राज्ञः, शूरो वाऽप्यथ पण्डितः। दैवं यस्य फलान्वेषि, करोति विफलाः क्रियाः ॥२॥ स्वच्छन्दचारिणो विधेईपरीत्यं कियदुधाव्यते ? केचित् कृतिनस्तथैव ब्याहरन्ति-पिबन्ति मधु पोषु, भृङ्गाः केसरधूसराः । हंसाः शैवालमश्नन्ति, धिग्दैवमसमञ्जसम् ॥ १॥ तथाच-अघटितघटित घटयति, सुघटितघटितानि दुर्घटीकुरुते । विधिरेव तानि घटयति, यानि पुमानैव चिन्तयति ॥२॥ अन्यच्च-विकटाष्टव्यामटनं, शैलारोहणमपानिधेस्तरणम् । निगडं गुहाप्रवेशो-विधिपरिपाकः कथं न संधार्यः ॥३॥ न हि भवति यनभाव्यं, भवति च भाव्यं विनाऽपि यत्नेन । करतलगतमपि नश्यति, यस्य हि भवितव्यता नास्ति ॥४॥ For Private And Personlige Only Page #182 -------------------------------------------------------------------------- ________________ Acharyasamagranema ॥चंद्रराजचरित्रम् ॥ तीयोल्लास द्वितीयः सर्गः॥ ८४॥ इति सम्यग्विधिविलासमवधार्यसा निजोत्सङ्गे कुछुटनिधायकरणतमुहुः स्पृशन्ती नयनाम्बुधाराभिश्वस्नापयन्ती रुद्धकण्ठीवभूव । ॥ इति श्रीचन्द्रराजचरित्रे तृतीयोल्लासे प्रथमःसर्गः ॥१॥ ___अथ विलपन्ती सा गुणावली प्राह-स्वामिन् ? यस्मिन्मस्तके मणिप्रभाभिर्भासमानः किरीटोव्यराजत, तदधुना लोहितपिच्छचूडांबिभर्ति, अहो ? चणेन तन्महिमाव्यलुप्यतयन्मौलिमालोक्य महाप्रभावं, वैरायमाणा अपि निर्विकाराः। व तद्गतं तैजसमद्भुतं प्रभो ?चित्राहि दैवस्य कृतिर्विलोक्यते ॥१॥ प्राणप्रिय ? योदेहोऽनालङ्कारवासोभिर्व्यरुचत्तदिदं ते वपुः साम्प्रतमवद्यपिच्छगुच्छैरावृतंदृश्यते, तथैवकटीग्रदेशे त्वंपुरा वैरिवारभयप्रदंयत्खड्गरत्नमधारयस्तत्स्थानेऽधुना शस्त्रायमाणा वक्रतामापना नखावलिर्विलोक्यते । पुनःस्वमनसि सा व्यचिन्तयत् , पुरा योदिनमणावुदिते बन्दिजनैःस्तुतिगीतिमङ्गलैर्विबोध्यमानोमणिमयशयनं जहातिस्म, सोऽधुनायामिन्या| श्वरमयामे प्रचण्डध्वनिभिर्लोकान्विबोधयन्विनिद्रोभवति, यःपुरा मनोऽभीष्टमधुरभोजनेन तृप्तिममन्यत, सोधुनाऽवकरचयाँश्चरणाभ्यामुत्खाय प्राणवृत्तिं विदधाति, यन्मुखेन योहृदयङ्गमानि वचनानि व्याहरलोकप्रियोऽभवत् , सोधुनाऽमङ्गलसूचकान् शब्दानुच्चरति, यः पुरा रत्नसिंहासनमारुह्य सामन्तपरिवारवारितोमागधगणैःस्तूयतेस्म, सैवाद्यानहभूमौ परिभ्रमलोके निन्द्यतमांस्थितिमापनः । यापुरा सुवर्णदोलामारूढोऽनुजीविभिरसेव्यत, सोऽधुना पञ्जरस्थितो लोहशलाकामवलम्ब्य दोलनक्रीडा मनुभवति । हा ? दैव ? क्रूरतांद्योतयता त्वया किमिदंविहितम् ? आकस्मिकोऽयंत्रज्रपातःसुकुमाराङ्गया मया कथंसह्यते ? नूनंविधात्रा मे हृदयंवज्रमयनिर्मितमन्यथा कथं न विदीर्येत ? एवं मुहुविलपन्ती सा मूर्छामवाप्य भूपीठेऽलुठत् । पार्श्ववर्तिना ||1८४॥ For And Personale Only Page #183 -------------------------------------------------------------------------- ________________ ShriMahavir JanArchanaKendra Acharya:shkailassagarsunGyanmandir दासीगणेन शीतोपचारैःसा लब्धचेतनाऽक्रियत, ततस्तासान्त्वयितुं तत्सहचर्यःप्रबोधयामासुः । प्रियसखि ? अस्मिन्विषये कस्याऽप्यन्यस्य दोषोनास्ति, केवलंविधातैवोपालभ्यः । अन्यस्मै वृथा दोषः कुतस्त्वया प्रदीयते ? प्राक्तनदैवयोगेनेयंचिरपालिता राज्यलक्ष्मीरस्माभिरसेवनीया जाता, तत्र किमु विधातव्यम् ?, अत्र विमातुस्तवाऽपि च न दोषः, पुर र्जितंदैवमन्यथाकर्नु न कोऽपि प्रभुः । विधिलिखितवर्णाली सुधा न भवति, पूर्वोपार्जितानि कर्माणि भोक्तव्यानि, तीर्थकृचक्रवर्तिनोऽपि कर्मवशगास्तान्यवश्यंभुञ्जन्ति, तीन्येषांका कथा ? यतः-अवश्यमेव भोक्तव्यं, कृतं कर्म शुभाशुभम् । न तान्यभुक्त्वा मनुजालभन्ते शान्तिमुत्तमाम् ॥2॥ यादृशंकर्म येन विहितं तादृशं तेन कर्म भोक्तव्यमेव-तस्मादधुना सन्तोष एव परमंसाधनम्यदुक्तम्-सन्तोषाऽमृततृप्तानां, यत्सुखं शान्तचेतसाम् । कुतस्तत्तृप्तिहीनानां, शोकसंविग्नचेतसाम् ।। १॥ हे खामिनि? येन चागर्भ रक्षणं विहितं सैव विश्वपालकोऽधुनाऽस्माकंविघ्नविघातकोभविष्यति । तथाच-यो हि गर्भगतस्यापि, वृत्तिं कपितवान्स्वयम् । शेषवृत्तिविधाने च, स किं सुप्तोऽथवा मृतः ॥ १॥ मनीषिभिरचिन्तितदुःखाक्रान्तिमालोक्य विषादो न विधातव्यः, चक्रवत्सुखासुखान्यतिवर्तन्ते-यथाच-अचिन्तितानि दुःखानि, यथैवायान्ति देहिनाम् । सुखान्यपि तथा मन्ये, दैन्यमत्राऽतिरिच्यते ॥ १॥ __ अतोदैन्यावस्थापरित्यज्य समवृत्त्या वर्तितव्यम् । यावदयंकुक्कुटरूपेण चन्द्रराजोनयनानन्दजनयति, तावत्त्वंपतिवत्नी विराजसे, इतिमन्यमाना त्वंप्राप्तकालंतत्सेवनेन गमयस्त्र, पुनःकियान्समयस्त्यया प्रतीक्षणीयः, यतोऽतिहितकारिणी श्वश्रूस्तवकार्यसाधिका वर्त्तते १११ योपा वृत्तान्तमिदंज्ञास्यति चेदत्र पुनरागत्य किमप्यनन्तरंकरिष्यति, तस्मादिदानींतुष्णींभावःसुखकरः। For Private And Personlige Only Page #184 -------------------------------------------------------------------------- ________________ ॥चंद्रराजचरित्रम् ॥ तीयोलासेद्वितीय: | सर्गः॥ ॥८५॥ तद्यथा--मुखबाचालदोषेण, बध्यन्ते शुकसारिकाः । वास्तत्र न बध्यन्ते, मौनं सर्वार्थसाधनम् ॥१॥ प्रियसखि ? अविकृतचेतसा त्वया श्वश्रूसेवा विधातव्या, समयमनुपालयन्त्या भवत्याऽसौचरणायुधोयावजीपालनीयः । विचित्रा कर्मणां गतिरितिजिनेन्द्रोक्तिःसत्यैव । यतः-क नु कुलमकलङ्कमायतायाः, कनु रजनीचरसंगमापवादः । अयि खलु विषमः | पुराकृतानां, भवति हि जन्तुषु कर्मणां विपाकः ॥१॥क वनं गुरुवल्कभूषणं, नृपलक्ष्मीः क महेन्द्रवन्दिता । नियतं प्रतिकूलवर्तिनो--वत धातुश्चरितं सुदुःसहम् ॥ २॥ यात्रा निजभालपट्टलिखितं स्तोकं महद्वाधनं, तत्प्रामोति मरुस्थलेऽपि नितरां मेरौ ततो नाधिकम् । तद्धीरो भव वित्तवत्स कृपणां वृत्तिं वृथा मा कृथाः, कूपे पश्य पयोनिधावपि घटो गृहाति तुल्यं जलम् ॥३॥ अन्यच्च-जातः सूर्यकुले पिता दशरथः क्षोणीभुजामग्रणीः, सीता सत्यपरायणा प्रणयिनी यस्याऽनुजो लक्ष्मणः । दोर्दण्डेन समो नचाऽस्ति भुवने प्रत्यक्षविष्णुः स्वयं, रामो येन विडम्बितोऽपि विधिना चान्ये जने का कथा ? ॥४॥ ___ सांसारिकंसुखमभीप्सन्ती त्वं वीरमत्याःसम्बन्धमकास्तिथाऽपि विपरीतफलभाजनंजाताऽसि, दुर्जनसंगतिःसर्वदा विपदन्ता निगद्यते, यतः एकः खलोपि यदिनाम भवेत्सभायां, मोघीकरोति विदुषां निखिलप्रयासम् । एकाऽपि पूर्णमुदरं मधुरैः पदार्थे-- रालोड्य रेचयति हन्त न मक्षिका किम् ॥ १॥ ते दृष्टिमात्रपतिता अपि कस्य नात्र, क्षोभाय पश्मसदृशा अलकाः खलाश्च । नीचाः सदैव सविलासमलीकलग्ना-ये कृष्णतां कुटिलतामपि न त्यजन्ति ॥२॥ अधुनाऽयंतव मा तिर्यक्त्वंप्रपनोऽस्ति, नास्यप्रत्युपचारविधानेऽस्माकंशक्तिस्ततोवीरमतींसेवस्त्र, तामन्तरा नास्माकंकार्यासद्धिः, यदि मनुष्यरूपधारिणनिजपतिमवेचि ME५॥ For Private And Persone Only Page #185 -------------------------------------------------------------------------- ________________ ShriMahavir JanArchanaKendra Acharya:shaKailassagarsunGyanmandir तुमिच्छसि चेतापरिचर्यया प्रसादय, इमंकुकुटश्च प्राणतोऽप्यधिकंमचा परिपालय, समयान्तरे प्रसन्नीभूता कम्पलतेव सा तव मनोरथंपूरयिष्यति, संप्रति विषादकरणेन किमपि फलं न दृश्यते, एवंसखीजनेन बहुधा विबोधिता गुणावली गाढंनिःश्वस्य शनैःशान्तनिर्वेदाऽजनि, यतः--क्रमेण धीयते वारि, क्रमेण क्षीयते वपुः। क्रमेण धीयते शोकः, क्रमवश्यमिदं जगत ॥१॥ ततः सा तंचरणायुधंक्षणमुत्सङ्गे निधाय क्रीडयामास, कदाचिद्वक्षसि तं सन्निवेश्य विरहात्तिविजहो, कदाचिनिजहस्तेतं स्थापयित्वा च लालयामासेति तदाराधनतत्परा सा सारमेयादिऋरसचेम्योनितरां तं रक्षतिस्म, विविधस्वादुफलानि तदने ढौकयामास, सोऽपि तत्सर्वफलादिकंनिजप्रियाढौकितमनिच्छन्नपि जिजीविषुव॒भुजे । यतः-जीवञ्जीवयति हि यो-ज्ञातिजनं परिजनं च सुहृदश्च । तस्थ सफला गृहश्री-धिगनुपजीव्यां धनसमृद्धिम् ॥१॥ अथैकदागुणावली कुकुटंकरपञ्जरे निधाय चीरमतीसन्निधौ गत्वा तामभिवन्द्य दीर्घनिःश्वासपूरितास्या तदन्तिके निषसाद, तदा वीरमत्या सा भणिता-मुग्धे ? इमंदुष्टसमादाय मदन्तिके कथंसमागता ? अदृष्टव्यमुखमिमंमदृष्टितोदूरमपनय, अद्याऽपीमंवल्लभदृष्यात्वंनिरीक्षसे, तेनवनिर्लज्जादृश्यसे, सकृत्प्रबोधेन योनविजानाति स पशोरप्यधमा-यत:-उदीरितीर्थः पशुनाऽपि गृह्यते, वहन्ति नागाश्च हयाश्च नोदिताः । अनुक्तमप्यूहति पंण्डितो जना, परेङ्गितज्ञानफला हि बुद्धयः ॥ १॥ ___ अधुनाऽयंतियक्त्वंप्रापितोऽस्ति, अग्रे कीदृशींस्थितिमनुभविष्यतीतित्वज्ञास्यसि, यतोऽयमच्छिद्रान्वेषी जातस्तत्फलंसम्पूर्णमहमेनंदयिष्यामि, अस्य मुखमुद्रां तु विलोकय ? किमयंराज्यकरिष्यति? अस्य भाग्यराज्याई न विद्यते, सत्वरमुत्तिष्ठ, इमंगृहीवेतो याहि, पञ्जरस्थितोऽयं त्वया रक्षणीयः, कदाचिद प्ययंमत्सन्निधौ नाऽऽनेतव्यः । ततस्तत्कालमेव गुणावली For Private And Personlige Only Page #186 -------------------------------------------------------------------------- ________________ ShriMahavir JanArchanaKendra Acharya:shkailassagarsunGyanmandir 4-11 तृतीयोबासेद्वितीयः | सर्गः ॥ ॥ चंद्रराज-* कुकुटंगृहीत्वा तस्मात्समुत्थिता निजावासमेत्य सुवर्णपञ्जरेतनिचिक्षेप, योग्योपचारैः पतिभक्त्या सा वासरानतिचक्राम, मिष्टान्नचरित्रम् ॥ द्राक्षादिस्वादिमपदार्थान्प्रत्यहं सा तं भोजयामास, सुवर्णभाजनेन जलपानप्रतिसमयं कारयामास, कुङ्कुमवारिणा तदीयचरणौचा लयामास, प्रतिवासरंमुहुःपञ्जराहिस्तनिष्कास्य निजोत्सङ्गे निधाय स्वामिस्नेहतः सा व्याकुलचित्ताऽवदत्!!८६॥ स्वामिन्नहो ? दिनमिदं कुत एवं योगा-संप्राप्तमुन्नतिहरं मम मन्दभाग्यात् । नासाद्यतेऽधमजनैः स्थितिरीदृशी हि, पुण्य| आये सुकृतिनोऽपि भजन्ति कष्टम् ॥१॥ तिर्यक्त्वमद्य भवता भवतापदायि, दैवादनर्थजनकादनुभूयते वै । तेनापि कि जनिमतां कृतकर्मभाजी, विज्ञा विदन्ति सुखदुःखमभिन्नरूपम् ॥ २॥ स्वामिन्न तावकवियोगमपि क्षणार्ध, सोढास्मि ते चरणभक्तिमनुस्मरन्ती । अङ्को हि मे तवपदाक्ति एव भाति, पचित्वमेत्य मम शान्तिकरोऽस्तु नित्यम् ॥३॥ यद्यावयोःशुभविधिः क्रमतोऽजनिष्य-दैनं तदा सुखमहेतुकमागमिष्यत् । दैवेऽनुकूल इह सर्वसुखं सुलभ्यं, मानुष्ययत्न उचितोऽपि न सिद्धिदायी ॥ ४॥ आपत्तयोऽपि महतां विपुला भवन्ति, सम्पत्तयोऽपि सकला न भवन्ति तेषाम् । लकेशवैरिणि धराधिपतो हि रामे, सञ्जातमेतदखिलं भुवि कीर्तिकारम् ॥ ५ ॥ शीतोष्णरश्मिधरयोहणं प्रसिद्धं, तारागणस्य न हि तत्तुलनोज्झितस्य । सौख्यश्च दुःखमतुलं महतामजलं, कि दीनतान्वितजनस्य महार्थलब्धिः॥६॥ तस्माद्धेननान्वन्धो? वीराग्रणीः प्रभुमरणमनीशंविधेहि-चिन्तां मा कुरु, यतः परमेष्ठिस्मरणेन भव्यंभविष्यति, धर्मप्रभावोह्यचिन्त्या, विनापुण्यसत्फलंनासाद्यतेयतः-धम्मेण कुलप्पसूई, धम्मेण य दिव्वरूत्रसंपत्ती । धम्मेण धणसमिद्धी, धम्मेण सवित्यरा कित्ती ॥१॥ तथाच-न देवतीर्थेनं पराक्रमेण, न मन्त्रतन्त्रैर्न सुवर्णदानैः । न धेनुचिन्तामणिकल्पवृक्ष-विना स्वपुण्यैरिह वाञ्छितार्थाः ॥१॥ For Private And Personlige Only Page #187 -------------------------------------------------------------------------- ________________ ShriMahavir JanArchanaKendra Acharya:shaKailassagarsunGyanmandir अपिच-व्यसनशतगतानां क्लेशरोगातुराणां, मरणभयहताना दुःखशोकार्दितानाम् । जगति बहुविधानां व्याकुलाना जनानां, शरणमशरणानां नित्यमेको हि धर्मः ॥ २ ॥ एवंप्रजन्पन्ती गुणावली कुक्कुटराजसान्त्वयन्ती सती स्वयंसन्तोषमेने, तत्पञ्जरश्चजिनेन्द्रमन्दिरवदमन्यत, क्षणमपि दूरगता सा पक्षसन्ततिकम्पयन्तंतनिरीक्ष्य सचरमविश्वस्तेव तत्र समागत्य तत्परिचर्यापरा भवति, मुहुस्तपक्षान्स्पृशति करकमलेन, तद्गुणांश्च संस्मरन्ती मनस्तृप्तिं न मनुते । अथाऽन्यदा तत्रैकोमुनिराजोगोचयेसमागतः, आगच्छन्तं तं मुनिवरंविलोक्य | गुणावली ससत्कारंतस्मै निरवद्यान्मोदकानयच्छत् । गृहीतोचितभिक्षानोमुनीन्द्रःपञ्जरस्थितंचरणायुधंविलोक्य गुणावलीम पृच्छत्-अहो ? किमर्थमिदविहगबन्धनंत्वया निजबन्धनकृद्विहितम् , अनेन पत्रिणा कस्तवाऽपराधोविहितः ? येनासौ पञ्जरे निक्षिप्तः, मुग्धे ? त्वमेवजानास्यसौसौवर्णपञ्जरस्थितः, परन्त्वसौ कारागृहवेदनामनुभवति, तस्मादिमंविहगंबन्धनाद्विमुक्तं कुरुष्व, हिंस्रपाणिनःपालनमपि परिणामेऽनर्थजनकमेव प्रकीर्तितम् । प्रभाते चास्य मुखदर्शनमपि पापोत्पादकंजायते, तस्मादेवंविदित्वाकुतोऽसदाचारःसेवनीयः । इत्थंमुनीन्द्रोक्तिमाकये ज्ञाततचा गुणावली प्राह-मुनीन्द्र ? भवतः सर्वविज्ञातमेव, नायंजन्मना कुक्कुटः, अयन्त्वस्य गृहस्याधिपतिर्विद्यते, अस्या आभापुर्या मम च भर्चाऽयं विराजते, ममश्वश्वा मन्त्रबलेनायंकुक्कुटत्वं प्रापितः, तवृत्तान्तं तु बहुविस्तृतमस्ति । भवदने क्रियत्कथयामि ? पूर्वजन्मनि मयाशुभंकर्म समाचरितं, तत्फलमिदानीलब्धमेतत् । |* मुनीन्द्र ? अतोऽहंपचरस्थमिमरक्षामि, प्रभो ? सामान्यमिमंताम्रचूडंमन्यमानेन भवता मे सदुपदेशोदत्तस्तद्युक्तमेवत्वया विहितम् , किन्त्वयंचरणायुधस्तु मत्प्राणतोऽप्यधिकोऽस्ति । मुनिना भणितं-शोभने ? इदंत्ववृत्तान्तमजानता मया सामान्यपक्षिणंमत्वा For Private And Personlige Only Page #188 -------------------------------------------------------------------------- ________________ ॥चंद्रराजचरित्रम् ॥ | तुभ्यमेतत्समुपदिष्टम् । वीरमत्येदमनुचितंविहितम् । चन्द्रराजस्योपमानं न विद्यतेऽत्र भुवने, तस्येदृग्विधाऽवस्था सर्वथाऽसम्मा- IFततीयोवाबनायैव, तथाऽप्यस्मिन्विषये स्वया रोषविषादौ विमुच्य धर्माराधनं कर्तव्यम् । रोदनं च न कर्त्तव्यम् । तवशीलप्रभावेण सद्वितीयः सर्वसमञ्जसंभविष्यति, कर्मणामने कस्याऽपि बलं न स्फुरति, कर्मनरेशःसर्वान् वशीकरोति, कर्मणा यत्क्रियते तद्विधातकोऽपि सर्गः ॥ न प्रभुः, उक्तश्च-कर्माऽधीनं जगत्सर्वे, कमरेखा बलीयसी । कर्मतः सम्पदः सर्वा,-स्तस्मादेव विपत्तयः ॥१॥ तस्माद्विषाद परित्यज्य विशेषतोनिजाऽभीष्टसिद्धये धर्माराधनमेव कुरुष्व यतः-धर्मसिद्धौ ध्रुवासिद्धि-घुम्नप्रद्युम्नयोरपि । दुग्धोपलम्भे सुलभा, संपत्तिर्दधिसर्पिषोः ॥ १॥ धर्मरागिणि ? मदीयोऽयमुपदेशस्त्वया सदैव हृदयगेहे संरक्षणीय इतितांकथयित्वा मुनिरन्यत्र बिजहार । ततोगुणावलीमुनिराजवचनानि स्मरन्ती विशेषतोधर्माराधनंविदधाति, ताम्रचूडश्च भक्तिपूर्वकरचति, निजाऽज्ञानविहितमकृत्यस्मृत्वा कदाचिदश्रुप्लाविर्तनयनयुगलंकरोति, अथकुक्कुटीभूतश्चन्द्रराज प्रभातसमयंसूचयन्विरौति, तदा गुणावली निद्रांजहाति, कुक्कुटशब्दानुचरन्तंनिजभत्तारंविलोक्य सा नेत्राम्बुभिर्वेक्षस्थलमौक्तिकहारविराजितमिवाऽकार्षीत् । स्वयंरुद्धस्वरा भणतिच-स्वामिन् ! इमविपरीतंशब्दकुर्वतस्तवचेतसि किंविषादो न जायते ? त्वदीयंशब्दंशृण्वत्या मे हृदयंवजाहतमिव द्विधा विदीर्यते, किमधिकंस्मरामि तव चेष्टनम् । हे नाथ ! लोकाधिपते ? प्रभाते, श्रुत्वा धनि कौक्कुटमन्वहं प्राग् । विनिद्रितोऽभूस्त्वधुना विरावैस्त्वमेव तैर्योधयसि प्रजागणान् ॥१॥ इदंसर्वमनहत्वदुर्दैवेनसंपादितंप्रत्यक्षीकृतमन्दभाग्यया मया, रेदुर्दैव ? निरपराधोऽयंत्वयामुधा कदर्थितः, धिगस्तु तव साहसमसमजसकारिणः । रेदैव ? मत्पतिरधर्मपरः कदाचि-आभूदहश्च तव नाकरवं व्यलीकम् । ॥८७॥ For Private And Persons Only Page #189 -------------------------------------------------------------------------- ________________ ShriMahavir JanArchanaKendra Achanh sagan Gyaan दुःखं तथाऽपि ददतेदृशमुत्कट मे, भिन्नं कुतो न पविना सरुषा त्वया कम् ॥१॥ हे प्राणपते ? भवतोचारितान् शब्दानाकर्ण्य भवद्विमाता तु भृशंप्रमुदिताऽभविष्यत् । यतः-विरुद्धपक्षस्थितमानवाना-मनिष्टताऽऽलोकनतोहि तृप्तिः। उलकजातिनिशि मोदते यथा, तथा न तिग्मांशुकरोज्ज्वले दिने॥१|| तानेव मर्मोच्छेदकान् शब्दान् शृण्वत्या मम हृदयंशतधा विशीर्यते । नाsन्यदिह मे शरणंविद्यते. यत:-भव नार्याः प्रभुरस्ति लोके, तत्सेवनातः खलु सर्वसिद्धिः। भत्रों समं नो शरणं प्रदिष्ट, स्त्रीणां सदा शीलसमृद्धिमाजाम् ॥ १॥ अतोभत्र्तसुखेनैव शीलवतीनां सुखं तदुःखेन दुःखमेव-यतः-दुःखं भजत्यनुदिनं स्वपतौ कुलीने, स्वमेऽपि सौख्यमबला मनुते न साध्वी । छत्रं विहाय खलुतापहरं विशालं, कोऽन्यो दधाति शकटीमनलप्रदीप्ताम् ॥१॥ ___स्वामिन्नतस्तादृगुच्चारं मा कुरु, तथाविधंशब्दश्रुत्वा मे मानसंभृशंव्यथते, इतिगुणावलीवचनानि निशम्य तदभिप्रायस्वयं विदग्नपि तिर्यक्त्वात्तदुत्तरंदातुमशक्तश्चेतसि विषयोभवति, अर्थकदा पञ्जरस्थंकुक्कुटंसमादाय गुणावली निजप्रासादवातायने समुपविश्य समयमतिचक्राम, तदानीं तदधोभागे गमनागमनं कुर्वन्तोनागरिकास्ताम्रचूडेन निरीक्षितास्तेऽपि विलोकयामासुस्ततस्तेपरस्परंवार्तालापंकुर्वन्तिम, तजनताप्रवादंशृण्वानस्ताम्रचूडोगुणावलीलक्ष्यीकृत्य लोचनपुटयोरणिबिभर्तिम, ततोगुणावल्यपि नेत्रयोनभः प्रौष्ठपदौ दधार, लोकाश्च मिथोवदन्ति-अहो ! अस्माकमधिष्ठाता चन्द्रराजश्चिरात्कथं न दृश्यते ? औषधिनाथहीना यामिनीव विगतचन्द्रराजेयनगरी नागरिकाणांनयनानन्दं न जनयति, ततोऽन्यः कश्चित्तणविमृश्य तत्सनिधौ स्थितःकर्णजाइंजपति, बन्धो ? किन जानासि विदितमन्त्रया तद्विमात्रा वीरमत्या चन्द्रराजस्ताम्रचूडत्वंप्रापितस्तस्मान्नैतादृशमस्माकंभाग्यं येनचन्द्रराजंक्यं विलोकयामः, अहो ? वीरमत्या दुश्चरित्रविलोक्यताम् ? निजसू नुमपीदृशीमवस्था For Private And Personlige Only Page #190 -------------------------------------------------------------------------- ________________ ShriMahavir JanArchanaKendra Achanashn a garson Gyaman चंद्रराज चरित्रम् ॥ तृतीयोल्लासेद्वितीयः सर्गः॥ ॥ ८ ॥ या नीतवती, इत्यनेकधा वीरमतींनिन्दन्तः पौरगणाश्चन्द्रराजंस्तुवन्तिस्म, क्रमेणैषावा परम्परया सर्वत्र प्रसिद्धिप्रायासीत् । यतोग्राममुखे गलनकं न निबध्यते, यतः वार्ता हि कौतुककरी विदिता जनौधै-नों तिष्ठति 'क्षणमपि प्रबलैः सुगुप्ता । तैलस्य बिन्दुरचलो जलमध्यसंस्थः, संजायते किमु कदाचिदनन्यसङ्गः ॥१॥ इत्यनेकरूपांजनोक्तिनिशम्य चन्द्रराजोभृशंनिर्विघोऽजनि, तदानीराजपथमवतीर्णा राजलोका उच्चैर्मुखा राजप्रासादमभिलक्षितवन्तः । तत्रगवादस्थितांसुवर्णपञ्जरकलितोत्सङ्गांगुणावलीपञ्जरस्थितंकुक्कुटश्च निरीक्ष्यायमेव चन्द्रराज इतिनिश्चितमत यस्ते बद्धाञ्जलयाप्रणामंचक्रुः, ततोविदिततद्वत्तान्ता वीरमती तत्रसमागत्यरोषारुणलोचना ससंभ्रमंतामचीकथत् , अ. ज्ञातसारे ? यद्यस्य जीवितमिच्छसि चेदितःप्रभृति पञ्जरंगृहीत्वा त्वया गवाक्षप्रदेशे नोपवेष्टव्यम् । मुग्धे ? किं न जानासि ? ईदृशी गुप्तवात्तो यत्नेन गोपनीया, गुप्तप्रकाशनेन शुभंकलनासाद्यते ? अतोनिजगुडोनिजेनैव प्रच्छन्नतया भक्षणीयः। अन्येर्विज्ञाते तस्मिन्दुरन्तपरिणामोजायते, तावकीनस्त्वयमेकोऽपराधोमया सोढः, पुनरपरमविनयं न सहिष्ये. मादृशी क्रूरस्वभावा काचिदन्या नास्ति, मद्विरुद्धप्रवृत्या त्वन्मनोरथो न सेत्स्पति, प्रज्वलिते दावानले तच्छान्त्यर्थगण्डूषजलानि कियत्कार्यसाधयन्ति ? सिद्धविद्याया ममान्तिके त्वदीयंवैदग्ध्यंकियन्मात्रम् ? यतः यः सिद्धदेववनिताऽनुमतो नु लोके, विभ्राजते विविधभूतिभृतो वरेण्यः । नैतादृशी स्थितिमखण्डधियो लभन्ते, पाण्डोः सुता हि पदमैच्छिकमाभजन्किम् ॥ १॥ ||८८॥ For Private And Personlige Only Page #191 -------------------------------------------------------------------------- ________________ ShriMahavir JanArchanaKendra www.kobabirth.org Acharya:sha.kathssagarsunGvanmandir तवाऽयंवल्लभस्तर्हि विविधाऽलङ्कारस्तंविभूषय, तेनैव सार्द्धक्रीडख, खादुतरपक्वान्नस्तं भोजय, एतत्वया नविसरणीयम् , यत्कदाचिदपि तंसमादाय गवाक्षे न स्थातव्यम् । चन्द्रराजः कुक्कुटत्वंप्राप्त इति कस्याप्यग्रे त्वया न प्रकाशनीयम् । पौरजना इमं न पश्येयुस्तथा त्वया विधातव्यम् । एवंतामुपदिश्य तस्यांनिवृत्तार्यातद्वचनंप्रमाणयन्ती गुणावली पञ्जरकरा तस्माद्वावात्सत्वरमुत्थाय प्रासादान्तर्जगाम । यतः-विपश्चितां सदुपदेशः, प्रसरत्यञ्जसा हृदि । अश्मखण्डसमान्मृढा-नस्पृशत्युपदेशनम् । १॥ इतिश्रीचन्द्रराजचरित्रे तृतीयोल्लासे द्वितीयः सर्गः ॥२॥ ततोऽनुदिनं सा स्वकारितैनूतनैरलङ्कारैस्तविभूषयामास, किंबहुना ? प्रतिवासरंतस्यैव परिचर्यापरायणा सा समयंन्यनैषीत् । विश्वस्मिल्लोके सर्वेऽप्याशातन्त्रीनिबद्धा जीवनवहन्ति, आशाधीनमिदंजगच्चकंपरिवर्त्तते दुःखिनामप्याशयैव दिनानि व्रजन्ति, गुणावग्यपि निजवासरानाशाबन्धनेनातिक्रामति, स्वयंच जानाति तदेतादृशंसुदिनसमेष्यति, यस्मिन्दिने इममनुष्यरूपविलो| कयिष्यामि, एवमाशातन्तुनिबद्धा सा दिवसानत्यवायत् । आशारज्जुनियन्त्रितंजगदेतदखिलम्-तद्यथा-आशानाम मनुप्याणां, काचिदाश्चयेशृङ्खला । यया बहाः प्रधावन्ति, मुक्तास्तिष्ठन्ति पडवत् ॥१॥ तथाच-गिरिमहान् गिरेरब्धि-मेहानन्धेर्नभो महत् । नमसोऽपि महद्ब्रह्म, ततोप्याशा गरीयसी ॥२॥ आशैव राक्षसी पुंसा-माशैव विषमञ्जरी । आशैव जीर्णमदिरा, तथाऽप्याशा बलीयसी ॥३॥ तथैव-आशावलम्बोपचिता न कस्य, तृष्णा लता कस्य फलं न सूते । दिने दिने लब्धरुचिर्विवस्वा-मीनं च मेषश्च वृषञ्च भुते ॥ ४॥ आशाऽऽरामोजगत्यसुरक्ष्योऽलब्धार्थमालाकारैस्तद्यथा-आशा For Private And Personlige Only Page #192 -------------------------------------------------------------------------- ________________ Acharya Shetan Gyaan ॥चंद्रराजचरित्रम् ॥ | तृतीयोलासेतृतीयः सर्गः॥ नामनदी मनोरथजला, तृष्णातरङ्गाकुला, रागग्राहवती वितर्कविहगा, धैर्यद्रुमध्वंसिनी । मोहावर्त्तसुदुस्तराऽतिगहना, प्रोसुङ्गचिन्तातटी, तस्याः पारगता विशुद्धमनसानन्दन्ति योगीश्वराः ॥१॥ एवमाशावशीभूता समयंयापयन्ती वीरमत्याज्ञाश्च पालयन्ती सा सम्बधाराधनं करोति, यतः-धर्म प्रसङ्गादपि नाचरन्ति, पापं प्रयत्नेन समाचरन्ति । आश्चर्यमेतद्धि मनुष्यलोकेऽमृतं परित्यज्य विषं पिबन्ति ॥१॥ तथाच-धर्मे तत्परता मुखे मधुरता दाने समुत्साहिता, मित्रेवश्चकता गुरौ विनयिता चित्तेऽतिगम्भीरता। आचारे शुचिता गुणे रसिकता शास्त्रेऽतिविज्ञानिता, रूपे सुन्दरता हरौ भजनिता सत्वेव सन्दृश्यते ॥२॥ धर्मार्थकाममोक्षेषु, वैचक्षण्यं कलासु च । करोति कीर्ति प्रीतिच, साधुकाव्यनिषेवणम् ॥ ३ ॥ कदाचिद्वीरमत्या साकं तदाज्ञाऽनुसारिणी सा रसालतरुमारुह्य कौतुकान्वेषिणी देशान्तरप्रयाति, तत्रानेकविधानि कौतु- | कानि सा विलोकयति, पञ्जरस्थंकुक्कुटमपि निजेन सहैव नयति, चणमपि तद्वियोगं न सहते, निजापत्पयोनिर्धित कामा सा जपोपवासादिकंसनियमसमाचरति, यतःजपोपवासैर्दुरितानि नाशं, प्रयान्ति सद्धर्मसमाश्रितानाम् । सर्वज्ञसंकीर्तिततत्वबोध-स्तत्सेविना सौख्यकरो हि लोके ॥१॥ इतः परिणीतप्रेमलालक्ष्मीकश्चन्द्रराज किश्चिन्निमित्तमुद्दिश्य विमलापुरीतोनिजराजधानी यियासुर्विनिर्गतस्तमनुव्रजन्तीं साऽपि प्रयाणकर्नुलना । तदानीहिंसकनामा मन्त्री तदन्तिकमागत्य तां न्यवयत् । पतिविरहमसहमानाऽपि श्वशुरालये प्रथमागमनेन लावहमाना सा निवृत्तगमना निजावासेऽतिष्ठत् । ततो मनस्वञ्चविज्ञातवती, मत्पतिःकारणान्तरमुद्दिश्यकाऽप्यन्यत्रगतः, ॥ ९॥ For Private And Personale Only Page #193 -------------------------------------------------------------------------- ________________ कियत्यपि समये व्यतीते निजवल्लभोनागतस्तदा निजचेतस्येवं सा व्यचिन्तयत् , कश्विनरशिरोमणिरसौ नयनानन्दमनोविपादश्च प्रदाय शैलूव इवादृश्योजातः। अहो ! अस्यांविशुद्धायांविमलापुर्यापोडशकलाकलितश्चन्द्रःसमुदितोऽस्तश्चप्रयातः, तत्कृतसङ्केतो मया मूढधिया न विज्ञातः । एवंवितर्कयन्त्यास्तस्याःसन्निधौ हिंसकेन कनकध्वजःप्रेषितः, सोऽपि प्रमोदंदधानः प्रेमलाया गुप्तावासे जग्मिवान् । दूरतःसमायन्तपुरुषविलोक्य निजपतिभ्रान्त्या सा सत्वरं विमुक्तासना तत्संमुखसमागता, खभर्तारमनवेक्षमाणा सा विलचमानसा तं पृच्छतिस, भोःकिन्नामाऽसि । कुतःसमागतः ? अज्ञानतोऽवसमागतोदृश्यसे, नेदंत्वदीयंनिकेतनम् , भ्रान्तिमापनोऽसि, तस्मादितःसत्त्वरंनिःसर, नाऽवत्वया स्थातव्यम्, इतिप्रेमलावचनमाकर्ण्य कनकध्वजोऽवादीत् । सुदति ? नाई भ्रान्तः, क्षणमात्रतस्तव किं विस्मृतिर्जाता ? अधुनैव परिणीतःस्वपतिस्त्वया नोपलचितः? इत्थमाचरन्त्यास्तव का गतिविष्यति? मनोहारिण्यामपि रूपसम्पत्तौ तव विज्ञानत्वं न दृश्यते, यतोगृहागतंभरिमपि नोपलचसीतिप्रजम्पन्स तदन्तिकेऽस्थात् । प्रेमलापि विज्ञाततद्भावा पश्चाननंगौरिव तं तर्जयामास, यतः-कुसुमस्तबकस्येव, द्वे गती तु मनीषिणाम् । सर्वेषां मूर्षि वा तिष्ठे-द्विशीर्येत वनेऽथवा ॥१॥ शीलगुणसंपन्नानांसुसतीनांनिजपतेःसन्निधौ स्थितिःप्रशस्यते । उक्तश्चसतीमपि ज्ञातिकुलै कसंश्रयां, जनोऽन्यथा भर्तृमती विशङ्कते । अतः समीपे परिणेतुरीष्यते, प्रियाऽप्रिया वा प्रमदा स्वबन्धुभिः॥१॥ अतः सुसतीनांवपुषोद्विधैव स्थितिःसंभवति, निजपतिस्तत् स्पृशति किंवा चिताग्निःस्पृशति, शीलवतीनामिदंविभूषणम् , | परपुरुषःस्वामेऽपि नावेक्षणीयःसतीभिः, पतिव्रतानां तृतीया गति व विद्यते, इतिप्रजन्पन्तीं प्रेमलाप्रार्थयन् कनकध्वजोऽवोचत् For Private And Persone Only Page #194 -------------------------------------------------------------------------- ________________ Achana ha n ya ॥ चंद्रराजचरित्रम् ॥ तृतीयोल्लासेतृतीयः सर्गः॥ ॥९०॥ मृगाङ्कमुखि? मदन्तिकं समागच्छ, दूरस्थिता कथंवदसि ? सुखेन मया सार्द्ध हास्यविनोदं कुरुष्व, चिरं क्रीडाविलासेन नवयौवनं सफलय, मनोरमे ? चिन्ताचान्तमानसा मा भूः, असाधारणोऽयमावयोर्योगो दैवेन संपादितः, तस्य कृतार्थतां त्वं संपादय. इदं यौवनंचिरं न स्थास्यति. यतः-आयुः कल्लोललोलं कतिपयदिवसस्थायिनी यौवनश्री-राः सङ्कल्पकल्पा घनसमयतडिद्विभ्रमा भोगपूराः। कण्ठाश्लेषोपगूढं तदपि च न चिरं यत्प्रियाभिः प्रणीतं, तस्माच्छीलं स्वकीयं सततमकलनं पालनीयं सतीभिः ॥१॥ अतोनिरवद्यशीलमभीप्सन्त्या त्वया भर्तृसङ्गतिन हातव्या, भर्तृमत्याः पतिनिपेवणमिहाऽमुत्र सुखसमृद्धये जायते, प्रथममेव विमनस्कत्वंकथंद्योतयसि ? नावयो सम्बन्धोऽनुचितः, त्वंसौराष्ट्राधिपतेर्दुहिताऽहश्च सिंहलाधीशस्याङ्गजोऽस्मि, ईदृशो योगः प्राक्तनसुकतेन लब्ध इतिवदनस्वयमेव स सचरं समुत्थाय तस्याःकरंगृह्णाति तावत्सा परुषवचनेस्तंतजैयित्वा भणतिस्मरे दुरात्मन् ? मदङ्ग मा स्पृश, दूरतोयाहि, स्फुटितढकासमानस्त्वं दृश्यसे, मत्पाणिग्रहस्त्वया न विहितः, आजन्मजातकुष्ठोऽपि भवान् भूमिगृहे कथं रक्षितः? भवादृशंपुत्रं प्रसूतवती त्वदीया जनन्यपि किं न लज्जिता ? इतस्तावच्छीघ्रं पलायस्थ, मौक्तिकमालांध कामस्याऽपि तव वाञ्छितार्थलाभो न भविष्यति. मत्पन्यङ्कमारुह्य मद्भा न भविष्यसि, सुवर्णकलशोपशोभिते महोनते देवमन्दिरशिखरे लब्धास्पदोबलिभुक् कदाचिदपि वैनतेयशोमां न लभते. रे मूर्खशिरोमणे ? दिव्यरूपांमामालिङ्गितुमुत्कण्ठितोऽसि, किन्तु प्राक्तवमुखन्तु निभालय, सुधा कथमुत्सुकायले ? एवं विवदमानयोस्तयोः कपिलाभिधा तस्य धात्री तत्र समागत्य वदतिस्म-चाङ्गि किमेवमसजनोचितंकरोषि ! निजसामिनः सान्निध्यभजस्व, दूरस्थिता त्वं न शोमसे, * ॥९ ॥ For Private And Personale Only Page #195 -------------------------------------------------------------------------- ________________ अयमेव तव भर्ताऽस्ति, अनेन नरशालेन सार्द्ध क्रीडस्व, मयि स्थितायामपि त्वया रतिसुखं सुखेन बोभुज्यताम् । निजपतेर्वचनं माऽवधीरय, पतिमन्तरा किमन्यः पतीयते ? एवं कपिलाया वचोनिशम्य प्रकटितकोपा प्रेमलायादीत्-आकृत्या त्वं जरठा दृश्यसे, तव मुखमपि निर्दशनंजातम् , अतोऽविचार्य मा बद, ईदृशेन सुधाऽपवादेन स्वार्थसिद्धिर्न भविष्यति, यतः सत्येन तपते सूर्यः, सत्येन धार्यते धरा । सत्येन वायवो वान्ति, सर्व सत्ये प्रतिष्ठितम् ॥ १॥ असत्यसमर्थने तव दक्षत्वं विद्यते, तथाऽप्यसत्प्रलापेन शीलवती वव्रतं न जहाति. इत्थंप्रेमलोक्तिमाकर्ण्य जातक्षोभा कपिला | बहिरागत्य पूत्कारं कर्तुमारेभे, भो भो लोकाः? धावत धावत, कुतोऽपि विद्यासिद्धंकश्चिद्भिपग्वरमाह्वयत, अस्मद्राजकुमारोनवोढायाराजकुमार्याः स्पर्शमात्रेण कुष्ठी जातः, एवमभिधाय साश्रुनयना वक्षस्थलंताडयन्ती सा रोदितुंलग्ना, तनिशम्य संजातकरुणोगभस्तिमानपि तच्छमविलोकितुकाम इव पूर्वोचलशिखरमारूढः । ततः सभार्यः सिंहलेशो हिंसकेन साकं धावस्तत्र समागतः । संजातविस्मया इव ते सर्वे हाहारवंचक्रुः, क्षणंलब्धावकाशा राज्ञी जगाद, पुत्र ? इदं तब देहस्य वैपरीत्यं कुतः सञ्जातम् ? नूनमियंविषकन्या ज्ञायते, तजनकेनापि भणितम्-कुमारेन्द्र ? सुकृतभाजस्तव सौन्दर्यदिदृक्षबोजनौघा देशान्तरात्समाजग्मुः, तादृशंतव रूपं गतम् , इयंराजकुमारी पूर्वभववैरिणी तब सञ्जाता, अस्मिन्भूलोके मादृशोऽधन्यः कोऽन्यः ? अभाग्यवशादजानता मया दुष्टयाऽनया कुमार्या त्वंपरिणायितः, अधुना किंकरोमि ? कगच्छामि ? हा ? देवेन वश्चितोऽस्मि, इत्थंकूटवार्तानिशम्य प्रेमलातु मौनीभावमापना व्यचिन्तयत् । इदानींधैर्यमन्तरा मे किमपि शरणं नास्ति, अशक्तानांमौनमेव वरं-यतः कूटकारिण इमे सत्यमपि मदीयंवचनं न श्रोष्यन्ति. For And Persone Oy Page #196 -------------------------------------------------------------------------- ________________ ॥चंद्रराजचरित्रम् ॥ तृतीवोल्लासेतृतीयः सर्गः॥ ॥ १॥ उक्तश्च-वैपरीत्यं गते दैवे, बहूनामपि क्रोशताम् । वल्लमा नैव जायन्ते, नीतिमार्गानुवेदिनः ॥१॥ क्षणमात्रतस्तेषामार्त्तध्वनिः परितः प्रासीसरत् । तद्वा श्रुत्वा प्रेमलायाःपिता निर्वेदमापनस्तत्र समागमत् । जामातरश्च कुष्ठिनं विलोक्य स्वयंनिर्विण्णो रुदतः सर्वान्सान्त्वयन् व्यलपत् , रे दैव ? आकस्मिकमिदंकिंजातम् ? प्रमोदाऽवसरे विषादोमया लम्धः, एवंविचिन्तयता नृपेणैतेषांकूटवृत्तिनैज्ञाता, ततोहिंसकोऽब्रवीत् ,-राजन् ! किमत्र वदामि ? यदत्र सञ्जातं तनिवेदयितुं मे जिह्वा न प्रचलति, देशान्तरस्थायिनामस्माकं वार्ताकःसत्यापयिष्यति ? तथाऽप्यहं वच्मि, रूपेण निर्जितमकरकेतुरयं कुमारोनिशि भवताऽपि विलोकितः, दिव्यरूपोऽयंसर्वजनश्लाघनीयोऽभूत् । इदानीमस्माकं महदभाग्यप्रादुर्भूतम्, यतोऽस्माभिरत्राऽयंसमानीतः, नृपते ! तव पुत्रीस्पर्शेनार्यकुमारः सहसा कुष्ठी जातः, इयंभवतः सुता चिन्तामणिसमाना निजसबनि रक्षणीया, संप्रति कृपांविधायेमा निजालयं नयत, यूयमेवानया भाग्यवन्तोभवत, नास्माकं प्रयोजनम् । सर्वसमक्षमस्माभिनिवेचते, अस्माकमहितकारिणीयंविषकन्या प्रत्यक्षा दृश्यते, ततोऽनया मृतमस्माकम् , इदं मन्त्रिगदितं सत्यं मन्यमानो मकरध्वजनरेन्द्रो निजपुश्यै भृशं चुकोप, सर्वैवार्यमाणोऽपि स कोपाध्मातस्तांमारयितुमधावत् । अहो ? राजानःश्रोत्रविहीना भवन्ति, केषामपि वल्लभास्ते न भवन्ति, यतः___ काके शौचं मद्यपे तत्वचिन्ता, क्लीचे धैर्य स्त्रीषु कामोपशान्तिः। स चान्ति तकारे च सत्यं, राजा मित्र केन दृष्टं श्रुतं वा ॥१॥ ततः प्रकृपितंराजानं विज्ञाय कनकध्वजः समुत्थाय तत्करंगृहीत्वाऽवोचत-भूपते ? कोपं संहर, अस्मिन्कार्ये कस्यापि का दोषो नास्ति, मदीयदुष्कर्मणामुदयोऽयमजनि, तस्मात् क्रोध मा कुरू, स्त्रीहननं महते पातकाय जायते । For And Persone Oy Page #197 -------------------------------------------------------------------------- ________________ यतः-स्त्रीचालस्वामिमित्रनो-गोनो विश्वासघातकः । सुरापो ब्रह्महा चौरो-यान्त्येते सर्वनारकान् ॥१॥ अतः स्वीघाताद्विरमेतिप्रार्थयन् स मकरध्वजसान्त्रयामास, ततःशान्तकोपः स कनध्वजमवोचत्-कुमारेन्द्र ? त्वदीयवचने नास्यै जीवितदानंददामि । अन्यथेमांदुहितरमपि भस्मशेषांकरोमीत्यभिधाय मकरध्वजोनिजावासमभ्येत्य सुबुद्धिनामानं निजमन्त्रिणसमाकार्य सकलंवृत्तान्तंन्यवेदयत् । पुनश्च तेन प्रोक्तं मन्त्रिन् ? चिर्भटीतोविषज्वालयसमुत्पन्ना, यदियपुत्री विषकन्या जाता, यस्याः स्पर्शमात्रेण कनकध्वजः कुष्ठी जातः, ईदृशी दुर्भगा कन्याऽस्मत्कुले कुतःसमुत्पन्ना ! बुद्धिनिधानः सुबुद्धिः | सकलवातानिशम्य प्राह नृपते ? संभ्रान्तचेताः कथं जातोसि ? तं वरं प्रागहव्यलोकयम् , जन्मतः स कुष्ठीति निःसंशयंजानीहि, इदानीमेवायमुपद्रवोजात इति कथं मन्यते ? तस्यशरीरन्तु भृशंदुर्गन्धमयंदृश्यते, तत्किमेकस्या रजन्यां तादृशंजातम् ? अतस्तेषामयंकूटव्यवहारो ज्ञायते, भवतापुत्री सर्वथा निर्दोषा वर्त्तते, एवंबहुधा बोधितोऽपि नृपतिर्नोपशान्तस्तदा तेन पुनर्भणित-राजन् ? यद्भवते रोचते तद्विधीयतां, ते नकुलघातकब्राह्मणीवत् पश्चात्तापस्तु भविष्यति, इतः खिन्नभावा प्रेमलालक्ष्मीनिजमातुरन्तिकमभिययो. दौर्भाग्ययोगात्तन्मातापि तां विषकन्यामिति विज्ञाय दृष्ट्याऽपि न समभावयत् । सत्कारस्तु कुतो भवेत् । अथाऽति| क्रुद्धोमकरध्वजोनिजपुरुषैश्चाण्डालमाकारयत् । क्रोधान्धोमतिमानपि कार्याकार्य न जानाति, क्रोधशत्रुः सर्वविनाशकोभवति| यतः-क्रोधो हि शत्रुः प्रथमो नराणां, देहस्थितो देहविनाशनाय। यथास्थितः काष्ठगतो हि वन्हिः, स एव वहिर्दहते शरीरम् ।।१।। तथाच-क्रोधो मूलमनर्थानां, क्रोधः संसारबन्धनम् । धर्मचयकरः क्रोध-स्तस्मात्क्रोधं विवर्जयेत् ॥ २॥ क्रोधेन बुद्धिश्चलति, निर्बुद्धेरशुभोदयः । अनायतेः कृतः सौख्यं, पश्चात्तापन्तु विन्दते ॥३॥ For And Persone ly Page #198 -------------------------------------------------------------------------- ________________ ShriMahisvirJanArachanaKendra । चंद्रराजचरित्रम् ॥ ॥१२॥ चाण्डालोराजानंप्रणम्य तन्निदेशमिच्छन्विहिताञ्जलिस्तस्थिवान् । राज्ञा स जगदे-वधाहेयंमत्पुत्री वध्यस्थानंनीत्वा त्वया । तृतीयोलाहन्यताम् , विलम्ब मा कुरु, ततस्तांसमादाय चाण्डालश्चलितस्तदानींसदोगृहसंस्थिताः केऽपि तंनिवारयितुं न शेकुः । मन्त्रिणा * सेतृतीयः पुनरपि भणितं-राजन् ? नियतिदुर्विलङ्घनीया, तथापि भवद्विचेष्टितंसाहसिकंमन्ये, अनेन कर्मणा पूर्वोपार्जितां कीर्तिमलीनयसी सर्गः ॥ तिबहुधाविज्ञापितोऽपि नरेशोनिजाऽभिप्रायनामुचत् । चाण्डालोऽपि राजकुमारी पुरतोविधाय विपण्यांसमागतस्तदा विदिततद् चान्ताः पौरजनाः सम्भूय चाण्डालंनिवृत्य राजसुतासमादाय नृपान्तिकमभिययुः, सविनयं प्रोचुश्च-नरपते ?॥ अविमृष्य कृतं कर्म, । | पश्चात्तापाय केवलम् । न न्यायवेदिनायुक्तं, निजाऽपत्यविहिंसनम्। १।। जामाता कुष्ठी जातस्तत्र कुमार्याःको दोषः स्वकृतंसुखदुःखंस्वेनैव भुज्यतेऽन्यस्तु निमित्तमात्रः, यता-येनैव यादृशं लोके, कृतं कर्म शुभाशुभम् । फलमेतादृशं भुङ्क्ते, सोऽवश्यं तद्वशं गतः॥१॥ अतःप्रसादंविधाय कुमार्यै जीवितदानंदेहि, निरागसतां मा कदर्थय, विहिनापराधमपि निजापत्यपालनीयम् । निजबालिकायांप्राणान्तशिक्षा न घटते, वैदेशिकानां यद्वचनंत्वया सत्यापितं तदुचिरं न कृतम् । यतो वैदेशिका बहवोधूर्ता:परिभ्रमन्ति, इत्थंमहाजनैविबोधितोऽपि क्रोधभुजङ्गमसन्दष्टोनरेन्द्रोनिजाग्रहान्नोपरराम, ततो निजापमानेन ब्रीडांदधानाः सर्वे जना यथागतंजग्मुः । नृपेण स मातङ्गोऽभिहितः, कथंत्वं विलम्बंकुरुप ? मदाज्ञया झटित्येतांवध्यभूमि नय, विषकन्याञ्चैनांसत्वरंजहि. ततःप्रमाणीकृतनृपाज्ञोमातङ्गः प्रेमलावध्यस्थानमनैषीत् । पौरजना विच्छायवदनास्तदुःखेन दुःखिता:सर्वत्र हाहारवंचक्रुः, निर्दयत्वप्रकटयन्मातङ्गोनिः कोशंनिस्त्रिंशमुद्गम्य तां भणतिस्म-बाले ? निजेष्टदेवता स्मर, यतो निस्त्रपोऽहमिदानीराजाज्ञामनुरुन्धानः स्वजातिकार्यसाधयामि, राजकन्ये ? नीचकुलोत्पन्नं मा धिगस्तु, येनाहंस्त्रीवधे समुद्यतोऽस्मि, पराधीनवृत्तयः कार्या:- PLIE२॥ For Private And Personlige Only Page #199 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra **++++++++***++€03 ****** www.khatirth.org कार्य न गणयन्ति विशिष्टजन गर्हणीयमिदमकृत्यंविदमप्यहं निरुपायः किं करोमि १ यतः - कृत्याकृत्यं बुद्धिमन्तो विदन्ति, हेयाऽद्देयं सज्जना जानते वै । साध्यासाध्यं तर्कयन्ते विधिज्ञा- विद्वांसं तद्धिक् पराधीनवृत्तिम् ॥ १ ॥ वयन्तु केवलं नृपाज्ञाऽनुकारिणः पूर्वोपार्जितदुष्कृतैनचकुले जाताः स्मः तेन पापकर्मणि प्रवृत्तिं कुर्मः, यतः - पूर्वार्जिता हि या विद्या, पूर्वार्जितश्च यद्धनम् । पूर्वार्जितं च यत्कर्म, लभते तज्जनोऽवशः ॥ १ ॥ श्रस्मिञ्जन्मनीदृशंपापकर्मोपार्ज्य परत्र कांदुर्गतिंप्राप्स्यामीति जानामि, उदरनिमित्तमस्माभिरीदृशानि पापकर्माणि विधीयन्ते, यतः - अभिमतमहामानग्रन्थिप्रभेदपटीयसी, गुरुतरगुणग्रामाम्भोजस्फुटोज्ज्वलचन्द्रिका । विपुलविलसल्लञ्जावल्लीवितानकुठारिका, दुष्पूरेथं जठरपिठरी करोति विडम्बनम् ॥ १ ॥ तथाच — हिंसा शून्यमयत्नलभ्यमशनं धात्रा मरुत्कल्पितं, व्यालानां पशवस्तृणाङ्कुरभुजः सृष्टाः स्थलीशायिनः । संसारार्णवलङ्घनक्षमधियां वृत्तिः कृता सा नृणां यामन्वेषयतां प्रयान्ति सततं सर्वे समाप्ति गुणाः ॥२॥ अन्यच्च -- मौनान्सूकः प्रवचनपटुर्वातुलो जल्पको वा, धृष्टः पार्श्वे वसति च सदा दूरतस्त्व प्रगल्भः । चान्त्या भीरुर्षदिन सहते प्रायशो नाऽभिजातः, सेवाधर्मः परमगहनो योगिनामध्यगम्यः ॥ ३ ॥ हे स्वसः १ इदानींनिजधर्मशरणीकुरु, इतिमातङ्गवचनमाकर्ण्य निजतेजसा तमस्तर्जयन्तखङ्गलतानिरीक्षमाणा प्रेमला निर्भयमना अट्टहासंविधाय स्वकर्मणामेव दोषंविवेद, मातङ्गञ्च प्रोक्तत्रती-रे परप्राणापहारिन् ? त्वदीयराज निदेशं सम्पादय, वि For Private And Personal Use Only Acharya Shri Kassagarsun Gyanmandr ++++******+++++++ Page #200 -------------------------------------------------------------------------- ________________ Acharya hisagarsun Gyaan तृतीयोला ॥ चंद्रराजचरित्रम् ॥ | सेतृतीयः सर्गः ॥ | लम्बेन किंफलम् ? । पराधीनवृत्तौ त्वयि न मे सुखदुःखम् , “ येन केन प्रकारेण स्वकार्यसाधयेत् पुमान् ," इत्थंप्रेमलाया धैर्यसमालोक्य विस्मितोमातङ्गस्तां पुनरुवाच-राजसुते ? विषादस्थाने तव हास्यकारणंब्रूहि, सा जगौ-मातङ्ग! तवृत्तान्तमिह कथयितुमसाम्प्रतम् , नरेन्द्रःस्वयंपृच्छति चेत्सविस्तरसर्वकथयामि, मत्पिता पूर्व मां नोपृष्टवान्, मदुक्तिश्च तेन न श्रुता, वैदेशि कवचसा स्वयंविमूढोजातः, तदविचारितमिदं मे हृदि शन्यायते. तदुद्धरणे न जानाम्युपायम् । अधुना स स्वस्थचेताः मद्वातॊशृणोति तदा सत्याऽसत्यजानाति, मातङ्गः प्रेमलावचनंसत्यमेने, ततस्तामन्यत्र रहसि स्थापयित्वा स सुबुद्धिमन्त्रिसमीपंजगाम, कृतप्रणामःस प्रोवाच, हे मन्त्रीश्वर ? राजसुताऽस्मत्स्वामिने किञ्चिनिवेदयितुमिच्छति, तद्वा भूपान्तिकंगत्वा निवेदय, प्रेमलालक्ष्मीविषकन्या नास्तीतिसत्यविद्धि, तन्निर्णयोमया सूक्ष्मेक्षिकया विहितः, तस्मादविमृश्यकारिणंनृपंनिवारय, वैदेशिकानांवचसि योविश्वसिति स पश्चातापमवाप्नोति । मन्त्री तत्कालंततासमुत्थाय नृपान्तिकंगत्वा तस्याऽविमृश्यकारित्वंसंलक्ष्य प्राह-नरेन्द्रचूडामणे ? प्रत्यक्षीकृताऽपिवार्ता बहुधाऽसत्यमूलानिष्पद्यते, तर्हिश्रुतमात्रमिदंवृत्तान्तंकथंसत्यमन्यते । अतःसम्यग्निश्चयंविधायैव भवता यद्योग्य तद्विधेयम् , अन्यथाऽरिमर्दनबदतीवपश्चात्तापमवाप्स्यसि, नृपतिःपृच्छति स्म-कोऽयमरिमर्दनः, ? कथञ्चानुशयी बभूव ? तत्सम्बन्धमेकथय, मन्त्रीजगाद-विजितत्रिदशपतिपुरविभवा, महोचतमहर्डिकजनसमाश्रिता, सुरैरप्यगम्यांविविधाविभूतिमाविभ्रत्यरावतीनाम नगरीसमभूत् ,-ताश्चाखण्डितविक्रमस्तेजसा विभावसुमनुकुर्वन् , यशोवितानेन तुलितशीतरश्मिललितलक्षणैर्लक्षितविग्रहोविगतव्यसनासद्गुणैःसनाथीकृतःसन्न्यायगेहसमासीनोऽरिमननामाभूपतिःप्रशास्ति, सतीमतम्निका निर्जितरतिरूपा दक्षस्वभावा कुसुमश्रीस्तस्यमहिषीविभाति, सर्वकार्येषु दत्तदृष्टिन्यो। For Private And Personale Only Page #201 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 8-08-130*6*c: www.kobatirth.org निपुणचन्द्रसेननामा तस्य सचिवः समस्ति, अथासौनृपतिः स्वोपार्जित पुण्यबलेन भोगसुखंभुञ्जानोराज्यपालयति, अन्यदा संपन्न - मनोरथःस सुरभिकुसुमपरिकरितंशयनंनिषेवितुमीहमानोनिज कर्म दक्षमे कंमालाकारंसमाहूय समादिशत्-सर्वर्त्तुसंभवैर्विचित्रैः सुरभि सुमैर्मदशय्यामाशु विरचय प्राप्तराजनिदेशः सोऽपि भूपतिंप्रणम्य ज्ञटिति रम्याणि पुष्पाणि सर्वतः समानीय राजप्रासादसमम्येत्य दिव्यकुसुमैरिव तैः शय्यांरचयति तावद्दिवाना थोऽस्ता चलमगमत् सायंकालादनन्तरंनृपाणांशयन भवनेऽन्य पुरुषा न तिष्ठन्तीति राजनीतिमनुस्मरन्माला कारोबहुसाधिते तत्कार्ये स्वभार्यांनियुज्य दुतंनृपभवनान्निर्गत्य निजनिकेतनंययौ, रमणीय रूपवैभवा निजकर्मविशारदा साऽपि तामपूर्णाशय्यांचणात्पूर्णीकृत्य मनोहारिण्यांत स्यामनुरक्तचेताः स्वचेतसि दयौ, इदानीं - निर्जनस्थानमिदं विद्यते, शयनं च पुष्पप्रसाधितमेतादृशंपुनःकमे मिलिष्यति ? यावत्कश्चिन्नायाति तावदहंशयनसुखनुभवामीतिविचिन्त्य सा सवरंपुष्पशय्यायामस्वपत् सुकोमलशयनसुखमनुभवन्तीसा शीतमन्द सुगन्धवातेन संवाह्यमाना क्षयात्सुखनिद्रामवाप । इतो भूपतिः सान्ध्यंविधिसमाप्य शयनावसरच विज्ञाय पार्श्वनुचरैः प्रदर्शितमार्गः शयनमन्दिरमियाय, द्वारमुद्घाट्य याव दन्तः प्रविश्य शय्यांविलोकयति तावत्तेन भूमृता प्रमदाऽधिष्ठितं कौसुमंशयनंविलोकितम् । चितिन्तञ्च तेन केनापिकारणेनाऽद्य महिषी मय्यनागतेऽपि प्रसुप्ताऽस्ति, सुखेन निद्रातु, इतिविज्ञाय सोऽपि तामनाबोध्य तस्यामेव शय्यायामस्वपत् । मुहूर्त्तादनु शयनसुखलालसा राज्यपि तत्र समागता, ततः परप्रमदासंगतं नृपर्तिनिरीच्य कलुषितमानसा सा द्रुतंबहिरागत्य व्यचिन्तयत् - यद्यहमिदानीमेतमुद्धोधयिष्यामि तदाऽस्य जारत्वं न कोऽपि मंस्यते, स्वयञ्च मांदूषयिष्यति, अतः कोऽप्यस्मिन्विषये मया प्रतिभूर्वि - धेयः । इत्थंविनिश्चित्य सभ्चरपादसञ्चारा सा सन्निधिस्थिते हम्र्म्ये वसन्तं निजसचिवबाट मुद्घोषणेन विनिद्रविधाय पुनःसचिव For Private And Personal Use Only Acharya Shri Kassagarsuri Gyanmandir -0-08-93-****0300**** Page #202 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra चंद्रराज चरित्रम् || ॥ ६४ ॥ 4-8+K -०-**-+-*++++10.K+-+1+9 www.kobatirth.org समेता सा शयनभवनमभीयाय, सचिवोऽभाषिष्ट - स्वामिनि ? निशीथिन्यामहमेकाकी भवत्याः शयनस्थानंनागमिष्यामि, यत्कार्यंतनिवेदय, बहिःस्थित एव सर्वकरिष्यामि, निजभर्त्तुर्दुश्चरितंदर्शयितुकामा राज्ञी जगाद - मन्त्रिन् ? तुष्णींभूय सच्वरमभ्यन्तरमेहि, किमपि दृष्टया विलोकनीयमस्ति, तन्निरीक्ष्य सुखेन त्वंस्त्रस्थानंत्रज, अभ्यन्तरागमनेन तव का क्षतिः ? इति - राजपत्न्या मुहुरभिहितोऽपि स निजाप्रहंन । मुञ्चत्तदा सा तत्सन्निधौसमागत्य बलाच्चतदीयं करंसमाकृष्य शय्यान्तिकं तं समानेतुंव्याकुलयत्तावत्सचिवस्याऽधोवसनं भूमौ पपात, चणाद्दिगम्वरत्वमनुभवन्स विलक्ष्यीभूय स्थितः । अत्रान्तरे तयोर्विवादनिशम्य विगतनिद्रोभूपतिः शयनादुत्थाय तत्र समागतः राज्ञीसचिवयोर्व्यतिकरवीदय भूपेन साचेपंगदितम् - प्रमदाऽधमे ? किमिदमशिष्टजनोचितं कर्म त्वया समारब्धम् ? ततोराश्याज्भाणि-स्वामिन् ? पुरा स्वकर्म विलोकय, पश्चात्परोपदेशकुशलो भव, यतः - आत्मनो विश्वमात्राणि पश्यन्नपि न पश्यसि । अणुमात्राणि चान्येषां वीक्षितुं तत्परो भवान् ॥ १ ॥ इतिनिजपत्नीमुखाद्विनिर्गतवाग्वाणेन समाविद्धोनृपतिर्निजशय्यां यावद्विलोकयति तावत्तत्रप्रसुप्तमालाकार वनितांदृष्ट्वा विषपोलजितश्ववभूव ततोऽन्योऽन्येषांयार्त्तानिवेदनेन सत्यार्थविज्ञाय ते सर्वे परमंविस्मयं प्रापुः, विज्ञातश्च तैः - प्रत्यक्षतया विलो - कितमपि कार्यमुधाभवति तर्हिपरम्परया श्रुतस्य किमु वक्तव्यम् ? । राजन् ? अतः कोपदृष्टिसंहर, कुमार्या मुखतोवृत्तान्तंशृणु, अविचार्यकृतंकर्म परिणामे दुःखजनकं भवति, विनष्टंकार्यंपुनर्न सिद्ध्यति, वैदेशिकेषु न विश्वसितव्यम् । इयंविषकन्या नास्ति, तथाऽपि तां जवनिकान्तरेस्थापयित्वा तन्मुखात्सर्ववृतान्तं श्रुत्वा यथोचितविधातव्यम् । सहसा प्रवृत्तिः कदाऽपि न विधातव्या . यतः - सहसा यत्कृतं कर्म, जनयेद्विपदां गणम् । विचार्य यत्कृतं कार्य, तच्चिरं सुखदायकम् ॥ १ ॥ For Private And Personal Use Only Acharya Shri Kassagarsun Gyanmandr ***@**-**-+-**-*-**-** तृतीयोनातृतीयः सर्गः ॥ ॥ ६४ ॥ Page #203 -------------------------------------------------------------------------- ________________ Acharyanagememinar तथाच-उचितमनुचितं वा कुर्वता कार्यजातं, परिणतिरवधार्या यत्नतः पण्डितेन । अतिरभसकृतानां कर्मणामाविपत्ते-र्भवति हृदयदाही शल्यतुल्योविपाकः ॥ दुर्गुणखानिरपि भवतःसुतासर्वजनमान्याऽभिधीयते, सर्वथा सा रोषधिया न तर्जनीयेति मन्त्र्यनुरोधेन राज्ञा भणित-सा मे दृष्टिपथंनावतरति तथा त्वया विधीयताम् । सचिवस्तद्वचनानुसारेण प्रेमलांतत्र समाहृय प्रसारितजवनिकान्तरे निवेशयामास | नृपतिर्दत्तकर्णस्तत्सविधौ तस्थिवान् , ततोमन्त्रिणा भणितं-कुमारिके ? सत्यवादिना सर्वत्र विजयः । यतः कुर्वन्ति देवा अपि पक्षपातं, नरेश्वराः शासनमुद्वहन्ति । शान्ता भवन्ति ज्वलनादयो य-तत्सत्यवाचां फलमामनन्ति ॥१॥ तथाच-तस्याग्निर्जलमर्णयः स्थलमरिर्मित्रं सुराः किङ्कराः, कान्तारं नगरं गिरिरॅहमहिन्यं मृगारिगः । पातालं विलमत्रमुत्पलदलं व्यालः शृगालो विष, पीयूषं विषमं समञ्च वचनं सत्याश्चितं वक्ति यः ॥२॥ विश्वासायतनं विपत्तिदलनं देवैः कृताराधनं, मुक्तेः पथ्यदनं जलाग्निशमनं व्याघ्रोरगस्तम्भनम् । श्रेयःसंवननं समृद्धिजननं सौजन्यसंजीवनं, कीर्तेः केलिवनं प्रभावभवनं सत्यं वचः पावनम् अतोऽवितर्थवचो निवेद्य निश्चिन्ता भवेतिमन्त्रिमुखेन नृपाज्ञांलब्ध्वा सा भृशंमुमुदे. इतिश्रीचन्द्रराजचरित्रे तृतीयोल्लासे तृतीयः सर्गः ॥ ३ ॥ ततःप्रेमलालक्ष्म्याऽभाणि-हे जनक ? पूज्यपादानामग्रेऽसत्यवादन वदिष्यामि, किन्तु पितुःसन्निधौ वक्तुं सोद्यमामालजा निवारयति, तथापि अपांधारयन्त्या मे कार्यहानिःस्यात्तेन यथाजातंवृत्तान्तशृणुत, तात? मम करग्रहीताऽयंवरोनास्ति, सत्वा For And Persone ly Page #204 -------------------------------------------------------------------------- ________________ AcharyanKalamagranepamana तृतीयोला | सेचतुर्थः सर्गः॥ ॥ चंद्रराज- भापुरीपतिश्चन्द्रराजोऽभवत् । अयं कुष्ठीतु तदने तृणसमानोऽपिनविद्यते, मत्पतिविरसेननरेश्वरस्याङ्गजत्वेन विख्यातोऽस्ति, मदीचरित्रम् ॥ | यवचनंनिश्चितविद्धि, यद्यसत्यं भवेत्तर्हि स्तेनवदहंदण्डनीयेति सत्यप्रतिज्ञासर्वसमक्षत्रिधा करोमि । अथ सुबुद्धिमन्त्रिणा भणितम् राजसुते ? त्वया कथमिदंनिरधारि ? तत्सर्ववृत्तान्तंनृपस्याग्रेषिशदीकुरु, सा प्राह-तात ? मदीये पाणिग्रहणमहोत्सवेनिवृत्तेऽहं॥६५॥ मत्स्वामिना सार्द्ध शारिपाशैःक्रीडितुमुपविष्टा तदा तेन व्याख्यातमाभापतेश्चन्द्रराजस्यसमनि येपाशा सन्तिताँश्चयद्यत्र कश्चिदानयति तदा महानानन्दोमे भवेत्, तदीयमेतदसंबटुंबचनसमाकर्ण्य मया चिन्तितम्, किमयं जल्पति? आभापुरी प्राच्या समस्ति, अयन्तु पश्चिमातः समायातः, अनेन चिन्तनेन मे किंप्रयोजनम् ? कस्यचिन्मुखादनेन तत्प्रशंसा श्रुतपूर्वा भविष्यति, किंवाऽस्य मातुलगृहंतत्राभविष्यत्तस्मादयंतत्पाशानस्मरति, ऋजुस्वभावाऽहंतद्रहस्यनाज्ञासिपम् । मयाचैवं विज्ञातमितस्तत्सहचारिणीजाताऽसि, ततस्तद्ध्यक्तिरग्रेभविष्यति, ततोभोजनावसरे स भोक्तुमुपविष्टः, मोदकादिकंपकानं च परिवेषितं तदनु सुगन्धमयंशीतलंजलंमया प्रादायि, तन्निरीक्ष्य तेन भणितं-यदि जान्हवीतोयमासाद्यते तदा मे तृष्णा निवर्त्तते, तद्वचनमपि तद्भावमजानन्त्या मे विस्मयकरंजातं यतो देवापगा पूर्वाशा पावयति, अयन्तु प्रतीच्यांनिवसति, तत्स्मरणकुतःकरोति ? सुरापगाया जलंविमलंशुद्धिकरंसर्वेषांसंमतमतस्तत्तोयमयंस्मरतीतिध्यात्वाऽनाकर्णितमिवमया तदप्युपेक्षितम् । ततस्तेन मांनिजस्थानजिज्ञापयिषुणाऽऽभापुर्या वर्णननकारिष्ट, तनेदोऽपि मया तदानीं नाज्ञायि। पितः १ तद्वचनमाधुर्यपरभृतगिरमतिशेते, भवदने किमधिकंब्रवीमि ? यद्वर्णनंबाचस्पतिरपि कर्तुमक्षमः । स तु मरालवत्सारासारविभेदे पटीयानस्ति, अयन्तु कुष्ठार्दितावयवः। कथितवायसवच्चेष्टांकरोति, मतोऽयं न मे भर्ता । हे तात? मत्स्वामिनाभापतिना चन्द्रेणसाकरहसिप्रमोदमनुभवन्तींमाविलोक्य ॥ ५ ॥ For Private And Persone Page #205 -------------------------------------------------------------------------- ________________ हिंसकनामा तदीयमन्त्री मत्सनिधौ समागतः, तेन मत्पतेःकश्चित्करसञ्जया सङ्केतोदर्शितः, विदिततद्भावास मां परिहतुकाम: समुत्थाय चलितः, अहमपि स्वामिवियोगमसहमाना तत्पृष्ठमगाम् , तदानींदुष्टमतिना हिंसकेन निरुद्धाऽहं मौनवती जाता, यतः-प्रथमतो गमनं श्वशुरालये, जनयते हियमुन्नतिदायिनीम् । नवविलासजुषां हि सुखास्पदं, मवति मौनमखण्डितसिद्धिदम् ॥१॥ ततोऽईलज्जया भूतलं विलोकयन्ती तत्रैवाऽतिष्ठम्, चन्द्रराजस्तु पुनर्मया न दृष्टः । कश्चित्कालंमया प्रतीक्षितोऽपि स पश्चामागतः, तदानीमयंकुष्ठी मया सह क्रीडांचिकीत्समीपे समागतः। माश्च प्रियवचनैःप्रमोदयितुंलग्नः । तदारुतिगुणानिरूपयित्वाऽहंदरस्थिता तद्वचनं न मेने । अथेदंवृत्तान्तंज्ञात्वा सत्वरंमदन्तिकमागत्य तद्धात्री कूटकारिणी हा! हतेतिपूत्कारंचकार, तच्छ्रुत्वा सहसोपगतस्तत्परिजनोनिजसङ्केतानुसारेण विषकन्येयमिति मामाचख्यौ । तात! मदुक्तमिदंसर्वसत्यमेवजानीहि नात्र संशयोविधातव्यः । सिंहलाधिपतिना वञ्चितस्त्वंमुधा मां पीडयसि, जनक ? मदुक्तिर्यदिरोचतेतुभ्यंतर्हि स्वीक्रियतामन्यथा यथाऽनुकूलंविधीयताम् । निग्रहानुग्रहेसमर्थोसि, पितुःकृपया पुत्रीभाग्यवतीनिगद्यते, पुत्रीपुत्रयोर्महाविभेदोदृश्यते " दुहिताधेनुश्च यस्मै प्रदीयते तमनुव्रजतः, " इतिलौकिकन्यायमनुसरन्ती भवदाज्ञाऽनुसारेण प्रतिबद्धास्मि यतः सत्यंपितुर्वचनमात्महितङ्करं या, जानातिसोच्चपदवीलभतेऽत्रपुत्री । देवाङ्गना अपि तदीयगुणान् स्मरन्ति, सत्यसदाविजयतेसमतोत्कटानाम् ॥१॥ पुत्रस्तु तथाविधंप्रतिबन्धपालयितुं न प्रभवति, मयि क्रोधबुद्धिस्त्यज्यताम् । धूर्तानामेतेषांकूटवचनं त्वया न मन्तव्यम् । For Private And Persone n Page #206 -------------------------------------------------------------------------- ________________ ॥चंद्रराजचरित्रम् ॥ ॥६६॥ | आकस्मिकमिमं प्राप्तं दुःखार्णवंतरितुमुपायं न जानामि, कस्यान्तिकेगत्वा न्यायमार्गपृच्छामि ? येन भवतः कीर्तिवल्लीततीयोद्धा-- सर्वत्र प्रसरति, परिणामे पश्चात्तापश्च न स्यात्तथैव भवता विधातव्यम् । अतोषिककिंवदामि ? एवंनिगद्य तस्यांविरताया | सेचतुर्थः सुबुद्धि नृपति प्रत्यवोचत्-स्वामिन् ? कुमार्या कथितंसर्वसत्यंप्रतीयते, अनेन दुर्भगेन कुष्ठिनाऽस्मत्कुमारिका न परिणीता, याव सर्गः॥ तनिर्णयोन स्यात्तावदियंकुमारी निजप्रासादे रक्षितव्या, आभापुर्यातच्छुद्धये दूतः प्रेषितव्यः, तत्र चन्द्रराजोवसति ? तेन चेयं कन्या परिणीता नवेति ? शुद्धिविधाने सत्यस्वरूपंज्ञास्यते, धर्मप्रभावेण सर्वसमञ्जसंभविष्यति, अधुना तनिर्णयमकृत्वा पुत्री वधोऽनुचितः, यथापराधंदण्डप्रदानप्रशस्यते, राज्ञा भणितं-मन्त्रिन् ? पुत्र्यावचनेन वैदेशिकानां प्रपञ्चोज्ञायते, तस्मादिदानी | मसौ भवद्गृहे रक्षणीया, सूक्ष्मधिया निरीक्षणेन सत्यनिर्णयोभविष्यति, पश्चादुचितंकार्यकरिष्यामः। नृपवचनंप्रमाणीकृत्य सुबुद्धिप्रेमलां निजावासमनैषीत् । अहो ? दैवरक्षितस्य विपदर्णवोगोष्पदायते, उक्तञ्च-अरिक्षितं तिष्ठति दैवरक्षितं, सुरक्षितं दैवहतं विनश्यति । जीवत्यनाथोऽपि बने विसर्जितः, कृतप्रयत्नोऽपि गृहे विनश्यति ॥ १॥ प्राप्तव्यमर्थ लभते मनुष्यो-देवोऽपितं लवयितुं न शक्तः। तस्मान्नशोचामि न विस्मयोमे, यदस्मदीयं नहि तत्परेषाम् ॥ २॥ ईशः करस्थीकृतकाञ्चनाद्रिः, कुबेरमित्रं रजताञ्चलस्थः । तथापि भिचाटनमेव जातं, विधौ शिरःस्थे कुटिले कुतः श्रीः॥३॥ स्वयं महेशः श्वशुरो नगेशः, सखा धनेशस्तनयो गणेशः। तथापि भिचाटनमेव शंभोबलीयसी केवलमीश्वरेच्छा ॥४॥ दाता बलिः प्रार्थयिता च विष्णु-र्दानं भुवो वाजिमखस्य कालः । नमोऽस्तु तस्सै भवितव्यतायै-यस्याः फलं बन्धनमेव जातम् ॥ ५॥ For Private And Person Only Page #207 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra DR**++10+-+0.K+-******** www.kobatirth.org तथा च - भ्रमन्वनान्ते नवमञ्जरीषु न षट्पदोगन्धफलीमजिघत् । सा किं न रम्या १ स च किं न रन्ता ? बलीयसी | केवलमीश्वरेच्छा || ६ || विधौ विरुद्धे न पयः पयोनिधौ, सुधौघसिन्धौ न सुधा सुधाकरे । न वाञ्छितं सिध्यति कल्पपादपे, न हेम हेमप्रभवे गिरावपि ॥ ७ ॥ विहितभोजनांराजपुत्रींविसंभयन्मन्त्री जगाद, नृपाङ्गजे १ निश्चिन्तमनसा त्वया धर्माराधनं विधेयं शुभकालः समासादितः, अचिरेण ते पतिदर्शनंभविष्यति, तुष्टमानसोऽधुना तव पिताऽपि सञ्जातः, अतः संप्रति काsपि चिन्ता त्वया न विधातव्या, एवमाश्वासिता प्रेमला सचिवगृहे यथासुखंतिष्ठतिस्म तथाहि-- प्रातः समुत्थाय जिनेन्द्र मन्दिरं, व्रजत्यपूर्वी वितनोति भावनाम् । शृणोति सर्वज्ञवचोऽमृतोपमं ध्यायस्यजत्रं परमेष्ठिसद्गुणान् ॥ १ ॥ दयार्द्रचेताः प्रददाति नित्यं दीनान्धकेभ्यो धनमन्नवासः । निवर्त्तयत्यात्महिताय हिंसां, प्रवर्त्तयत्यईदखण्डितोत्सवान् ||२|| इतोऽशुमालिनि पश्चिमाचल शिखरमारूढे सान्ध्याऽभ्रारुणितनभोमण्डले निशामुखे स्वनियममनुस्मरन्मकरध्वजनृपतिः सामन्तमन्त्रिसभ्यजनैः परिवारितोराजसभायां सिंहासनमधितष्ठौ, विदिताऽवसरः सुबुद्धिरवदत् - पार्थिवेन्द्र ? नीतिविदांराज धर्मः प्रशस्यः । यतः यः कुलाभिजनाचारै-रतिशुद्धः प्रतापवान् । धार्मिको नीतिकुशलः, स स्वामी भुवि युज्यते ॥ १॥ प्रजां संरक्षति क्ष्मापः, सा वर्द्धयति पार्थिवम् । वर्धनाद्रक्षणं श्रेयस्तन्नाशेऽन्यसदप्यसत् ॥ २ ॥ आत्मानं प्रथमं राजा, विनयेनोपपादयेत् । ततोऽमात्यांस्ततो भृत्यां स्वतः पुत्रास्ततः प्रजाः || ३ || राज्ञि धर्मिणि धर्मिष्ठाः पापे पापाः समे समाः । लोकास्तमनुवर्त्तन्ते, यथा राजा तथा प्रजाः ॥ ४ ॥ नृपाणाश्च नराणाश्च, केवलं तुन्यमूर्त्तिता । आधिक्यन्तु चमाधैर्य - माझा दानं पराक्रमः ॥ ५ ॥ तथा च-प्रजां न रज्जयेद्यस्तु, राजा रचादिभिर्गुणैः । अजागलस्तनस्येव तस्य जन्म निरर्थकम् १७ For Private And Personal Use Only Acharya Shri Kassagarsuri Gyanmandir 13-03-13+++ Page #208 -------------------------------------------------------------------------- ________________ AcharyanKadamagranGamana ॥चंद्रराज-1 चरित्रम् ॥ तृतीपोचासेचतुर्थः सर्मः॥ ६७॥ अजामिव प्रजा हन्या-धो मोहात्पृथिवीपतिः। तस्यैका जायते तृप्ति-द्वितीया न कथञ्चन ।। ७॥ प्रजापीडनसन्तापासमुद्भूतो हुताशनः । राज्ञः कुलं श्रियं प्राणा-भादग्ध्वा विनिवर्त्तते ॥८॥ अन्यच्च-दुष्टस्य दण्डः स्वजनस्य पूजा, न्यायेन कोशस्य च संप्रवृद्धिः। अपक्षपातः स्थिरता च दृष्टेः, पश्चैव यज्ञाः कथिता नृपाणाम् ॥६॥ अतोऽस्मिन्कार्ये सत्यासत्यनिर्णयस्त्वामाधितिष्ठति. पुरा कुमार्या वरवीक्षणाय मन्त्रिचतुष्टयी सिंहलपुरींभवतापहारिणा भवता प्रैषिष्ट, ते च वरस्वरूपंविलोक्य समागताः, तेषामेव तत्स्वरूपंप्रष्टव्यं यथादृष्टं ते त्वांकथयिष्यन्ति, करस्थितकरणस्य विलोकनायादर्शयत्नोनिष्फलः, सयुक्तिकमिदंमन्त्रिवचनमाकर्ण्य नरेंद्रेण विचिन्तितं-सचिवानांवचनंमाननीयम् । यत:स किं सखा साधु न शास्ति योऽधिपं, हितात्र यः संशृणुते स किं प्रभुः। सदानुकूलेषु हि कुर्वते रति, नृपेष्वमात्येषु च सर्वसम्पदः।।१।। ___ तदानीमेव नृपेण चत्वारस्तेप्रधानाःसमाकारिताः, विहिताञ्जलयस्तेऽपि भूपतिप्रणम्य निजोचितासनेषूपविष्टाः, नरेन्द्रोऽ| वादीत्, रे सचिवाः ? यथादृष्टं तत्स्वरूपं ब्रूत, कुमार्या विवाहार्थयूयंसिंहलपुरींगतास्तत्र भवद्भिर्वरोविलोकितोनवा? सत्यवाििनवेद्य यूयंकृतिनोभवत, परिणामे सत्यमेव जयति, असत्यादपरंमहापापं न विद्यते, अतोऽसत्यवादासर्वदाहेयः यतः नाऽसत्यवादिनः सख्यं, न पुण्यं न यशो भुवि । दृश्यते नाऽपि कल्याणं, कालकूटमिवाऽऽश्नतः ॥१॥ असत्यमप्रत्ययमूलकारणं, कुवासनासम समृद्धिवारणम् , विपनिदानं परवञ्चनोर्जितं, कृतापराधं कृतिभिर्विवर्जितम् ॥२॥ यशो यस्माद्भस्मी-भवति वनवन्हेरिव वनं, निदानं दुःखाना, यवनिरुहाणामिव जलम् । न यत्र स्याच्छाया-ऽऽतप इव तपःसंयमकथा, कथश्चिचन्मिथ्या-वचनमभिधत्ते न मतिमान् ॥३॥ ॥ ७॥ For Private And Persone Page #209 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra *→K++@→→*/<<+> · <→→ www.kobatirth.org एवं नृपतेः सुबोधवचनं समाकर्ण्य मिथोविहितसङ्केतानांतेषां चतुर्णामेकोऽवादीत् - निग्रहानुग्रहं कर्त्तुं समर्थानां महीभुजाम् । निवेद्य स्वकृतं पापं शुद्धिमिच्छेन्निजात्मनः || १ || स्वार्थिनः किं न कुर्वन्ति, किं न खादन्ति दुर्बलाः । विरुद्धाः किं न जन्पन्ति, किं न जानन्ति पण्डिताः || २ || स्वामिन् ! भवदन्नेन पोषितोहं कृतघ्नपदवीं न श्रयिष्यामि, भवता समादिष्टा वयं चत्वारः सिंहलपुरींगत्वा तनराधीशं संमिल्य विवाहवार्त्ताकर्तुमुपविष्टास्तावदस्मदुत्तारके विस्मृतांमदीयांमुद्रिकांसमानेतुमहं गतवान् । विवाहनिर्णयस्तु मय्यनागतेऽप्येभिस्त्रिभिर्विहितः । नृपकुमारोऽपि मया नैव दृष्टः, राजन् ! यञ्जानामि तन्मया निवेदितं, योऽत्र मेऽविनयःस क्ष्मापतिना क्षन्तव्यः । इत्थं प्रथममन्त्रिपठितांकृत्रिमांवात श्रुत्वा नृपेण विज्ञातं - स्खलितेऽप्यस्मिन्साचिखि कुमारस्वरूपमनेन न दृष्टमितिनिश्वयोजातः, द्वितीयस्याऽभिप्रायोऽधुना श्रोतव्यः । द्वितीयोऽथ मन्त्री प्रवचनपटुः समुत्थाय प्रोवाचभर्त्तुरग्रे हि को मूढः प्रपेद्वचनं मृषा १। हालाहलान्वितं वारि, जीवितेच्छुः कथं पिवेत् १ ॥ १ ॥ अतोऽवितथवादरतोऽहंकिचिदपि व्यलीकंवक्तुं नेच्छामि, यतोर्भुजङ्गमोऽपि निजविले प्रविवितुर्वक्र भावंजहाति, तस्मादहं भवतः सन्निधौ मृषोक्ति न वदिष्यामि, नराधीश ? विवाहवार्त्ता कर्त्तुमुपविष्टेषु सर्वेष्वजीर्णानपीडितोदरोऽहंदेहचिन्तायै बहिर्गतः । देहशुद्धिविधाय यावदहंतेषां - मिलितस्तावत्चैस्त्रिभिर्मांविना विवाहकार्यंनिरधारि, मानिभिस्तैः संख्यामात्रोऽप्यहं न गणितः, युष्मत्कुमारिकाया वरःकाणोगौरोवेति किमपि न जानामि मदीयं गमनं राजन् १, वच्छामिव निष्फलम् । न गुह्याच्छादने दक्षं, न दंशमशकाऽपहम् ॥१॥ कुमारदर्शनेऽवोत्कण्ठितं मे मानसमासीत्तथाऽपि तन्मनोरथोमया न सफलीकृतः । इति तदीयांगिरंसमाकर्ण्य संशयदोलामारूढोमहीपतिर्व्यचिन्तयत् । श्रयमप्यसत्यवादी परन्त्वनेन कुमारस्तु नैव विलोकितोऽन्यथा स्वरूपवर्णनं कुतो न कुर्यात् ? For Private And Personal Use Only Acharya Shri Kassagarsun Gyanmandir 08-03++108++++++++03408403 Page #210 -------------------------------------------------------------------------- ________________ ॥ चंद्रराजचरित्रम् ॥ तृतीयोल्लासेचतुर्थः सर्गः॥ ॥६८ ॥ | ततस्तृतीयोऽवादीत-स्वामिन् ? ।। कूटसाक्षी मृषावादी, यश्चासदनुशास्ति बै, ते मोहमृत्यवः सर्वे, तथा ये वेदनिन्दकाः ॥१॥ अतोऽहंसत्यंवदामि, विवाहनिर्णेतुंसर्वे संमिलितास्तदानींसिंहलेशस्य भागिनेयः केनचिद्रोषितोनंष्ट्वा निजपत्तनमगमत् , तंनिवर्तयितुमहंतेन नरेन्द्रेण प्रेषितः, चाटुवचनैस्तंसमादाय यावदहंतत्रसमागतस्तावत्तस्तिभिर्विवाहोनिीतः । अयमे महानपराधोजातः, मदीयमिमंप्रमादंचमस्व, कुमारस्तु मया नेत्राऽतिथिर्न कृतः, भवतःसन्निधौ मृषोक्ति जन्पित्वा शोचनीयदशामनुभवितुंनेच्छामि, यतोऽहंभवतश्छत्रच्छायायां सुखेन निवसन्गतकालमपि न बेमि, एकंगृहंडाकिन्यपि मुश्चतीतिस्मरणान्मदुक्तिःसत्यैव विज्ञेया, इतितृतीयोक्तंयुक्तिमद्ववचनंविभाव्यायमप्यसत्यवक्तेति जातनिश्चयेन नृपेण हृदि ज्ञातमनेनाऽपि कुमारोनैव प्रत्यक्षतोलचीकृतः । ततश्चतुर्थःसचिव पृष्टः, मन्त्रिवर्य ? यस्तु विकलवाचःस्वकर्त्तव्यविमुखाःसंजाताः, अधुना त्वंसत्यंब्रूहिअन्यथाऽस्मच्छंशयशन्यस्योद्धतिःकथंभविष्यति ? यदि मृषावचनंवक्ष्यसि तदा तत्फलमवश्यंभोक्ष्यसे, मयि रुष्टे सुखाशाकुतोभवेत् ? दण्डयान्शिक्षितुमहंसमर्थोऽस्मि, यतोनीतिमतामग्रे तथ्यवादिनोविजयन्ते, असत्यवादिनोजीवनं कियद्दिनमितिनृपोक्तिमाकण्ये तुरीयःसचिवोन्यचिन्तयत्-संप्रत्यसत्यवादेनाऽहं हास्यभाजनंभविष्यामि, तस्मात्सत्यमेव वक्तव्यसत्यमन्तरा विजयाशा विफला, यत:-सूनृतं सर्वशास्त्रार्थ--निश्चितज्ञानशोभितम् । भूषणं सर्ववचसा, लज्जेब कुलपोषिताम् ॥ १॥ पुनस्तेनप्रोक्तं-पार्थिव ? भवदाज्ञाविधायकोऽहंप्राणान्तेऽपि वितथवादं न करिष्यामि, कृपांविधाय मदुक्तिःशृयताम् ।। तावद्वयंचत्वारःस्वाम्यनुज्ञासत्यापयितुंसिंहलदेशमभिगम्य नृपान्तिकंप्राप्ताः, कथितञ्चास्मामिः-राजन् ? अस्माकंस्वामिनःशुभलक्षणलचिता प्रेमलालक्ष्मीरित्येका कुमारी प्राप्तयौवना वर्त्तते, तद्विवाहार्थमस्मत्स्वामिना वयंप्रत्यादिष्टाः, तांविवोढुं For And Personale Page #211 -------------------------------------------------------------------------- ________________ ShriMahavir JanArchanaKendra Achanh sagan Gyaan भवत्कुमारो विश्रुतगुणोऽलमस्ति, भवतःकुलमपि निष्कलङ्कविभाति, यत: कुले कलङ्कः कवले कदन्नता, सुतः कुबुद्धिर्भवने दरिद्रता । रुजः शरीरे कलहप्रिया प्रिया, गृहागमे दुर्गतयः पडे ॥१॥ कुलश्च रूपञ्च सनाथता च, विद्या च वित्तञ्च वपुर्वयश्च । एते गुणाः सप्त वरे विलोक्या-स्ततः परं भाग्यवती हि कन्या ।।२।। नृपतिलक ? एते सर्वे गुणाःसमकालमविरोधिनोयुष्मत्कुमारंसमाश्रिताः, गुणहीनस्तु वरोनाऽस्मत्स्वामिने रोचते. यतःप्रकटं मृदुनाम जल्पतः, परुष सूचयतोऽर्थमन्तरा । शकुनादिव मार्गवर्सिभिः, पुरुषादुद्विजितव्यमीदृशात् ॥१॥ अतोगुणिनेवराय कन्यारत्नंप्रदीयते, इतिबहुशोऽभ्यर्थितोऽपिनृपतिरस्मदीयंवचनंनाङ्गीकृतवान् । ततस्तत्रस्थितेन तन्मन्त्रिणा हिंसकेनास्माकंवचनंप्रतिपन्नम् । उक्तश्चास्माभिःसचिवेन्द्र ? कुमारंदर्शय, पश्चात्सम्बन्धंकरिष्यामः, वरमविलोक्य विवाहो न विधेय इत्यस्मन्नरेशितुरनुशासनविद्यते, स्वामिवचनंवयंकथंविलोपयामः तदा हिंसकोऽब्रवीत्-भो मन्त्रिवराः ? अध्ययनाय | राजकुमारोऽधुना निजमातुलसमनि तिष्ठति, विजितरतिपतिरूपःकुमारोजगजनानन्ददायकोविद्यते, सुखेन विवाहोविधीयतां, तद्विलोकनस्य प्रयोजनंनास्ति, निजमनोरथःसफलीक्रियताम् । पुनरस्माभिवरविलोकने बह्वाग्रहोऽकारि, तदेमे भेदसाध्याइतिविज्ञाय तेन प्रत्येकंकोटीधनंप्रदाय वयंनिराग्रहीकृताः, पश्चाल्लोभाभिभूतमानसैरस्माभिर्विवाहोदृढीकृतः । स्वामिन्नीदृशःप्रपञ्चोऽस्माभिर्विहितः, कुमार कीदृश इति नास्माभिर्विलोकितः, केवलंकूटालयहिंसकंजानीमः, इत्यस्मदीयंवृत्तान्तंसत्यमेव जानतादेवपादाः। अयमस्माकमपराधोदुरन्तपरिणामोविद्यतेऽतोभवते यद्रोचतेतद्विधीयताम् । विश्वासघातिनोवयंकांकुगतिंगमिष्यामः १ धिगस्मान्कूटकारिणः, For Private And Personlige Only Page #212 -------------------------------------------------------------------------- ________________ ShriMahisvirJanArachanaKendra Achanashn a garson Gyaman ॥चंद्रराज चरित्रम् ॥ तृतीयोला| सेचतुर्थः सर्गः॥ 1188॥ यतः-विश्वास्य मधुरवचनैः, साधन्ये वञ्चयन्ति नम्रतमाः। तानपि दधासि मातः? काश्यपि यातस्तवापि च विवेकः॥१॥ एवमस्यचतुर्थस्यमन्त्रिणोवृत्तान्तं सत्यविज्ञाय नृपोऽवोचत् , मन्विन् ? त्वमेव सत्यवक्ता, विश्वासपात्रं च त्वामेव गणयामि, अनुजीविभावस्त्वया सत्यापितः, इत्थंतद्वचनविश्वस्तोनराधीशोनिजाङ्गजांनिर्दोषांमत्वा भृशंप्रमोदमवाप । सुकृतोदये विरुद्धा अपि सानुकूलतांभजन्ति. यतः-यन्मनोरथशतैरनोचरं, न स्पृशन्ति च गिरः कवेरपि । स्वप्नवृत्तिरपि यत्र दुर्लभा, लीलयैव विदधाति तद्विधिः॥१॥ तथा च-अघटितघटितं घटयति, सुघटितघटितानि दुर्घटीकुरुते । विधिरेव तानि घटयति, यानि पुमान्नैव चिन्तयति ॥२॥ ततःसा मन्त्रिचतुष्टयी निर्दोषीकृत्य तेन विसृष्टा स्वस्थानमगमत् । पुनस्तेन सुबुद्धिरभाष्यत, सिंहलनरेशस्येदंसर्वकपटव्यज्यते, कुमारी सर्वथा निर्दोषा वर्त्तते, तत्पाणिगृहीताऽपरोराजकुमारः संभाव्यते, अनेन दुर्भगेन कुष्ठिना मत्पुत्री वृथैव विडम्बिता. यतः-दैवे विमुखतां याते, न कोऽप्यस्ति सहायवान् । पिता माता तथा भार्या, भ्राता वाऽथ सहोदरः ॥ १ ॥ सुहृदो ज्ञातयः पुत्रा-भ्रातरः पितरावपि । नाऽनुस्मरन्ति स्वजनं, यस्य दैवमदक्षिणम् ॥२॥ हरिणाऽपि हरेणापि, ब्रह्मणा त्रिदशैरपि । ललाटलिखिता रेखा, न शक्या परिमार्जितुम् ॥ ३ ॥ अधुनाऽस्या:परिणेतुःशुद्धिर्विधेयेतिनृपेणोक्ते, मन्त्री जगाद-स्वामिन् ? यावच्चन्द्रराजस्य शुद्धिर्न लभ्यते तावदयसिंहलेशः सपरिवारोऽत्रैव रक्षणीयः, इतिमन्त्रिवचनं प्रमाणीकृत्य तेन सिंहलेशो भोजयितुं निमन्त्रिता, सोऽपि सपरिवारोराजसद्मनि समायातः, सगौरवं सर्वान् भोजयित्वा कुख्यादिभिश्चतुर्भिरन्वितं सिंहलेशं स्वाधीनीकृत्यापरान् जनान् विसृष्टवान् । ततस्तेऽपि लब्धजी 1880 For Private And Personlige Only Page #213 -------------------------------------------------------------------------- ________________ ShriMahavir JanArchanaKendra Acharya:sha.kathssagarsunGvanmandir बना इव निजदेशाभिमुखा बभूवुः । सिंहलेशप्रभृतयः पश्चाऽपि कारागृहे स्थिता निजपापोदयं स्मरन्तः पश्चात्तापंप्रापः । यतः-अविचार्य कृतं कमें, पश्चात्तापाय केवलम् । आपदां स्थानमुद्दिष्टं, कूटकर्मविधायिनः ॥ १॥ इतिश्रीचन्द्ररानचरित्रे तृतीयोल्लासे चतुर्थःसर्गः ।। ४ ॥ ततो मकरध्वज नरेन्द्रेण चन्द्रराजविशुद्ध्यर्थ सर्वत्र चारपुरुषा प्रेषिताः। निजप्रासादानातिदूरे चैका विशाला सत्रशाला भूपतिना निर्मापिता, निजपित्रासमादिष्टा प्रेमलातत्रस्थिता प्रत्यहं दानंददाति, देशान्तराये केचनजनाः समायान्ति तान्सर्वान् *विवेकपूर्वकं सा दानेन तर्पयति, स्वजनकेन कथितञ्च-कुमारिके ? यःकश्चिदानजिघृक्षुस्त्वदन्ति के समायाति स त्वया पृष्टव्यः, योद्यामापुरीवृत्तान्तंकथयति स नरोमत्सबिधौ त्वया प्रेषणीयः। इतिजनकाज्ञांस्मरन्त्या तया तद्वत्तान्तं नासादितम् । तथापि साऽऽशापाशनिबद्धा तत्र स्थिता यथोचितंदानंप्रयच्छन्ती याचकजनमप्रीणयत् , दानदचा सा प्रत्येक सन्तप्योभापुरीवृत्तान्तमित्यपृच्छत्-बान्धवाः यूयंदेशान्तरचारिणो नवीनवृन्तान्तविदोऽभिधीयचे, अतः पूर्वस्यादिशि काच्चिदाभानगरीगरीयसीदृष्टा ? तत्र पुरन्दरायमाणश्चन्द्रराजाभिधोनृपोनिवसति, स युष्माभिर्विलोकितः इत्थंपृष्ख्यमानाः सर्वेऽपि तांप्रत्यवदन्-प्रियभागिनि ? वयं तद्देशंकदापि न गताः सा नगपि न श्रुता तर्हि चन्द्रराजंकुतोजानीमः । एवंप्रत्युत्तरंनिशम्य सा निराशाऽभवत् । पति वृत्तान्तमलभमाना रहसि शोचमाना नेत्रयोरश्रुधारांबरीभर्तिस्म, निजपतिवृत्तान्तंश्रोतुकामा सोपायान्तरमजानन्ती धैर्य समाधाय कियन्तंकालमतिचक्राम, परं निजदुःखनिवेदनेन कमपि न दुःखीचकार । अथाऽन्यदा विमलापुर्यामेकस्मिव॒द्याने कश्चिजङ्घाचारणमुनिः समागतः, वनपालकःसद्यःसमागत्य मकरध्वजनृपर्तिव्यजिज्ञपत् , स्वामिन् ! अस्मदुद्यानभूमिकेनचिज्ज्ञानिमुनीश्वरेण For Private And Personlige Only Page #214 -------------------------------------------------------------------------- ________________ ShriMahavir JanArchanaKendra AN ॥ चंद्रराजचरित्रम् ।। ॥१०॥ तृतीयोल्लासेपञ्चमः सर्गः ॥ * विभूषिता स्वर्गसम्पदंवित्ति। वनपालाय तुष्टिदानवितीर्य नरेन्द्रोनिजपरिवारपरिकारितः प्रेमलाश्च समादाय तंवन्दितांनिरगात् । सर्वेऽपि तमुनिपुङ्गवन्दित्वा स्वोचितस्थानेषुपविष्टाः, मेघगम्मीरया वाचा मुनिना धर्मदेशना प्रारेभे ॥ दानं सुपात्रे विशदञ्च शीलं, तपो विचित्रं शुभभावना च । भवार्णवोत्चारणयानपात्रं, धर्म चतुर्धा मुनयो वदन्ति ॥ १॥ धनं दत्तं विनं, चरणमपि चीर्ण चिरतरं, क्रियाकाण्डं चण्डं, रचितमवनौ सुप्तमसकृत् । तपस्तप्तं तीव्र, जिनवचनमभ्यस्तमखिलं, न चोच्चित्ते भावस्तुषवपनवत्सर्वमफलम् ॥ २॥ चत्वारो धनदायादा-धर्मराजाग्नितस्कराः । तेषां ज्येष्ठापमानेन, त्रयः कुप्यन्ति बान्धवाः॥३॥ एवं मुनिमुखाद्देशनामृतं निपीय वयो भव्यात्मानःप्रतिबुद्धाः सद्गुरोःपादान्तिके प्रणताःसनियमंत्रतानि विविधानि जगृहिरे, प्रेमलापि शुद्धसम्यक्त्वधारिणी श्राविकाऽभवत्, केचिनिरतिचारंसम्यक्त्वंप्रपेदिरे, ततो मुनिरन्यत्र विहारमकार्षीत् । पौरजना अपि सिद्धमनोरया:स्वस्थानभ्यगुः । प्रेमला जिनपूजादिधर्मकर्माणि विशेषतःकर्तुमुद्यताऽभवत् । नमस्कारमन्त्रध्यायन्ती सा कतिचि. द्वासरान्यापयति स्म, अन्येधुनमस्कारमन्त्रमहिम्ना तुष्टिमापना शासनदेवी प्रकटीभूय प्रेमला भणति स-भगिनि? तब भर्त्ता, तव लग्नदिवसात् पोडशहायनान्ते त्वामिलिष्यति नात्र संशयः, यतादीन्यवचनंविफलं न भवति तस्मात्त्वयाऽधृतिर्न विधेया, परमेष्ठिनांभक्तिश्च सद्भावतस्त्वया प्रत्यहंविधातव्या । अथ विकसच्चेतसा तया निजपित्रोलजांशिथिलीकृत्य देवीवचनंनिवेदितम्, विज्ञा ततद्वत्तान्तौ तावपि क्षीणचिन्तौ जातौ । तत्प्रभृति प्रेमलाऽपि विदितपरमेष्ठिमन्त्रप्रभावा विशेषेण तदाराधनांचकार, यथाविधि जिनेन्द्रभक्तिंशुद्धभावेन व्यरीरचत् । निजशक्त्यनुसारेण प्रत्याख्यानादिधर्मकर्मणि समुद्यताऽभवत् । अथैकदा वीणाराजितहस्तकमला काचिद्योगिनी पर्यटन्ती तत्र समाययो, अवसरंलब्ध्वा विजितकोकिलरवा सा वीणावादयन्ती गायनंपारेभे, प्रेमला For Private And Personlige Only Page #215 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra **********@******•-•→→→→ www.bbatirth.org तां निजान्तिके समाहूय भणति स्म - प्रियभगिनि १ खनिवासेन कं देशं विभूषयसि १ योगिनी जगौ, पूर्वस्मिन्देशे निवसामि तव किं प्रयोजनमस्तीतिकथयित्वा कापायाम्बरधारिणी दत्तमतिर्वैराग्यवासित मानसा सा मनोहारिणींबीयांवादयन्ती चन्द्रराजगुणानगायत् । जनतापहरं भविकैर्विनतं पृथिवीतिलकं नरनाथवरम् । मकरध्वजकान्तिमखण्डमति, भज चन्द्रमनिष्टहरं सततम् ॥ १ ॥ शुभशान्तिगृहं कमलाचियुगं, हृदयंगममूर्तिमनन्यगुणम् । स्मर चन्द्रनरेशमपूर्वविभं, वरविक्रमराजितकरकमलम् ॥ २ ॥ इत्थं निजभर्त्तृनाम निशम्य प्रेमला तां पृच्छतिस्म-भगवति १ तावकीनंदेशंकोनामनृपतिः पालयति ? इदश्च गुणकीर्तनं कस्य करोषि ? योगिनी जगाद - देशेऽस्मदीयेऽस्ति महीधरेन्द्र चन्द्राभिधो लोकसुखानुशंसी । प्रत्यर्थिनो यस्य दिगन्तभाजो - वितन्वतो राज्यमन्नभासः || १ || निजौजसा भूमण्डलंदीपयन्तं चन्द्रराजंस्तवीभि, तद्भुजपालिताऽहं सदैव जीवामि । यतः - स्वामिनि शुभगुणनिलये, परकार्यरते दयान्वितेऽदुरिते । विरज्यते नयसारे, को मतिमान् क्षेमकारिणि दमायाम् ॥ २ ॥ स चाधुना तदीयविमात्रा केनाऽपि हेतुना कुक्कुटत्वंप्रापितः पञ्जरं भजति । असह्यपडिंतंविलोक्य शोकशङ्कुना क्षुभितहृदया संदेशान्तरे बम्भ्रमन्त्यत्र समागताऽस्मि, कुत्राऽपि तत्समानःपुरुषोमया न निरीक्षितः, तद्वियोगार्थ्या वाऽपि सुखं न विन्दे, इत्थं योगिनीवचनेन निजभर्तुः शुद्धिलब्ध्वा प्राप्तजीवितेव प्रेमला तां नृपान्तिकमनैषीत् । तयाऽपि स्वमुखेन तदीयं सर्ववृत्ताराज्ञे निवेदितम् । मकरध्वजेन भणितं - सुपुत्रि १ ॥ भर्तुः कुलं मातृकुलं तथैव पितुः कुलं सत्यवचः प्रभावात् । त्वया प्रकाशीकृतमेव भूम्यां गुणा हि सर्वत्र सदा प्रथन्ते ॥ १ ॥ त्वद्भर्त्ता भूरिभाग्योनिजनाम्ना प्रकटीभूतोऽपि दूरदेशे स्थितस्तस्मादधुना तत्समागमंदुर्लभंमन्ये, धैर्यकन्तुकं परिधत्स्व, For Private And Personal Use Only ************+******+ *44) Acharya Shri Kassagarsuri Gyanmandir Page #216 -------------------------------------------------------------------------- ________________ ShriMahavir JanArchanaKendra Achanashn a garson Gyaman ॥चंद्रराजचरित्रम् ॥ ॥१०॥ विषादंपरिहर, सविशेषधर्मध्यानं विधेहि । प्रेमलापि तथाविधापितृशिक्षांस्वीचकार, ततस्तयासत्कृता योगिनी लब्धानुज्ञाऽन्यत्रतीयोलाजगाम, प्रेमलाऽपि धर्मध्यानरता निजपतिश्च सरन्ती दुःखेन दिनान्यत्यवाहयत् । इतः कुक्कुटीभूतस्य चन्द्रराजस्य मासे व्यतीते पौराःसर्वे परंक्षोभमवापुः, व्यचिन्तयंश्च-त्वया वीर ? गुणाकृष्टा-जुदृष्ट्या विलोकिताः । लक्षं लब्ध्वैव गच्छन्ति, मार्गणा | सर्मः॥ इन मार्गणाः ॥१॥ उदेति पूर्व कुसुमं ततः फलं, धनोदयः प्राक्तदनन्तरं पयः। निमित्तनैमित्तिकयोरयं विधि-स्तव प्रसादस्य पुरस्तु संपदः ॥२॥ हस्तन्यस्तकुशोदके त्वयि न भूः सर्वसहा वेपते, देवागारतया स काञ्चनगिरिश्चित्ते न धत्ते भयम् । अज्ञातद्विपभिक्षभिक्षुककुलावस्थानदुःस्थाशया-चेपन्ते मददन्तिनः परममी भूमीपते ? तावकाः ॥३॥ इत्यनेकगुणान् संस्मरन्तस्ते पौरजनाःशुभाशीर्वचनैर्निजंपार्थिवन व्यस्मार्षः-तद्यथा-यत्कीर्त्या धवलीकृतं त्रिभुवनं मुर्त्या जगन्मोहितं, भक्त्येशः परितोषितः सुचरितैरानन्दिताः सजनाः। पूर्णाशा बहवः कृता वितरणैर्येन त्वया याचका-स्तस्मै सर्वगुणाश्रयाय भवते दीर्घायुराशास्महे ॥१॥ दानेकल्पतरुनये सुरगुरुः काव्ये कविस्तेजसि, प्रौढग्रीष्मरविर्धने धनपतिः सत्ये दयायां शिविः । गांभीर्ये सरितांपतिनिरुपमे शौर्ये सुभद्रापतिः, श्रीमान्धर्मरतिर्महीपतिरयं जीयात्सहस्रं समाः ॥२॥ अथ गुणावली विमातुर्भयंशङ्कमाना गुप्तवृत्या निजखामिनमरक्षक, यतः-दुर्जनसंसर्गात्कृतोनिवृत्तिः ॥ दुर्वृत्तसङ्गतिरनर्थपरम्पराया-हेतुः सतां भवति किं वचनीयमत्र । लश्वरो हरति दाशरथेः कलत्रं, प्राप्नोति बन्धनमसौ किल सिन्धुराजः ॥ १॥ हंसोऽध्वगः श्रममपोहयितुं दिनान्ते, कारण्डकाकवककोककुलं प्रविष्टः । मूकोऽयमित्युपहसन्ति लुनन्ति पक्षा-बीचाश्रयो हि महतामपमानहेतुः ॥ २॥ अथ नृपदर्शनोत्कण्ठितः प्रजागणः ॥१०१॥ For Private And Personlige Only Page #217 -------------------------------------------------------------------------- ________________ ShriMahavir JanArchanaKendra Acharya:shaKailassagarsunGyanmandir सचिवान्तिकमभ्येत्य व्यजीज्ञपत्-सुबुद्ध ? नृपदर्शनमन्तराऽस्माकमेकोमासोऽयुतवर्षायितः, अधुना स्वामिदर्शनं न भविष्यति चेत्क्षणमप्यत्र न स्थास्यामः । दिगन्तपरिश्रमणेन वयं जीवनवृत्तिकरिष्यामः, प्रसादंविधाय नःप्रयाणाज्ञांदेहि ॥ यतःअराजक मण्डलमाशु नश्यति, सुसम्पदामास्पदमप्यनीशम् । ततः शुभं चिन्तयता मनस्विना, विदेश एवोत्तमउच्यते ज्ञैः॥१॥ कुलेन हीनो नृभवोऽदयो वृषो-रदोगजो देवगृहं विमूर्तिकम् । सरोऽजलं वक्त्रमनक्षिकं यथा, न शोभते राज्यमराजकं तथा ||॥२॥ प्रजाः प्रजानाथनिरीक्षिताः सुखं, जीवन्ति दुर्दैवमपि त्यजन्ति । सदा प्रजारञ्जकभूपदर्शन-मभ्यर्थयन्तिस्म दिवौकसोजन्वहम् ॥ ३ ॥ अतोऽस्माकमीचणानि पार्थिवदर्शनेन कृतार्थय, ततो मन्त्रिणा कथितम्सभ्याः? प्रभोर्दर्शनमुन्नतिप्रदं, जातं न मे जीवितधारणक्षमम् । मासप्रमाणानि दिनानि वर्षा-ऽयुतानि जातानि ममाऽपि तद्विना॥१॥ राजभक्ताः सुखेन तिष्ठत, अधृति मा कुरुत, अचिरेण तच्छुद्धिंविधाय युष्मान्प्रीणयिष्यामि, विदेशं मा व्रजत, सुदैवयोगाद्भव्यंभविष्यति, "दैवाधीनं जगत्सर्वम्" विपत्तौ विषादो न कर्त्तव्यः, यतः-विपत्तौ किं विषादेन, संपत्तौ हर्षणेन किम् । सुखदुःखमिदं दृश्यं, चक्रवत्परिवर्त्तते ॥१॥ विपदोऽपि दैवबलात्तूर्णविघटन्ते, अतो विपत्काले बुद्धिमता धैर्यधनंरक्षणीयम् - उक्तञ्च-विपदि धैर्यमथाऽभ्युदये क्षमा, सदसि वाक्पटुता युधि विक्रमः । यशसि चाऽभिरुचिर्व्यसनं श्रुतौ, प्रकृतिसिद्धमिदं * हि वचस्विनाम् ॥१॥ एवं वचनामृतैः सान्त्वयित्वा समानिताः सर्वे पौरजनाः स्वस्वस्थानंजग्मुः। ततः कार्यदक्षः सचिवोवीरमतीमभ्येत्य विहि| ताञ्जलिः सायन्तंप्रजापूत्कारंन्यवेदयत् । पुनस्तेन भणित-मातः ? अराजकंराज्यंकियचिरंस्थास्यति ? नृपतिंगोपयित्वा सत्फलं For Private And Personlige Only Page #218 -------------------------------------------------------------------------- ________________ Acharpshm Kalamagamuncyamandi ॥ चंद्रराजचरित्रम् ॥ ॥१०२॥ तृतीयोलासे पञ्चमः सर्गः॥ त्वया न लप्स्यसे, राजभवने गोपितः स चौरवस्थितस्तत्सर्वमवैमि, नृपतेरदर्शनेन पौरा भृशंप्रकुपिताः सन्ति, मया निवारिता अपि तदर्शनग्रहंते न विमुश्चन्ति, परुषाचराऽपि मदुक्तिरायती तव भृशंहितदायिनी भविष्यति, अतः स्त्रीमतिस्त्वया न विधातव्या, यतः-अबला यत्र प्रबला, शिशुवनीशो निरक्षरो मन्त्री । नहि नहि तत्र धनाशा, जीवित आशाऽपि दुर्लभा भवति ॥१॥ ___रुष्टायास्तव दुर्वचनान्यपि सहिये, नैतावता मे रोषलेशः, भगवति ? मासादर्वाक् मे नृपदर्शनंजातमयाऽपि त्वत्कृतिपारं न पर्येमि, एतस्मिन् संशयिताः सर्वे जना एवं वदन्ति “रिक्तोलूखलेम्सलयुगलवदिदंजातम्" तस्मादिदानीमुपायंचिन्तयित्वा राजानंदर्शय, त्वमपि महास्थानस्थिता मेधाविनी विराजसे, बालवदाचरणं ते न युज्यते. यदत्रसत्यंत निगद्य निश्चिन्ता भव. दर्शनोत्सुकाः प्रजा इदानींरोद्धमशक्याः, इत्थं सरोषभाषमाणं सचिवंसा तृणवदपि नाजीगण-"मातुरेऽपि स्तनन्धये कीबायाः स्तनोदुग्धदानेऽसमर्थः" इति लौकिकोक्तिसत्यापयन्ती वीरमत्यवादीत् , मन्त्रिन् ! त्वदीयंदुश्चरित्रंसर्वजानामि. रे दुराचार ? अस्मिन्कार्ये तवैवापराधोविद्यते. स्वेनैव नृपंनिहत्य मां कथयितुमुपागतोऽसि. राजहत्यांविधाय श्यामंतवमुख मा मा , दर्शय. कूटकारिन् ? निजविशुद्धतांज्ञापयितुंसमागतोऽसि, इदंत्वद्विचेष्टितंचिराद्विदन्त्यष्यहमद्ययावत् नाकथयम् । इदंनिन्द्यतमं | कार्यकःप्रकटीकुर्यादिति भवता वेदितव्यम् । अद्य खलु निजनिपुणत्वंप्रकटीकृत्य मांविबोधयितुंप्रगल्भसे, यतः-परोपदेशे | कुशला,-दृश्यन्ते बहवो जनाः । स्वभावमतिवर्त्तन्तः, सहस्रेष्वपि दुर्लमाः ॥ १॥ परोपदेशवेलायां, शिष्टाः सर्वे भवन्ति । हि । विस्मरन्तीहशिष्टत्वं, स्वकार्ये समुपस्थिते ॥ २॥ तथा च-परोपदेशे पाण्डित्यं, सर्वेषां सुकरं नृणाम् । धर्म स्वीयमनुष्ठानं, कस्य चित्तु महात्मनः ॥३॥ अतस्तव दक्षत्वज्ञातपूर्वमया, अनेन पाण्डित्यख्यापनेन मद्दोषानसतोऽपि प्रकटीक समागतो ॥१०॥ For Private And Persone n Page #219 -------------------------------------------------------------------------- ________________ ShriMahavir JanArchanaKendra Acharya:shaKailassagarsunGyanmandir दृश्यसे, ममावाच्यवादंप्रजापंस्त्वंकिमात्महितंलप्स्यसे? मत्पुरतस्तव विजयाशा दुर्लभेति तद्वचनंशन्यमिव मन्यमानःसचिवोऽजम्पत्-भगवति ? किमिमंवितथवादंजन्पसि ? अधुना वृद्धवया राजमाताऽभिधीयसे, सम्यविचार्य त्वया वक्तव्यं, मया नृपतिहतस्तत्र विद्यते कश्चित्प्रतिभूः ? नृपहननेन किं मे प्रयोजनम् ! नरदेवस्तुदेववत्सदैव माननीयः सर्वेषाम् । यतः-अष्टानां लोकपालानां, वपुर्धारयते नृपः । पिता माता च स ज्ञेयः, पूजनीयः सदा बुधैः ॥३॥ तस्मादविमृश्य त्वया वितथवादो न विधातव्यः । असत्यापबादेन दुरन्तपरिणामोलभ्यते, यतः-असत्यता निष्ठुरता कृतघ्नता, भयं प्रमादोऽलसता विषादिता । वृथाऽभिमानो यतिदीर्घसूत्रता, तथाङ्गरौक्ष्यादि विनाशनं श्रियः ॥ १॥ किञ्च-पारदारिकचौराणा,-मस्ति काचित्प्रतिक्रिया । असत्यवादिनः पुंसः, प्रतीकारो न विद्यते ॥ २ ॥ आत्महिते निरताःसुकृतिनोऽवर्णवादं न जन्पन्ति, हितंजल्पतोमे सुष्ठु प्रति. लामस्त्वया प्रदत्तः । प्रजानामुपरोधेन मया तवाग्रे सा वार्ता प्रकाशिता, तेन त्वन्तु भृशंरुष्टा जाता, पूज्यपादे ? प्रतिज्ञांविदधाम्यहं प्राणान्तेऽपि नृपघातं न करोमीतिसत्यमवेहि । इत्थं मन्त्रिवचनमाकर्ण्य विलक्षितानना वीरमती तं रहसि नीत्वा प्राहमन्त्रिन्न तेऽस्त्यविदितं जगदीश्वरस्य, प्रोक्तेन किं तदपि कार्यविघातकेन! । अत्याग्रहेण विषमं फलमाप्यते वै, वक्रेन्धने भवति तादृशवक्रवेधः ।।१।। मच्छिद्राण्याच्छादय त्वदीयान्युद्घाटयेतिलोकोक्तिस्त्वया न विस्मर्तव्या, मन्त्रिस्त्वामात्मीयं मन्यमाना गोपनीयामपि गृहवाचाकथयामि, चन्द्रराजःसिद्धिंसमीहमानोविद्याधरविद्यांसाधयितुंरहसि स्थितः । अतःस आकार्यसिद्धेः कथं बहिरायाति ! विद्यासिद्धौ हि सर्वसिद्धयःसुलभाः। यतः-मातेव रक्षति पितेव हिते नियुके, कान्तेव चाऽभिरमयत्यपनीय खेदम् । लक्ष्मी तनोति विपुलां वितनोति कीचि, किं किं न साधयति कल्पलतेव विद्या ॥१॥ सम्प्रत्यावाभ्यामिलित्वा युक्तिपू For Private And Personlige Only Page #220 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 11 चंद्रराज चरित्रम् ॥ ॥१०३॥ *******************************++++++**** www.kobatirth.org राज्यव्यवहारोविधास्यते, आवां वक्तुमपरः कः प्रभुः ? अहंनृपतिस्थाने स्थिताऽस्मि त्वं मे सचिवोभूत्वाकार्यवाहकोभव, नो चेत्कटुफलमास्वाद्य दुरन्तदशांप्राप्स्यसि, अतःपरंतुभ्यंयद्रोचते तदङ्गीकुरु, अधिकंकिंवदामि ! राज्यासनमधिष्ठाय प्रजानां संरक्षणं स्वयमेव करिष्यामि, राज्यमपि निःस्वामिकं न स्थास्यति । स्वकीयंहितमिच्छसि चेन्मदीयंवाक्यंप्रमाणय, समयविदा स चिवेनाऽपि तद्वचनमङ्गीकृतम् । ततोवीरमती भृशं मोदमाना बभाख-मन्त्रिन् ? इतोविलम्बं मा कुरु, सर्वस्मिन्नगरे पटहघोषणामिति कारय । अतः प्रभृतिवीरमतीराज्ञीस्वयं राज्यासनमधिष्ठाय राज्यकार्यविधास्यति, अतः सर्वजनैस्तदनुशासनमान्यमिव शिरसि वहनीयम् । यो हि तदाज्ञामवधीरयिष्यति स दण्डार्हो भविष्यति, किमधिकोक्तेन ? आभापुरीनिवासेन ये निर्विद्या यमनिकेतनं च जिगमिषवस्तैरेव तत्प्रतिपन्थितया वर्त्तितव्यम् । इत्थं तदाज्ञामुद्वहता सचिवेन पटहोऽवाद्यत, तदाकर्णनमात्रतो विस्मिताः पौराः किमिदमिति वितर्कयामासुः, भार्याविना राज्यकर्त्ता नृपतिस्तु श्रुतः, पुरुषाधिष्ठात्री बनिता तु क्वाऽपि नाश्रूयत, आमापुर्यामियंनूतना वार्त्ताऽजनि अस्मिन्पत्तने स्त्रीराज्यंजातं यतः सकलः पुरुषवर्गःप्रक्षीण इति पौरजनाः परस्परंवदन्तिस्म, भृशंखिन्नमानसा अपि लोका वीरमतीभयेन किमपि न प्रोचुः । वीरबुद्धिःसा सर्वतोऽभयं दिशन्ती प्रलीन भूपालंदिमण्डलमन्वशासत् । विजितारिमण्डलाः सामन्ता अपि मान्यमिव तदाज्ञामाराधयन्तिस्म, चन्द्रराजं सा मनसाऽपि नस्मरति, यो हि तन्नाम गृह्णाति स मृत एव विलोक्यते, अखण्डिताज्ञांप्रवर्त्तयन्ती मदमलीनमानसा राज्ञी मन्त्रिणं स्वाधीनीकृत्य भृशंतुतोष, विज्ञातश्च तथा मादृश:सचिवोमे मिलितः, मद्वचनमनुस्मरन्नयंवाद्यवादयति, स्वयमपि चन्द्रराजं न स्मरतीतिमन्यमाना सा गतकालमपि नाऽचिन्तयत् । अथान्यदा सावधानहृदयः सचिवोवीरमती मत्रवीत् मातृके ? - For Private And Personal Use Only Acharya Shri Kaassagarsun Gyanmandr *(*************** तृतीयोज्ञासे पश्चमः सर्गः ॥ ॥१०३॥ Page #221 -------------------------------------------------------------------------- ________________ ShriMahavir JanArchanaKendra Acharya:shkailassagarsunGyanmandir हस्ती स्थूलतनुः स चाकुशवशः किं हस्तिमात्रोङ्कुशो, वज्रेणाभिहताः पतन्ति गिरयः किं शैलमात्र पविः। दीप प्रज्वलिते विनश्यति तमः किं दीपमात्रं तम-स्तेजो यस्य विराजते स बलवान्स्थूलेषु का प्रत्ययः ॥१॥ ऊर्जितविक्रमया त्वया पालितेऽस्मिन् राज्येप्रजागणाश्चन्द्रराजंविस्मृत्य त्वन्नामाक्षरंगणन्ति. यता-अखण्डिता शक्तिरथोपमानं, न विद्यते न छलरीतिरस्ति । अस्पृष्टसन्देहविपर्ययायाः, कोऽयं तव न्यायनये निवेशः ॥१॥ स्वतः प्रकाशो मनसो महत्त्वं, धर्मेषु शक्तिर्न तथान्यथा धीः । भूपालगोपालपदकभक्ते-रन्यैव नैयायिकता तवास्ति ॥२॥ अखण्डमाखण्डलतुल्यधाम, त्वदीयमाश्रित्य न चौर्यशब्दः । आकण्यते स्वाऽपरवस्तुजातं, समं हि सर्वत्र विभाव्यतेऽन्यैः ॥ ३ ॥ तथाच-मेघोभाति जलेन गौस्तु पयसा विद्वन्मुखं भाषया, तारुण्येन च कामिनी मधुरया वाण्या पिकःखं जलात् । मालिन्यानयनं श्रिया च सदनं ताम्बूलरागान्मुखं, ब्रह्माण्डं सकलं त्वया जनवरे ? भाति स्म चित्रं महत् ॥४॥ भगवति ? त्वयि राज्यासनमारूढायामजाव्याघौ समस्थितिको सहैववारि पिचतः, इतिप्राचीनोक्तिस्त्वया सत्यापिता, हेमातः ? किंबहुना ! त्वत्प्रभावेण चर्मनाणकमपि माननीयं स्यात् !!! त्वदग्रे वक्तुं कोजिह्वांप्रसारयेत् ? बहवोनरेन्द्रा मयाऽपि दृष्टा भविष्यन्ति च, किन्तु दिगन्तव्यापिनी त्वत्कीर्ति न केऽपि प्राप्स्यन्ति, स्त्रीजातिमनुभवन्तीत्वं तद्विषादमा कुरु, यतोवसुन्धराऽपीयंस्त्रीलिङ्गधारिणी निगद्यते, अन्ये जनाश्चान्तिमामवस्थामासाद्य परप्रणतिकुर्वते, त्वन्तु निजौजसा स्वेतरानामयसि, तस्माद्वार्धक्यमपि तवैव श्लाघनीयं विद्यते । एवं मन्त्रिवचनानि निपीय वीरमती प्रमोदभरं बिभ्राणा चंद्रभावा अपां न दधार. श्लाघा सुपात्रे न गुणैविहीने, नीचास्तु तां प्राप्य भवन्ति मत्ताः। योग्यो धरित्रीमधिगम्य बीजं, फलत्यरं नोषरभूमिसंस्थम् ॥१॥ For Private And Personlige Only Page #222 -------------------------------------------------------------------------- ________________ Acharyanagememinar चंद्रराजचरित्रम् ॥ १०४॥ तीयोवासे षष्ठःसर्गः॥ पुनस्तया प्रमुदितया पठित-सचिवोत्तम ? सत्यसंगरस्य तव वचनं मे सर्वदा माननीयं वर्चते. इति श्रीचन्द्रराजचरित्रे तृतीयोल्लासे पञ्चमः सर्गः ॥५॥ अथमन्त्री निजचेतसि चिन्तयतिस्म, ममाऽपीदसिंहशरणंसंप्राप्त निध्यञ्जनं विलोकयतोनिधिरेवासन्नोऽभूत् । इतिविचिन्तयतस्तस्य पञ्जरपतितःकुक्कुटोदृष्टिमार्गमवतीर्णः । ततस्तमवलोक्य स वीरमतीं प्राह-पूज्यपादे ? निरपराधोऽयंपक्षी त्वया पञ्जरे कथं निक्षिप्तः १ किंवा कश्चिद्देवविशेषः स्वाधीनीकृत्य रूपान्तरेण रचितः १ यत्सत्यंतहि, ततोवीरमती जगौ, वध्वाः क्रीडनककृते मून्यं वितीर्य गृहीतोयम् । ईदशीदीनावस्थामनुभवन्तमिमंनिरीक्षमाणाः सर्वेजीवदयापालयन्तीतिपरोपकृति ख्यापयितुंपञ्जरेऽयं संरक्षितोऽस्ति, यावदेवबलंतावदयमपि सुखेन विलसतु । गृहागतानालोकमानोऽयं चरणायुधोभुक्तानं सफलीकरोति, प्रभुभजनोत्कण्ठिताश्चमांरात्रेश्वरमयामे नियमेन प्रबोधयति । ततः सचिवेन भणितं-नाध्यंविहगोभवत्याक्रीतो ज्ञायते, यदिमूल्यंवितीर्यगृहीतस्तहि तनिमित्तधनव्ययःकाऽपि वहिकायांनैव लिखितोऽस्ति, भवत्याः सकलः कार्यव्यवहारोमद्धस्तेनैव जायते । अतोऽसत्यमा हि, नाऽहं परकीयः । वीरमती जगाद-सचिवेन्द्र ? अस्मिन्विषये त्वं कदाग्रहमा कुरु, इंदशी वात्तो त्वया मुहुमुहुर्न पृष्टव्या, अनेन विज्ञातेनापि तब कोहेतुः. यतः-अव्यापारेषु व्यापारं, यो नरः कर्तुमिच्छति । स नरो निधनं याति, किलोत्पाटीव वानरः ॥ १॥ अतोऽस्यां जिज्ञासायां मन्दादरोभव, मे कार्यकर्त्तात्वमसितथाऽप्ययंत्वद्विचारोऽसमञ्जसः, मदन्तिके बहवोऽलङ्काराःसन्ति, तेषामेकेनायंकफुटोमया क्रीतः। पुनरियंवारी त्वया न पृष्टव्या, मदुक्तंवचनंत्वया मन्तव्यमन्यथा त्वमपि तदवस्थाप्राप्स्यसि, इति तस्याः सभयं वचनं निशम्य मन्त्री मौनमुखोबभूव । तसिन्नवसरे गृहान्तःस्थिताऽश्रुपूर्णाकुलेक्षणा ॥१०४॥ For And Oy Page #223 -------------------------------------------------------------------------- ________________ Acharya h sagartun Gyarmande गुणावली तेन न्यलोकि, तन्मुखंविलोकमानः सचिवस्तया निजकरतलेञ्चराणि विलिरुय ज्ञापितः । ___यः पञ्जरे निपतितश्चरणायुधो मे, भर्ताऽस्ति चन्द्रनृपतिः सचिवेन्द्र ? सैव । तत्कर्महेतुरभवत्खलु तद्विमाता, रुष्टे विधौ हि विपरीतगतिर्जनानाम् ॥ १ ॥ ____विज्ञाततत्संकेतःसोऽपि सद्यः सकलं वीरमतीकूटप्रपञ्चमज्ञासीत् । विस्मितेनाऽपि तेन सा वार्ता वीरमती न पृष्टा, केवलं हृदि | तद्विज्ञाय स गृहीतासोनिजगृहंजग्मिवान् । ततः कुकुटवृत्तान्तश्च देशान्तरेषु प्रसिद्धिमवाप, सकलजनास्ताधिगस्त्विति मुक्तकण्ठमवादिषुः, राज्यलोभेन विमात्रेमांदशानिजमूनुःप्रापिन इत्यवर्णवादश्चाचख्युः। तद्भयत्रस्ता:केऽपि प्रत्यक्षीभूय ता कथयितुं न प्रभवन्ति स, परोक्षे सर्वेऽपि तांनिन्दन्ति स्म. यतः-उपदेशो हि मूर्खाणां, प्रकोपाय न शान्तये। पयःपानं भुजङ्गाना, केवलं विषवर्धनम् ।। १ ।। उपदेशो न दातव्यो-यादृशे तादृशे जने । पश्य वानरमूर्खण, सुगृही निर्ग्रहीकृता ॥२॥ - अतो बलवतांमत्तानांवा विधानेन केवलं पश्चात्तापोजायते, केऽपि नृपतयस्तद्विद्याबलेन भयमापन्नास्तांप्रणेमुः, महाशक्तिमतीवीरमती विज्ञाय विरुद्धगामिनोऽपि जिह्मतां तत्यजुः। तदानींहिमालयाधीशोहेमरथाभिधोभूपतिवीरमतीवृत्तान्तमज्ञासीत्पुरासनरेन्द्रोबहुशश्चन्द्रराजेनसमरपूलि पराजितोऽभूव-ततस्तेन चिन्तितमिदानी मे विजयस्यसमयःसमागतः । इति कृतनिश्चयः स बलवाहनसमेत आभापुरीराज्यंजिघृक्षुः सञ्जीवभूव, प्रथमवीरमतीमवला मत्वा तेन हेमरथेन पत्रमेकं समय निजदूत प्राभानगरीं विसर्जितः । दूतश्चाविलम्बितप्रयाणेनभूयसीभूमिमजल्य वीरमतीमासेदिवान् । विहितप्रणामेन तेन निजखामिप्रदत्तोलेखोवीरमत्यै खहस्तेनैव समर्पितः, सिंहासनस्थिता सापि लेखसत्वरमुन्मुग्यावाचयत्-तद्यथा For Private And Personale Only Page #224 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ॥ चंद्रराज चरित्रम् ॥ ॥ १०५ ॥ +++++++******+***+++ www.kobatirth.org रण्डे ? त्वया स्वान्यबलस्य भेदो-न ज्ञात एवात्र विमूढबुद्ध्या । प्रकोपितः चत्रियपुङ्गवो यः, स आशु हर्त्ता भवदीयराज्यम् ॥ १ ॥ तस्मात्स्वदेशस्य विधाय रक्षां भवन्तु सज्जास्तव वीरयोधाः । नाहं विभेम्यद्य तव प्रकोपा - त्कियद्धलं स्यादबलाजनस्य ॥ २ ॥ इत्थंलेखार्थविभाव्याशिखाग्रंज्वलन्ती सा रोमाश्चितव पुरवदत् - रेनिकृष्टमते ? दूतोऽवध्यइतिविज्ञाय तुभ्यंजीवितदानंददामि, सत्वरं गत्वा तव स्वामिनंनिवेदय, रण्डामूत ? यदि त्वंमानवस्तर्हि स्ववचनं सत्यं कुरु, शीघ्रञ्चात्रत्वया समागन्तव्यम् । पुनस्त्वंराज्ञीकुक्षिसञ्जातः खमातुश्च स्तनपानं कृतश्चेत्सद्यो म दृष्टिपथं समेयाः । यदि च चत्रियकुले जातवेदस्मिन्कार्ये त्वया विलम्बोन विधेयः । राजन्य कीट? स्वकटीप्रदेशे, निबद्ध्य खङ्गं युधि संप्रयाता । स्वयोर्जितः स्वस्य पराक्रमो द्राक्, प्रदर्शनीयः खलु मेऽबलायाः ॥ १ ॥ पूर्वावस्थांविस्मृत्य कूपदर्दुरवदथा किं प्रगल्भसे ? समरेपरामुखीभूयकिय द्वारमितः पलायितत्वामहं जानामि, सैवाहं वीरमती वीरंमन्या नापरा, यतस्त्वं सङ्ग्रामवार्त्ता स्मरसि ? अस्ति चेतदभिलाषा साऽपि पूरयितव्या त्वया समागमनेन समरे तत्परीक्षा भविष्यति, रेमूढ ! परराज्यग्रहणमभिलषतस्तव स्वराज्यमपि न स्थास्यति, लब्धपदापिपीलिका विनाशायैव जायते । तथैवेदंतव चेष्टितंविद्यते, चपेटिकामात्रेण त्वांमर्दयिष्यामीति त्वया न विस्मर्त्तव्यम् । रेदूताधम १ स्वत्स्वामिने मदुक्तं सर्व विज्ञापनीयमिति सन्दिश्य सा तं विससर्ज । अथामर्षपूरितोदूतो हेमरथमासाद्य सर्वं तदुक्तं वृत्तान्तंनिवेदयामास, पुनस्तमवादीत्, राजन् ? सिद्धविधैषा वनिता नाऽस्माकमभिषेणनीया, तस्था विरोधं वितन्वता भवता साधु नसमाचरितम् । भवत्सन्निधौ कोऽपि तादृशः कार्यकर्त्ता मन्त्रीश्वरोनविद्यते, यो हि स्वपरविरोधंशमयेत् ! यतः -- कार्याण्युत्तम दण्ड साहस फलान्यायाससाध्यानि ये, बुद्ध्या संशमयन्ति नीतिकुशलाः साम्नैव ते मन्त्रिणः । For Private And Personal Use Only Acharya Shri Kasagarsun Gyanmandir *************@***@****@***** तृतीयोला से षष्ठः सर्गः ॥ ॥ १०५॥ Page #225 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra *******CKX03+*--*++*0+384) www.khatirth.org निःसारान्पफलानि ये स्वविधिना वाञ्छन्ति दण्डोद्यमै - स्तेषां दुर्नयचेष्टितैर्नरपतेरारोप्यते श्रीस्तुलाम् ॥ १ ॥ यद्यनेन युद्धोद्यमेन स्वाम्यभिघातो भविष्यति चेर्तिक लब्धराज्येन ? यावत्साम्ना सिद्धिस्तावद्दण्डोद्यमोनिष्फल : । यतः - सामादिदण्डपर्यन्तो - नयः प्रोक्तः स्वयंभुवा । तेषां दण्डस्तु पापीयां स्तं पश्वाद्विनियोजयेत् ॥ १ ॥ तथाच - साम्नैव यत्र सिद्धि-र्न तत्र दण्डो बुधेन विनियोज्यः । पित्तं यदि शर्करया, शाम्यति कोऽर्थः पटोलेन ॥ २ ॥ अपि च- आदौ साम प्रयोक्तव्यं, पुरुषेण विजानता । सामसाध्यानि कार्याणि विक्रियां यान्ति न क्वचित् ॥ ३ ॥ विशेषतः साम्नैव सिद्धिः संमता प्राज्ञैः न चन्द्रेण न चौषध्या, न सूर्येण न वन्हिना। साम्नैव विलयं याति विद्वेषिप्रभवं तमः ॥१॥ सतोमन्त्रविदंमन्त्रिणमनापृच्छय यत्रविजयंसमीइसे तदप्ययुक्तं यतस्त्वं मन्त्रगर्ति न वेत्सि, पञ्चविधोमन्त्रः स च कर्मणा मारम्भोपायः पुरुषद्रव्यसंपद्देशकालविभागो विनिपातप्रतीकारः कार्यसिद्धिश्चेति सोऽयंस्वाम्यमात्ययेोरेकतमस्य किंवा द्वयोरपि विनिपातः समुत्पद्येत - मन्त्रिणां भिन्नसन्धाने, भिषजां सान्निपातिके । कर्मणि व्यज्यते प्रज्ञा, स्वस्थे को वा न पण्डितः ॥ १ ॥ तदेतत्कर्तुत्वया न युज्यते, अथवा नाऽयंत्वदीयदोषः किन्तु मन्त्रिणोऽहितोपदेष्टु, यतस्तद्वचनत्वं श्रद्दधासि १ नराधिपानी वजनानुवर्त्तिनो बुबापदिष्टेन न यान्तिये पथा । विशन्त्यतो दुर्गममार्गनिर्गमं, समस्त संवा धमनर्थपञ्जरम् ॥१॥ एवं विज्ञापितोऽपि मानाहिना संदष्टो हे मरथस्तद्वचनं नाऽमन्यत, सद्यः कृतयुद्धविनिश्वयः स सैन्यं सखीचकार, आविष्कृतमदराजी गजेन्द्रघंटा हेपारवैर्नादितदिमण्डलान्वाजिगणांस्तत्खुरोत्थपासून् चक्रनेमेभिश्चूर्णयतोरथवरान् समरमूर्ध्निलब्धविजयान्सुभटांश्च समादाय सामन्तगण परिवारितो हेमरथोनिरन्तरप्रयाणैराभापुरी परिसरं समासदत् । तत्रैव कृतनिवासःस व्यचिन्तयत् For Private And Personal Use Only Acharya Shri Kaassagarsun Gyanmandr -*++**0+4084 ***०%****-* Page #226 -------------------------------------------------------------------------- ________________ www.kobabirth.org Acharyashn a garsun Gym चंद्रराजचरित्रम् ॥ ॥१०६॥ तृतीयोलासे षष्ठः सर्गः॥ रण्डायदेकांप्रविजित्य सद्यः, राज्यं गृहीष्यामिभुजावलेन । क्षणेन तायाम्यपुरींप्रमत्ता,नेष्यामि कि मेत्र विचारणीयम् ॥१॥ इत्थं विचारयन्नाभापुरीविलोकनेन जातक्षोभःस तथैवाऽस्थात् । विज्ञातञ्च तेन-आमात्यगम्या रिपुभिर्दुरापै-रामापुरीयं - जनयन्त्यधैर्यम् । विलोकिता अन्यपुरः कियन्त्यो-वसुन्धरा भात्यनया पुराऽलम् ॥ १ ॥ अथनिजपुरीपरिसरे समायातहमरथंज्ञात्वाऽपि सा वीरमती सुमतिनामानंनिजामात्यसमाहूय न्यवेदयत्-भो मन्त्रिवर्य ? निजमृत्युमुपेचमायो-मांजेतुमत्र सबलास हिमालयेशः। आगत्य वेष्टायतुमिच्छतिपत्तनमे, क्षुद्रस्य सम्मुखमहं न विलोकयिष्ये ॥१॥ तथापि त्वयि मेप्रसादोवर्तते, तेन त्वविजयी भविष्यसि । ___ यतः-खामिप्रसादमनघं समवाप्प भृत्या-राजन्ति राजपदवीं नितरां वहन्तः । आपद्गणं तरति किं न महीयसां यः, सेवारतो हि सफलः स्वमनोरथः स्यात् ॥ १॥ तस्माचमशङ्कितः सेन्यमादाय तत्संमुखबज. कापि चिन्ता त्वयान विधातव्या. तबरोममात्रमपि वक्रीकर्नुका चमः । अतस्त्वं चापध्वनिभिर्दिगन्तान् बधिरयन्विजयंलभस्व.एवं वीरमतीवचनानि निशम्य सुमतिर्निजस्थानमासाद्य सामन्तान्समाहूय कथयति-भोभोः सामन्ताः ? हीनप्रभावोऽयंहेमरथोभूरिसैन्यसमादाय केनाऽप्यजेयामिमांनगरी विजेतुसमागतः, तद्विजेता कश्चिस्वात्रकुलसंभूतोवियते किम् अस्तिचेत्ससजीभय निजजननींकृतार्थयतु-तेजस्विनः पराभिभवं न सहन्ते, स्वयमेव विक्रमन्ते । यता-मदसिक्तमुखैमृगाधिपः, करिभिर्वरीयते स्वयंहतैः। लघयन्खलु तेजसा जग-ब महानिच्छति भूतिमन्यतः ॥१॥ तथा च-सिंहः शिशुरपि निपतति, मदमलिनकपोलभित्तिषु गजेषु । प्रकृतिरियं सत्चवतां, न खलु वयस्तेजसो हेतुः ॥२॥ ॥१०६॥ For Private And Personale Only Page #227 -------------------------------------------------------------------------- ________________ ShriMahavir JanArchanaKendra Acharya:shaKailassagarsunGyanmandir यदचेतनोऽपि पादैः, स्पृष्टः प्रदहति सवितुरिनकान्तः । तत्तेजस्वी पुरुषः, परकृतविकृतिं कथं सहते ॥ ३ ॥ भवादृशेषु सामन्तगणेषु विद्यमानेष्वयंनृपासदोऽसान्विजेष्यते तदाऽस्माकमुखमप्यदर्शनीय स्यात् । इदकार्यपरकीयमिति मवद्भिन मन्तव्यम् । निजकुलमर्यादामालोक्य स्वामिनोऽर्थे प्राणा अपि दातव्याः । अन्यथा जीवननिष्फलम् । यतः-यजीव्यते चणमपि प्रथितंमनुष्य-विज्ञानविक्रमयशोभिरमण्यमानम् । तनाम जीवितमिहप्रवदन्ति तज्ज्ञाः, काकोऽपि जीवति चिरञ्च बलि भुते॥१॥ यो नात्मजे न च गुरौ न च भर्तृकार्ये, दीने दयां न कुरुते न च बन्धुवर्गे । किं तस्य जीवितफलं हि मनुष्यलोके, काकोऽपि जीवति चिरश्च बलिं च भुते ॥ २ ॥ संप्रति चन्द्रराजस्तु कुक्कुटत्वंप्राप्त इति स्वचेतसि नानेयंसोऽपि युष्माकं सेवा न विसरिष्यति. यतः स नरमूर्धन्यः परोपकृतिरसिकस्तथैवासाभिरपि वर्तितव्यम् द्वौ पुरुषो धरति धरा-थवा द्वाभ्यामपि धारिता धरणी । उपकारे यस्य मति-रुपकृतं यो न विसरति ॥ १॥ इत्थमन्त्रिवचनविश्वस्ताः सामन्ताः सजीभूय जगुः-सचिवेश्वर ? क्षत्रियास्तुप्राणान्तेऽपिस्वामिकार्यविमुखा न भवन्ति पुनश्चन्द्रराजसेवकानामस्माकं किमुवतन्यम् - यश्चन्द्रराजभुजपञ्जरपालितोऽस्ति, वीरः स युद्धविमुखो न भविष्यति प्राक् । यस्ले कृते यदि न सिक्ष्यति कोऽत्र दोषः, प्राणैरपि प्रधनमूर्धनि संस्थितानाम् ॥ १॥ अथ सर्वेषामैकमत्यविज्ञाय सजीकृतसैन्यः सचिवः सद्यः प्रयाणदुन्दुभिवादयन् पुरतोबहिर्निश्चक्राम. यतः-महौजसो मानधनाग्रयायिनो-नसंहताः संयति लम्धकीर्तयः । प्राणव्ययं नो गणयन्ति सौभटा-इच्छन्ति चान्यस्य सदा पराजयम् ॥१॥ For Private And Personlige Only Page #228 -------------------------------------------------------------------------- ________________ ShriMahavir JanArchanaKendra Achah agarsun Gyaan तीयोन्जाले षष्ठः समः॥ ॥चंद्रराज-H युद्धकालेऽग्रगो यः स्या-त्सदा पृष्ठानुगः पुरे । प्रभोद्वाराश्रितो हम्, स भवेद्राजवल्लभः ॥२॥ चरित्रम् ॥ ___ अहमहमिकया संपततोरुभयोः सैन्ययोर्वीरभटा निजविजयमिच्छन्तोदृष्टियुद्धवितेनिरे. तद्भारावनधरणीतलंनिनोच्चग तिकुर्वदिव दोलायमानमलक्ष्यत. यता-अनेकराजन्यरथाश्वसंकुलं, भयप्रदं भीरुजनस्य वीक्षणात् । रणाऽजिरं जित्वरमोददायक, १०७॥ | बभूव देवाऽसुरविसयावहम् ॥१॥ वाद्यान्यनेकानि नदन्ति दन्तिनो-मदप्रवाहं जनयन्ति संगरे । तुरङ्गमा वायुविजित्वरारया हेषन्ति दिक्चक्रमिवाशु लचितुम् ॥२॥ अथहेमरथोनिजबलोपेतोऽपेतदैन्यः सिंहनादंविधाय स्वसामर्थ्यद्योतयबाह-सुमते ।। नयकर्मकोविदस्त्वं, कथमत्रागमनं त्वया व्यधत्त । सुभटोचितसङ्गरेषु वीरान् , जयलक्ष्मीxणुते हि नान्यलभ्या॥१॥ इत्थंतद्वचनमाकर्ण्य शिथिलीभूतमानसानिजसुभटान्समुत्साहयन्सुमतिः प्राह-विज्ञात एवास्ति तव प्रभावो-ममाऽपि हे हेमरथप्रजेश । कियच्चिरं तिष्ठति कातरत्वं, सुगोपितं भीरुजनस्य सङ्गरे ॥ १ ॥ इत्थंविवदमानयोरुभयोः सैनिका रिपुरोषारुणितनेत्रा मिथो जिघांसवः पर्यपतन्-तद्यथा-परितः परिवत्रुस्ता-वन्येऽप्येत्य नराधिपाः। चतु| रङ्गबलोपेता-चतुरम्बुधिविश्रुताः ॥१॥ प्रयाणतुर्यनिर्घोष-संमिलत्सर्वसैनिकाः । तेषां बह्वादिसंख्येव, व्यक्तेयचा न 7 विद्यते ॥ २ ॥ तुरङ्गिणां पदातीनां, रथिनां गजरोहिणाम् । यस्य येन समा कक्षा, स तमाह्वास्त वीतभीः ॥ ३ ॥ युद्धमार्गविदो युद्ध-मारभन्त महाभटाः । प्राणैरस्थास्नुभिः स्थास्नु, यशश्चेतुमभीप्सवः ॥ ४॥ निजेपुरचितस्फार-मण्डपोत्सारितातपाः । तत्र नाज्ञासिषुर्योधाः, प्रहरन्तः परिश्रमम् ॥५॥ स्वामिसंमानयोग्यं य-द्यत्स्वसंभावनोचितम् । यच्चाम्नायसमं तत्ते, सारं सारं डुढौकिरे ॥ ६॥ शस्त्रप्रहारैर्गुरुभिः, समुदायेन योजितः । तेना ॥१०७॥ For Private And Personlige Only Page #229 -------------------------------------------------------------------------- ________________ www.kobabirth.org Achnatha n Gym मर्षात्पुनः सोऽस्ख-समुदायेन योजितः ॥ ७॥ कस्याऽप्यश्वगतस्येभ-कुंभ निर्मिन्दतोऽसिना । ततः पतन्त्यभात्पुष्प-वृष्टिवन्मौक्तिकावलिः ॥ ८॥ योधाः शस्त्रक्षताः पेतु-भूरितापा रणाशयाः । भूतैर्बुभुचितैयुद्ध-भूरिता पारणाशया ॥६॥ भग्ने चापे गुणे च्छिन्ने, रिक्तीभूते च चाणधौ । कस्याऽप्यासीद् द्विषा, दीर्घ दण्डादण्डि कचाकचि ॥१०॥ श्रुतप्रभावा इह केऽपि वीरा-अभिन्नभावाः क्षतवैरिवाराः। वितेनिरे मलजनरलभ्यं, युद्धं समंताद्विजयामिलापाः ॥ ११॥ सुकविवचनंसत्यापयचिव कश्चिद्विजयलक्ष्मीवुवुर्युनिजदृष्ट्या ब्रह्माण्डलक्ष्यीचकार, संग्रामरसपिपासवाकेचित्कुन्तलाहततुरङ्गमस्कन्धा निजंपौरुषप्रकटीकुवन्तोऽवदन् । हे चत्रवंशतिलका ? युधि संप्रयाताः, शस्त्रास्त्रवृष्टिमनिशं परितः सृजन्तः। संभिद्य वैरिबलमुत्कटमाशु यूयं, तृप्तिं प्रयात परिपूर्णबलप्रभावाः ॥ १॥ संभृतशुद्धोदका तीर्थभूमिकेव वीरगणव्याकुला निशितासिधाराभिर्विद्युन्नतांविभ्राणा रणभूमिरियं विद्योतते. केचिच्च सिंहध्वनिमप्रमेयं, निशम्य लक्ष्यीकृतचापबाणाः । निजेतराञ्जेतुमखण्डवेगा-दिगन्तरं व्याकुलयन्ति नादैः ॥१॥ ___उभयोः सैनिका विमुक्तवन्गंतुरङ्गमान्प्रेरयामासुः । समुद्धतवाजिनांप्रखरखुरोद्धृतेन रजःपटलेन संग्रामस्तम्भस्तम्भितमिव नभोमण्डलमदृश्यत । पदाघातैर्भूतलं कम्पयन्तो विजयलक्ष्मीमाकांचमाणा मिथो वल्गन्तःसमे सुभटा एकैकोपरि डुढौकिरे । परिहितवर्मणां तेषां खड्गधारा विद्युल्लतामधरयन्ति स्म, करश्रेणिस्थितास्तिर्यप्रहृता निशातभल्लामिथो नमस्कारं कुर्वन्त इव समलच्यन्त । धानुष्कधनुर्विनिर्गता आशुगा दृष्टाऽदृष्टलक्ष्यमिदोदृष्टिमार्गमत्यकामन् । ब्रह्माण्डस्फोटयन्त्य इव शतशम्शतघ्न्यो बधिरानपि बोधयामासुः। केचित्कातरा आशंसितजीविताशा विजयाशांपरित्यज्यपलायन्ते स्म, अपरे पुनस्तेषां गृहीतपृष्ठास्त For Private And Personale Only Page #230 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra || चंद्रराजचरित्रम् ॥१०८॥ •*•-• 1·) J•-•* O** www.bobatirth.org स्पदवीमन्वसरन् । केचित्तु दूरमुज्झितशस्त्रास्त्राः पलायनमेव शुभं मेनिरे, केचित्पुनर्भयान्विताः पूच्चक्रुः, प्रचण्डौजसः केऽपि वीररसमुद्वमन्तो युद्धक्रीडांवितेनिरे, केऽपि संग्रामकेलिनिरीचितुमपारयन्तश्चकम्पिरे, उद्भटसुभटवेग मसहमानाः केचिद्भूपीठंशरणीचक्रुः । खड्गधाराभिः खण्डशःखण्डिताः केचिच्छल नलीलामवापुः । केऽपि दन्तिनोदन्ताघातैस्तुरङ्गमाञ्जीवितोद्विग्नान्वितेनुः । केकिनांचईभारा इव महारथ्यतिरथिनोऽपि चूर्णिताङ्गा मूर्द्धामवाप्य भूमौ निपेतुः । केचित्सुभटाः खड्गप्रहारैर्भिनोत्तमाङ्गा दिव्यलक्ष्मीं लेभिरे, साचाद्वीररसजननी वाहिनी सर्वतः सौदामिनीव दिवौकसामपि विस्मयं जनयामास ।। वीरंमन्या महावीरा वीरादन्यरसो भुवि । नास्तीतिवादिनस्तृप्तिं, तद्रसेनैव मन्वते ॥ १ ॥ इत्थमुभयोः सैन्ययोर्विस्मयजनके जन्ये जाते शोणितापगा सुभटशिरः कमलराजिराजिता मुक्तमर्यादा वहति स्म । योगिनीखेचरीणां यूथानि कौतुकितानि तत्र स्त्रैरंविचेरुः । गृधादीनांतुष्टिदाय के समरमुखे सुमतिमन्त्रिणि गर्जति सति हेमरथसैनिका गोमायव इव पलाय्य काऽप्पदर्शनंप्रापुः । ततो लब्धावसरेण सुमतिना हेमरथोमयूरपाशेन निवध्य स्वाधीनीकृतः । सुमतिमन्त्रिणोविजय इति सर्वैरेकमुखेनाऽवादि, गतागतं कुर्वती जयलक्ष्मीथ स्वयमेवैतं वत्रे | अथलब्धविजयः सुमतिर्विजयदुन्दुभिनादैर्दिशोचधिरयन्नाभानगरींससैन्यः प्राविशत् । वीरमतीमम्येत्य विद्दिताञ्जलिना तेन हेमरथोऽवनतमुख उपदीकृतः । चौरवनिबद्धं तं विलोक्य वीरमती जगौ - रेवीरंमन्य १ त्वद्वलस्य परीचा जाता ? चिरन्तनस्त्वं मे दास इति मया सह योद्धुमिच्छता भवता प्रथमतः किं न विज्ञातम् १ रे मूढ ? किं न जानासि ? मत्पराक्रमम् । मम मन्त्रिणाऽपि तव पराजयोविहितः, ब्रूहि, आवयोर्मध्ये का स्त्री ? श्रद्याऽपि त्वयाऽऽभापुरीपरिसरो न दृष्टः ? यदत्र तवागमनाभिलाषा सञ्जाता ? न विस्मर्त्तव्यमेतत् - For Private And Personal Use Only Acharya Shri Kaassagarsun Gyanmandr *********--**** 1** तृतीयोज्ञासे षष्ठः सर्गः ॥ ॥१०८॥ Page #231 -------------------------------------------------------------------------- ________________ ___ त्वत्तुल्यदन्तिदमने निशिताकुशोऽह, श्येनो भवादृशपतत्रिवधेऽहमस्मि । गोमायुभापनविधावहमस्मि सिंहो,-रेक्षुद्र ? किं मम पराक्रमतां न वेत्सि॥१॥ निर्लज ? कस्तव समो भुवनेऽन्य भास्ते, निस्त्रिंशमावहसि केवलभारभूतम् । राज्य दधासि मदनुग्रहतः समान, निर्मानमोहपदवीमधुना भजस्व ॥२॥ एवमनेकधा वचनप्रहरणैस्तंजर्जरीकृत्य साऽमर्षपुरितास्या । तिरवकार, सुमतिप्रमुखंसामन्तमण्डलंसन्मान्य वीरमती खस्वस्थानन्यसृजत । इति श्रीचन्द्ररानचरित्रे तृतीयोल्लासे षष्टः सर्गः ॥ ६॥ ___ ततःसुमतिमन्त्री वाचोयुक्त्या वीरमतींप्रज्ञाप्य तं हेमरथंबन्धनान्मोचयामास, वसनादिकेन सत्कृत्य भोजनश्च कारयित्वा । तं तोषयामास, तदनुवीरमत्याभणितम्-ममाज्ञामुररीकृत्य, वर्तितव्यं सदा त्वया । नृपाऽधम ! मम ध्याना-त्तवास्तु मङ्गलं | शुमात् ॥१॥ हेमरथोऽवादीत-मातर्मत्वा त्वदीयाना, वर्तिध्ये सततं मुदा । अज्ञानतः कृतं मन्तु-मिमं मे चन्तुमर्हसि । २॥ | ततोवीरमत्याऽनुग्रहीतोहेमरथस्तत्पादौ प्रणम्य स्वस्थानं जग्मिवान् । अथाऽन्यदाऽनेककलाकुशलःशिवकुमारनामा कश्चिनटःपरिभ्रमंस्तत्र समागतः। तेन साधनाट्यकलाभीरञ्जितराजलोका नरपञ्चशत्यभूत् । स च नटाधिपो नायकलासु सर्वत्र लन्धकीर्तिरभवत्-राजसभा प्रविश्य स वीरमतींसविनयंप्रणम्य प्राह--श्रीमति ? त्वत्प्रसादेन, दर्शनं तव मेऽजनि । महतां दृष्टिमात्रेण, मादृशानां हि जीवनम् ॥ १॥ वीरमती दृष्टिक्षेपेण तं पृच्छति, नटाधिप ? त्वमायातः, कुतः पेटकसंपुतः । राजन्तेऽसमये नैव, मौक्तिकाभरणान्यपि ॥१॥ सविनयं नटोभणति-धीरराजाङ्गने ? मात-स्तव ख्यातगुणान्स्मरन् । उत्तराशास्थितान्भूपा-यञ्जयनागतोऽस्म्यहम् ॥ २॥ For Private And Personale Only Page #232 -------------------------------------------------------------------------- ________________ ॥ चंद्रराज- चरित्रम् ॥ तृतीयोलासेसप्तमः सर्गः॥ तथा च-आभापुरी पूर्णविभा श्रुता मया, तथैव दृष्टाद्य विलोकनोचिता। यदीयसंपत्तिसमानतामिह, समादधाना नगरी न चापरा॥३॥ सौम्याकृते ? सभ्यजनैः समेता, कृपावती त्वं भवताच्छतायुः । नराधिपानां कुशलेन लोका-भजन्ति सौख्यं सुकृतकभाजः॥४॥ इच्छामि मातस्तव भावि शासनं, दारिश्यमुद्रातिविघटनक्षमम् । प्रसादयित्वा नटविद्यया त्वकां, कलां स्वकीयां सफलामौम्यहम् ॥ बीरमती भणति-नटाधीश ? निजकलां दर्शय, ततोगृहीताज्ञःशिवकुमारोनाट्यसंभारनिमेलयत् । नर्तका अपि निजस्वामिनोनिदेशमवाप्य स्वस्वकर्म प्रविधातुंतत्परा अभूवन् । अथशिवकुमार सजितवेषोरङ्गभूमिमवतीर्य नवीननाट्यकलाभिर्वीरमतीस्थिरदृष्टिं चकार, तदानींपटहादिध्वनिश्रुत्वा गुणालयो गुणावच्यपि निजोन्सङ्गे पञ्जरस्थितंचन्द्रराजनिधाय गवाक्षे समुपविश्य तत्प्रेक्षणकमद्राक्षीत् । ततोऽखिलनाट्यकलाकलिता शिवमालाभिधाशिवकुमारसुता निजकलालालित्यंप्रदर्शयितुंसञ्जीवभूव । नर्तनाय महोत्तुङ्गो-वंश ऊ/कृतः क्षिती। स्वर्गारोहकृते स्तम्भ-इवादृश्यत ताचिकः ॥ १॥ रज्जुभिः सर्वतो बद्धोलोकाकार इव स्थितः । तदने स्थापितं चैकं, क्रमुकं युक्तिपूर्वकम् ।। २॥ तदन्तिके समागत्य, शिवमाला कृतानतिः । चन्द्रराजजयं प्रौञ्चै-रुच्चचार जनैः सह ॥३॥ तत्पिता प्राह तां पुत्रि ?, सावधानतया त्वया । दर्शनीयं निजं दाक्ष्यं सभ्यतुष्टिकर वरम् ॥ ४ ॥ यतः-आपरितोषाद्विदुषां, न साधु मन्ये प्रयोगविज्ञानम् । बलवदपि शिचिताना-मात्मन्यप्रत्ययं चेतः ॥ ५॥ यद्यत्र राजसमितो लब्धकीर्ति भविष्यसि तर्हि तब कलाकौशल्यंक्कोपयोक्ष्यते ?-अवसरं प्राप्य योमृढः, स्वहितं नसमीइते । लोकबाह्यः स विज्ञेयः, को हि कीर्ति न कासते ॥१॥ साऽपि निजपितृवचनंसंस्मरन्ती पक्षिणी नभस्तलमिव तद्रज्जुमालम्म्य वंशानमारक्षत् । ततोवंश स्थितपूगीफले स्थापितनाभिःसा निम्नमुखी चक्रवदभ्रपत् । तदधोभागे पटहवादकाः सबलंपटहा ॥१०॥ For Private And Personale Only Page #233 -------------------------------------------------------------------------- ________________ नवादयन्त | केचिच्च तद्रिरक्षवोऽखण्डितोयदृष्टयस्तामेव ध्यायन्तस्तस्थुः। कुलालचक्रवच्छरीरंभ्रमयन्ती सा मध्येपरावृत्य क्रमकाग्रे निहितमस्तको/कृतक्रमयुगला तापसीव बभौ-भ्रमन्ती सा पदं वार्म, संस्थाप्य क्रमुकोपरि। अलचितगतिश्चक्राकारमभ्रमदन्यथा ॥१॥ कौतुककारिणीमिमांतत्कलानिरीक्ष्य सकलनरनार्यानिहितमुस्खाङ्गुलिका अभूवन् । ततोवंशाने संस्थिता सा पञ्चवर्णाशिरोवेष्टनपट्टिकांगृहीत्वा पुष्पमालामिवायथ्नात् । इत्थंदर्शितनाटयकलाकौशलांशिवमालांशिवकुमारोऽवदत| सुते ? समस्तेयंपरिषत्तव कलाकौशलेन सन्तुष्टाऽजनि, अधुना नीचैरवतर, इतिनिजजनकादेशमवाप्य साभुजगीबद्दवरकमवलम्म्य भूप्रदेशमासदत्-भूमिस्थिता सादितनूत्नजन्मा, स्वज्ञातिवगैरखिलैरिवाऽसौ । आश्लिष्यताऽऽनन्दभरेण भुग्ने-र्गुणाहि सर्वत्र पर्द लभन्ते ॥१॥ अधःपतनभयनिवृत्ता नटाश्चन्द्रराजजयंब्रुवाणा पटहध्वनिकुर्वाणा वीरमतींपारितोषिकमयाचन्त-चन्द्रराजः सदा जीया-द्राजेन्दुरपरः क्षितौ । राजन्वती त्वनेनोर्वी, नृपाः सन्तु सहस्रशः ॥१॥ कामं गावो घटोन्यस्तु, बम्भ्रमन्ति धरातल्ने । कामगव्यो जनत्रास-शमने सर्वदा क्षमाः॥२॥ श्रोत्रपुटयोस्तप्तवपुसमामेतेषांवाणींनिशम्य राज्याभिमानमावहन्ती वीरमती काकिणीमात्रमपि द्रव्यं तेभ्योनायच्छन् । अलब्धमनोरथा नटाः पुनरनेकधा कलाकौशल्यमदर्शयन् । ततश्चन्द्रराजस्य जयशब्दमुच्चैरुदीरयन्तःसर्वे नटा निबद्धाञ्जलयोवीरमतीमयाचन्त, तदानीमपि रुष्टया तया मनागपि दानबुद्धिर्नविहिता, इतरे जना नाट्यकलानिरीक्ष्य भृशंमोदमाना दान दातुं समुत्सुका अपि निजस्वामिनीमवधीरयितुनाशक्नुवन्-स्वामिन्यग्रे नो समर्था हि भृत्या, कार्य कर्नु बुद्धिमन्तोऽप्ययुक्तम् । कृत्याऽकृत्यं ये विजानन्ति लोके, तेषां प्रज्ञा शस्यते ताचिकानाम ॥१॥ For And Persone ly Page #234 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 41 चंद्रराज चरित्रम् ॥ ॥११०॥ 1-)+++*69K++***+++++++******+***** www.kobarth.org अथाऽस्मिन्नवसरे पञ्जरस्थःकुक्कुटोव्यचिन्तयत्-इदं नटपेटकं मदीयं यशोवर्णयति, ततो मे विमाता तदसहमाना पारितोषिकं तस्मै न यच्छति, यदीमे नटा दानविमुखा भविष्यन्ति चेदेशान्तरगता मदीयांदुष्कीर्त्तिप्रथयिष्यन्ति यतः संमानिता मानधनेन लोकाः स्वजीवितेनाऽपि हितङ्कराः स्युः । तातेतिसंबोधनमात्रनु भो - वृषोऽतिभारं वहते नियुक्तः ॥ १ ॥ तथा च-दानजिघृचया सर्वे, वैषम्यं नैव मन्वते । स्वार्थैकसाधने सक्ताः, कार्याकार्य न जानते ॥ २ ॥ तस्माद्दानन्त्वेषामवश्यंमया दातव्यमन्यथा मे कीर्त्तिः कथं स्थास्यति ? एवंवितर्कयन्स निजपञ्जरशलाकाश्चरणाघातेनाऽपसार्य रत्नखचितंसुवर्णकच्चोलक मेकं चञ्चवागृहीत्वा तेषामग्रेप्राक्षिपत् । अधः पतितं तद्विलोकमानः शिवकुमारोझटिति तद् गृहीत्वा चन्द्रराजोविजयतामिति जयघोषणामकरोत् । तदनु पटहवादकेनाऽपि तजयपटहोभृशंताडितः । ततोऽखिलजना वीरमतीमनादृत्य सर्वतोविविधवसनाऽलङ्कारान्प्रदातुलशाः । शिवकुमारस्तु वसनविभूषणानांप्रभूतंराशिविलोक्य भृशंप्रमुदितोजझे, नटा नय्यश्व स्वस्वोचितवस्त्रविभूषणैः शरीराणि व्यभूषयन् । परिहिताऽमूल्य नेपथ्यास्तेऽपि नवीना इवालच्यन्त, शिवकुमारोनिजकर्मणि सिद्धिमानभूत् । चीरमत्याःकुमत्या वपुषि वन्हिज्याला प्रवर्द्धिता परितः प्रासरत् । शिवकुमारोऽपि चन्द्रराजजयमुच्चारयन् गृही तवीरमत्याज्ञोनटैः सार्द्धं स्वस्थानमगात् । वीरमत्याः प्रकोपस्तु प्रतिक्षणंवृद्धिमवाप, ततोज्वलितमानसया तयाऽवादि- मयि सदसि तिष्ठन्त्यां ददद्दानं हि कोऽबुधः । यमस्य सदनं छत्यसुखायितमानसः ॥ १ ॥ पश्याम्यहं कस्येयंदानशौण्डीरता परिस्फुरति ? मातृगृहेऽसौ वृद्धिंगतोदृश्यते, मच्छिक्षणाद्विमुखीभूतं तमिदानींकिंकरोमि ? मद्दृष्टिपथं स नायातः । तस्यायुर्थलंबलिष्ठंविद्यते, यतोऽस्मात्स्थानात्स जीवनेत्र विनिर्गतः । पञ्जरगतेन चरणायुधेन प्रथमं पारितोषिकं प्रदत्तमिति सनिधि - For Private And Personal Use Only Acharya Shri Kassagarsun Gyanmandir 1300-103++++++++200*7 तृतीयोल्ला से सप्तमः सर्गः ॥ ॥। ११० ।। Page #235 -------------------------------------------------------------------------- ________________ ShriMaharveJain Aradhane kendra Acharya Shri Kallassogariun Granmands स्थाऽपि वीरमती नाज्ञासीदतःसा तस्मै नाकुप्यत् । अथसमयज्ञस्तन्मन्त्री भणति स्म-भगवति ? मातः ? भवत्या रोषविधाने कारणं न विद्यते, निजबालानामपराधमाता हितैषिणी सदैव सहते. यतः--निजापत्यकृतान् दोषान् , सहते जननी निजा । पिपासुनाऽपि वत्सेन, पीडिता गौः पयःप्रदा ॥१॥ योत्राग्रतो दानविधानदक्ष-स्तेनाऽपि मातस्तव शुभ्रकीर्तिः । यो वीरमानी युधि संप्रयात-स्तल्लब्धकीर्ति पगामिनी हि ॥२॥ स्वामिनि ? ये दानदक्षास्ते निजस्वामिनोनिमलंयशःश्रुत्वा प्रच्छन्ना न तिष्ठन्ति, ये केचन दावितीर्य निजस्वामिनोऽनृणत्वमैच्छस्ते सकला अपि त्वद्भुजपालिता भवदीयाःप्रजाःसन्ति. निजबाला जनन्यग्रे चापलक्रियां कुर्वन्ति, तत्र तव कोपस्य कारणं नास्त्येव । इत्थंमन्त्रिणा बोधिताऽपि सा तद्वचनंनाऽमन्यत, भृशंक्रोधाकुलाजनिष्ट, ततोविसृष्टराजसभा कोपाक्रान्तमानसा वीरमती निजस्थानंजगाम, दिवानाथोऽपि तदुःखदुःखित इब क्षणादस्तङ्गतः। विहितसान्ध्यकर्मा सा सुखशय्यामभजत् , चिन्ताचान्तचेता इतस्ततोविलुठन्ती सा तुलिकामनाथेऽपि सुखासने क्षणमपि निद्रासुखं न लेभे. यतः-चिन्ता चितासमा | प्रोक्ता, बिन्दुमात्रविशेषतः। सजीवं दहते चिन्ता, निर्जीव दहते चिता ॥१॥ चिन्ता जरा मनुष्याणा,-मनध्वा वाजिनां | जरा । असंभोगो जरा स्त्रीणां, वस्त्राणामातपो जरा ॥ २॥ चिन्तातुराणांनसुखननिद्रा, कामातुराणां नभयं नलजा । अर्थातुराणां नगुरुर्नबन्धुःक्षुधातुराणां न रुचिर्न वेला ॥ ३ ॥ पुनःसा व्यचिन्तयत्-अहो ! अखण्डितशासनां मामवगणय्य केन | मुमूर्षुणा प्रथमतोदानप्रदानाय करःप्रसारितः ? इति चिन्तातुरायां तसां रजनी विभाता-कुमुदवनमपथि श्रीमदम्भोजखण्डं, | For Private And Personale Only Page #236 -------------------------------------------------------------------------- ________________ ॥ चंद्रराजचरित्रम् ॥ तृतीयोलासेसप्तमः सर्गः। ॥११॥ का त्यजनि मुदमुलूकः प्रीतिमांश्चक्रवाकः । उदयमहिमगेचिर्याति शीतांशुरस्तं, हतविधिलसिताना ही विचित्रो विपाकः ।. १ ॥ * नभसि विरलतारा मौक्तिकानीव भान्ति, स्फुटतरमयमस्तक्ष्माधरं चुम्बतीन्दुः। रविरुदयधरित्रीधारिमूर्धानमतुं, हृदयमनु नितान्तोल्लासमयीकरोति : २।। तथा च-अभूत्वाची पिङ्गा रसपतिरिव प्राप्य कनकं, गतश्छायश्चद्रो-बुधजन इच ग्राम्यसदसि । क्षणं चीणास्तारा नृपतय इवाऽनुद्यमपराः, न दीपा राजन्ते द्रविणरहितानामिव गुणाः॥३॥ अन्यच्च-यात्येकतोऽस्तशिखरं पीतेराषधीना-माविष्कृतारुणपुरःसर एकतोऽर्कः । तेजोद्वयस्य युगपद् व्यसनोदयाभ्यां, लोको नियम्यत इवैष दशान्तरेषु ॥ ४॥ उदयाचलचूला समारूढे दिनकरे दीनमतिवीरमती सदोगृहमभ्येत्य निजाधिकारिणो वरिष्ठापौरांश्च समाहुतवती, संभृतराजसभा सा तमेव नटं समाकार्य पुनर्नाटकंविधातुसमादिशत् । लब्धादेशेन तेनापि धनलीप्सया तत्कालमेव सकलसामग्रीसजीकृत्य रंगभूममध्यभागेवंशदण्डः समुत्खातः । तदानीम्-गुणावली हाटकपञ्जरस्थं, भीरमादाय निजे गवाक्षे । नवं नवं नाटकमीक्षितुं सा, तस्थौ हि किं दुःखिजनस्य दुःखम् ॥ १॥ शिवकुमारोऽपि नाटकंप्रारभत-भरतादीन्यनेकानि, नाटकानि वराणि च । प्रदर्शितानि नव्यानि, सभ्यचेतोजिहीर्षुभिः॥१॥ ततोदानलीप्सुनटाधिपश्चन्द्रराजोविजयतामित्यसकृद्भाषमाणोवीरमत्याःसमीपमागतः । चन्द्रराजजयंनिशम्य निजमात्मानं दासीमिव मन्यमाना सा भूरिविषादलेभे । मौनमुखी च किमपिनाऽवोचत्-पारितोषिकप्रदानाय तया करोऽपि न प्रसारितः। ततःपौरा धनंदित्सवोऽपि वीरमतीमुखच्छविंविलोकमानास्तथैवाऽस्थुः। नटमण्डलसचिन्तंजातम्-किमद्य वीरमातेयं, विरम* त्येव दानतः। कला मे सफला लोके, विफलाऽद्य कुतोऽजनि ? ॥१॥ विचित्रमस्या हृदयं, मया न ज्ञातमर्थिचा । क्षुद्राणामर्थने P १११॥ For Private And Personale Only Page #237 -------------------------------------------------------------------------- ________________ Acharya Shri Kallassogariun Granmands लाभो-दःखदायी हि केवलम् ।।२।। शिवकुमारःपरितोदृष्टिंप्रसार्य-लघणेन विना शाकं, सेना च गजवर्जिता । पत्रहीना यथा बद्धी, विचन्द्रयं तथा सभा ॥१॥ तदानींमुहुमुहुर्गीयमानं निजयशः क्षीरंश्रोत्रपुटाभ्यांनिपीय विमातुश्चनिर्मयश्चरणायुधश्चरणाघा. तेन लक्षनिष्कमन्यं रत्नकच्चोलकंपञ्जरादधःप्राक्षिपत् । तदेकध्यानेन शिवकुमारेण पतदेव तत्सत्त्वरंनिजकराभ्यांगृहीतम् । ततःस चन्द्रराजजयंवदमानोऽन्यानभ्यर्थयामास, प्राग्वदेव सोत्कण्ठैःसर्वैस्तदिच्छाधिकमनर्गलंदानप्रदत्तम् । प्रजानांतदत्याचारविलोक्य स्मृतकुकटानिया भृशंरुष्टा वीरमती विकोश खड्गसमादाय सपञ्जरा गुणावली यत्रोपविष्टा तत्र गत्वा प्राह-रे? दुष्ट? पञ्जरगतोऽपि किमद्य लखां, धत्से न कुकुटगणाधम ? किं ब्रवीमि । पूर्व त्वया वितरणं कृत एव मत्तो-कारिष्ट तत्फलमनल्पमथो लभस्व ॥१॥ इदानीत्वायमसदनंनेष्यामि, निजेष्टदेवतांस्मर, एवं निर्भस्य खड्गप्रहारेण संविधाकर्तुसमुद्यतायांतस्यांगुणावली मध्येपतित्वाऽवदत्-मातः? किं ते ह्यविज्ञातं, दानदक्षो विहङ्गमः। काऽपि दृष्टः श्रुतो वाऽपि, घटतेऽस्मिन्न रोषता ॥१॥ कोपबुद्धिन ते युक्ता, पक्षिमात्रे धराधिपे । समाने युज्यते रोषो न तु पुष्टविपुष्टयोः ॥२॥ दीनतां चास्य संप्रेक्ष्य, दण्डनीयो न कहिचित् । नयशास्त्रविदां मात-र्मोचनीया न पद्धतिः ॥३॥ जलंपिवतस्तस्य पक्षस्पर्शेनेदंकच्चोलकंपतितंतदनेन नटेन गृहीतम् । तत्र तस्य को दोषः ? पक्षिणांतादृशोविवेकः कुतःसम्भवति ? अतोऽस्मिन्कोपाविर्भावोविवेकवत्यास्तव नोचितः, पचिवमनुभवन्नसौ स्वत्कृपया स्वनिर्वाहंकरोति, मातरसौ दयापा–विद्यते, इत्थंप्रार्थयन्त्या गुणासल्या वचनं श्रुत्वा पौरा अपि तत्र समेत्य वीरमतीमकृत्यान्न्यवारयन् । ततोनिवृत्ता सा सभायांसमागत्य स्वासनमसेवत, स्वोचितदानलाभेन नटाम्प्रमोदमवापुः । शिवकुमारेण For Private And Personale Only Page #238 -------------------------------------------------------------------------- ________________ तृतीयोलासेसप्तमः सर्गः ॥ ॥ चंद्रराज-17 पुनर्वीरमतींप्रमोदयितुंनाटकंप्रारब्धम् , गृहीतजनकादेशा शिवमालाऽपि वंशाग्रमारुह्य पञ्जरश्चाभिलक्ष्य नृत्यकलाप्रारभत । | चरित्रम् ॥ तदानीमियपक्षिभाषांजानातीति विज्ञाय कुक्कुटोनिजभाषया शिवमालांप्रत्यबोधयत् --नकि ? स्वकलादक्षा, विद्यसे सत्यवा दिनी । पक्षिमापाचणाऽतस्ते, मद्वृत्तान्तं ब्रवीम्यहम् ॥ १॥ त्वत्कलारञ्जिता राज्ञी, मार्गयेष्टमिति त्वकाम् । वक्ष्यत्यहं तदा ॥११२॥ याच्य-स्त्वयाऽनन्यधिया बुधे ? ॥२॥ तदने किमप्यन्यचया न मार्गणीयलोभान्धितधिया, मद्वचनमवश्यंपालनीयं, सत्यमहब्रवीमि । मृत्युमुखादयंदीनविहगोरक्षणीयस्त्वया, याञ्जीवत्वदुपकारं न विसरिष्यामि, त्वदीयांधनाशामहंपूरयिष्यामि, मद्भुत्तान्तमामूलंसर्वपश्चात्त्वारहसिनिवेदयिष्यामि, मदुक्तंवचनंत्या साधनीयमेव । इत्थंतदीयांमन्दोक्तिमाकर्ण्य शिवमालाऽपि ज्ञातसारा नाटकान्ते वंशादुत्तीर्य निजजनकरहसि नीत्वा चरणायुधगदितबार्ता निवेदयामास-हेतात? मद्वचनतश्चरणायुधोऽयं, याच्यस्त्वया सकलदीव्यनिधानभूनः ॥ सिद्धिर्भविष्यति परोपकृतिप्रभावा-दस्मन्मनोरथचयस्य कुतोऽन्यवाञ्छा ? ॥१॥ शिवकुमारोऽपि निजपुत्रीवचनंप्रमाणीकृत्य वीरमतीमभ्येत्य तद्यशोगानंकुर्वन् दानजिघृक्षया तत्रैव तस्थिवान् । सुधासोदरंवर्ण्यमानंनिजयशःपीत्वा सा भृशं तुतोष, ततस्तंनटॅनिजान्तिके समाहूय तया स भणितः नटाधीश ? वरं सद्यो-याचस्व हृदयप्रियम् । तुष्टास्मि त्वत्कलां वीक्ष्य, वीक्षणीयां महीभुजाम् ॥ १ ॥ कलास्तु बहवो दृष्टा नटानां देशचारिणाम् । इयन्त्वपूर्वा लोकानां, विद्यते चित्तहारिणी ॥२॥ लब्धावसरः शिवकुमारोऽवादीत् । यदि मातः प्रसन्नाऽसि, कुक्कुटोऽयं समर्प्यताम् । अनेनैव प्रसन्नोऽस्मि, नान्यदिच्छामि साम्प्रतम् ॥१। मत्पुत्री शिक्षते राज्ञि, कुक्कुटस्य गतिं सदा । अतः प्रदाय तं भव्यं, निवृत्ति भज भावतः ॥२॥ स्ववधूकते त्वयाऽन्यवरणायुधः पालनीयः, न ॥११॥ For And Persone Oy Page #239 -------------------------------------------------------------------------- ________________ ShriMahavir JanArchanaKendra Achar तेन लोके किमप्यनवाप्यमस्ति-मातस्त्वत्कृपयाऽस्माकं, वित्तवाञ्छा न विद्यते । यदि स्यात्तहिं लोकेऽस्मि-विद्यन्ते बहवो नृपाः॥१॥ इतिदृढाग्रहपरंशिवकुमारं विदित्वा वीरमती प्राह-रे मुग्ध ! किमिदं याचितम् ?-संप्राप्य मादृशी दात्री, किमु तुच्छं हि याचसे । गजाश्वरत्नसंपत्ति, विमुच्य त्वं विमोहितः॥१॥ पचिदानेन मे कीर्ति-श्चिरस्थायिनी नश्यति । पचिदानं श्रुतं? कापि, त्वयाऽपि देशचारिणा ॥२॥ किश्च-मया वध्वाः प्रमोदाय, रचितोऽयं प्रयत्नतः। तुभ्यं ददामि चेन्नून, विषादार्ता भवेद्धि सा ॥३॥ अतस्तमन्तरा मनोवाञ्छितमन्यद्याचस्व, तदाशयज्ञः सोऽवादीत्-राज्ञि ? विहगदानेन, त्वकीर्तिः स्फूर्तिमाप्स्यति । प्रार्थितस्य प्रदानेन, दातृत्वं श्लाध्यते बुधैः॥१॥ मातर्जानाम्यहं सर्वे, प्राणेभ्योऽप्यतिवल्लभः। तवाऽयं विहगो रम्य-स्तथाऽपि मम दीयताम् ॥ २॥ इमं ददासि नो मह्यं, किमन्यचं प्रदास्यसि । परीक्षणं जनानां हि, प्रतिस्थानं प्रजायते ॥३॥ तथाविधंतस्याग्रहविज्ञाय तया विविधयुक्तिभिर्विघोधितोऽपि स निजाग्रह न शिथिलीचकार, तदोपायान्तरमजानन्ती सा तद्वचनमङ्गीकृत्य कुक्कुटंसमानेतुं निजमन्त्रिणं गुणावल्याः सन्निधौ प्राहिणोत्-- इति श्रीचन्द्रराजचरित्रे तृतीयोल्लासे सप्तमः सर्गः ॥ ७ ॥ ततो मन्त्री तत्र गत्वा गुणावली विज्ञापयतिस्म-गुणखाने ? नमस्तुभ्यं, कुक्कुटदेहि सांप्रतम् । वीरमत्याज्ञया राज्ञि ?, संगतोऽहं त्वदन्तिके॥१॥ नटानामयं चरणायुधःप्रदातव्यस्तस्मात्सद्यस्त्वमिममे देहि, अत्रस्थितोऽयं सुखी न भविष्यति, नटान्तिके तस्य काऽपि क्षति स्ति.तत्रस्थितःस मवान् भविष्यति. नटपुत्री शिवमाला खजीवितमिव तं रतिष्यति. चिन्ता त्वया कापि न विधेया, For Private And Personlige Only Page #240 -------------------------------------------------------------------------- ________________ Make ॥ चंद्रसमचरित्रम्।। | तृतीयोलासेष्टमा सर्गः ॥ ।।११३।। पाचमामाय मे पञ्जरंदेहि, विलम्ब मा कुरु, गुणावली जयौ-यदाथ मन्त्रिन् ? वचनं तदेव, सत्यं महाशत्रुराय माता। तस्माबटेभ्यः प्रददाति मोदा-बैरी जनो वैरिविघातदक्षः ॥१॥ अतः परस्मै कथमर्पयामि, स्वजीवनंतं जगदेकनाथम् । त्वं तत्र मत्वा नटराजमाशु, विबोधयानेन कियांस्तवार्थः ।।२।। मदन्तिकेऽस्मिन् स्थित आशया मे, प्रयान्ति दीनानि कुतोऽन्यथाज्य । यः पीब्यते वेत्ति स वेदनां वै, हास्यं करोत्येव परस्तु मुग्धः १३॥श्वथर्मदीया मम भर्नुरिष्टं, स्वमेऽपि नो वाञ्छति किं न वेत्सि?। निवेदयाम्यद्य मदीयदुःखं, त्वामन्तरा कं विधुराननाऽहम् ॥ ॥ इतिगुणावच्या आक्रन्दवचनानि निशम्य मन्त्री पुनस्तामाश्वासयमाह-राज्ञि? त्वयाऽस्य विषये खलु नो विषादः, कार्यः सुखेन हृदि चिन्तय तीर्थनाथम् । सर्व शुभं तथ जनिष्यति दैवयोगा-सिद्धे विधौ किमिह वैरिगणो विदध्यात् ।। १॥ इत्थंमन्त्रिवचनंप्रमाणयन्ती निजजीवितमिव पञ्जरगतंतं मन्त्रिणे प्रदाय साश्रुनयना सावादीस्वामिन् ! दीनाऽवला त्यक्त्वा, विदेशं यातुमिच्छसि । अकृत्ये ते मतिः कस्मा-दकस्मादजनि प्रभो ? ॥१॥ विद्यमाने त्वयि नाथे, कथं तिष्ठामि निर्धवा । अनाथाऽहं कियत्कालं, जीविष्यामि दयानिधे ॥ २ ॥ निराश्रयायाः शरणं न 4 मेऽन्यत् , गत्वा यतस्तत्र वदामि दुःखम् । प्राणप्रियोऽपि त्वमनर्थहेतु-र्जातस्ततः कोऽन्यजनस्य दोषः ॥३॥ स्वामिन् ? सदा त्वं मम वल्लभोऽसि, स्वयापि मे संस्मृतिरेख कार्या । ममापराधो यदि दृष्टपूर्वः, क्षन्तव्य एवाऽस्ति भवादृशानाम् ॥ ४ ॥ निरागसं मां प्रविहाय सद्यो-देशान्तरं गन्तुमनोऽभवत्ते । प्राणेश ? हा? त्वद्विरहातुरायाः, क्षणोऽपि भावी युगसंमितो मे ॥ ५ ॥ पक्षित्वमाप्ते त्वयि प्राणवल्लभ?, मनोरथश्रेणिरभून्मदीया। साऽप्यद्य दुर्दैववशाद्विनष्टा, दरिद्रिणां दुःखगतिन दुर्लभा ॥६॥ पुनर्भवदर्शनमस्ति दुर्लभं. दृष्ट्या पवित्रीकुरु मा नताङ्गीम् । वियोजनं यः करुतेतवैत, ब्रवीमि किं निन्द्यतमं नरा For And Persone Oy Page #241 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra **-**--**0X***++++ *** www.kobarth.org चिप १ ॥ ७ ॥ योऽपकाररतो नित्यं, परकार्यविघातकः । तन्मुखं रजसा पूर्ण, जायतामञ्जनोपमम् ||८|| स्वामिन् । सकृन्मयि दृष्टिपातं कुरुष्व भाविनी भवद्विरहानलज्वाला मां भृशं व्यथयति भवता निजदर्शनवृष्टिधाराभिरहं निर्वापयितव्या, ईर्ष्यालुना दुर्दैवेनावयोः साहचर्य न विसोढम् । ईदृशदुःखश्रेणींसहमानांमामपि धिगस्तु-वज्रेण निर्मितं नूनं विधिना हृदयं मम । अन्यथा भिद्यते किंन, सङ्कटेऽपीदृशे दहा ? ११ ।। १ ।। दैव ? तुभ्यं नमस्कृत्य, प्रार्थयामि मुहुर्मुहुः । ईदृशं सङ्कटं काऽपि, मा देहि मद्रिपोरपि || २ || स्वामिंस्त्वत्स्नेह वाक्यानि स्फुरन्ति हृदये मम । शन्यवत्तानि पीडां मे, करिष्यन्ति दिवानिशम् ॥३॥ स्वास्त्विद्दर्शनाकाङ्क्षा, पूरणीया पुनस्त्वया । अन्यथा मे गतिर्नास्ति, जीवामि ध्यानतस्तव ॥ ४ ॥ एतदेव हि दुःखं मे, भवन्तं प्रतिवासरम् । नर्त्तयिष्यन्ति सर्वत्र, नटाः स्वोदरपूर्त्तये ॥ ५ ॥ तदुःखञ्च सहिष्येदं ततोऽप्यतिभयप्रदम् । श्वभूदुःखं महादुःखं, जागर्त्ति मम मूर्धनि ॥ ६ ॥ स्वामिन्नत्र स्थितस्याऽपि, तब सौख्यं न विद्यते । ससर्पे हि गृहे वासः, प्राणसंशयदायकः ॥७॥ “ शङ्कुला मुकन्यायोऽत्र संप्राप्तः " विधिनिषेधशून्या जातास्मीति निगद्य विरतायां तस्यां तदर्थवेदिना कुक्कुटेन चरणनखैरचराणि विलिख्य भूमौ विज्ञापितम् - तन्वङ्गि ? चिन्ता मम नैव कार्या, समागमो नौ पुनरेव भावी । लब्धस्वरूपस्तव पूरयिष्ये, नटप्रसङ्गेन मनोरथं द्राग् ॥ १ ॥ जीवनहं त्वत्स्मरणानुपङ्गी, शश्वत्तत्रैवोपकृतिं स्मरिष्ये । दूरस्थितोऽप्यस्मि तत्रैव चित्ते, न त्रुय्यति स्नेहगुणो हि मुग्धे १ || २ || अस्मान्नटगणाद्भावि, मनुष्यत्वं मम ध्रुवम् । त्वयैतत्सर्वथा ज्ञेयमुद्यमोऽयं ततोऽखिलः || ३ || अतस्त्वया न मे कार्या, चिन्ता चित्तसमुद्भवा । धर्मध्यानरता शश्वद्भव त्वं सुखदा प्रिये १ ॥ ४ ॥ इतिकुक्कुटलिखिताक्षराणि वाचयित्वा किञ्चित्स्वस्वमनाः सा मन्त्रिणे पञ्जरं समर्थ भयतिस्म - वीरमत्यै प्रदेहि त्वं, पञ्जरं For Private And Personal Use Only Acharya Shri Kassagarsuri Gyanmandir -*-* Page #242 -------------------------------------------------------------------------- ________________ ॥ चंद्रराजचरित्रम् ॥ तृतीयोद्धासेऽष्टमः सर्गः॥ ॥११४॥ जीवितप्रियम् । यदाज्ञायां स्थिता शश्व-जीवामि पतिवाञ्छया ॥१॥ गृहीतपञ्जरोमन्त्री ततः समुत्थाय कृतप्रणामोवीरमत्यै कुक्कुटपञ्जरवितीर्णवान् । साऽपि नटाधिपाय तत्समर्पयामास. लब्धमनोरथंतनटमण्डलं भूरि प्रमोदमावभार. ततो वीरमती प्रणम्य तेऽप्यन्यत्र जग्मुः । यतः-सिद्धे कार्ये हि को दक्षः, स्थानस्थायी भवत्यहो ? । पक्षिणोऽपि क्षुधाशान्त्यै, श्रयन्ति फलिनो दुमान् ॥१॥ अथ शिवमाला निजावाससमेत्योत्तमामेकांमहाहाशय्यांप्रस्तार्य तदुपरि तत्पञ्जरमस्थापयत् । ततः सा निजजनकसमेता प्रणामाञ्जलिंविधाय तंचरणायुधं वदतिस्म-अद्यपर्यन्तमस्माकं, स्वामी कोऽपि न भूतले । राजमद्य वयं सर्वे, जाताः स्वामियुता ध्रुवम् ॥१॥ त्वं नरेन्द्रो वयं सर्वे, प्रजाधर्मणि संस्थिताः । नूत्नानन्दरसास्वादो,-लप्स्यते त्वत्कृपावशात् ॥२॥ भरिपुण्यप्रभावेण, त्वादृशाना समागमः । लम्यते हि प्रतिस्थानं, सुलभा नैव साधवः ॥ ३ ॥ राजनितःप्रारभ्य प्रथमभवन्तस्तुत्वाऽपरस्तुतिवयंकरिष्यामः। यतः-योग्यं विहाय को मूढः, स्तोतुमुत्सहते परम् । वीरं त्यत्वा पयः चारं, को हि स्वादितुमिच्छति ॥ १॥ नृपाधीश ? सदैवानन्दरसनिमग्नेन भवता निश्चिन्ततया वर्तितव्यम् । एवंसविनयंभणित्वा सा चरणायुधसविधे रुचिरानचिरजातान् मिष्टपदार्थान् ढोकयामास, सोऽपि चञ्चा दाडिमादिकंयथेच्छ. खादितुंलग्नस्तथाऽपि तद्रसोगुणावलीसरणाद्रुद्धकण्ठस्य तस्य कण्ठस्थित एव जीर्णतामवामोति, तादृशींदशामनुभवन्तंतविलोक्य शिवमाला प्राह-विहङ्गममहाराज!, मा विषादं कुरु स्त्रियाः । भुच्च द्राबादि सदस्तु, सर्व भद्रं भविष्यति ॥१॥ इतो वितीर्ण पञ्जग वीरमती सभांविसृज्य स्वस्थानमगमत् । ततः समयज्ञोमन्त्री गुणावलींसान्त्वयितुंसमागतःप्रोवाचदेवि ! त्वं सर्वदा मान्या, पतिभक्तिपरायणा । वीतरागंभजस्वेह, परत्र सुखदायकम् ॥ १॥ धर्मसिद्धी ध्रुवासिद्धि-रैहिका ॥११॥ For Private And Persone ly Page #243 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra KRK+K+K+9+1++++++ www.batirth.org मुष्मिका नृणाम् । दुग्धोपलम्भे सुलभा, सम्पत्तिर्दधिसर्पिषोः ॥ २ ॥ गुणावलीप्राह- मन्त्रिन् ? केनाऽप्युपायेन, मए पर्ति त्वं समानय । तद्वियोगो हि मे दत्ते, व्यथां भूरितरां हृदि || ३ || नटास्तु मत्पतिं गृहीत्वा पतिमन्तोयत्र कुत्राऽपि गता: सुखभाजो भविष्यन्ति पतिहीनाया मे कागतिस्तत्समागमथ मे कुतोभविष्यति ? नरभ्रमरश्च नवीनमित्राणि नववनिता व सेवते. अनाथायामे किंशरणमिति भवतोनाविदितमस्ति - कुक्कुटत्वं गतेऽप्यस्मिन्नस्य मातुर्मनोरथः । कदाचित्सफलो भावी, मव्यथावर्धकोऽनिशम् || १ || यावज्जीवमहं तस्याः, सहिष्ये दुष्टचेतसः । उपालम्भं कथंकारं, मार्मिकं प्राणहारकम् ॥ २ ॥ आशापाशनिबद्धां मां, नैव त्यक्ष्यति जीवितम् । ममश्वभूरियं पूर्व- वैरिणी दैवतोऽजनि ॥ ३ ॥ इदानीमपि नोशान्ति-स्तस्याश्चेतसि जायते । इतः कृष्णभुजङ्गीव, किं विधास्यति मेसुखम् ॥ ४ ॥ तथाच - यः कोऽपि मत्पतिसमागममातनोति, तत्पादसेवनमहं विदधामि नित्यम् । प्राणान् ददामि नितरां प्रकरोमि दास्यं, मूर्ध्ना वहामि तदनन्पनिदेशमाशु ॥ ५ ॥ अहो १ सर्वजना यान्ति, आयान्ति च यथाक्रमम् । श्वश्रूस्तु मे न कुत्राऽपि गच्छति मदभाग्यतः || ६ || मदर्थमेव संसृष्टा, विधिना दुष्टमानसा । अस्यां हि जीवमानायां, सुखाशा मम दुर्लभा ॥ ७ ॥ मत्पतेः कीर्त्तिमाकर्ण्य, हृदयं दह्यतेतराम् । अस्यास्तत्किं मया पूर्व, वैरबुद्ध्या विराधितम् || ८ || मन्त्रीप्राह - विषादं मा विधेहि त्वं वधूं मा कोपयाधुना । यतश्चण्डस्वभावा सा, नैव विश्वासभाजनम् || ६ || जरठेयं कियत्कालं जीविष्यति दुराशया ? । राज्याधिपस्तु ते स्वामी, परिणामे भविष्यति ॥ १० ॥ धैर्ये मतिं धृत्वा कालनिर्गमनं कुरु । आपत्कालोऽपि निर्वाह्य:, सैव बुद्धिः प्रशस्यते ॥ ११ ॥ इतिमन्त्रिवचनेन शान्तमतिर्गुणावली मन्त्रियंसन्दिश्य नटान्ति के प्रैषीत् निजस्वामिकृते च द्राचादिखाद्यानि शित्रमालां २० For Private And Personal Use Only Acharya Shri Kasagarsun Gyanmandir **********03+0 Page #244 -------------------------------------------------------------------------- ________________ ShriMahavir JanArchanaKendra Acharach an Gyaan ॥चंद्रराजचरित्रम् ॥ ॥११॥ तीयोल्लासेष्टमः सर्गः॥ प्रति प्राहिणोत् । मन्त्री च तत्र गत्वा श्रोत्रमूले शिवमालामब्रवीत्-योऽयं कुक्कुटराजोऽस्ति, सैव चन्द्रनरेश्वरः। तद्विमातुरिदं कर्म, सिद्धविद्याप्रभावतः । १।। अतोऽस्य सेवनं सम्य-विधातव्यं त्वया सदा । अस्माकं दर्शनं देयं, पुनरागमनेन च ॥२॥ ___प्रतिसमयं त्वया कुशलवृत्तान्तविज्ञापनीयम् । यतः-सम्बन्धिनः चेमकथा विदित्वा, भवन्ति भव्याः सुखिनः परस्मात् । | विदेशयातानपि पत्रलेखः, सामीप्यमाजो विदधाति भद्रः॥१॥ इतितांविनिवेद्य कुक्कुटश्च प्रणम्य मन्त्री निजस्थानमगात् । नटा अपि गृहीतस्वस्वसाधनाःप्रयाणपटहंवादयन्तोनगरान्निरगमन् । श्रुतपटहध्वनिर्गुणावली स्वप्रासादशिखरमधिरुह्य साभिलाषा नटमण्डलीमपश्यत्-शिवमालोचमाङ्गे सा, रत्नपञ्जरमास्थितम् । विलोकमाना तत्रैव, दृष्टिन्यासं मुहुर्व्यधात् ॥१॥ क्रमेणतद्गणो दृष्टि-मार्गमुल्लङ्घय जग्मिवान् । मूच्छिता साऽपतभूमौ, स्वभक्षुर्विरहात्तदा ॥२॥ तथावस्था समालोक्य, तत्सख्यस्ता सविस्मयाः । चन्दनायुपचारेण, चक्रिरे लब्धचेतनाम् ॥ ३॥ ततःसचिवोऽपि तत्र समागत्य सामवचनैस्तासान्तयामास. ज्ञातवृत्तान्ता वीरमत्यपि तदन्तिकमागत्य प्रावोचत्-सुभगे? शन्यममार्क, निर्गतं शीतभेषजा । निष्कण्टकमहो राज्यं, लब्धमायासमन्तरा ॥१॥ आवयोः कीदृशी प्रीति-रधुना विस्तरिष्यति । मुग्धे ? त्वया विलोक्यं त-मद्विचेष्टितमुत्तमम् ।। २ ।। समयवेदिनी गुणावली निजश्वभूमति श्लाघमाना तामन्त्रसरत् । ततोवीरमती हृष्टमानसा गुणावलीप्रशंसन्ती स्वस्थानमियाय. अथनिजपतिना विरहिता सा मानिनी विदेशगतस्वभारविचिन्तयन्ती निर्विया बभूव. यथा यथा भर्तृगुणान्स्मरति तथा तथा विरहानलज्वाला तन्मानसवनेधिकतरा प्रादुर्बभूव । विरहाग्निपीडिता सा नयनयोरश्रुधारांवहन्ती सखींप्रत्याह-बत सखि ? कियदेतत्पश्य वैरंस्मरस्य, प्रियविरहकशेऽस्मिन्रागिलोके तथाहि । उपवनसहकारोद्भासिभृङ्गच्छ For Private And Personlige Only Page #245 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra *********+*+-+3 www.khatirth.org लेन, प्रतिविशिखमनेनोदृङ्कितं कालकूटम् ॥ १ ॥ कलयति मम चेतस्तन्पमङ्गारकल्पं, ज्वलयति मम गात्रं चन्दनं चन्द्रमा । स्थगयति मम नेत्रे मोहजन्मान्धकारो - विकृतबहुविकारं मन्मथो मां दुनोति ॥ २ ॥ रिपुरिव सखीसंवासोऽयं शिखीव हिमानिलो–विषमिव सुधारश्मिर्यस्मिन्दुनोति मनोगते, हृदयमदये तस्मिन्नेवं पुनर्बलते बलात्कुवलयदृशां वामः कामो निकामनिरङ्कुशः ॥ ३ ॥ तथाच-- इदानीं तीव्राभिर्दहन इव भाभिः परिवृतो ममाश्वर्य सूर्यः किमु सखि १ रजन्यामुदयति । अयं मुग्धे १ चन्द्रः किमिति मयि तापं प्रकटयत्यनाथानां वाले ! किमिव विपरीतं न भवति ॥ ४ ॥ पिकाली वाचालीभवति बहुधालीकवचने, । मृणाली व्यालीव, व्यथयतितरामङ्गमनिशम् । विषज्वालाजालं, सखि ! किरति पीयूष किरणोजगत्प्राणः प्राणा-नपहरति केयं परिणतिः ॥ ५ ॥ किंबहुभाषितेन ! - रात्रिर्मे दिवसायते हिमरुचिचण्डांशुलचायते, तारापङ्क्तिरपि प्रदीप्तवडवावन्हिस्फुलिङ्गायते । मन्दो दक्षिणमारुतोऽपि दहनज्वालातिलीलायते, हाहा ! चन्दनबिन्दुरग्निकणवद्दाहाय सञ्जायते ॥ ६ ॥ तथाच - दिग्मण्डलं यन्निजभर्त्तुराश्रितं तन्मारुतं चुम्बति हर्षिताशया । प्रतिचणं तत्स्मरणैकमानसा, तपस्विनीवात्मगतिं व्यचिन्तयत् ॥ ७ ॥ प्राणाः ! कथं तिष्ठत यूयमक्षता - देशान्तरं प्राणपतौ गते सति । भर्त्तुर्वियोगं सहते न भामिनी, धिगस्तु मां तद्विपरीतवर्त्तिनीम् ॥ ८ ॥ स्वामिन् ! गुणांस्ते कियतः स्मरामि त्वत्प्रेमभावञ्च किमु स्मरामि ! । रथाङ्गनाम्नीमिवमां विहाय, गतो भवान्देशविलोकनेच्छुः ॥ ६ ॥ इन्द्रजालसमं सर्वं मन्येऽहमिदमद्भुतम् । कर्मपाशनिबद्धानां दुःखान्मुक्तिर्दवीयसी ॥ १० ॥ सर्वं कालकृतं मन्ये, यजातं शुभमेव तत् । श्रायुष्मान्भवते वृद्धि - जयतां प्रतिवासरम् || ११ || हेप्राणेश ? जगत्यस्मि-स्त्वमेव शरणं मम । त्वयाऽहं विस्मृता कुत्र, गमिष्यामि सुखाशया ॥ १२ ॥ For Private And Personal Use Only Acharya Shri Kassagarsun Gyanmandir CK++++++++*++++**+++-त्र.03+-* Page #246 -------------------------------------------------------------------------- ________________ ॥ चंद्रराजचरित्रम् ॥ ॥११॥ इति विलपन्ती सा समृद्धिमदगारमपि श्मशानसमममन्यत | स्फारतरान् शृङ्गारानपि ज्वलदङ्गारानिवागणयत् । विरह- तृतीयोलाव्यथया शुष्यच्छरीरावयवा धर्माराधनं कुर्वन्ती साऽशुभकर्मणामुदयंमन्यमाना तन्निर्जराकृतेऽनेकविधानि तपस्थितनोत् । सेऽष्टमः भवोदधितारकपरमात्मानश्च ध्यायन्ती मा वासराननैषीत् । अथनिजस्वामिनः संरक्षणमिच्छन्ती गुणावली निजाप्तसामन्तसप्तकं- 11 सर्गः ॥ नटानांसविधे प्रेषीत-स्वामिन्यादेशतां प्राप्य, सामन्तास्तत्र संगताः। प्रणम्यकुक्कुट प्रोचुः, स्वामिस्त्वकिरा वयम् ॥१॥ भवत्सेवापराणां नो-जन्मसाफल्यमस्ति थे । तदभिप्रायवित्सोऽपि, सुदृष्या वीक्षतेस्म तान् ॥ २॥ ससैनिकाःसर्वे | सामन्ता नटेःसार्द्धपचलन् । वर्त्मनि मस्तकपञ्जरा शिवमाला भृशंमोदमाना प्रतस्थे, राजानमिव राजमानपञ्जरस्थितंतमुभी पाश्वोऽनुचरो चामराम्यांवीजयतः। भक्तिमानेकश्च तन्मूर्ध्नि मुक्तामयंसितातपत्रंधृत्वा छायेवाचलत् , इत्थंराजवैभवधारिणंकुक्कुटं मानयन्तः सर्वेऽपितेमानभाजनंबभूवुः । ग्रामाद्भामं व्रजन्तस्ते, दर्शितानेकनाटकाः। लेमिरे पुष्कलं द्रव्यं कुक्कुटस्य प्रभावतः ॥१॥ पञ्जरगतचन्द्रराजपरिचर्यापरा शिवमाला देशान्तरे बम्भ्रमन्ती ।कस्मिन्पथि कार्यद्वयवनिजमनोरथमसाधयत् । विशुद्धभावा सा प्रत्यहंमिष्टतरखायेस्तंभोजयन्ती खजीवितमिव निरन्तरतद्रचापरायणा सुखमनुभवतिस्म । एवं कौतुकरसमनुभवन्तःसर्वे नवनवान् देशान्पर्यटन्तोवङ्गदेशविभूषणं पृथ्वीभूषणनामान्वर्थपत्तनंजग्मुः । अस्ति तत्रारिमर्दननामा नृपतिःसर्वजनमान्यः । तेन सह चन्द्रराजपितुरपूर्वसम्बन्धोऽभूत् । तन्नगरपरिसरे भव्यमेकंपटवेश्न निर्माय तन्मध्यभागे सिंहासनोपरि चन्द्रराजपञ्जरंप्रतिष्ठाप्य नटपरिवारःखोचितस्थानंभेजे । विदेशान्नटमण्डलंसमागतमितिवाचा लोकमुखाद्विदित्वा तन्नगराधिपस्तान्समाकार्य नाटकविधीयतामितिसमादिशत्-नटाधिपः सज्जितसर्वसाधनो, जनैः समेतः समगाच्चतुष्पथे । कलाकलापेन नृपादिकानां, प्रमोदयामास ॥११६॥ For Private And Personale Only Page #247 -------------------------------------------------------------------------- ________________ ShriMahavir JanArchanaKendra Achanh sagan Gyaan मनांसि सत्वरम् ।। १॥ कुक्कुटाज्ञानुरक्ताय, नटराजाय भूपतिः । प्रसन्नमानसोऽदासी-द्धनं भूरि जनैः सह ॥२॥ ततोनटाधिपं राजा, पपृच्छ विनयाश्चितः । ताम्रचूडस्त्वया कस्मा--समासादित एष वै ।। ३ ।। नटाधिपस्तद्वृत्तान्तमवदत्-चन्द्रराजमिमं विद्धि, नृपते ! पचिरूपिणम् । तद्विमातुरिदं कर्म, कर्मतन्त्रा हि देहिनः ॥ १॥ तद्वत्तान्तं निशम्याह, बङ्गराजो नटाधिपम् । चन्द्रराजस्तु संबन्धी, वर्त्तते मे क्रमागतः ॥२॥ इतिसंभाष्य भूभर्ता, ताम्रचूडं प्रणम्य च । हेमरत्नगजाश्वादि, प्राभृतीकृतवान्मुदा ॥३॥ ततोऽवदत्प्रजेशस्तं, वीरसूश्चन्द्रभूपते ! किङ्करं मां विजानीहि, भवत्सेवापरं सदा ॥ ४ ॥ मद्भाग्येनैव सञ्जातं, दर्शनं तव दुर्लभम् । अद्य मे सफलं जन्म, पक्षित्वं दुःखदं परम् ।। ५ ।। एवमाभाष्य तस्मिन्विरते गृहीतसत्कारा नटाःसपरिवारा अन्यत्र प्रययुः । वङ्गाधिराजोनिजसीमानंयावत्ताननुगम्य तैर्विसृष्टःस्वस्थानमाजग्मिवान् । ततःक्रमेण पर्यटन्तोनटाःसिंहलद्वीपंजग्मुः। इतिश्रीचन्द्रराजचरित्रे तृतीयोल्लासेऽष्टमः सर्गः ॥ ८॥ तत्रास्ति सिंहलपुरं परमं विशालं, राजन्ति यत्र बहवो धनिनां निवासाः। यच्चत्वराणि मणिहेममयानि शश्वत् ,-संवीक्ष्य विस्मयमवाप हि निर्जरेशः ॥१॥ तन्नगरशोभानिरीक्षमाणास्ते बायोद्यानभूमौ निवासंचक्रुः। नाट्यकलायांतेषांप्रसिद्धिसमाकये सिंहलनरेशस्तान्समाकार्य नाटकंकर्तुसमादिशत् । प्रमाणीकृतनृपादेशास्तेऽपि पञ्जरपुरःसरा नृपान्तिकमीयुः।। लब्धनाट्यकलादाच्या-दीव्यनेपथ्यधारिणः । अपूर्वखेलनेनाशु, चमत्कारमजीजनत् ॥१॥ नरेन्द्रोऽपि प्रसन्नोऽभूत्प्रजालोकसमन्वितः। नव्या कलावराङ्गी हि, कस्य नो रञ्जयेन्मनः ॥२।। ततस्तेन महीनाथेन तद्दिनलब्धपश्चशतपोतानांशुल्कंतस्मै नटाधीशाय वितीर्णम्-सिंहलाधिपसत्कीति, वर्णयन्तस्ततो नटाः । प्रमोदभारभुमाङ्गा, निजावासं प्रपेदिरे ॥१॥ इतः सिंहल For Private And Personlige Only Page #248 -------------------------------------------------------------------------- ________________ ॥चंद्रराज-29 राजेन्दो-महिषी दृष्टकुक्कुटा । तस्मिन्रागवती जाता, विचित्रपिच्छभूषिते ॥२॥ राजानमाहूय जगाद साक्षा-दानाय्य तं तृतीयोला मेर्पय कुकुटं द्राक् । यः सर्वसंपत्तिकरोऽस्ति लोके, वशीकृतं येन जगत्समग्रम् ॥ ३ ॥ तमन्तरा स्थातुमहं न शक्ता, तस्मि न्मनो मनमलं मदीयम् । मत्सी यथा वारि विना तथाऽहं, विनाशमेष्यामि विनैव तेन । ४ ॥ मदीयचित्तं हृतमस्ति तेन, ET ॥११७॥ | सर्गः ॥ स्वामिन् ? मम प्रेमनिवन्धनं सः । शान्ति भजिष्यामि तदागमेन, विलंबता नैव सुखं प्रदत्ते ॥५॥ दत्तावधानोभूपतिःपाह-सुदत्यलंपचिणि स्नेहवृत्त्या, स्वजीविकोपकरणंतंकवाकूनटा विबोधिता अपि कथंप्रयच्छन्ति ? यादृशोऽहं तव प्रेयां-स्तेषां सोऽस्ति तथाविधः । याचमानाय त्वं किं मां, दातुमिच्छसि कहिंचित् १ ॥१|नाऽयं नटाधिपस्तुभ्यं, याचितो दास्यति प्रिये ? । बलात्कारोऽपि नो युक्तो-न्यायमार्गाऽनुयायिनाम् ॥२॥ तस्मात्कदाग्रहो व्यर्थ-स्त्वयात्याज्यो धिया स्वया । असदाग्रहजन्यं हि, फलं नैव सुखप्रदम् ॥३॥ स्वामिन् ? तेन विना मन्ये, मामक जीवनं वृथा। तस्मास्केनाऽप्युपायेन, तमानीय प्रदेहि मे ॥४॥धनदानेन तुष्टः स, ताम्रचूडं प्रदास्यति । धनप्रदानतो वश्य, जायते सकलं जगत् ॥५॥ इत्थंकदाग्रहग्रहग्रस्तांराज्ञींविभाव्य भूपतिश्चरणायुधंसमानेतुनटान्तिके निजसेवकान्प्राहिणोत् , गृहीतराजशासनास्तेऽपि सत्वरं तत्र गत्वा तान् ताम्रचूडंययाचिरे, नटैर्भणितम्-अयं हि पक्षी नरनायको ना, कथं वयं दातुमिमं समर्थाः । यदाज्ञया मण्डलमस्मदीयं, समीहितार्थ बरिभर्ति तुष्टिम् ॥१॥ भोनियोगिनः? भवतांस्वामिनरञ्जयितुमस्माभिर्नाटकंप्रादर्शि, तदा तस्य कुक्कुटाभिलाषा सञ्जाता, नेयमहीपतीनांनीतिः, कदाचिद्युष्मन्नृपतिरेवंमन्यते, यनवधनंप्रदाय मया नाटकंकारितमिति न मन्तव्यंयुष्माभिः, अस्माकन्तु तस्मादप्यधिकदानिनो- ॥११७॥ For Private And Persone Only Page #249 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobarth.org बहवोमिलन्ति, स्वदेशवर्त्ती युष्माकंस्वामी कृतोजानात्यस्मदीयांस्थितिम् । अतोभवन्तस्तत्र गत्वा सत्वरंस्वस्वामिनंनिवेदयन्तु, एषताम्रचूडो न मिलिष्यतीति । ततोराजसेवकाः प्राहुः अस्मिन्नृपाग्रहो नास्ति, तन्महिषी तमिच्छति । वनितानां विलासो हि, दुष्प्राप्य वस्तुयाचने ||१|| कुक्कुटेन विना राज्ञी प्राणांस्त्यच्यति निश्चितम् । तस्मादनेन दत्तेन, प्राणदानसमं फलम् ॥ २ ॥ चैव प्रियतां राज्ञी, नास्ति मे स्नानस्तकम् । कुक्कुटो जीवनं मेऽस्ति, महिषीव नरेशितुः ॥ ३॥ राजभृत्यास्ततो गत्वा, स्वपतिं प्रोचिरेऽखिलम् । वृत्तान्तं नटराजोक्तं, विरुद्धमपि ताश्विकम् ॥2॥ परुषाचरसंमितांतदुक्तिसमाकर्ण्य प्रकटितक्रोधानलोनरेन्द्रोनिजसेनासमेतोहठा तं कुक्कुटं समानेतुंनिरगात्-नटा अपि विदित्वैत-त्समारंभं कृतोद्यमाः । निजं सैन्यं समादाया-ऽभिययुर्विजिगीषवः ॥१॥ अहंबुद्धितया जेतु-मुमयोः सैनिकाः स्थिताः । सिंहलाधीश सेनानी - र्दुढौके सबलः पुरा ॥२॥ ततश्चन्द्रनरेशस्य, सैनिकाः शस्त्रपाणयः । समदाः पृष्ठतो गत्वा, रुरुधुस्तान्समन्ततः ॥ ३ ॥ शस्त्राशास्त्र खङ्गाखड्गि मुष्टामुष्टि भीरूणां भयजनकंजन्यंक्षणात्परस्परेषामजनिष्ट - पत्तिः पत्तिमभीयाय, रणाय रथिनं रथी । तुरङ्गस्थं तुरङ्गस्थो दन्तिस्थं दन्तिनि स्थितः ॥ १ ॥ सङ्ग्रामानन्दवर्द्धिष्णौ, विग्रहे पुलकाङ्किते । श्रासीत्कवचविच्छेदो - वीराणां मिलतां मिथः ||२|| निर्दयं खड्गभिन्नेभ्यः, कबचेभ्यः समुच्छ्रितैः । श्रसन्व्योमदिशस्तूलैः, पलितैरिव पाण्डुराः ||३|| खड्गा रुधिरसंलिप्ता चण्डांशुकरभासुराः । इतस्ततोऽपि वीराणां, वैषुतं वैभवं दधुः ॥४॥ गृहीताः पाणिभिवरे - विंकोशाः खङ्गराजयः । कान्तिजालन्छलादाजी, व्यहसन्समदा इव ||५|| खड्गाः शोणितसंदिग्धा - नृत्यन्तो वीरपाणिषु । रजोधने रणेऽनन्ते, विद्युतां विभ्रमं दधुः || ६ || शस्त्रभिन्नेभकुम्भेभ्यो-मौक्तिकानि च्युतान्यधुः । आहव क्षेत्रमभ्युप्त - कीर्त्तिबीजोत्करश्रियम् ||७|| वीराणां विषमैर्घोषै विद्रुता वारणा रणे । शास्यमाना अपि For Private And Personal Use Only Acharya Shri Kasagarsun Gyanmandir ***0--***0-403+OK..• Page #250 -------------------------------------------------------------------------- ________________ ShriMahavir JanArchanaKendra | चंद्रराजचरित्रम् ॥ तृतीयोलासे नवमः सर्गः॥ १११८॥ त्रासानेजुर्धताङ्कशा दिशः ॥८॥ रणे बाणगणैमिन्ना-भ्रमन्तो भिन्नयोधिनः। निममज्जुर्गलद्रक्त-निम्नगासु महागजाः ॥६॥ खगनिनमूर्धानो-निपतन्तोऽपि वाजिनः । प्रथमं पातयामासु-रसिना दारितानरीन् ॥ १० ॥ उत्थापितः संयति रेणुरश्वैः, सान्द्रीकृतः स्यन्दनचक्रचक्रः। विस्तारितः कुञ्जरकर्णतालै नेत्रं क्रमेणोपरुरोध सूर्यम् ॥११॥ रथो रथाङ्गध्वनिना विजज्ञे, विलोलघण्टाकणितेन नागः । खभर्तृनामग्रहणाद्रभूव, सान्द्रे रजस्यात्मपरावबोधः ॥१२॥ आवृण्वतो लोचनमार्गमाजौ, रजोन्धकारस्य विजृम्भितस्य । शस्त्रचताऽश्वद्विपवीरजन्मा, बालारुणोऽभूद्रुधिरप्रवाहः।। १३ ।। स च्छिन्नमूला क्षतजेन रेणु-स्तस्यो. परिष्टात्पवनावधूतः । अङ्गारशेषस्य हुताशनस्य, पूर्वोत्थितो धूम इवावभासे ।। १४ ॥ आधोरणानां गजसन्निपाते, शिरांसि चक्रे निशितैः क्षुरायैः । हृतान्यपि श्येननखाग्रकोटि-व्यासक्तकेशानि चिरेण पेतुः ॥ १५ ॥ मित्रोरस्कौ शत्रुणाकृष्य दूरादासन्नत्वात्कौचिदेकेषुणैव । अन्योन्यावष्टम्भसामर्थ्ययोगा- वेव स्वर्गतावप्यभूताम् ।। १६ ॥ भग्नैर्दण्डैरातपत्राणि भूमौ, पर्यस्तानि प्रौढचन्द्रद्युतीनि । आहाराय प्रेतराजस्य रौप्य-स्थालानीव स्थापितानि च्यभासन् ॥ १७ ॥ रेजुभ्रष्टा वक्षस: कुड्डमाङ्का-मुक्ताहाराः पार्थिवानां व्यसूनाम् । हासालच्याः पूर्णकाम मन्ये, मृत्योर्दन्ताः पीतरक्तासवस्य ॥ १८॥ शितैबोफ्रेके, मृधभुवि परे तीक्ष्णनखरैः, क्रियासातत्येना-ऽप्यहमहमिकाक्रान्तमनसः । मिथो विध्यन्ति म, प्रबलतमसंमदेविदलत्तितिक्षोदैः पिष्टा-तकसुरभिवक्षस्तटभृतः॥१९॥ पश्चद्भिर्मदवारि वारणगणैर्मेघायित कार्मुकै रेतैः शक्रशरासनायितमध"छत्रैः शीलीन्धायितम् । खद्योतायितमनघट्टनसमुद्भूतस्फुलिङ्गः स्फुरनाराचैश्चपलायित रणभुवां सैन्यैर्नभस्यायितम् ॥ २०॥ नो चापाकलनं न पत्रिधरणं न ज्यासमाकर्षणं, नो बाहुस्फुरणं न बाणगमनं संलक्ष्यते यद्रणे । किन्तु प्रौढकरीन्द्रकुम्भविगल ॥११॥ For Private And Personlige Only Page #251 -------------------------------------------------------------------------- ________________ न्मुक्तागणप्रस्फुरत्प्रत्यर्थिक्षितिपालमौलिमणिमिर्विद्योतते भूरियम् ॥ २१॥ इत्थंपरस्परेषां भयप्रदा सङ्घामभूमिरजनिष्ट, प्रौढविक्रमैश्चन्द्रराजसैनिकैः पराजितोबलवानपिसिंहलराजोविलक्ष्यीमय जिजीविषुःसंग्रामात्पलायनंचक्रे, नटाअपिगृहीतपञ्जरा जयदुन्दुभिवादयन्तःसवलापोतनपुरपत्तनमभियातुमनसस्तसाद्विनिर्गताः । कुकुटराजस्य जयवादःसर्वत्राऽश्रूयत, क्रमेण निरन्तरप्रयाणैव्रजन्तस्ते नटाः साक्षात्वीरोदधिसुतायाः निवासस्थानविविधसम्पद्गणैरमरावतींहसदिव धनाढ्यगणशोभितंप्रौढशालंपोतनपुरंपत्तनंप्राप्ताः । तस्मिंश्चासीजयसिंहनामा नृपतिर्विजितारातिमण्डल ऊर्जितस्वभुजविक्रमेण निजापत्यवत्सकलां प्रजापालयतिस्म, बुद्ध्या विजितवाचस्पतिःसुबुद्धिनामा तस्य मन्त्रिमुख्योऽभूत्-तत्पत्नी च रूपगुणमञ्जूषा मञ्जूषाभिधाऽभवत्-तत्पुत्री यूनां मनोग्राहिणी रम्यरूपलावण्या लीलावतीनाम्नी समासीत् । प्राप्तयौवनांताञ्च तन्नगरप्रेष्ठिनोधनदोपमस्य धनदस्य लीलैकसदनलीलाधरनामा सूनुरुपयेमे. ___समानौ रूपवयसा, समानौ गुणशीलयोः । रत्यनङ्गनिभौ तौ हि, दम्पती सुखभागिनौ ॥१॥ मीनकेतुरसासक्तौ, दोगु*न्दुकसुराविव । नाज्ञासिष्टां गतं कालं, निष्पन्नस्वमनोरथौ ॥२॥ अथैकदा हीनपुण्यो-नरः कश्चित्समागतः । अन्नार्थी श्रेष्ठि सूनुंत-मयाचत गृहस्थितम् ॥३॥ लीलाघरो व्यग्रचित्तः, स्वकार्ये तमतर्जयत् । सोऽपि क्रोधातुरोऽवादी-त्कोऽपमानं सहेत हि ॥४॥ श्रेष्ठिपुत्रेदृशं गर्व, मा विधेहि विमूढधीः । यावृशस्तादृशोऽप्यस्मि, त्वत्तः श्रेष्ठतरो गुणैः॥५॥ स्वभुजार्जितवित्तेन, जीवनं धारयाम्यहम् । त्वं तु पित्रार्जितं द्रव्यं, मुझे केलिपरायणः ॥ ६ ॥ तस्मान्मुधाऽधिकं गर्व, मा कुरु द्रव्यमोहितः । त्वादृशोऽहं पराधीनो-नैवाऽस्मि धर्मषकः ॥७॥ गृहागतं बजानन्य-स्तर्मयेदतिथिं जनः । मोऽधमो दुष्कृतं तस्य, गृह्णाति केवलं जडः I For PvAnd Persone ly Page #252 -------------------------------------------------------------------------- ________________ Acharyan a garson Gyarmande तृतीयोल्ला ॥चंद्रराजचरित्रम् ॥ ॥११॥ ॥सर्गः ॥८॥ किश्च यः पित्रोपार्जितवित्तेन विलासंकरोति तस्य जीवितंधिक् । अन्यार्जितसंपदाऽऽनान्दकोन करोति ? त्वजनकोयावजीवति तावत्वं निश्चिन्तोविलससि, दुर्विनीत? धनयौवनमदेनावलिप्तस्त्वं प्रमचोजातः, धनयौवनंतु सर्वदाविनीतामनर्थदायकम् । यतःयौवनं धनसंपत्तिः, प्रभुत्वमविवेकिता । एकैकमप्यनय, किमु यत्र चतुष्टयम् ॥ १॥ पूर्वाऽपरं विलोक्याऽतः, स्थापनीयंपदं निजम् । मद्दःस्थितिं निरीक्ष्य त्वं, हास्यव्यापारवानसि ॥ २॥ किं न जानासि रे मूढ , पकपत्रदशाक्रमम् । तद्विचार्याऽभिमानं त्वं, कुरु पश्चात्स्वचेतसि ।। ३ ॥ निजाङ्गेषु विलग्नानि, भूषणानि विलोक्य वा। मा गर्व कुर्वलङ्काराः, प्राप्यन्ते पामरैरपि ॥४॥ एवंद्रमकवचनानि निशम्य सञ्जातवीडोलीलाधरस्तंप्रणम्य सविनयंप्राह-वामेव सद्गुरु मन्ये, हितशिक्षणदायकम्। हितं पथ्यं न मन्येत, कः सुधीभिक्षुकोत्तम ? ॥१॥धिनामज्ञानसंमूढं, बालक्रीडाविधायकम् । नाराधितो मया धर्मो-हितशिक्षा न धारिता ॥२॥ ततःस भिक्षुकोमौनभावंभजन गृहीतसत्कारोऽन्यत्र जग्मिवान् , लीलाधरोऽपि तद्वचनानि विचिन्तयन् द्रव्यार्जनकृते देशान्तरंगन्तुमनश्वक्रे. चिन्तितश्च तेन-दुर्मन्त्रान्नृपतिविनश्यति यतिः सङ्गात्सुतो लालना,-द्विप्रोऽनध्ययनात्कुलं कृतनयात्स्नेहा प्रवासाश्रयात् । मैत्री चाप्रणयात्समृद्धिरनयाच्छीलं खलोपासना-खी गर्वादनवेक्षणादपि कृषिस्त्यागात्प्रमादाडूनम् ॥ १॥ अतः प्रमादंपरित्यज्य विदेशगमनमेव वरं, सुखदुःखन्तु सर्वत्र कर्मवशतःसमुद्भवति. यतः-येन यत्रैव भोक्तव्यं, सुखं वा दुःखमेव वा । स तत्र बद्धारज्ज्वेव, बलाद्देवेन नीयते ॥ १॥ अचिन्तितानि दुःखानि, यथैवायान्ति देहिनाम् । सुखान्यपि तथा मन्ये, दैवमत्रातिरिच्यते ॥२॥ विपत्तौ किं विषादेन, संपत्तौ हर्षणेन किम् । भवितव्यं भवत्येव, कर्मणामीदृशी गतिः ॥३॥ दैवं फलति सर्वत्र, न विद्या न च पौरुषम् । समुद्रमथनालेभे, हरिर्लक्ष्मी हरो विषम् ॥ ४॥ हरिणा ॥११॥ For Private And Personale Only Page #253 -------------------------------------------------------------------------- ________________ AcharyanKadamagarsunaamana | ऽपि हरेणापि, ब्रह्मणा त्रिदशैरपि । ललाटलिखिता रेखा, न शक्या परिमार्जितुम् ॥५॥ कर्मणा बाध्यतेबुद्धि-नबुझ्या कर्म बाध्यते । सुबुद्धिरपि यद्रामो-हैमं हरिणमन्वगात् ॥ ६॥ तथा च-आरोहतु गिरिशिखरं, तरतु समुद्रं प्रयातु पातालम् । विधिलिखिताक्षरमालं, फलति कपालं न भूपालः ॥ ७॥ पुरुषः पौरुषं ताव-द्यावदेवं तु सन्मुखम् । विपरीतगते दैवे, पुरुषो न च पौरुषम् ॥ ८ ॥ इतिदैवबुद्धिःस विदेशयियासुर्विषयमानसत्रुटितखट्वामेका सनाथीकृत्य गृहकोणे प्रसुप्तः। | किश्चित् कार्यान्तरंविनिर्माय तदानींसमागतस्तजनकोगृहकोणे खवायापतितपुत्ररुष्ट चेतसंविज्ञाय पृच्छतिस, वत्स ? केन | मुमर्पणा त्वरीषितः ? येनेदृशीमवस्थामनुभवसि, लीलाधरस्वाह-तात ! त्वत्कृपया काचि,-न्यूनता नास्ति मेऽधुना । किन्तु देशान्तरं गन्तु-मिच्छामि द्रव्यहेतवे ॥१॥ कृपां विधाय सद्यो मे, तदाज्ञां दातुमर्हसि । विदेशगमनं पुंसां, शस्यते नयकोविदः ॥२॥ यतः-देशाटनं पण्डितमित्रता च, वाराङ्गना राजसभाप्रवेशः । अनेकशास्त्राणि विलोकितानि, चातुर्यमूलानि भवन्ति पश्च ॥३॥ तजनकोऽवादीत-अधुना बालकोऽसित्वं, परिणीतोऽसि साम्प्रतम् । लक्ष्मीरप्यस्ति बहुला, किंन्यूनमस्ति मद्गृहे | ॥४॥ देशान्तरस्य वार्ताऽपि, नातः कार्या त्वयाऽधुना । गृहे स्थित्वा सदा भोग्या-वाञ्छिता भोगसम्पदः ॥५॥ ततः स भितुकप्रोक्तं, मर्माविद्वचनं स्मरन् । जनकं ज्ञापयामास, विदेशगमनोद्यमम् ॥ ६ ॥ श्रेष्ठी जगाद-मुग्ध ?, भिक्षुकोक्तिं नि राम्य च । कदाग्रहो न योग्योऽयं, सर्वसंपद्युतस्य ते ॥ ७ ॥ सुलभे वैभवे कोऽन्यो-निद्रां विक्रीय बुद्धिमान् । उजागरं समादाय, दुःखमापद्यते भृशम् ॥८॥ एवं श्रेष्ठिप्रमुखैयुक्तिप्रयुक्तिभिर्बोधितोऽपि स निजाग्रहनामुञ्चत् । ततस्तजनकेन बह्वाग्रहेण स भोजितः। विहितभोजनः For Private And Persone n Page #254 -------------------------------------------------------------------------- ________________ ShriMahavir JanArchanaKendra Achanach sagan Gyaan तृतीयोला ॥चंद्रराजचरित्रम् ॥ से नवमः सर्गः ॥ ॥१२०॥ स निशामुखे शयनस्थानमशिश्रियत् । ततो गजगामिनी लीलावती ललितगत्या निजस्वामिनःसनिधी जगाम,स्वंशोचमानोलीलाधरोदृष्टिमात्रेणापि तां न समभावयत् । निजविचारकनिमग्नंतंविभाव्य ललिताकृतिीलावती मन्दस्वरेण प्राहस्वामिन् ? दृष्टिविकासेन, प्रेक्षस्व मां समागताम् । पिपीलिकानिमित्तं हि, कटकं तु निरर्थकम् ॥१॥ अन्येषु वार्यमाणेषु, मामवमत्य कथं प्रभो ? । गमिष्यसि ममस्नेह, न स्मरिष्यसि चान्तरे ॥२॥ वियुक्तस्य पुनर्योगो-भवतीति न निश्चयः । योगोऽतः स्नेहिनां नैव, त्याज्यो बुद्धिमतां प्रियः ॥३॥ स्वामिन् ! अन्यजनस्पृहणीयामीदग्विधांसुखसम्पदंविमुच्य देशान्तरंजिगमिषुर्भवादृशःस्वेच्छाचारी कोऽपि मया न विलोकितः । तयैवंसकलायांनिशि प्रबोधितोऽपि स निजाग्रहन शिथिलीचकार. विभातायांविभावांतजनकस्तत्र समागतस्तेन पुनर्बोधितोऽपि स निजसङ्कल्पनात्यजत् । ततोविज्ञातसारोमन्त्री तत्रसमेत्य श्रेष्ठिसुतमवोचत् , विदेशगमनमेव हितदायकमिति ते दृढनिश्चयस्तर्हि स्वकार्यसाधकमुत्तममुहूर्जमवेक्षणीयमितिमन्त्रिवचने तेन स्वीकृते सति मन्त्री श्रेष्ठान् मौहर्तिकान्समाकार्य सर्वसिद्धिप्रदमुहूर्तमपृच्छत् । मन्त्रिणोभेदप्रस्तवाक्यंनिशम्य ज्योतिषिकैर्विज्ञातं यतोऽस्य विदेशयात्रा मन्त्रिणोनैव संमता, ततस्तेऽपि परस्परविचार्य प्रोचुः । मन्त्रिन् । पश्चाङ्गशुझ्या षण्मासपर्यन्तंश्रेष्ठंमुहूर्त्तनास्ति, वयंकिंकुर्मः ?, तथाप्येकव गतिरवशिष्टा विद्यते. कुक्कुटे रुते स प्रयाणं करोतिचेत्कार्यसिद्धिःस्यात् , प्रभूतंचद्रव्यसमुपाय स गृहंसमेष्यति। ततोमन्त्री यथायोग्यंदक्षिणांप्रदाय सर्वान् दैवज्ञान् व्यसृजत् । अथप्रयाणसामग्री विनिर्मातुकामोमन्त्री लीलावतीलीलाधरश्च स्वगृहमनैषीत् । ततोमन्त्री निजसेवकान्समाहूय रहस्येवममन्त्रयत्-कुक्कूटस्य ध्वनि श्रुत्वा, जामाता गन्तुमिच्छति । देशान्तरमतो यूयं, शृणुतैतद्वचो मम ॥१॥ कुक्कुटान्सकलानस्मा-निष्कासयत ॥१२०॥ For Private And Personlige Only Page #255 -------------------------------------------------------------------------- ________________ ShriMahavir JanArchanaKendra Acharya:shaKailassagarsunGyanmandir सर्वतः । स चेच्छ्रोष्यति तच्छब्द, स्थास्यति वारितोऽपि नो ॥२॥ सचिवाज्ञामुरीकृत्य, यथादेशं नियोगिनः । समस्तं नगरं चक्रु-हीनकुक्कुटसन्तति ॥३॥ इयं तेषां गूढरचना लीलाधरेण नाज्ञायि । यतः-सुप्रयुक्तस्य दम्भस्य, ब्रह्माऽप्यन्तं न गच्छति । कौलिको विष्णुरूपेण, राजकन्यां निषेवते ॥ १॥ निशाप्रान्ते गृहीतसाधनः सजीभूय दत्तकर्णोलीलाधरकुक्कुटस्वरंश्रोतुमतिष्ठत्-न तच्छन्दः श्रुतस्तेन, प्रयाणमभिकासत्ता । कुक्कुटेन विना शब्दः, कथं स्याच्छ्रतिगोचरः ॥१॥ स्वमनसि सोऽपि व्यचिन्तयत्-कुक्कुटो न कथं ब्रूते, विघ्नं कर्त्ता प्रयाण के प्रयाणन्तु विधातव्य-मवश्यमद्य वासरे॥१॥ प्रयाणं स विनिश्चित्य, सत्वरं गन्तुमुत्थितः । शुभाऽशुभ मुहूर्त नो, गणयन्ति मदोद्धताः ॥२॥ कुक्कुटस्वनमाकर्ण्य, प्रयाणं शुभदायकम् । दैवज्ञवचनं मान्य-मिति मन्त्री रुरोध तम् ॥ ३ ॥ लीलाधरोऽपि शुभमुहूर्त्तविना प्रयाणमन्दफलदायकमिति विज्ञाय प्रयाणतोव्यरमत् - लीलावती स्वाभिगुणान्स्मरन्ती, तदन्तिकत्वं न जहात्यधीरा । स्वकार्यदक्षा हि निजार्थसिद्धिं, प्रकल्पयन्त्युनतकर्मजन्याम् ॥ १ ॥ मन्त्रीश्वरस्तं विनिवृत्य मासा-नस्थापयत् पद् निजसअनि बनी । तथापि लीलाधरचित्तमासी-द्विदेशसंपत्तिसमीहयोत्सुकम् ॥२॥ दैवज्ञैश्च समादिष्टे, कुक्कुटस्य स्वनेऽश्रुते । प्रयाणमपि नाकार्षी-दात्मलाममपेक्ष्य सः ॥ ३ ॥ परिभ्रमत्तन्नटमण्डलं तदा, समाययौ तत्र पुरे सचन्द्रकम् । सदुन्दुभिध्वानसुवेणुनिःस्वनै-दिग्मण्डलं गर्जयदुनतिप्रियम् ॥ ४ ॥ निजगौरवंसमीहमानाःसबै नटा नृपान्तिकंगत्वा निजोतारकमार्गयन्तिस्म, नृपेणाऽपि मन्त्रिगृहान्तिके तेषानिवासस्थानप्रदत्तम् । नटैस्तत्रोत्तारकोविहितः । तेषांसैनिकास्तु नगराबहिःसरस्तटे पटमण्डपान्विधाय निवासंचक्रुः । विहितभोजना नटा धृताभिनवनेपथ्या गृहीतकुकुटराजनिदेशा दिनान्ते नृपान्तिकंजग्मुः-गीतगानैः कलाभिश्च, ललितैललिताम्बराः। For Private And Personlige Only Page #256 -------------------------------------------------------------------------- ________________ ॥चंद्रराजचरित्रम् ॥ ॥१२॥ तृतीयोवासे दशमः सर्गः॥ रञ्जयामासुरक्षुब्धं, भूपतिं ससभं नटाः॥१॥ तुष्टमानसोनृपतिरभाषिष्ट, भवतामद्यमार्गश्रमोजातस्तस्मादद्य विश्रान्तिर्लभ्यताम् । नाटकन्तु श्वस्तने दिने सुखेन विधीयताम् । इति श्रीचन्द्रराजचरित्रे तृतीयोल्लासे नवमःसर्गः ॥९॥ ततोनटा अपि स्वानुकूलंनृपशासनंप्रमाणयन्तोनिजस्थानमगच्छन् । तेषामन्तिके कुकवाकुंनिरीक्ष्य पौरास्तान्पोचुः, यथाऽयंचरणायुधो न विरौति तथा यत्नतोयुष्माभिःसंरक्षणीयः । कदाचिदसौ रटिष्यति तदा मन्त्रिणोजामाता तच्छब्दश्रुत्वा देशान्तरंगमिष्यति तदानीं तनिमित्तभाजोयूयमेव भविष्यथ, इदंवृत्तान्तं निशम्य कुक्कुटोऽपि मौनतयाऽत्र स्थातव्यमितिस्वचेतसि निश्चिकाय । नागरिका अपि निवृतिमापन्नाःस्वस्वस्थानंजग्मुः। क्रमेण तमस्विन्यांव्यतीतायांप्राभातिकसमयं निवेदयन्विस्मृतनैशिकवृत्तान्तःकुकुटः स्वभावतोमधुरशब्दानुचारयामास । तच्छब्दान् भृण्वानापौरा अपि विनिद्रा बभूवुः, देवमन्दिरेषु झल्लरिका नदन्ति स्म, जगच्चक्षुर्दिनकरोऽप्युदयाचल शिखरंसमारूढः। अथ श्रुतकृकवाकुस्वनोलीलाधरोनिजाश्वमारुह्य प्रयाणमकरोत् । साश्रुनयना लीलावती तं निवर्तयितुंभृशमाग्रहं व्यधात् । रुदन्ती तामनादृत्य श्रेष्ठमुहूर्तमन्यमानः स प्रयाणभङ्गं नाकरोत् । पतिवियोगेन व्यथितहृदया लीलावती कुकुटस्वनंहालाहलोपममेने, तत्पतिश्च तं पीयूषवदमन्यत । भर्तृवियोगमसहमाना सा मूञ्छिता भूमौ निपपात, शीतलोपचाररूपचरिता सा क्रमेण लब्धचैतन्याऽन्यजनान्रोदयन्ती भृशंविललाप.. रे दैव ? किं दुष्ट ? तवापराद्धं, दुःखं ददक्कि न दधासि लज्जाम् । दीनामनाथामवला मुधा त्वं, कदर्थितुं नैव विभेषि किञ्चित् ।। १ ।। निजसखीमुद्दिश्य सा वदति-हारो नारापितः कण्ठे, मया विश्लेषभीरुणा। इदानीमन्तरे जाताः, पर्वताः सरितो ॥१२१॥ For And Persone Oy Page #257 -------------------------------------------------------------------------- ________________ www.kobahrth.org Achnatha n Gyan दुमाः ॥ २॥ याः पश्यन्ति प्रियं स्वप्ने, धन्यास्ताः सखि ? योषितः । अस्माकन्तु गते कान्ते, गता निद्राऽपि वैरिणी ॥३॥ E] तथाच-यदीयबलमालोक्य, गतः प्रेयान्विध्य माम् । आलोकये कथं सख्य-स्तस्य चन्द्रमसो मुखम् ॥ ४॥ सा वीजयन्त सखीगणंप्रत्याह-विरमत विरमत सख्यो ?-नलिनीदलतालवृन्तपवनेन । हृदयगतोऽयं वति-झटिति कदाचिज्ज्वलत्येव ॥५॥ हन्तालि ? सन्तापनिवृत्तयेऽस्याः, किं तालवृन्तं तरलीकरोषि । उत्ताप एपोऽन्तर्दाहहेतु-नतध्रुवो न व्यजनापनोद्यः ॥६॥ वरमसौ दिवसो न पुनर्निशा, ननु निशैव वरं न पुनर्दिनम् । उभयमेतदुत्वथवा क्षयं, प्रियजनेन न यत्र समागमः ॥७॥ अरतिरियमुपैति नाऽपि निद्रा, गणयति तस्य गुणान्मनो न दोषान् । विगलति रजनी न संगमाशा, व्रजति तनुस्तनुतां न चानुरागः ॥८॥ प्रियसखि ? न तथा पटीरपङ्को-न च नलिनीदलमारुतोऽपि शीतः। शमयति मम देहदाहमन्तः, सपदि कथैव यथा महेभ्यसूनोः ॥ ९॥ अहो ? केन वैरिणाऽयंताम्रचूडोरक्षितः ? येन सर्वथा मेऽहितमुत्पादितम् । रे दैव ? जगदण्डंरचयता त्वया कुक्कुटजातिः कथंनिर्मिता ? येन मे पतिविरहो निरमायि, अमिनगरे तादृशोधृष्टःकोवसति ! येन मृत्युमिच्छता नृपाज्ञामप्यविगणय्य प्रच्छन्नं ताम्रचूडोरक्षितः । अथैवंविलपन्ती लीलावती सत्वरंस्वजनकं समाहूय सकलंवृत्तान्तंन्यवेदयत्उक्तश्च क्रोधारुणनेत्रया तया, हे तात? ताम्रचूडसमेतंर्तमम वैरिणमत्र समानय | निजपुत्रीप्रेरितोमन्त्री तद्वेषणाय निजभृत्यानादिशत्-गृहीतनिदेशास्तेऽपि सकलंनगरविलोकयन्तोनटान्तिके ताम्रचूडशुद्धिलब्ध्वा मन्त्रिणंतद्वृत्तान्तंव्यजिज्ञपन् । मन्त्रिणा भणितं-वत्से ? कोपं परिहर, ह्यस्तने दिने विदेशान्नटमण्डलमत्र समागतं तदन्तिकेऽयंकुक्कुटोवसति, अनभिज्ञातवृत्तान्तानां तेषामत्र को दोषः? अधुना ते प्राघूर्णकदशामनुभवन्ति, तस्मादनागसस्ते स्वकीयंताम्रचूडंकथमर्पयन्ति, बलादपि तद्ग्रहणंनोचि For Private And Personale Only Page #258 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra चंद्रराज चरित्रम् । ॥१२२॥ **O*•* •*O***************@*** www.khatirth.org तमस्माकं नीतिवेदिनाम् । प्रायशोनटजातिरपि दुराग्रहग्रस्ता निजसङ्कल्पं न मुञ्चति, तस्मात्वं ताम्रचूड वाञ्छांपरित्यज । लीलावती सावेगं प्राह - हेतात ? तंकुक्कुटमाशु मेऽर्पय, निहत्य तंवैरिणमुद्यतायुधा । क्रोधानलंसान्त्वयितुं मनोभव-मिच्छामि पापिष्ठजनान्तिकस्थितम् ॥ १ ॥ तत्पापिष्ठवधं कृत्वा, पातुमिच्छामि जीवनम् । प्रत्यर्थिषु हि गर्जत्सु को न गच्छति विक्रियाम् ॥ २ ॥ एवंविषमतरांतत्प्रतिज्ञांनिशम्य मन्त्री चिन्तातुरोजातः । उपायान्तरमजानता तेन नटाधिपसमाकार्य कृकवाकुर्मार्गितः । नटाधिपोऽवदत् प्रदेयोऽयंताम्रचूडो न मार्गणीयस्त्वया, नाऽयं केवल मस्माकंजी विकासाधनमस्माकंराजाऽप्ययमे वाऽस्ति, अतोऽस्य जिघृक्षा त्वया न विधेया - रुष्टा त्वदुहितैतस्मि - आनामि मन्त्रिपुङ्गव । जीवत्स्वस्मासु रोमाञ्चं, कोऽस्य नमयितुं प्रभुः ॥ १ ॥ वयं पञ्चशती मन्त्रिन् ? सेवकास्त्यक्तजीविताः । तदर्थं कटिबद्धाः स्मः स्वव्यापारसमुद्यताः || २ || अन्ये सप्तसहत्राणि, तुरगारूढसैनिकाः । तद्रक्षिणो महौजस्काः संस्थिता नगराद्वहिः ||३|| यद्येष कुक्कुटाधीशो ऽस्मानाज्ञापयति क्षणात् । त्वदीयराज्यं निर्मूलं विधातुं प्रभवो वयम् ॥ ४ ॥ इदं मदीयं वचनं हि सत्य, मप्रत्ययश्चंद्रज सिंहलेशम् । पृष्ठैव तं चेतसि तावकीने, सत्यप्रतीतिः खलु भाविनी द्राक् ||५|| मन्त्रिन् ? कस्य जनन्या सपादप्रस्थपरिमिता शुण्ठी भक्षिता ? योह्यस्माकीनंकृकवाकुंवक्रदृष्ट्या विलोकयेत् ? अतस्त्वया सा वार्त्ता विस्मर्त्तव्या, सावधानीभूय स्वहितंसाधय, नायं सामान्य कुक्कुटोयतस्तमभिभवितुं त्वमिच्छसि । एवं गरीयसींनटोक्ति माकर्ण्य कौतुकाविष्टोमन्त्री मौनमुद्रामाधाय निजसुतामबोधयत्सुते ? कदाग्रहः कर्त्तुं युज्यते नैव सांप्रतम् । विरोधो बलिभिः सार्द्धं केवलं दुःखदायकः ॥ १ ॥ तथाऽपि वचनं सत्यं, करिष्यामि त्वदीयकम् । बोधयित्वा नटाधीशं, भव निर्मलमानसा || २ || ततोऽभाणि नटस्तेन, मत्पुत्रीवचनं कुरु । तान For Private And Personal Use Only Acharya Shri Kassagarsuri Gyanmandir *••*→→→→**«*»***********<~•~•••• तृतीयोल्लासे दशमः सर्गः ॥ ॥१२२॥ Page #259 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra D***»*********••*••**•*•*••*@**>***<* www.bobatirth.org. चूडप्रदानेन, सफलं नटपुङ्गव १ || ३ || स्वल्पकालेन दास्यामि तं तथावस्थमक्षतम् । अविश्वस्तमनास्त्यश्चेन्मत्पुत्रमात्मसात्कुरु ॥ ४ ॥ इतिमन्त्रिणोदृढ ग्रहं विलोक्य तद्वचनप्रतिबद्धा नटा निजोत्तारके समेत्य मन्त्रिपुत्रात् (मंत्रिपुत्रं गृहीत्वा तं तद्भृत्येभ्यः प्रायच्छन् । गृहीतपञ्जरास्तेऽपि प्रमुदिताः, लीलावतीसमीपे समागत्य कुक्कुटं दर्शयामापुः । निरीक्षिते तस्मिंस्तस्या मानसंप्रसन्नंजज्ञे, ततःस्नेहबुद्ध्या सा पञ्जरंनिजोत्सङ्गे निधाय कृकवाकुना समं वार्त्तालापप्रारभत - ताम्रचूड ! त्वया व्यर्थ, शब्दमुचरताsहितम् | मम संपादितं तेन, वैरी मे दुःखदो भवान् ॥ १ ॥ आकृत्या दृश्यसे सुष्ठु हृदयं विषवासितम् । वाचालत्वेन मद्भर्त्तु-र्वियोगं कृतवान्भवान् ॥ २ ॥ तत्कर्म कुर्वतो मोक्षः, कुतो भावी तवाऽधुना । परदुःखप्रदातृणां मङ्गलं सुलभं नहि ॥ ३ ॥ सुवर्णपञ्जरस्थस्त्वं, परमानन्दभावितः । न जानासि कृशाङ्गीनां, भर्त्तुर्विरहवेदनाम् ॥ ४ ॥ हे ताम्रचूड ? पतिविvisita दु:सोsस्ति, त्वन्तु विहगजात्यांसमुत्पन्नस्तत्राऽपि स्वभार्यावियुक्तस्त्वं कीदृशींवेदनामनुभवसि । श्रहन्तु मानवजातिरस्मि, अतस्त्वंविचारय, पतिदेवतायाः स्त्रीजातेर्वासराः पतिमन्तरा कथं यान्ति ? पूर्वजन्मनि मादृशोबहवोजनास्त्वया वियोगंप्रापितास्तञ्जन्यपापेनैवाऽस्मिञ्जन्मनि त्वंविहगोजातोऽसि पक्षिजातिः सर्वथा विवेकविकला विद्यते, पुनस्त्वन्त्वतीव निर्घृणोनिर्मोहश्च दृश्यसे, यदि त्वस्वल्पमपि विवेकधृत्वा मौनमुखोऽभविष्यस्तदा मेपतिवियोगोनाऽभविष्यत् । हे विहङ्गम ? निर्द्दयकर्मविधायिनोऽपि तव रूपसौन्दर्यविलोक्य मदीयमान संदया जातमस्ति । इत्थंमर्मघातीनि लीलावतीवचनानि समाकर्ण्य कुक्कुटोनिजपूर्वा ऽवस्थामस्मरत् । ततोऽकालवृष्टिमित्र नयनयोरधारांवहमानः सुदीर्घनिःश्वसन्मूर्च्छामवाप्य पञ्जरे निपपात तदवस्थंतं विलोक्य लीलावती सहसा संभ्रान्तहृदयाऽजनिष्ट, ततः सा पञ्जरात्तं निष्कास्य निजोरसाऽऽलिङ्गय सावधान For Private And Personal Use Only Acharya Shri Kaassagarsun Gyanmandr Page #260 -------------------------------------------------------------------------- ________________ Acharya Sh Kasagarson Gyarmat -* * ॥चंद्रराजचरित्रम् ॥ ॥१२३॥ तृतीयोचासे दशमः सर्गः॥ ** मकार्षीत् । पुनःसाऽवदत्-विहङ्गम ? मया तुम्यं, भणितं मुग्धभावतः । तेनाऽसाधारणं दुःखं, कथं जातं तवाऽधुना ? ॥१॥ हि तत्कारणं पक्षिन् ?, गोपनीयं न चेन्मम । विश्वस्तानां हि किं गोप्यं, सत्यवक्ता सुखी भवेत् ॥२॥ विरहव्यथिताऽहन्तु, प्रावोचमीदृशं वचः । तवेदृशं कुतो दुःखं, जातं विस्मयकारकम् ।। ३ ॥ अनेन तव दुःखेन, सापराधाऽस्मि साम्प्रतम् । दुःखं निवेद्य मां सद्यो-भव निवृत्तिभाजनम् ॥ ४ ।। स्वदुःखस्य विधाताय, त्वामपृच्छं द्विजोत्तम । किन्तु दुःखं त्वदीयं मे, मानसं पीडयत्यलम् ।। ५ ।। अतोभवान्मत्तोऽप्यधिकतरांविरहवेदनामनुभवन्दृश्यते । तत्कारणंनिवेदय ततस्ताम्रचूडेन भूतले - क्षराणि विलिख्य तस्यै विज्ञापितम् , प्रमदे ? चन्द्रराजनामाहंनृपतिरामापुर्यान्यवसम्, मद्विमात्रा निष्कारणमहमिमादशाप्रापितः। गुणावली नाम्नी मम महिषी गृहेस्थितापूर्वपीडामनुभवति, तस्याविरहोमाभृशंब्यथयति, त्वदने कियदुःखंवर्णयामि, एकेन मुखेन मया वक्तुंकुतःपार्यते । मद्वियोगेन साऽपि दुःखार्णवे निमग्ना भविष्यति, पुनश्चाऽहंनटैःसार्द्धपञ्जरे पतितोऽनिशंदेशान्तरे पर्यटामि ॥ आभापुरी मदीया क, क्वच मे राजमण्डलम् । कसा राज्ञी क मानुष्यं, क्क तिर्यक्त्वगतिर्मम ॥१॥ शोभनाङ्गिी मदुःखपारो न विद्यते, देशान्तरगतस्त्वत्पतिस्त्वचिरादागमिष्यति, परं गुणावच्या मम समागमोभविष्यति न वेति सर्वज्ञप्रभुर्जानाति, अतोहब्रवीमि, स्वसः १ मतुल्यं तव दुःखनाऽस्ति, मेरुसर्षपसमानंदुःखंवहमानयोरावयोर्महदन्तरविद्यते । चणमात्रमपि पतिवियोगमसहमाना वमीदृशींवेदनामनुभवसि, तर्हि मत्पत्न्याःकीदृशीस्थितिभविष्यति? किंबहुभाषितेन ? श्रूतमात्रेण तदुःखेन चणमपि जीवितंत्वन धारयेथाः । इत्थंताम्रचूडाभिप्रायविदित्वा लीलावती कश्चित्प्रमोदमापन्ना निजदुःखं शिथिलीचकार, विज्ञातञ्च तया मनस्विन्या, काकस्योपकृतिंकरोति, उभौसमानौमिलितौ । पुनःसा चन्द्रराजमाह-नमन्तव्यं ॥१२३॥ For Private And Personale Only Page #261 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra *••*•*••**•*•→→*--*••*@**-**(**•*••**•f«4 www.khatirth.org त्वया दुःखं, कर्ममूलं नरेश्वर । अचिरालप्स्यसे राज्य - रमणीप्रभवं सुखम् || १|| प्रियभ्राताऽसि मे राजन् ?, तवाऽहं भगिनी प्रिया । दैवेन निर्मितो नूनं, सम्बन्ध आवयोरयम् ||२|| मनुष्यत्वमथासाद्य, भवता दर्शनं मम । अवश्यमेव दातव्यं कुर्वत्याः स्मरणं तव ॥ ३ ॥ श्रविचार्य मया प्रोक्तं चन्तव्यं भवता वचः । कृपालवः सदा सन्तः, सापराधेऽवलाजने ॥ ४ ॥ हे वीरमूर्द्धन् ? मनोरथास्तव, भवन्तु सद्यः सफला धराधिप । स्मृतिर्मदीया भवतानुवासरं, नोपेक्षणीया स्वपदानुसेविना ॥ ५ ॥ त्वदर्शनेनैव मदीयजन्मनो - जानामि साफन्यमनन्यशर्मदम् । अतोऽस्मदीयां परिषह्य दोषतां, कृपालुना भाव्यमपि त्वया मयि ॥ ६॥ एवंताम्रचूडेन साकं स्वाभिप्रायं दर्शयित्वा सा तं नटाधिपाय प्रत्यर्पयत् । तदानींमन्त्रिपुत्रोऽपि स्वगृहमागमत् । अथगृहीतसत्कारानटास्तस्मान्निर्गत्या नेकग्रामनगराणि पर्यटन्तः कुत्रचित्कुक्कुटनिमित्तंसंग्राममपि कुर्वन्तोऽद्भुत कला कौशल्येन भूयसींकीर्त्तिसम्पादयन्तः क्रमेण विमलापुरीमभिजग्मुः । यत्र च वीरमत्या पुरा सहकारःस्थापितस्तत्रैव पटमण्डपं विधाय ससैनिका नटा निवासचक्रुः । ताम्रचूड : पूर्वपरिचितांतां भूमिमुपलक्ष्य प्राक्तन स्नेहसंस्मरन् भाटकेन परिणीतांप्रेमलालक्ष्मीमपि सस्मार, चिन्तितश्च तेन – यत्रागमेनैव विहङ्गमोऽहं, जातोऽस्मि सैवाऽस्ति पुरी विशाला । दुःखाद्विमुक्तिः पुनरागतस्य ममात्र भाविन्य कलङ्कितस्य ॥ १ ॥ नो चेदिदं पत्तनमद्भुतंक १, क्क मे पुरी स्वर्गिगणोपसेव्या ? । सुदैवयोगेन सुदुर्घटानि, सिद्ध्यन्ति कार्याणि मनुष्यलोके ॥ २॥ तथा च-- जीवन्नरो भद्रशतानि पश्येत् श्रन्यश्च ॥ जीवन्नरः स्वेष्टजनस्य संगति-मासादयेत्कर्मगतिप्रभावतः । मनुष्य कीटोऽन्यदहो ? विचिन्तय-त्यखण्डिताज्ञो विधिरन्यदेव च ॥ १ ॥ इयमुक्तिरवितथा प्रतीयते, पुराऽहमत्र समागतः परमप्रमोदमविभरम् । तत्सर्वंविफलंजातमतएव विधिनाऽहं पचित्वंप्रापितः, For Private And Personal Use Only Acharya Shri Kaassagarsun Gyanmandr -*-*-*-*++******+******+*ल Page #262 -------------------------------------------------------------------------- ________________ Acharya Shri Kasagaran Gyaan ॥चंद्रराजचरित्रम् ॥ ॥१२४॥ दशमः एवंविचिन्तयन्स नटैः सार्द्धप्रमोदमनुभवंस्तत्रतस्थौ । इतोनिजप्रासादे सखीमिःसहोपविष्टाया प्रेमलालक्ष्म्या वामनयनमस्फुरत् । तृतीयोलासे तेन संजातरोमाश्चा सावदत्-सख्यो ? मदीयं वचनं शृणुध्वं, वामाम्बकं मे स्फुरितं किलाद्य । मत्स्वामिनः सङ्गम एव भावी, जानामि तेनेति सुदैवयोगात् ॥ १॥ पुरा कुलदेव्यापि भणितं षोडशवर्षान्ते तब पतिसंयोगोभविष्यति, सैव समयोऽधुना सर्गः॥ संप्राप्तः, किन्त्वस्मिन्विषये मचेतस्येकोमहान्सन्देहःप्रादुर्भवति, इतःसहस्रक्रोशंस्थितायाआभापुरीतोमद्भर्त्ता कुतोऽत्र समायाति ।। तद्गमनानन्तरंसन्देशवचनंकुशलपत्रश्च सर्वथा नास्ति, तस्य समागमःकथंस्यात् ? पुनर्देवीवचनमपि मिथ्याभवितुंनाहति, यत:देवतानां वचः सत्यं, निष्फलं नैव जायते । अपक्षपातविज्ञाना, कुतो हि कूटजल्पनम् ॥ १॥ अतोदूरस्थितोऽपि मद्भर्त्ताऽद्य मिलिष्यतीति सत्यंमन्ये, इत्थंतद्वचनानि समाकर्ण्य तत्सत्याप्रोचुः-भगिनि ? त्वद्वचः सत्यं, भवत्वमृतसन्निभम् । प्रियोऽपि पैतृकास्नेहो-युवत्यै नैव रोचते ॥१॥ त्वद्भर्त्ता चन्द्रराजस्तु, सर्वेषां प्रीतिकारकः । स्पृणीयगुणं को हि, विसरेनरपुङ्गवम् ।।२।। भगवति ? त्वदीयतपोबलेन चन्द्रराजस्वामिलिष्यति, देवीगदितसमयोऽप्यधुना परिपूर्णोजातः । तस्मात्सांप्रतंतव पतिदशेनंदुर्लभं न मन्यामहे, समयंप्राप्य सर्वेफलति । यतः--उदुम्बरः फलत्येव, निजकालप्रभावतः । पत्रहीनकरीरोऽपि, फलत्येव यथाक्रमम् ॥१॥ क्रमेण पूर्यते वार्मिः, सरः शून्यमपि क्षणात । सखि ? त्वद्वाञ्छितं सर्व, सेत्स्यति देवयोगतः ॥ २॥ इत्थंप्रेमलासमक्षप्रमोदवत्यःसर्वसख्यःपरस्परमालापंकुन्ति, तावत्स सपरिवारोनटराजोगृहीतपञ्जरोराजसभायांसमागतः। सिंहा| सनस्थितंपार्थिवप्रथमप्रणम्य सविनयमाशीर्वादश्रावयित्वा स जगाद-राजेन्द्र ? तब देशोऽय-मन्वर्थनामधारकः । सौराष्ट्रो राष्ट्रमूर्धन्यो,-विभाति संपदालयः॥१॥ पुरीयं विमला धन्या, धन्यलोकसमाश्रिता । चिरादुत्कण्ठितानां यां, द्रष्टुं न: ॥१२४॥ For Private And Personale Only Page #263 -------------------------------------------------------------------------- ________________ ShriMahavir JanArchanaKendra Acharya:shkailassagarsunGyanmandir पूर्णताऽजनि ॥ २ ॥ राजेन्दो ? सर्वमान्यस्य, दुर्लभं तव दर्शनम् । अद्यैव जातमस्माकं, जीवितं सफलं प्रभो ? ॥ ३ ॥ सर्वत्र भ्रमता दृष्टा, मयकामापुरी वरा । तादृशी वैभवाढ्या च, द्वितीया विमलापुरी ।। ४ । एवंनगरशोभावयन्तोनटा नाट्यसाधनानि सजीचक्रुः। प्रथमपवित्रीकृतभूप्रदेशे पुष्पपुजविरचय्य तदुपरि कुक्कुटपञ्जरं | स्थापयित्वा जयध्वनिचक्रुः । ततस्त आयामतरमेकंवंशंभूमौ निखन्य परितःकीलकावलम्बितरज्जुपाशस्तंनिबध्य दृढीचक्रुः। अथ स्फारशृङ्गारा शिवमाला पुरुषवेषा वंशमूलमासाद्य परितोदृष्टिंप्रसारयन्ती तस्थौ, अद्भुतरूपलावण्यांतानिरीक्ष्य सभ्यजनाः परमंविस्मयंप्रापुः । नृपतिश्च व्यचिन्तयत् , ईदग्रूपवैभवसंपन्ना सूर्यप्रभेव तेजस्विनी देवकन्या किंवा मानवकन्या ? भूतलस्पर्शिनी देवकन्या तुन संभवति, ततःकौतुकिना नरेन्द्रेण नाट्यंनिरीक्षितप्रेमला समाहूता, साऽपि तत्र समागत्य निजपितुरुत्सङ्गे संनिविष्टा स्थिरदृष्ट्या तद् व्यलोकयत् । राज्ञा भणितम्-वत्से ? नटा इमे सर्वे, आभापुर्याः समागताः । नाट्यं विलोक्यतामेषां दक्षाणां स्वस्थ. चेतसा ॥१॥ नाट्यकलाकोविदेयंनटसुता नभस्तलस्पर्शिनि वंशे चटित्वाऽनेकधा निजकलादर्शयिष्यति, एवंवर्णयति पार्थिवे पौरजनेषु पश्यत्सु च शिवमाला वंशाग्रेसमारुह्य विविधान्यासनानि विधाय जनमनांसि क्षणाद्रञ्जयामास । ततोऽसकृदंशोपरि नृत्यंकृत्वा प्रतिदवरकमदृष्टपूर्वाःकला प्रदर्शयन्ती सा नीचैरवतीर्य नृपसन्निधौ गत्वा प्रणाममकरोत् । पौरजनसमेतःपार्थिवःप्रसन्नोऽभूत् प्रमुदितेन नृपेण तस्यैप्रभूतंधनंप्रदत्तं नागरिकैरपि वस्त्रायलंकाराणांवृष्टिविहिता, तस्मिन्क्षणे पञ्जरस्थस्ताम्रचूड प्रेमलाविलोक्य पूर्वपरिणीतातामुपलक्ष्य चेतसि भूरिमोदमावभार । अचिन्तयच्च, अहो ? षोडशवर्षान्तेऽद्य मे भार्यावियोगोविनष्टः, अगतिका:कूपाःपरस्परं न मिलन्ति, मानवास्तु दूरस्थिता अपि सगतिका मिलन्त्येव, पुनःस चिन्तयति,-पक्षित्वं प्राप्तवानस्मि, निरुपायः For Private And Personlige Only Page #264 -------------------------------------------------------------------------- ________________ ॥ चंद्रराजचरित्रम् ॥ ॥१२॥ तृतीयोलासे दशमः सर्गः. करोमि किम् । अन्यथाऽऽनन्दनोत्साह, प्रतिदेशं प्रवर्तये ॥१॥ ममोपकारिणी माता, कोटिवर्षाणि जीवतु । यामत्कर्माऽनुरोधेन, कुक्कुटं मां विनिर्ममे ॥२॥ नो चेदत्र कुतो मे स्या-द्मनं दूरवर्तिनः । दीव्यरूपगुणायाश्च, प्रियाया दर्शनं कुतः ॥३॥ । एभ्योनटेभ्योऽपि स्वस्ति भूयात् , यतस्तैरत्राहसमानीतः सर्वत्र मदीयंयशोवर्णयन्तस्ते महोपकारिणोधन्यवादमर्हन्ति । अद्य | प्रभाते कस्यचित्सुकृतिनोमुखमया विलोकितं, येन मद्भार्याया दर्शनंचिरेण संजातम् । धन्योऽयंवासरोऽपि यस्मिन्प्रादुर्भूतैःसंयो गाङ्कुरैश्चिरकालीना विरहव्यथाऽपि मे क्षीणतामवाप । सम्प्रतीयंप्रेमला नटसकाशान्मांलात्वा निजान्तिके रक्षति, तर्हि पक्षित्वंविहायाऽवश्यमेव मानवोभवामि, तदैव मामकीनाःसर्वे मनोरथाःसिद्व्यन्ति, यदि शिवमाला मामस्यै ददाति तर्हि सर्व समञ्जसंभवेत् । एवंध्यायति तस्मिन् सा पुष्पपुञ्जस्थितंसुवर्णपञ्जरमपश्यत् । तत्र स्थितंताम्रचूडप्रणमतोनटान्विलोकमाना सा परमकौतुर्कमेने, विशेषतोविलोकयन्ती सा कुक्कुटमद्राचीत् । तदानींसोऽपि तामभिलक्ष्य दृष्टिंप्रेरयामास । उभयोर्दृष्टिसंयोगो-जातोऽन्योन्याभिलाषिणोः । ध्यानस्थाविव रेजाते, निनिमेषाम्बकौ च तौ ॥१॥ इतिश्रीजगद्विभूषणशासनचक्रवर्तिस्वपरसमयपारगामितपागच्छनभोमणिप्रबलतरपुण्यप्रकाशकपूज्यपादमहोपकारिप्रातःस्मरणीययोगनिष्ठाऽध्यात्मज्ञानदिवाकर श्रीमद्बुद्धिसागरसूरिपुङ्गवशिष्य श्रीमद् अनितसागरसूरीश्वरविरचिते संस्कृतगद्यपद्यात्मके श्रीमच्चन्द्रराजचरित्रे प्रेमला. लक्ष्मीनीवनचन्द्रकुक्कुटजननशिवमालाकुक्कुट प्रदानप्रेमलामिलनरूपाभिश्चतमृभिःकलाभिःसमन्विते तृतीयोल्लासे दशमः सर्गः समाप्तः | समाप्तश्चायतृतीयोल्लासः ॥ ३ ॥ + ॥१२॥ For And Persone l Page #265 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 1984-1103+-*.03+0840-*-*-*-*-* www.khatirth.org ॥ अथचतुर्थोल्लासःप्रारभ्यते ॥ श्रीवीरमिष्टदं वन्दे, केवलज्ञानभास्करम् (सेवधिम् ) । सुधाऽनुष्ठान संप्राप्तिर्येन संपद्यते नृणाम् ||१|| यत्प्रसादाद्भवत्याशु, साष्टाङ्ग योगसंगतिः । अगम्यगतिकोयोग-स्तद्वेदी कोऽपि पुण्यवान् ॥२॥ बाह्यक्रिया कष्टरूपा, भवशर्मविधायिनी । आन्तरिकक्रिया शुद्धा, चिदानन्दं तनोत्यलम् ||३|| बाह्ये परिग्रहे त्यक्ते, न कोऽपि शुद्धिमान्भवेत् । विमुक्तकञ्चुको नागो - निर्विषो नैव जायते ॥ ४ ॥ श्रात्मारामः सदा तिष्ठे-त्सैवालौकिक भेदवित् । उदरार्थं हि यत्कष्टं, मिथ्याखेदविधायि तत् ॥ ५॥ कुमतिर्यो बलाद्बुद्धेः, श्रुतार्थं गोपयेन्मुधा । ज्ञानी तु तं नरं वेत्ति, जैनागमप्रलापिनम् || ६ || अजस्रं यो जिनस्याज्ञां मन्यते मतिमान्नरः । गोष्पदप्रो भवेत्तस्य, भवोदन्वामहोत्कटः ||७|| बाह्यक्रियां प्रकुर्वाणो योऽन्तः क्रियां समाचरेत् । चन्द्रराज इव चोएयां, लभते स शुभाङ्कुरान् ||८|| भव्याः ? शृण्वन्तु चन्द्रस्य, तूरीयोल्लासमुत्तमम् । माधुर्यमस्य चास्वाद्य, सकषायोऽमृतायते ॥९॥ यथा धर्मश्चतुर्थोऽस्ति, यथा ध्यानं चतुर्थकम् । तथाऽयं तुर्य उल्लासः, शिवदो ज्ञानसेवधिः ।। १० ।। नृपदानेन संतुष्टा नटाः पत्री तथैव च । इतोऽग्रे स्वाद्यतां भव्यैः, सत्कथारस उत्तमः॥ ११॥ परस्परनिमग्नचेतसोरुभयोर्दम्पत्योर्दृष्टिविघातंक कोऽपि समर्थोनाभूत्, विविधालङ्कारैः सत्कृता नटाच नृपाग्रे विस्मयावहान्याख्यानानि वर्णयामासुः तच्छ्रवणेन प्रसन्नमानसोनृपतिः पञ्जरस्थंचरणायुधंविलोक्य तस्मिन्प्रेमवानभूत् । अन्ये पौरजना अपि स्नेहदृष्ट्या तमेव वीचितुं लग्नाः । नृपतिः पञ्जरंस्वान्तिकंसमानाय्य कुकुटञ्च बहिर्निष्कास्य निजोत्सङ्गेऽस्थापयत् सोऽपि प्रेमलायाः शरीरस्पर्शात् मोदमानस्तद्धृदयगेहं प्रविवितुरिव तद्वचसि चञ्चुप्रहारान्कर्त्तुप्रवृत्तः । रोमाञ्चकञ्चुकंचित मा For Private And Personal Use Only Acharya Shri Kaassagarsun Gyanmandr *****••*-****************** Page #266 -------------------------------------------------------------------------- ________________ ॥ चंद्रराज- चरित्रम् ॥ चतुर्थीलासे प्रथमः सर्गः॥ ॥१२६॥ सुकोमलकरकिसलयेन सान्त्वयन्तीव तमुहुपस्पर्श, सुवर्णपञ्जरात्रिर्गतोऽमि विहंग:पुनःप्रेमलायाहृदयपजरेपतिता, प्रेमलाऽपि- तस्मिन्नतींचरागवतीचभूव, यत:-रूपसम्पन्नमग्राम्यं, प्रेमप्राय प्रियवंदम् । कुलीनमनुकूलच, कलत्र कुत्र लभ्यते ॥१॥ विहगस्तत्सानिध्यसमीहमानोऽपिमनुष्यवाचावक्तुमशक्यत्वान्मौनतामदिधानःकामचेष्टादर्शयितुलग्नः । साऽपि निज- | मानसं तस्मै समर्प्य तक्ष्यानपरायणा जज्ञे. कियन्तंसमवंतरमयित्वा पार्थिव पुनःपञ्जरस्थंविधाय नटाधिपाय तत्समर्पयत् । ततोनृपोऽवादीत-नटाधीश ? कुतः प्राप्तः, कुक्कुटोऽयं ममाधुनां । वृत्तान्तमखिल तस्य, निषेध निवृति भज ॥ १॥ श्रूयतां नरशार्दूल ? तद्वृत्तान्तमनुत्तमम् । कथयामि भवत्प्रीत्य, विस्मायावहमङ्गिनाम् ॥ २॥ अष्टादशशतकोश-मितोऽस्त्यामापुरी वरा । तत्र राज्यधरो राजा, चन्द्रराजोऽस्ति विश्रुतः॥३॥ गुप्तीकृतोऽस्ति तन्मात्री, सोऽस्माभिने विलोकितः । वीरमत्यधुना राज्यं, पालयन्ती विराजते ॥ ४ ॥ तदग्रेऽस्माभिर्नाव्यविहितं तदवलोक्य प्रसनहृदया सा चन्द्रराजमहिषींगुणावलीमनादृत्य तदन्तिकस्थमिमंकुक्कुटमस्मभ्यमदात् । वीरमत्यस्य विद्वेषिणी जाताऽस्ति, एकदा क्रोधवशादिमहन्तुसमुद्यतांवीरमत नागरिका न्यधारयन् । तत्कर्म स्मरताऽनेन कृकवाकुनाऽन्यदा स्वभाषया मत्सुता शिवमाला प्रबोधितो, तद्भाविजानन्ती साऽपि तदीयंवृत्तान्तमस्मानचीकथत् । ततोऽस्माभिस्तांयाचित्वा गृहीतोऽयंपत यस्मासंनिधौस्थितःसुखेनका गमयति, सकलमिदसन्यमपि तदीयमस्ति, अस्यैवान्नांवयंमन्यामहे, वयमस्य सेवकाः, आभापुरीतोनिर्गतीनामस्मार्कनवशरदोव्यतीताः । इतिनटमुखाञ्चन्द्रराजवृत्तान्तंनिशम्य सौराष्ट्राधिपतिर्मकरध्वजभूपोभृशंमुझंदे, निजपतेःशुद्धिलभमाना प्रेमलाऽपि हृष्टचेता अभवत् । कुक्कुटविलोक्य स्नेहान्धास्तेऽप्ययंचन्द्रराज इति न ज्ञातवन्तः । नटैविज्ञापितम् - राजन्नत्र चतुर्मासी, स्थातुमीहामहे वयम् । भवदाज्ञान ॥१२६॥ For Private And Personale Only Page #267 -------------------------------------------------------------------------- ________________ www.kobahrth.org Achanasha G राधेन, वर्तमाना दिवानिशम् ॥ १॥ मोदमानोनृपोऽवदत्-तिष्ठताऽत्र सुखेनैव, महानन्दो भविष्यति । ताम्रचूडवशीभूत-- मस्माकं मानसं यतः ॥१॥ भूपाज्ञया नटास्तत्र, निवासं चक्रिरे मुदा । प्रत्यहं प्रीणयामासु-- पतिं कुक्कुटान्विताः ॥ २॥ अन्यदा मकरध्वजोनिजाङ्गजामभाषत-वत्से ? त्वद्वचनं सत्यं, न पूर्व मानितं मया । तत्सर्वमधुना सत्यं, जातं मन्ये नटोक्तितः ॥११॥ विश्वासभाजनं मन्ये, त्वामेव सत्यवादिनीम् । देवाधीनं सुखं दुःखं, कमरेखा वलीयसी ॥२॥ सुतेदूरस्थितस्य त्व-द्भर्तुर्योगोऽस्ति दुर्लभः । सुकृतेन विना नृणां, दुःसाध्यो हीष्टमङ्गमः ।।३॥ इच्छा चेत्कुक्कुटं तुम्यं, दापयामि नटान्तिकात् । यदालम्बनतोऽहानि, यास्यन्ति सुखतस्तव ॥४॥ अहो ? कर्मगतिविचित्रा यामन्यथा कत्तुं कोऽपिनप्रभुः । उक्तश्च-सच्छिद्रो मध्यकुटिलः, कर्णः स्वर्णस्य भाजनम् । धिग्दैवं निर्मलं चक्षुः, पात्रं कन्जलभस्मनः ॥ १॥ अन्यच्च-भगवन्तौ जगन्नेत्रे, सूर्याचन्द्रमसावपि । पश्य गच्छत एवास्तं, नियतिः केन लङ्घयते ॥२॥ पिबन्ति मधु पयेषु, भृङ्गाः केसरधूसराः। हंसा शैवालमश्नन्ति, धिग्दैवमसमञ्जसम् ॥ १॥ तथा च--विपत्तौ कि विषादेन, सम्पत्ती हर्षणेन किम् । भवितव्यं भवत्येव, कर्मणामीदृशी गतिः ॥२॥ अतोधैर्यसमाधेहि, निश्चिन्तमना धर्माराधनंकुरुष्व, वत्से ? अचिराचव | वाञ्छितसेत्स्यति, एवंनिजपितुर्वचनंनिशम्य तस्मिन्पत्रिणि प्रेमवती प्रेमला प्रोवाच-तात? केनाऽप्युपायेन, कुक्कुटं दापयस्व मे । मत्स्वामिसन्निधिस्थोऽय-मतीव वन्लभोऽस्ति मे ॥१॥ एतदाराधनं सम्यक् , करिष्यामि प्रयत्ननः । मदन्तिके सदा तिष्ठे-दसौ कार्य त्वया तथा ॥ २॥ पुत्रीप्रेमवशोमकरध्वजस्तकालमेव निजदूतप्रेष्य नटाधिपंसमाहूतवान् । सोऽपि सबस्तत्र समागम्य विहितप्रणामाञ्जलिपतिंचभाण-पार्थिवेन्द्र ? किमर्थ मे, स्मरणं विहितं त्वया । आज्ञाप For Private And Personale Only Page #268 -------------------------------------------------------------------------- ________________ ShriMahavir JanArchanaKendra Acharyashn a garsun Gyaman ॥चंद्रराजचरित्रम् ॥ ॥१२७॥ चतुर्थोडासे प्रथमः सर्गः॥ का यस्व भृत्यं मां, कृतार्थीकुरू साम्प्रतम् ॥ १॥ मकरध्वजोऽवदत्-कुक्कुटोऽयं नटाधीश ? चन्द्रराजगृहे स्थितः । अतोऽस्मि- न्मत्सुताप्रेम, वर्त्तते कथयामि किम् ॥ १ ॥ अतस्तस्यै प्रदेह्येनं, लब्ध्वा सा मुदिता भवेत् । यावजीवं चोपकार, विस्मरिष्यामि नैव ते ॥२॥ तन्मृन्यं दातुमिच्छामि, युष्माकं मुखमार्गितम् । बलात्कारोऽस्ति नास्माक,-मस्मिन्कर्मणि नर्तक ? ॥३॥ ताम्रचूडप्रदानेन, पूरयाऽस्मन्मनोरथम् । स्त्रीणां हि दुस्त्यजा भावा-विषमा विषवत्स्मृताः॥ ४ ॥ इतिमनोविभेदविधायिनींपार्थिवप्रार्थनासमाकर्ण्य द्रविताशयोनटपतिरवदत्-नृपचूडामणे ? विद्धि, नृपमस्माकमेतकम् । बहुक्तेन किमस्माकं, सर्वस्वमेष विद्यते ॥ १॥ तस्मादेतंप्रदातुंवयंसर्वथाऽक्षमाः, तथाऽपि तत्र गत्वाऽहंतंचरणायुधमभ्य| र्थयामि,क्षणत्वया विलम्ब्यताम् । अत्र स्थातुंतदुत्कण्ठा भविष्यति चेत्सुखेनैतंगृहाण, नास्माकंतद्विषय आग्रहः । एवमभिधाय नटाधिपोनिजावासंजग्मिवान् । शिवमालांनिकषा क्रीडमानंककवाकुंशिव कुमारोनृपोदितांवा मवोचत् । सुधोपमंतद्वचनंनिशम्य कुक्कुटःप्रमोदमेदुरोजज्ञे, । पुनः स व्यचिन्तयत्। इष्टं ममासीत्प्रागेत-त्पुनर्वैयेन भाषितम् । काकतालीयवच्चैत-संजातं दैवयोगतः॥१॥ नृपतेर्नगरस्यास्य, मद्भार्यायाश्च संगतिः । लभ्या हि पूर्णभाग्येन, किमतोन्यूनमस्ति मे ॥ २॥ अतोऽयंबुद्धिमानटाधिपोमामस्मै नृपाय ददाति चेदई भाग्यशाली भवामि, इत्थंविचेष्टमानस्य ताम्रचूडस्याऽभिप्रायविदित्वा शिवमाला जगाद-स्वामिन् ? कुतस्त्वं विमनायितोऽभू-मत्तः सदा वत्सविधे स्थितायाः । न काऽपि ते वाक्यमपि प्रलुसं, त्वत्सेवनं सत्यधिया करोमि ॥१॥ अज्ञानतो वापि तवापराधं, नाचीकरं प्राणसमत्वभाजः। भवत्कृते राजमहानरेन्द्रैः, सार्द्धविरोधोऽपि मया व्यधत्त ॥ २॥ देशान्तरे मस्तकपञ्जराह, प्रमामि ॥१२७॥ For Private And Personlige Only Page #269 -------------------------------------------------------------------------- ________________ Achnatha n Gym नित्यं तव रागबद्धा । क्षणात्मकं स्नेहमपि प्रवीणा-स्त्यजन्ति नो कण्ठगताऽसयो हि॥३॥ चिरंभवं स्नेहमिम विहातं. समद्यतस्त्वं कथमावयों ?। स्वदुक्तितो वीरमतीसकाशा-द्गृहीतवांस्त्वां जनको मदीयः ॥४॥ अद्यापि सुस्नेहकला प्रदर्श्य, निःस्नेहभावं किमु वाञ्छसि त्वम् । मत्सेवनस्योपकृति विधातुं, समुद्यतस्त्वं किमु लज्जसे ? नो ॥५॥ किंवा परप्रेरणया नु बञ्चितो-जातो विरक्तो मयि रक्तचेतसि ।। विवेकिनस्ते प्रमदाजनेऽयं, रोषप्रबन्धो घटते न विद्वन् । ॥ ६ ॥ ततःकुक्कुटोविज्ञातसारः स्वभाषया शिवमालांकथयति, नटाङ्गजे? स्वयंदक्षाऽप्येवंकथंवदसि सर्वमहंजानामि, विबुधानांप्रीतिःक्षणमात्रमपि न विस्मयते, तव प्रत्युपकारकर्तुमिदानीं सर्वथाशक्तोऽस्मि, त्वदुपकृतानुपकारान्कियतः स्मरामि, सर्वानहजानामि, यतोऽहमपि जठरपूर्तिमा भोजनंकरोमि, नावयोः क्षणिकःस्नेहो विद्यते, नववार्षिकोऽस्त्यतस्तयागे मे मतिने प्रसरति, तथाऽप्यन्यचिन्तावेत्तुमन्योन शक्नोति, त्वादृग्विदुषीनां समागमंकस्त्यजति ? हे नटपुत्रि ! अत्र वेकंभूयिष्ठकारणंविद्यते, अतस्त्वंदुर्मना मा भव, तच कारणंदत्तावधाना शृणु-मकरध्वजभूपस्य, परिणीता सुता मया । तस्मादेव विमात्रा मे, विहगोनिर्मितोऽस्म्यहम् ॥१॥ मदीयदुःखवृत्तान्त-श्रवणेनापि दीर्यते । हृदयं किमु वक्तव्यं, तस्यानुभविनः पुनः॥२॥ दैवमूलं सुखं दुःखं, सह्यते सर्वमानवैः । कृतकर्मक्षयो नास्ति, कम्पकोटिशतैरपि ॥ ३ ॥ जगत्प्रभुस्तव कल्याणं विदधातु, यतस्त्वं कीरमतीपार्थान्मांविमोच्येमांमदभिष्टांविमलापुरीं समानीतवती । अतोमम मानसमत्र स्थातुमभीप्सति, तथाप्यस्मिन्विषये त्वदाज्ञैव प्रमाणं, यदि मा न दास्यसि चेदत्र मे किमपि बलंनास्ति । यतः स्वकीयामा कर्णगृहीत्वा यत्र नयति तत्रैव सा व्रजति । इत्थंताम्रचूडवचनानि समाकर्ण्य शिवमाला दीनमुखी जज्ञे, साश्रुनयना भूरिदुःखापि सा हृदयंदृढीकृत्य प्राह-आभापते ? प्रियतमाद्य तवैष For Private And Personale Only Page #270 -------------------------------------------------------------------------- ________________ चंद्रराजचरित्रम् ॥ ॥१२॥ चतुर्थोबासे प्रथमः सर्गः ॥ भावो-ज्ञातो मयाऽथवचनं भवतः करिष्ये । त्वत्संगमेन मम नास्ति हितं कथंचित्-प्रेम्णाव तिष्ठतु भवानिजसौख्यहेतोः ॥१॥ चिरादभूत्वाक् परिणीतपल्याः, समागमस्तेच समागतस्य । अद्यैव जाता सफला मदीया, सेवा च मे जीवितमस्ति धन्यम् ॥ २॥ एवं वार्ताकुर्वतोस्तयोः प्रेमलाप्रणोदितोमकरधजस्तत्रागतः। शिवकुमारेण सत्कृतःस प्राह-पक्षिणं तं समादातु-मागतोऽस्मि नटाधिप । तस्मिन्दत्तेऽखिलं दत्तं, मन्स्येहं कृपया ता ॥१॥ मत्पुठ्या जीवितं तेन, पक्षिणा लुण्टितं किल । यदधीनं मनो यस्य, तमृते स न जीवति ॥ २ ॥ नम्रकन्धरोनटोभ गति-राजनाभापति मन्ये, न त्वेनं पक्षधारकम् । तस्मादेतत्पदाने मे, हृदयं कम्पतेतराम् ।। १॥ एतमादातुमपि न प्रभवामः । व्याघ्रतटीन्यायोऽत्रापतितः । इत्याभाष्य तस्मिन्विरते शिवमाला प्राह-पार्थिवाऽयं विहङ्गस्ते, प्रदातुं नार्हति ध्रुवम् । तथापि मत्सखीं माया, प्रेमलां प्रददाम्यहम् । १॥ नरेन्द्रतं गृहाण स्वं, सुखेन चरणायुधम् । स्वस्त्यस्तु तव चैतस्य, रक्षा कार्याऽस्य सर्वदा ।। २ ॥ विहङ्गमं विदित्वैतं, प्रवृत्ति मा कुरुष्व भोः । इममाभापतिं विद्धि, त्वत्सुतावाञ्छिापदम् ॥३। एवमभिधाय शिवमालया तत्पञ्जरं नृपाय पुष्पाञ्जलिवत्समर्पितम् । नृपतिस्तदुपकारं मन्यमानोरोमाञ्चितगात्रः पञ्जरंसमादाय राजमन्दिरमाजगाम, स्वहस्तेनैव तेन सगौरवंतत्पञ्जरंप्रेमलायै प्रदत्तम् । साऽपि लब्धसर्वस्वेवाप्रमेयप्रभोदं कलयामास, अथ विकसन्नयना प्रेमलालक्ष्मीः पञ्जरात्ताम्रचूडंबहिनिष्कास्य निजकरतले स्थापयित्वा निजहृदयोद्गारानाविश्वक्रे, विहगराज ? षोडशवर्षान्ते श्वशुरपक्षीयस्त्वमद्य मे मिलितोऽसि। खन्नगराधिपतिमें भर्ता समधि भिक्षुकहस्तगतश्चिन्तामणिरिव विमूढया मया हारितः । तद्विरहाग्निव्यथिताया मे शरीरमस्थिशेषसंजातं तथाऽपि तव भूपतेर्दर्शनं न जातम् । मृतमधिकजन्पनेन. विहगोतम! तव भूपतेर्मया किमपहृतम् ? यतोऽधुना मे ॥१२॥ For And Persone Oy Page #271 -------------------------------------------------------------------------- ________________ ShriMahavir JanArchanaKendra www.kobabirth.org Achar शुद्धिमपि स न करोति, मां परिणीय कुष्ठिने दवेतो निर्गतोऽनेन किं तस्य गौरवंगण्यते । मदीयंजन्म तेन विफलीकृतम् । इदं शिक्षणं कुतस्तेन लब्धम् । यदि गृहस्थधर्ममुद्रोहुमशक्तस्तर्हि परिणे तुमत्र स कथमायातः कृत्वा च पाणिग्रहं तत्कालमेव मय्यभावस्तस्यकुतो जातः ? विहगोत्तम ? त्वन्नृपतिसमान कोप्यन्योनिघृणचेता मया न दृष्टः । य:परिणीय पत्रद्वाराऽपि मां न मरति, स्वेन प्रारब्धंकार्यमुत्तमजना विधुरेऽपि काले न त्यजन्ति । यतः-प्रारभ्यते न खलु विनमयेन नीचैः, प्रारभ्य | विनविहता विरमन्ति मध्याः। विनैः पुनः पुनरपि प्रतिहन्यमानाः, प्रारब्धमुत्तमजना न परित्यजन्ति ॥१॥ यद् मद्भ; विहितंतच्छत्रुरपि न समाचरति, दूरस्थासोऽत्र कथमायाति, तत्र गन्तुमहमप्यबला कथंसमर्था भवामि ! स्वयमेव त्वविचारयेदृशीमवस्थामनुभवन्त्या मे बासराः कथं प्रयान्ति ! पक्षिनस्मिञ्जगति परहितनिरतोनिष्कारणबन्धुः स्तादृशो न कोऽपि दृश्यते, यस्तत्र गत्वा मद्भर्तारंवियोध्य मदन्तिकसमानयेत् । षोडशहायन्यांव्यतीतायामपि यन्मनसि भार्यास्नेहोन स्फुरति, तचित्तवज्रादपि कठोरंमन्ये, यदर्थमञ्जनकोऽपि मां मुधा कदर्थितवान् , अधुना कंशरणंव्रजामि, कस्याग्रे दुःखनिवेदयामि, जगत्यस्मिन् स्नेहंविधातारःमुलभाः पुनस्तत्पालका दुर्लमाः । यतः-आरंभगुर्वी क्षयिणी क्रमेण, लघ्वी पुरा वृद्धि मती च पश्चात् । दिनस्य पूर्वार्द्धपरा भिन्ना, छायेत्र मैत्री खलसज्जनानाम् ॥१।। तत्रापि या निःस्नेहेन सा ग्रीतिर्विधीयते a सा तु केवलंदुःखदायिन्येव जायते । यतः-भर्तुर्वियोगः स्वजनापवादः, ऋणस्य शेष कृपणस्य सेवा । दारिद्यकाले प्रियदर्शनञ्च, विनामिनैतानि दहन्ति नित्यम् ॥ १॥ ताम्रचूड ! मद्भर्तृगृहवासिनं भवन्तंवीक्ष्य विह्वलीभूतहृदया दुःखातिभारंनिवेद्य क्षीणदुःखा जातासि, मद्भर्तृसमान For Private And Personlige Only Page #272 -------------------------------------------------------------------------- ________________ ॥ चंद्रराजचरित्रम् ॥ ॥१२६॥ चतुर्थोलासे प्रथमः सर्गः। त्वां जानामि, परन्तद्वत्त्वया क्रूरमनसा न भाव्यम् । इतिप्रेमलायाःस्नेहरसप्लुतानि मर्मच्छिदानि च वचनानि श्रुत्वा भृशमुत्क- *ण्ठितोऽपि स्वयंपक्षित्वात्तदुत्तरंदातुनाशकत् । यद्यपि दम्पत्योर्योगोदेवेन घटितस्तथापि कर्मान्तरायसत्त्व तत्फलमागिनौ तौ नाभूताम् । प्रेमला स्वयंनिजावासस्थिता विहङ्गमेन साकमीदृग्वाक्यान्युदीरयन्ती निजोद्गारान्निष्कासयति तावच्छिवमाला तत्र समागत्य कुक्कुटश्च निजोत्सङ्गे लात्वा क्रीडितुं लग्ना। ततः सा प्रेमार्द्रहृदया सुगन्धितद्रव्यैस्तं सिञ्चतिस्म, तदने मिष्टान्नादिकं । ढौकयित्वा मधुरस्वरेण सा गीतान्यगायत, ततोरञ्जितताम्रचूडा सा राजसुतामवदत् ताम्रचूडमिमं पूज्ये !, यावन्मासचतुष्टयम् । सेवस्व प्रेमभावेन, स्वान्तिकस्थं वरानने ? ॥१॥ अहमप्यागमिष्यामि, स्नेहपाशनियन्त्रिता । प्रयत्नेन त्वया रक्षा, विधेयाऽस्य पतत्रिणः ॥ २॥ चतुर्मासी स्थितोऽयं ते, वान्छितं पूरयेद्यदि । तदाऽस्माकं महानन्दः, सखि ? सत्यं ब्रवीम्यहम् ॥ ३ ॥ इत्थंमार्मिकवचनानि भणित्वा शिवमाला स्वस्थानमगमत् । प्रेमला तु तद्रहस्यमजानन्ती कुक्कुटेन समरममाणा समयंयापयति, सततंतमेव पश्यन्ती सा तत्सेवांविदधाति, तं च निरीक्षमाणा गम्भीरानिःश्वासान्मुञ्चति, सातत्येन नयनयोरश्रुधारांवहमाना सा शोकंप्रकटयति । इत्थवर्तमानायांतस्यां वर्षार्तुप्रादुर्भावादम्बरमेघमण्डलैमेंदुरंजातं, परितोऽचिरयुतिप्रभाभिःप्रादुरभृयत, ब्रह्माण्डभेदिनोगर्जारवाःसमन्तादभूयन्त, जीमूताश्च क्षणादर्षितुलनास्तेन सकलंजगच्छान्तिमयमजनिष्ट, तथाऽपि प्रेमलाया हृद्विदाहोनोपशशाम । यतः-वर्षाकाले भवति विपुला शान्ति | रत्राऽखिलाना-कामातानां पुनरनुदिनं जायते हद्विदाहः । वैचित्र्यं तत्प्रशमजनकाद्वैपरीत्यं हि जातं, रम्या भावाः सकलसुखदा | नैव दृष्टाः श्रुता वा । १ ॥ विरहवेदनया भृशंपीड्यमाना सा निजदुःखकुक्कुटनिवेदयति, शिवमालावचनश्च स्मरन्ती सा ॥१२६॥ For And Persone Oy Page #273 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra *****@***@****O* **+*+*•-*O www.bobatirth.org. ताम्रचूडं प्राह - मदन्तिक स्थितोऽपि त्वं जानासि मद्विभिन्नताम् । भवन्तं जीवितं मन्ये नास्ति त्वत्तोऽधिकं मम ॥ १ ॥ इतिश्री चन्द्रराजचरित्रे चतुर्थीला से प्रथमः सर्गः ॥ १ ॥ अथ चतुर्मास्यांव्यतीतायां देवभक्तिपरायणा प्रेमला सिद्धगिरियात्रायै मनश्चके, यस्य तलहट्टिकायामसौ विमलापुरी विराजते, सखीजनमपि सार्द्धसमानेतुं सा सखीचकार । तदानींतत्रैको निमित्त वेदी समागतः, तमनेकधा सत्कृत्य सा पृच्छति - निमित्तज्ञ ! कदा ब्रूहि मद्भर्त्ता क्व मिलिष्यति । त्वामहं तोषयिष्यामि, महाधैरत्नभूषणैः ॥ १ ॥ नैमित्तिको वदति - सुभगे !sभ्यस्तविद्योऽहं गत्वा कर्णाटकं चिरात् । श्रागतोऽस्म्यधुना गेहं त्रिकालज्ञानसंयुतः ॥ १ ॥ अनाहूतोऽप्यहं सुनु ? विभेत्तुं तव संशयम् । समागतोऽस्मि ते भर्त्ता, ह्याद्य श्वो वा मिलिष्यति ॥ २ ॥ तव शीलप्रभावेण सर्वं भव्यं भविष्यति । सर्वधर्मेषु शीलं हि प्रधानं कीर्त्तितं बुधैः || ३ || मदीयं वचनं सत्यं, प्रतिजानीहि बालिके ? । नैमित्तिका न जल्पन्ति, सुधा लोभवशा अपि ॥ ४ ॥ एवं नैमित्तिकवचनामृतंनिपीय प्रमुदिता सा यथोचितं दानं प्रदाय तं विससर्ज । अथ सखीभिः परिवृता गृहीत - स्वजनकनिदेशा पञ्जरस्थं तं कुक्कुटं स्वयमेव समादाय पुण्डरीकगिरियात्रांचिकीर्षुःप्रयाणमकरोत् पादचारिणी सा गिरिमा रोहन्ती पञ्जरानिष्कास्य ताम्रचूडंकरपञ्जरस्थंविधाय सद्भावनां भावयामास, कुक्कुटोsपि गिरिवरंबीच्य भृशंमोदमानो निजजन्मनः साफल्यमेने. यतः — अन्यक्षेत्रे कृतं पापं, तीर्थक्षेत्रे विनश्यति । तीर्थक्षेत्रे कृतं पापं, वज्रलेपो भविष्यति ॥ १ ॥ श्रासादितप्रधानशिखरा सपरिवारा प्रेमला शिवपदशिखरमिव राजमानमादिनाथ चैत्यंप्रविश्य दीव्यकान्त्या विभासमानंयुगादिदेवमभिवन्द्याष्टधा पूजामकरोत् ततः साञ्जलिबन्धं सा जिनेन्द्रमस्तौषीत् - आदित्यकान्ते ! जगदादिनाथ १, संसारकान्तारनिवर्त्तक For Private And Personal Use Only Acharya Shri Kasagarsun Gyanmandir KKK++*****2006 Page #274 -------------------------------------------------------------------------- ________________ चरित्रम् ॥ द्वितीयः ॥चंद्रराज-14 स्त्वम् । दीना जनास्त्वच्छरणाश्रिता द्रा-क्तरन्ति दुःखोदधिमप्रमेयम् ।। १॥ कल्याणभूमीरुहवारिधारी, विपन्महासागरकु- चतुर्थोब्लासे म्भयोनिम् । मोहाद्रिसंभेदनवज्रसारं, युगादिनाथ प्रणमामि भूयः ॥२॥ भवार्णवोत्तारक देवदेव ? नमाम्यहं त्वचरणारविन्दम्। । यदाश्रितानां न दबीयसी श्रीः, स्वर्गाऽपवर्गस्य महाप्रभावम् ॥३।। तीर्थाधिनाथ ? त्वयि दृष्टिगोचरे, न बाधते संमृतिघोरयातना। * ॥१३०॥ सर्गः॥ भूया अतस्त्वं मम हृद्गतोऽनिशं, भक्तिं त्वदीयां गणयामि शोभनाम॥ ४ : विहितादिनाथदर्शनस्ताम्रचूडोऽपि निजंकृतार्थ मन्यमानोजगत्प्रभुंध्यायन्नतिष्ठन् । ततःसा प्रेमलालक्ष्मीः युगादिदेवमभिवन्धेतरचैत्येषुदर्शनादिकंचक्रे, तदनु चैत्यपरिपाटयां परिभ्रमन्ती सोत्साहा सा नवपल्लवैविराजमानांराजादनीमभ्येत्य भवभीर्तिनिवारयामास । तत्र मरकतमणिसमानि भूतलपतितानि तत्पत्राणि चञ्च्या गृहीत्वा ताम्रचूडोनिजोद्धतिगमीहमानश्चञ्चूपुटंविभूषयामास । एवंक्रमतःसर्वविधिसमाप्य सा परिजनपरिवारिता सूर्यकुण्डमभिययौ। विशुद्ध जलं पापनं रत्नकान्ति, प्रफुल्लत्सरोजालिक पापहारि, । व्यराजयदीयं मनोभीष्टदायि, सदानन्ददानचम क्षोणिजानाम् ॥ १॥ प्रातः प्रातः पयसि विमले पावने सौर्यकुण्डे, स्नायं स्नायं सकलविषयत्यागिनो योगिनो ये । वारं वारं जिनपतिगणं लोचनाभ्यां पिबन्तः, चेमं चे चवदखिलं कालमत्र क्षिपन्ति ॥ २॥ करकमले कुक्कुटंधारयन्ती प्रेमला तद्वारिबिन्दुस्पृष्ट्वा पावनीकृतमानसा पादपपुष्पगन्धिनं मारुतंनिषेवितुंतदुपकण्ठे निषसाद, ताम्रचूडोप्यदृष्टपूर्वमपूर्वतीर्थकुण्डं विलोक्य भृशमुदितोनिजदशांव्यचिन्तयत्-अहो ! तिर्यगवस्थायां, पोडशाब्दी गता मम । सुखं नावाप्नुवं किञ्चिहैहिकं पारलौकिकम् ॥१॥क मे भायों क सम्पत्तिः, क मे सजनसङ्गमः। क तिर्यक्त्वदशेयं मे, क मे राज्यपरिग्रहः ॥२॥ | सकलं साधनं जातं, व्यर्थ मे कर्मयोगतः । वैरिणी मद्विमाता वै, तिर्यक्त्वं प्रापितो यया ॥३॥ संसारः केवलं स्वार्थ-संभृतो ॥१३०॥ For Private And Persone Page #275 -------------------------------------------------------------------------- ________________ दृश्यते ध्रुवम् । अधमाः साधयन्त्यथे, परप्राणजिहीषवः ॥४॥ पुननेटान्तिकस्थोऽई, नानादेशान्व्यगाहिषि । तथाऽपि दुष्कृते रि-वेदना वेधते हहा !!! |दुष्कर्मणां विपाकेन, जातोऽसि कुक्कुटः प्रभो । भूयसि समयेऽतीते, मानवत्वन्त दुर्लभम् ॥६॥ सानिध्यं भजतः पल्याः , क्षणो मे वत्सरायते । दर्शनाद्दह्यते चात्मा, दुःसहा विरहव्यथा ॥७॥ यौवनं व्ययितं | रम्य, दुर्दैवेन मया मुधा । परपीडाविधायिन्या, मृतं मदुःखवाया ॥८॥ जीवितव्यं वृथा मन्ये, केवलं दुःखभाजनम् । परायत्त| प्रवृत्तेहि, जीवनान्मरणं वरम् । ६॥ तस्मादधुनाऽस्मिन्कुण्डे झम्पा दत्वाऽक्षयपदं साधयामीति जीवितात्खिन्नमतिः पुनश्चेतसि चिन्तयति-अस्मिन्नसारे संसारे, कस्य कोऽपि न विद्यते। निजकमानुसारेण, सर्वेः स्वार्थ समीहते ॥१॥ उक्तश्च-कस्त्वं कोऽहं कुत आयातः, का में जननी को मे तातः । इति परिभावय सर्वमसारं, विश्वं त्यक्त्वा भव निवृत्तः ॥ २॥ स्वप्नोपमेऽस्मिन्दृष्टवस्तुनि का प्रतिबन्धः ! तदासक्तिमतामपि किमप्यात्मीयंन जातं तर्हि तस्मिन्ममत्वबुद्धिःकिंफलमपेक्ष्यविधातव्या, सममित्रारिः शान्तिसुखंविन्दते-यतः-शमसुखशीलितमनसा-मशनमपि द्वेषमेति किमु कामाः। स्थलमपि दहति झपाना, | किमङ्ग ! पुनरुज्ज्वलो बहिः॥१॥ अहो वा हारे वा, कुसुमशयने वा दृषदि वा. मणौ वा लोष्ठे वा, बलवति रिपो वा सुहृदि वा । तृणे वा स्वैणे वा, मम समदृशो यान्तु दिवसाः, क्वचित्पुण्यारण्ये, शिव शिव शिवेति प्रलपतः ॥२॥ तथा चचाण्डालः किमयं द्विजातिरथवा शूद्रोऽथ किं तापसः, किंवा तत्वनिविष्टनिर्मलमतियोगीश्वरः कोऽपि किम् । इत्युत्पन्नविकल्पजल्पमुखरैः सम्भाव्यमाना जनै-न क्रुद्धाः पथि नैव तुष्टमनसो यान्ति खयं योगिनः॥३॥ अहो ! पराश्रयिणं धिक्वरं तुङ्गाच्छृङ्गा-गुरुशिखरिणः काऽपि पुलिने, पतित्वाऽयं कायः, कठिनदृपदन्तर्विदलितः । वरं न्यस्तो हस्तः, फणिपतिमुखे For Private And Persone Page #276 -------------------------------------------------------------------------- ________________ चतुर्थोलासे द्वितीय ॥ चंद्रराजचरित्रम् ॥ ॥१३१॥ | सर्गः॥' तीव्रदशने, वरं वह्नौ पात-स्तदपि न परायत्तवसनम् ॥१॥ सर्वदाऽयं भवाध्यां विस्मरणीय:-किमासेव्यं पुंसां, सविधमनवयं मुनिपतेः, किमेकान्ते ध्येयं, चरणयुगलं श्रीजिनपतेः । किमाराध्यं पुण्यं, किमभिलपणीयश्च करुणा, यदासक्त्या चेतोनिरवधिविमुक्तौ प्रभवति ॥ १॥ एवंवैराग्यभावभावयन्कुकवाकुःप्रेमलाकरादुड्डीय सहसा तस्मिन्कुण्डे झम्पामदात् , प्रेमला तत्साहसंविलोक्य संभ्रान्तचेताःप्राह___ विहङ्गमैतत्किमकारि साहस-मात्मोपघातेन सुखं कुतस्तराम् । त्वामत्र संत्यज्य जलाशयेक्षता, दास्याम्यहं नाव्यविदा किमुत्तरम् ॥१॥ माता पिता मे तब दुःखदुःखितौ, मुखं मदीयं न विलोकयिष्यतः । स्वन्पाऽनुपङ्गेण कृतं किमु त्वया, प्रतार्य मां दीनमुखीमनाश्रयाम् ॥२॥ मत्परीक्षाकृते मन्ये, साहसं तावक द्विज ! । अतस्त्वं बहिरागत्य, सद्यः संभावयस्व माम् ॥ ३ ॥ अन्यथा त्वद्गतिं यास्ये, विद्धि त्वय्येकमानसाम् । देहेन भिन्नता मन्ये, त्वत्तःप्रेमवशंवदा ॥ ४ ॥ कृतसङ्कल्पकल्पा सा, तदनुग्रहणेच्छया । अलक्ष्यपतना कुण्डे, निपपात सखीगणैः ॥५॥ कुण्डे निपतितां वाला, दृष्ट्वा हाहारवोऽभवत् । | प्रेमला तु तमादातु-मुद्यताऽभवदञ्जसा ॥ ६॥ वीरमत्या निबद्धः स, दवरो जीर्णतां गतः । तत्करस्पर्शमात्रेण, द्विधाऽभूदैवयोगतः ।। ७॥ तदानीं चन्द्रराज तं, दीव्यरूपधरं समे। विलोक्य विस्मयं प्रापुः, कुर्वन्तस्तीर्घभावनाम् ।। ८॥ समेत्य तत्क्षणाचत्र, शासनाधिष्ठदेवता । कुण्डादुद्धृत्य तौ प्रीत्या, मुञ्चतिस्म बहिस्तटे ॥ ६ ।। प्रेमलाऽथ गतस्वास्थ्या, समवेक्ष्य निजं पतिम् । प्रमोदवारिधी मग्ना, सिद्धसर्वमनोरथा ॥ १० ॥ सर्वत्र प्रससारेदं, वृत्तान्तं कौतुकावहम् । सम्यक्त्वधारिणो देवाः, पुष्पवृष्टिं व्यधुर्मुदा ॥ ११ ॥ महिमा तैर्थिको लोके, व्याप सजनमानसे । तत्त्वबोध इवानर्घः, छन्नस्तिष्ठति नो रविः * ॥१३॥ For Private And Persone Page #277 -------------------------------------------------------------------------- ________________ www.kobahrth.org ॥ १२ ॥ सूर्यकुण्डपयः स्पृष्टं, सर्वथा दुरितापहम् । प्रसिद्धिरिति सर्वत्र, जनकौतुककारिणी ॥ १३ ॥ दर्शयन्ती त्रपां दृष्टा, प्रेमला पतिमब्रवीत् । स्नानं विधाय कुण्डेऽस्मिन्, प्रभुभक्ति समाचर ॥ १४ ॥ सूर्यकुण्डप्रभावोऽयं, सर्वत्र प्रथयिष्यति । यद्विगाहनमात्रेण, मानुष्यं लब्धवानसि ॥ १५ ॥ स्वामिन्नस्य गिरिराजस्य प्रभावेणावयोमनोरथा-पूर्णतामीयुः । अहो ! यदाराधनमक्षयफलदम्-अनेके मुनयोछत्र या सिद्धाः सेत्स्यन्ति चापरे । मन्यन्ते शाश्वतं तीर्थ-मेनं मोक्षप्रदं बुधाः ॥१॥ सम्यक्त्ववासितमेनंभूरुहञ्च भक्तिरसेन निषित्र वं, येननवपल्लवराजितोऽयं सद्योविरतिफलराजी जनयति, विदिततीर्थप्रभावश्चन्द्रराजस्तद्वचनंस्वीचकार, अथ विहितमजनौ तौ दम्पती सम्पादितानुत्तमद्रव्यैःश्रीऋषभजिनेन्द्रबद्धमुखकोशौ पूजयामासतुः । ततोजिनवरमूत्तौ प्रचिप्तदृष्टिःप्राञ्जलिःसन्स्वयमस्तीपीत-स्वभक्तवत्सलोऽनघः सदापर्गभोगदो-दरिद्रदुःखहारकत्रिलोकशङ्करोत्तमः । स्वकान्तितर्जितोष्णगुः सुरत्नमालया वृत-स्तनोतु सिद्धभूधरः स्थितादिनाथ इष्टताम् ॥१॥ दृष्टेऽप्यस्मिन्प्रलयं, प्रयान्ति पापानि तत्क्षणानृणाम् । यथा मृगेशे दृष्टे, नश्यन्ति मृगाः सहस्रशोऽरण्ये ॥ २॥ सिद्धा मुनयोऽनेके, सेत्स्यन्त्यपि भूरिशस्तथा भव्याः । सिद्ध्यन्त्यस्मिन् शतशः, सिद्धक्षेत्रं ततः प्रसिद्धमिदम् ॥ ३॥ चैत्यान्यनेकसंख्या-न्यत्र विराजन्ति मुख्यतीर्थकृताम् । दिव्यमणिमयान्यर्ह-द्विम्बान्यपि लक्षशः प्रकाशन्ते ॥ ४ ॥ विमलाचलगिरिराजे, नमिविनमी खेचरौ तथा द्रविडः । नृपतिरथो वारिखिल-स्थावच्चाम्ररिपुङ्गवाद्यन्ये ॥ ५॥ देवक्याः पद् पुत्रा-नारदपाण्डवगणाश्च शिवलक्ष्मीम् । प्रापुरतः शाश्वतिका, सिद्धगिरिरयं भवाम्बुधौ पोतः ॥६॥ युग्मम् ।। स्फटिकोज्वलजलराशि-स्तीर्थमणिरिवान सूर्यकुण्डोऽयम् । स्पृष्टं यदीयपाथो-जनयति हृदि चिन्तितं शर्म For Private And Personale Only Page #278 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ॥ चंद्रराज चरित्रम् ॥ ॥१३२॥ ******************* www.kobatirth.org ॥ ७ ॥ जिनवरमभिलक्ष्य - विमलशैलरामानुशेखरं, भविमनोरथस्वर्गिपादपम् । प्रणतवत्रिणां मौलिरत्नभा- श्रितपदं स्तुवे नाभिनन्दनम् || १ || जयतु पुण्डरीकाऽचलाधिप- मुकुटरत्न ? भूपावनतम १ भुवनबान्धव ? क्षेमदायक ? विगतरागभीः श्रीवृषात १ ॥ २ ॥ तव गुणानहं मूढमानसो गदितुमुत्सुको वागगोचरान् । उचितमर्थिनो नैव वर्णितुं प्रभव उत्तमानन्तशर्मदान् || ३ || मनसि मे स्थितो नाथ ? निर्मले, शिवपदं गतोऽपि प्रभोऽपृथक् । रविरपि क्षमो दूरगो गृहं, मुकुरगांशुभिः कर्त्तुमुज्ज्वलम् || ४ || भवभयासिंहं त्वत्पदाम्बुजं जिनवराश्रितो मुक्तिलिप्सया । कथमुपेचसे रत्नलुष्टकान्मम हृदि स्थिता - वैरिणा || ५ || कथमपि प्रभो ? संसृतौ मया त्वमसि सादितोऽनेक जन्मतः । श्रधजुषा नतो नैव भक्तितः, स्तवनमर्चनं नो पुरा कृतम् || ६ || असिगदाङ्कुशस्यन्दनाङ्गक- प्रमुखलक्षणैर्लक्षितं प्रभो ? । चरणयुग्मकं मोहवैरिणो - भय विकम्पिताः संश्रितास्तव ||७|| दुरितसञ्चयं मे विना त्वया, चयमनङ्गहनेतुमप्रभुः । इतर ईश १ वा चक्रमन्तरा, कथमलं भवेद्धन्तुमारकम् ॥ ८ ॥ यस्मिन्दृष्टे क्षीयतेऽवद्यराशि- यस्मिन्प्राप्ते लभ्यते ज्ञानराशिः । यस्मिन्गीते तीर्यते वारिराशि स्सिंस्तुष्टे चाक्षयः पुण्यराशिः ॥६॥ त्रैलोक्यपालक विभो ? प्रशमाऽमृताब्धे १, भव्यात्मतारक सुरानतपादपद्म १ । भक्ताऽभयप्रद सुरदुम ! संश्रितानां, त्वच्छासनं जगति भाति भवार्त्तिनाशम् ||१०|| त्वन्नामवज्रमतुलं गुरुकर्मशैलं निर्मूलयत्यनुभवोदधिरप्रमेयः । भावत्ककीर्त्तनशशाङ्कविलोकनेनो-लासं व्रजत्यमितसत्त्वनिधे १ जिनेश १ || ११ || देवास्त्वदन्तिकगता इतरेऽल्पसारा - राजन्ति किङ्करगणा इव राजपार्श्वे । स्वं ज्ञानभास्करकरेण जगत्समन्ता-दुद्योतयस्यखिलमीश ? सुरेन्द्रसेव्य ? ॥ १२ ॥ असितगिरिसमं स्यात्कसिन्धुपात्रे, सुरतरुवरशाखा लेखनी पत्रमुर्वी । लिखति यदि गृहीत्वा शारदा सार्वकालं, तदपि तव गुखानामीश १ वारं For Private And Personal Use Only Acharya Shri Kasagarsun Gyanmandir *++++***-****• चतुर्थोल्लासे द्वितीयः सर्गः ॥ | ॥ १३२ ॥ Page #279 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 08400+K+ ....0869 www.kobatirth.org न याति ॥ १३ ॥ भोचचमाघरगुहासु वसजिनेन्द्र ?, पञ्चाननस्य तुलनां बहसि प्रकामम् । गन्धद्विपस्त्वमपराऽमर हस्तियूथे, वीक्ष्य सर्वदिविजा विमदा भवन्ति ॥ १४ ॥ वैनतेयोऽस्यपूर्वस्त्वं, विशेषज्ञ दयानिधे ? । त्वत्तः कर्मोरगस्त्त्रस्तो-नंष्ट्रा दूरं पलायते ।। १५ ।। भव्या ये त्वां नमस्यन्ति तेऽन्यदेवानमन्ति नो । छायां कल्पतरोस्त्यक्त्वा, कण्टक के आश्रयेत् ॥ १६ ॥ त्वदाराधनमेघेनं, प्लाविते धरणीतले । भवदावानलः शान्ति-मुपैति हृद्विदाहकः ॥ १७॥ समस्तगुणरत्नानां, रोहणाद्रिरसि प्रभो ? । परिषहोपसर्गाणां, सहने क्षमासमो भवान् ॥ १८ ॥ कर्मसिंह विनाशाय, नवीनोऽष्टापदो भवान् । इतकर्मरिपोऽनन्ता, शक्तिस्ते विद्यते प्रभो १ ॥ १६ ॥ वीतराग ? भवद्भक्ति-मिच्छामि भवनाशनीम् । जन्मान्तरेष्वपि चेमदायिनीं कर्मवाधितः ॥ २० ॥ इत्थं विहितेष्टदेवस्तुतिश्चन्द्रराजः सविस्मयं चिन्तयति - क मेऽवस्थाज्धमायं, क चायं सिद्धभूधरः । पूर्वपुण्यप्रभावेण यात्रेयं सुलभा - भवत् ॥ १ ॥ ततोनिर्मलमानसौ तौ दम्पती जिनमन्दिराद्वहिरागत्य तत्रोपविष्टं चारणश्रमणं वन्दित्वा सविनयमुपाविशताम् । इति श्रीचन्द्रराजचरित्रे चतुर्थीला से द्वितीयः सर्गः ॥ २ ॥ अथ सुनिना धर्मदेशना प्रारब्धा - यः प्राप्य दुष्प्रापमिदं नरत्वं धर्मं न यत्नेन करोति मूढः । क्लेशप्रबन्धेन स लब्धमधौ, चिन्तामणि पातयति प्रमादात् || १ || स्वर्णस्थाले चिपति स रजः पादशौचं विधत्ते, पीयूषेण प्रवरकरिणं वाहयत्येभारम् । चिन्तारत्नं विकिरति कराद्वाय सोड्डायनार्थ, यो दुष्प्रापं गमयति सुधा मर्त्यजन्म प्रमत्तः || २ || आदित्यस्य गतागतै रहरहः संचीयते जीवितं, व्यापारैर्वहुकार्यभारगुरुभिः कालो न विज्ञायते । दृष्ट्वा जन्मजराविपत्तिमरणं त्रासच नोत्पद्यते, पीत्वा मोहमयीं प्रमादमदिरामुन्मत्तभूतं जगत् ॥ ३ ॥ ते धतूरतरुं वपन्ति वने प्रोन्मूल्य कल्पद्रुमं चिन्तारत्नमपास्य २३ For Private And Personal Use Only Acharya Shri Kasagarsun Gyanmandir ++******+++******++++++*30-04-1 Page #280 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ॥ चंद्रराज चरित्रम् ॥ ॥१३३॥ *** 1)****) *++++++384464+6++ www.khatirth.org काचशकलं स्वीकुर्वते ते जडाः । विक्रीय द्विरदं गिरीन्द्रसदृशं क्रीणन्ति ते रासभं ये प्राप्तं परिहृत्य धर्ममधमा धावन्ति मोगाशया ॥ ४ ॥ यत्संपच्या न युक्ता जगति तनुभृतो यच्च नापद्विमुक्ता - यन्नाधिव्याधिहीनाः सकलगुणगणालङ्कृताङ्गाश्च यन्नो । यन्न स्वर्गं लभन्ते निखिलसुखखनिं मोचसौख्यश्च यत्रो, दुष्टः कन्यायमालादलनपदुरयं तत्र हेतुः प्रमादः ॥ ५ ॥ प्रमादः परमद्वेषी, प्रमादः परमं विषम् । प्रमादो मुक्तिपूर्वस्युः प्रमादो नरकालयः ।। ६ ।। प्रमादस्य महादेव, दृश्यते महदन्तरम् । श्रद्याद्भवे भवे मृत्युः परस्माज्जायते न वा ॥ ७ ॥ अनिष्टे न मतिं दद्या तयाऽसौ नरकं व्रजेत् । तस्मात्सर्वप्रयत्नेन, इष्टे धर्मे नियोजयेत् ॥ ८ ॥ मद्यं विषय कषाया-निद्रा विकथा च पञ्चमी भणिता । एते पञ्चप्रमादा-जीवं हि पातयन्ति संसारे ॥ ९ ॥ भोभन्या ? भवन्तश्चतुर्विधं धर्मरत्नंपरीक्ष्य तदलङ्कृता भवन्तु येनाचिरान्लुब्धचेता मुक्तियुवतिर्युष्मान्खयमेव वृणुते, इत्थं मुनिदेशनांनिशम्य प्रकटितप्रमोदौ तौ गिरिराजंप्रदक्षिणीकृत्य निजजन्मनः साफल्यमेनाते । इतोषद्धमुष्टिः प्रधावन्त्येका दासी विमलापुरीं गत्वा मकरध्वजभूपं वर्द्धापयन्त्याह- सूर्यकुण्डजले स्नात- चन्द्रराजो धराधिप । कुक्कुटत्वं परित्यज्य, जातोऽस्ति मानवोत्तमः ॥ १ ॥ नरेन्द्रस्तद्वचः श्रुत्वा भूरिमोदमबीभरत् । वार्त्ता सविस्तरां ज्ञात्वा दानेन तामतोषयत् ॥ २ ॥ सर्वस्मिन्नगरे वार्त्ता, प्रसृतेयं गृहे गृहे । पौरा अपि परानन्दा - जज्ञिरे तद्दिदृचवः ॥ ३ ॥ ऊचुख मुदिताः सर्वे, फलिता नो मनोरथाः । श्रद्यैव देवतास्तुष्टाः पूर्वपुण्यप्रभावतः ॥ ४ ॥ सभार्यो भूपतिर्हृष्टो - मन्त्रि सामन्तसंयुतः । सदोगृहमभीयाय, कदम्बकुसुमाननः ॥ ५ ॥ ततः शिवकुमारं तं शिवमालाञ्च सखरम्। समाहूय निवेद्यैत-हृत्तान्तं तेन भाषितम् ।। ६ ।। नटाधीश ? स्वदीयोsयमुपकारोऽस्ति कामदः । वृत्तान्तमेतदाकर्ण्य, जातास्ते मुदिता भृशम् ||७|| ततश्चन्द्रनरेशस्य, रचणाय I For Private And Personal Use Only Acharya Shri Kaassagarsun Gyanmandr +++k++******+*** चतुथोंज्ञातृतीयः सर्गः ॥ ॥१३३॥ Page #281 -------------------------------------------------------------------------- ________________ ShriMahavir JanArchanaKendra Acharya:shaKailassagarsunGyanmandir समागतान् । सुमटांस्तान्समाहृयाऽतोषयद्वार्तयाऽनया ॥८॥ सर्वेऽप्येते विश्रुततीथेप्रभावाः परमंविसयंप्रापः ततः परित वारोमकरध्वजोविमलाचलशिखरमधिरुह्य चन्द्रराजंगाढमाश्लिष्य प्रभूततममानन्दंप्राप, मिथोमिलितानांतेषां मानसानि प्रमोटपूरितान्यभवन् । अथ चन्द्रराजसमेताः सर्वे जिनालयंगत्वा दीव्यप्रभांजिनमूर्तिमभिवन्ध कृतकृत्या अभुवन् । ततः प्रथितप्रमोदा प्रेमला निजमातापित्रोचरणयोर्निपत्य जगाद-तात? युष्मत्प्रतापेन, भत्तोरं प्राप्य साम्प्रतम् । जाताऽसि कृतकृत्याह, चीण दःखपरम्परा ॥१॥ अयमाभापुरीनाथो-धीरसेननृपाङ्गजः । सूर्यकुण्डप्रभावेण कुकुटोऽप्यमवन्नरः॥२॥ अधुना व निरीक्षण स्वजामातरमुन्नतम् । देवेनाऽहं कृता तात ?, निष्कलङ्का धरातले ॥ ३ ॥ दीन्यप्रभाः सन्ति सहस्रशोन्ये, नराधिपा निर्जित कामरूपाः । राजन्वतीमाहुरनेन भूमि, सद्यौवनं धारयता सुरम्यम् ॥ ४॥ तात? सिद्धाद्रिसेवया नौ मनोरथः सिद्धः । इतिनिजाङ्गजावचनं श्रुत्वा प्रमोदनिर्भरमानसोविकस्वरनयनश्चकोरइवमकरध्वजश्चन्द्रव्यलोकयत् । राज्यपि प्रीतिमती जामातरंमुक्ताफलैवे पयामास, चन्द्रराजसामन्ता अपि प्रणतास्तं सप्रमोदंप्राहुः-स्वामिन् ? पक्षिस्वरूपेण, परीक्षा नस्त्वया कृता। सूर्यकुण्डमहिम्ना त्वं, स्वरूपं लब्धवानसि ॥१॥ चन्द्रराज प्रणम्याथ, नटा विनीतचेतसः । प्रशंसां विविधां चक्रु-र्देशान्तरप्रतिष्ठिताम् ॥२॥ गुरुतरतीर्थप्रभावोऽयंक्षणात्सर्वत्र प्रससार । प्रथमङ्गलवायेषु वाद्यमानेषु सौधर्मेशानेन्द्राविव चन्द्रराजमकरध्वजभूपालो खस्वपरिवारसमन्वितौ गिरिवरादवतरन्तौ प्रभुगुणान्स्मृत्वा स्तुतिकुर्वन्तावनुक्रमात्तलहट्टिकायां समागतो, तत्रसद्गुणमहोद| धेझनिगुरोर्मुखाम्भोजात्सद्बोधरसंश्रोत्रपुटेनविधिनानिपीयश्रीमाँश्चन्द्रराज पृथ्वीपतिःपुण्डरीकगिरिराजस्यप्रदक्षिणार्थसपरिवारोनिरगात् । अविलम्बितप्रयाणेनव्रजन्क्रमेणस्तोत्रप्रकरणगिरिराजंतुष्टाव | अथाग्रेगच्छन्प्रतिप्रदेशगिरिराजस्यरमणीयतांविलोक For Private And Personlige Only Page #282 -------------------------------------------------------------------------- ________________ चतुर्थोल्ला चरित्रम्।। ॥चंद्रराज-|| यन् , विविधजातीयभूमहघटाघटितेष्वनेकलतामण्डपेषुविचरतांश्वापदानांविहगानाश्चमनोभिरामानादानाशृण्वन्मौक्तिकामलच्छ विनिर्झरौघोपकण्ठेऽनेकविधौषधिवृन्दंतदन्तिकेचविविधानिरत्नानिनिरीक्षमाणः, प्रतिस्धलंतीर्थकृतांमन्दिरेषुस्तूपेषुचप्रतिष्ठिताः- सेतृतीयः प्रभुपादुकाःप्रणमन्सभूपतिःशनैःशनैर्विचरनिजजन्मसफलयामास । तथैवभव्यजनसेवनीयेषुगिरिराजगह्वरेषुनिजात्मानं ध्यायतो- | सर्गः॥ ॥१३४॥ | ऽनेकमहात्मनःसमवलोक्यमानवभवंकृतार्थयन् , भवाब्धिपोतस्थगिरिराजस्यपावनान्प्रदेशान्स्पृशैश्चन्द्रनृपतिःसूर्यवनंजगाम । तत्र चक्रमेणव्रजन्नवधीरितनन्दनवनशोभंतद्रामणीयकंपश्यन्स स्फटिकरत्नानुकारिस्वच्छजलसंभृतं, विविधवृक्षराजिविराजितपर्यन्त. भाग, नानाजातीयवनचरवृन्दैःसप्रमोदनिषेवितं, हंसकादम्बाद्यनेकपक्षिगणैःसन्नादित, मत्स्यकूर्ममकरप्रमुखयादोभिर्विलोडितजलौघ, विकसितानेकवर्णसरोजजालंप्रेक्षकजनचेतोहरमेकंसरोवरंददर्श। तमाद्रमणीयकरण्डिकायांविकस्वराणिकमलानिविचिन्व- । न्तीभव्यतररूपविभवांवनितामेकांभूपतिरद्राक्षीत् । चिन्तितञ्चतेन-केयं धर्मपरायणाकामिनी ? कृतोत्रसरोजानिविचिनोतीतिजिज्ञासुश्चन्द्रराजोयावत्तदन्तिकंत्रजतितावत्सम्यक्त्वधारिणीसातत्स्थानपरित्यज्यबनान्तश्चचाल । सोऽपितामनुव्रजन्गहनेवनेसुभगपल्लवाङ्कितरसालस्याऽधोभागेन्यासीकृतनासाग्रदृष्टिमात्मध्याननिमनमानसमे मुनिवरमपश्यत् । विधिपूर्वकंतमभिवन्द्य चन्द्रराजोनिजोचितस्थानमुपविष्टः । ततोध्यानक्रियांपारयित्वामुनिवरोधर्मलाभंप्रदायमेघगम्भीरयागिराप्रस्तावोचितांधर्मदेशनापारभत-भोभव्याः ? सर्वेषांपाणिनांसंरक्षणंयत्नतोविधेयम्-अहिंसापरमोधर्मः, सर्वेषांदेहिनामतः। जीवनंसर्वजीवानां, वल्लभंजगतीतले ॥१॥ अतोजीवहन सर्वथाहेयमेव, परप्राणापहारीजीवोनरकातिथिर्भवति, परप्राणव्यपरोपणोद्यतानामात्मकन्याणदुर्लभंभवति । तस्मान्मानवभवमवाप्यजिनेन्द्रप्रणीतोधर्मःश्रोतव्यस्तथैवर्तितव्यञ्च, तत्समानोनास्त्यपरोधर्मः। तथैवाऽसत्यवादोऽ- PF ॥१३४॥ For And Persone Oy Page #283 -------------------------------------------------------------------------- ________________ * पिसद्गतिमपेक्षमाणैः कदापिनोभावनीयः " सत्यानास्त्यपरंसुखम् " आत्मसुखवेदिभिरसत्यवचनंप्राणान्तेऽपिनवाच्यम् । ये मायाविनःकपटकोटिमुद्भाव्यमिथ्यावादिनःपरानपवदन्ति, तेऽधमाःपरिणामेनिजपापेप्रकटीभूतेपश्चात्तापंप्राप्नुवन्ति, जनेषुधिक्कारपदंप्राप्यदुःखिनश्चभवन्ति, लोकान्तरगता नरकाद्यनेकयातनांसहमानाःसीदन्ति । यतःपरिणामेसत्यमेवजयति, यथाप्रेमला| लक्ष्म्यामारोपितोमुधाऽपवादोनिर्मूलोजातः । तस्मात्केनाऽपिमृषोक्तिर्नविधेया, मिथ्यादोषश्चकस्मैचिदपिनैवप्रदेयः । इत्थंमुनिदेशनांनिशम्यचन्द्रराजोविहिताञ्जलिःसविनयमवोचत्-मुनीन्द्र ? मनोहारिण्यस्मिन्यौवनेऽपिसंसारोद्विग्नतायांतेकोहेतुः ? वैराग्यस्यचप्रबलतरंकिंकारणंजातम् ? आकृतिदर्शनेनभवान्भाग्यवाननुमीयते जगद्गुरो ? एतच्छ्रवणेमेभृशंजिज्ञासावर्त्तते, तत्प्रकाशनेभवतोविवाधानस्याचेत्कृपांविधायबेहि, मुनिजंगाद-राजन् ! विरक्तचेतसोमुनयःस्वकीयां गतवा नकथयन्ति, तथाऽपित्वदीयजिज्ञासांपूरयितुंमद्वैराग्यकारणंब्रवीमि, अवहितधियायूयंशृणुत-विश्ववरेण्यसमृद्धिभाजनभारतभूभामिनीतिलकायमानमालवनामधेयोऽमेयमनोहरवस्तुविभूषितोदेशःसमस्ति, यस्मिन्मदासहचारिणःपड़तवःफलदायिनोनिवसन्ति, यंनिरीक्ष्यदुर्भिक्षडमरप्रमुखा उपद्रवादूरतोभ्रमन्ति, ईतयोऽपिपत्रनिरीतिभावंत जन्ति, यत्रप्रतिप्रदेशमुद्यानविहारवाटिकासमृद्धिराजितकृषिकमेवैभवविलोकमानाजनपदवासिनोजनादिवौकसश्चाऽपिप्रमोदभाज-सततं विलसन्ति, यस्यपरिसराःसर्वतःसजलसरित्कूपद्रहवापीभिर्विपुलाभिर्विराजमानाजनमनांसिरञ्जयन्ति, स्फटिकाच्छजलकलितललितपयोजराजिविराजितसरसीश्रेणय श्रेणीभूतमरालसारसकादम्बकचक्रवाकचकैःपान्धजनान्प्रीणयन्ति । तत्रातिरमणीयप्रदेशाचर्मण्वतीनामसरिद्वरानिर्मलजलाप्रवहति, तस्याःपूर्वसिंस्तटेदिव्यविभूतिभूषितमहोत्तुङ्गगृहाट्टराजिभ्राजितमखिलसुकृतिजसेवनीयंदेवपुराभिधेयंयथार्थनगरंविभाति, तसिंश्चन्यायधमैं For Private And Personale Only Page #284 -------------------------------------------------------------------------- ________________ ॥चंद्रराजचरित्रम् ॥ चतुर्थोडासेतृतीयः सर्गः॥ ॥१३५॥ कनिपुणःसर्वत्रामारीधर्मनियोजकःसजनसिंहनामानृपतिःप्रजापालयति, सर्वकलादवःसमस्तराजकार्यविधानेदत्तैकलक्ष्यासकलजनमान्योविशालबुद्धिनामातस्यमुख्य सचिवोबभूव, यदाराजसदसिप्रतिभूविहीनाकोऽपिदुर्बोध्योविवादःसमायातितदानींतनिर्णयंनिजमतिवैभवेनसैवकरोति । भूपतिरपितथाविधेकार्येतमेवयोजयति, यतोबुद्धिबलंकस्याऽपिवंशपरम्परातोलभ्यतइतिनश्रुतम् । तस्यचप्रभावप्रथितःक्रयविक्रयव्यवहारविदांधौरेयोविश्रुतकीर्त्तिवैभवःशूरसिंहनामकोभ्रात्रेयोनिवसतितत्रैवपत्तने, सचवणिग्वृत्तिः प्रायः स्वनगरनिकटवर्सिषुग्रामेपुण्यापारवितन्वन्सुखेनदिनानिवाहयति-वाणिज्यवृत्तिर्गदितोत्तमाजनैः,कृषिश्चलोकेकिलमध्यमाभवेत् । सेवाहिजानन्त्यधर्मानरोत्तमा-भिक्षाचलोकैर्गदिताऽधमाऽधमा ॥१॥ ___ इतस्तस्याचर्मण्वत्या पश्चिमेभागेदेवपुरनगरस्यसन्मुखवरित्नदुर्गाख्यनगरंविधते, तस्मिलक्ष्मणसिंहनामैकःक्षत्रियोनिवसति, तत्पत्नीचन्द्रवदवभासमानबदनाचन्द्रावतीनिजकर्मदक्षाऽस्ति, उभयोर्दम्पत्योः संसारसुखंभुञ्जमानोंदिवसा:प्रयान्ति । क्रमेणभाग्यवशतोलक्ष्मीदेवीप्रकुपितेवतद्गृहसंवासविहातुमैच्छत् । यताक्षेत्रगृहादिकंसर्वविक्रीयजठरपूर्तिकुर्वाणयोस्तयोर्जीविकामात्रमपिवित्तंदुर्लभमासीत् । अतोनिर्वाहहेतो!महिष्यादिकंसंरक्ष्यतौदम्पतीनिर्वाहंकुरुतः । परमेतयोरपत्यसुखनास्ति । दैवायत्तंजगत्सर्वे, सुखंदुःखञ्चकर्मतः । सन्ततिदैवयोगेन, देवलीला बलीयसी ॥१॥ एवंवर्तमानयोस्तयोर्भूयान्कालोव्यतीयाय, ततोलक्ष्मणसिंहसन्ततिहीनंनिरीक्षमाणास्तत्सम्बन्धिनाविशेषतश्चतद्भायर्याचन्द्राबतीतत्सुहृदश्वसर्वेसंभूयाऽपरांभार्यापरिणेतृतमनिच्छन्तमप्यतिनिर्बन्धेनस्वीकारयामासुः। अथसारङ्गापुरवास्तव्यस्यकेसरिसिंहस्यशीलवतीनामभार्यायाः कुचितोबभूवसुलक्षणापुत्रीनाम्नाऽपिसुलचणा। क्रमेणशुक्लपक्षीयशशधरकलेववर्द्धमाना सा युवजनप्रार्थ- ॥१३५॥ For PvAnd Personale Only Page #285 -------------------------------------------------------------------------- ________________ ShriMahanandain AradhanaKendra Achanh sagan Gyaan नीयंयौवनमियाय, तन्मातापितरौवराहाताविज्ञायचिन्तार्त्तमानसौजातो, निजोचितसंबन्धंगवेषयतोस्तयोर्लक्ष्मणसिंहोमिलिता, समानशीलगुणसम्पन्नतपरीक्ष्यनिजात्मजतिनसहपरिणाय्यनिवृत्तिभाजौतौबभूवतुः। सुलक्षणांपरिणीयलक्ष्मणसिंहापूर्ववद्धनवानभूत, सुलक्षणायथानामतथागुणवतीयभूत् । इतोदेवयोगाचन्द्रावत्या पुत्रोऽजनि । इत्थंप्रतिदिनप्रवर्द्धमानलक्ष्मीकोलचमणसिंहोधनपुत्रप्राप्तिलब्ध्वातत्सर्वसुलचणाप्रभावमेने । चन्द्रावतीसुलक्षणाचोभेपरस्परस्नेहवत्यौगृहकर्मवितेनतुः, उभयोआर्ययोः सन्ततप्रेमनिर्वाहंकाङ्खमाणोलक्ष्मणसिंहस्तपृथगावासयोःस्थापयामास, द्वयोःप्रमदयोXथावैमनस्यनस्यात्तथाव्यवस्थालक्ष्मणसिंहेनाकारि, भोगाईपदार्थसार्थसन्तुष्टंभार्या युगलंनित्यंप्रमोदभ्राजितविलोक्यनिजात्मानंसुखिनमन्यमानोलचमणोगृहकार्याणिकरोति । अथाऽन्यदादैवयोगतस्तत्परनीचन्द्रावतीपुत्रप्रास्त, तत्पित्राशोकसिंहइतिनामनिर्दिष्टम् , शुक्लपक्षीयश्चन्द्रइवप्रतिदिनप्रबर्द्धमानःस मातापित्रोःप्रमोदंवर्द्धयतिस्म । ततोलक्ष्मणसिंहोमनसिव्यचिन्तयत्-अधुनाजातपुत्रोऽहंदेशान्तरंगत्वाप्रभूतंद्रव्यमुपाज्यकौटुम्बिकानामाननीयोभवामीतिनिश्चित्यस्वनगरसन्निधिस्थेदेवपुरनगरेनिजसुहृच्छूरसिंहोनिवसति, समाहूयसकलंगृहकार्य भार्यादिरक्षणश्चतस्मैनिवेद्यस्वस्थचित्तोलक्ष्मणसिंहोदेशान्तरमियाय । अथनिजभर्तरिविदेशगतेनिजधर्मपरायणावनिताऽऽचारनिपुणासुलक्षणापतिव्रतपालनैकप्रवणादिनानिव्यनैषीत् । जातसूनुश्चन्द्रावतीतुमदोद्धताकुलटावद्यत्रतत्रपर्यटन्तीमनोऽभीष्टान्भोगाभुञ्जन्तीस्वेच्छाचारिणीसञ्जाता । शूरसिंहोऽपिनिजमित्रवचनेनप्रतिबद्धःप्रतिवासराष्टकंतत्रसमागत्ययोग्यवस्तूनिसमादायमित्रस्यभार्याभ्यांददाति, कथयतिचयद्यत्कार्यमत्सत्कंभवेत्तत्सर्वमह्यंनिवेदनीयमितितयोःसंभावनांविधायनिजगृहप्रयाति । इत्थंव| मानयोस्तयोर्भार्ययोज्दशमासान्यतीयुः। For Private And Personlige Only Page #286 -------------------------------------------------------------------------- ________________ ShriMahavir JanArchanaKendra Achh agan Gyaan चंद्रराज चरित्रम् ।। | चतुर्थोबासेतृतीयः सर्गः॥ ॥१३६॥ अथतस्मिन्नगरेलक्ष्मणसिंहस्यगृहान्तिकेराजसअनिकश्चिारकर्मरतोराजनियोगीनिवसति, तत्समीपवर्मनाप्रतिदिनंचन्द्रावती मुहुर्मुहुरसामयिकंगमनागमनंकरोति, सुन्दराङ्गीतांविलोक्यसदुर्गपाल कामविवशोजनि । प्रतिसमयं चन्द्रावतींनिजरागिणींविज्ञायहास्यवचनैस्तामुपहसन्कामकेलिं द्योतयतिस्म, साऽपितंनिजासक्तंचिन्तयित्वाहावभावंद्योतयन्तीकामचेष्टांप्रकटीचकार । अथैकदापतिविरहान्मन्मथपीडिताचन्द्रावतीकटाक्षबाणैर्विद्धतंराजपुरुषकामविह्वलं"रात्रौममसझनित्वयासमागन्तव्यमिति"सङ्केतयिस्वानिजनिकेतनेसमागत्यतमेवध्यायन्तीचिन्तातुराऽस्थात् । सकामुकोऽपिसङ्केतसमयंप्रतीक्षमाणोव्याकुलेन्द्रिय कुच्छ्रेणदिनंव्यनेपीत् । अथैतस्मिन्वासरेशूरसिंहास्वमित्रस्यवचनानुसारेणतद्गृहकार्यप्रसाधयितुसमागतः,कार्यबाहुल्यात्सूर्यास्तकालःसञ्जातः,शरसिंहासाधितकार्य:सुहृद्भार्येसमनुज्ञाप्यनिजनगरंगन्तुंसमुत्थितस्तदाचन्द्रावतीनिजेष्ट कार्यसमीहमानाकिमपिनोवाच, सरलाशया सुलक्षणातुससंभ्रमंतंप्राह-किमिदंगृहंभवदीयंनास्ति ? अद्यखलुसायंकाल संजातःमार्गोऽपिविषमः, नद्यामद्यप्रभूतंजलंसमायातम् , निशिसरित्प्रवाहोदुरुत्तरणीयः, अतःसुखेनाऽस्यारजन्यामत्रतिष्ठतु भवान्, प्रभातेगन्तव्यंनिजपत्तने, इतिभृशमाग्रहेणतंप्रतिनिवृत्यसुलक्षणारक्षतिस्म, ततोमधुरांरसवतींनिष्पाद्यतंभोजयित्वासानिजागणेपर्यप्रगुणीकृत्यप्रस्वापयामास । सोऽपितस्याप्रतिपक्ष्यारञ्जितःसुखेनतत्रसुप्तः । इतश्चन्द्रावतीकामुकागमनंप्रतीक्षमाणानिद्रामलभमानागृहद्वारिचिन्तार्ताऽस्थात् । तदानीराजपुरुषःसङ्केतसमयविज्ञायस्वच्छाम्बरधारीसुरभिकुसुमतैलादिनापरिकर्मितकेशपाशःसालङ्कतसर्वाऽवयवःशनैर्निजस्थानानिर्गत्यलक्ष्मणसिंहस्यगृहान्तिकमाजगाम, झम्पकादहिःस्थित्वायावत्सविलोकयतितावचदङ्गणमध्यभागेपर्यसुप्तकश्चित्पुमांसंज्ञात्वाचिन्तयितुंलग्नः । कोऽयंपुरुषः? कस्मादत्रनिर्भयइवप्रसुप्तः ? मादृशोऽयंजारपुरुषोनास्ति, अन्यथेदृर्शनिद्रासुखंकथमनुभवेत् ? भविष्यतिकश्चिदस्या: ॥१३६॥ For Private And Personlige Only Page #287 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra *********@***@***→→**•®; www.kobatirth.org सम्बन्धिजनः । अस्तु यः कोऽपिमदीय कार्यविघातकस्तावदयंजातः इति व्याकुलचित्तः पुनः पुनः सुप्तपुरुषंवीक्षमाणः शनैर्झम्पकमुद्रघाट्यमन्दसञ्चारो भूपीठेशयानएवसव्रजन् गोमहिषीणांवित्रभृतंस्थानमासाद्यनिजं गोपयित्वा स्थितः । चन्द्रावतीव्यचिन्तयत्-मध्यरात्रंजातम्, अद्यापि दुर्गपालः कथंनागतः ? मांविस्मृत्याऽन्यत्रतुनव्रजेत्काऽपि १ इत्थंव्याकुलितमान सामनोभवशरपीडि तारतिमलभमानाचन्द्रावतीशय्यां कदर्थयन्ती जागरुकातिष्ठति तावत्पालन के सुप्तस्तद्वालोरुदन्नुत्थितः सच्चरंतदन्तिकंगच्चासास्तनपानेन तं शिशुं स्वस्थीकृत्य पुनः प्रस्वाप्यचय मान्दोलयित्वा मूत्रोत्सर्जन मिपाद्गृहाद्वहिर्निश्चक्राम, गुप्तसञ्चारसा यावत्पशुस्थानमागच्छति तावत्तत्रस्थितेनव्यथमानेन तेन जारेण मन्दस्वरंसीत्कारेण निजात्मातस्यैज्ञापितः । ततश्चन्द्रावतीप्रमुदितानिजचातुर्येणतं निजशयनान्तिकंनिनाय, द्वारश्चपिधायदम्मतविताशयनासनमाधिष्ठाय स्थितौ । अत्रान्तरेतयोः पादसञ्चारेणविनिद्रितः शूरसिंहस्तयोःकामाभिलाषुकयोर्निन्द्याचरणंविलोक्यविस्मियाविष्टः शयनादुत्थाय कपाट विचरेनिविष्टदृष्टया तचेष्टितंविलोकयति, तावत्तयोर्विमकरः सबालोभृशंरोदितुंलग्नः कुसुमायुधकदर्शिता चन्द्रावतीनिज सुतमपिवैरिणं मन्यमाना स्तनपानाद्युपचारैर्बहुधातोपितोऽपियावत्सरोदनान्नविरराम तावत्तया दुराचारिण्यागलग्राहणे पञ्चत्वंप्रापितः । श्रहो ??? मन्मथमथितमान सोमहिलाजनः किमकृत्यं न करोति ? कामग्रहणग्रसितप्रभावा- लुठन्तिभूमौ बहवोऽपिविज्ञाः । कियद्धिधैर्य महिलाजनस्य, मनोजयक्षेण गृहीतवृत्तेः ॥ १ ॥ इत्थंबालघातिनीं चन्द्रावतींसाक्षान्निरीक्षमाणः शूरसिंहोविस्मितस्तत्र तच्चेष्टनंविलोकयन् स्थितः । तथैव सजारोऽपि तदन्तिकेस्थितस्तच्चरिनिरीच्यभृशंवेपमानो विमूढोजातः, क्षणाल्लब्धस्वास्थ्योन्यचिन्तयत् श्रहो ! अनयाकामाभिभूतयारण्डवाकिंविहितम् १ ईदृशं कर्मचाण्डाल्पनिकरोति, हा अधुनाक गन्तव्यम् ? ममकागतिर्भविष्यति ? अस्यादुष्टायाः सङ्गतिर्मया मूढमतिनाकथं विहिता ? For Private And Personal Use Only Acharya Shri Kasagarsun Gyanmandir ←**@*••*A*••*@KOK →→HotePage #288 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ॥ चंद्रराज चरित्रस् ॥ ॥१३७॥ *40*****03+100*30+++ www.kobatirth.org अस्मात्स्थानात्पलायनमप्यशक्यंमेप्रतीयते, यतोगृहाङ्गणेरच कड़व कश्चिचरः सुप्तोविद्यते, इत्थंविकल्पजालंकुर्वन्राजसेवको भयमापनःकामकेलिसुखात्पराङ्मुखीभूयदीन मुखस्तुष्णींस्थितः । ततश्चन्द्रावतीरतिविला संध्यायन्ततिंराजसेवकंपाखौगृहीत्वानिजपन्यङ्कोपरिन्यवेशयत्, तथाऽपिप्रत्क्षीण धैर्यः सतुभय भीतमान सोविमनस्कइव विलची भूयकिमप्युत्तरंनादात् । ततोदीनचेतस्तं विज्ञाय मदोद्धताचन्द्रावतीव्यचिन्तयत्-हा ! यस्यार्थे मयापुत्रघातोविहितः सतु जान्मइव कार्यमूढोजातः, अधमनरसंगतिः खलुविडम्बनायैवमेसंजाता, इदानीमयं मदन्ति काजीवन्यास्यति चेत्पुत्रवधव्यतिकरः प्रकटी भविष्यति, ततोमांपुत्रघातिनींलो कावदिष्यन्ति, मुखश्चलोकथंदर्शयिष्यामि १ अतोऽयमपि सद्योयमसदनंमयानेतव्यः । इतिनिश्चित्यसाराजपुरुषंजगाद - रे ? कामचार ? कथंहीनसत्त्वायसे १ धैर्यधेहि, सत्वरमुत्तिष्ठ, कटितटनिबद्धंतवखङ्गमादेहि, विलोकयामिसकीदृशोऽस्तीति निगद्न्ती सा तदखिङ्गं करेण गृहीत्वा - सद्योनिष्कोशंतंविधायअहो ! यादृशोऽयमसिस्तेजस्वितांबिभर्त्तितादृशं जलंस्त्रयिनास्तीत्यभिधायतेनैव खङ्गेनतच्रिश्चिच्छेद । इत्थं चन्द्रावत्यादुश्चरित्रं विलोक्यशूरसिंहोमौन मुद्रामाधाय सच्चरंनिजखवायांवस्त्राऽऽच्छादित देहः सुष्वाप । ततश्चन्द्रावती खङ्गकराभयस्वरूपिणीदेवीवद्वारमुद्घाट्यशूर सिंहस्य खवान्तिकमागत्यवंविनिद्रयामास, सोऽपि द्रुतमुनिद्रइव ससंभ्रममुत्थाय लोहिताद्रतत्करसंस्थितामसिलतानिरीक्ष्यवभाषे, भ्रातृजाये ? निशायांविद्यमानायामधुनाकि महंत्वयाजागरितः १ किमेतादृशं कार्यमकस्मादापतितम् ? किश्चायंनिस्त्रिंशस्तव कर स्थितोरुधिरलिप्तः कथं दृश्यते ? इत्यादितद्वचनानिनिशम्य चन्द्रावत्यवदत् देवः १ लघुशङ्कानिमित्तमद्वारमुद्घाट्यबहिराग तातावत्कश्चिदुर्विनीत कामातुरोगृहान्तर्गत्वा रहसिस्थितः पुनरनिर्वृत्तकार्याकपारंपिधायानेजशयनमभजम्, ततः सदृष्टोनिजकर्मचिकीर्षुर्मदीयं शीलं भ्रंशयितुं समुद्यतः । मयाबहुधानिषिद्धोऽपिसमान वाघमोबल न्मांपीड *O******************→ For Private And Personal Use Only Acharya Shri Kassagarsuri Gyanmandir चतुर्थोला सेतृतीयः सर्गः ॥ ॥१३७॥ Page #289 -------------------------------------------------------------------------- ________________ ShriMahavir Jain ArachanaKendra Achanach sagan Gyaan यितुप्रसस्तदारक्षणयामयाऽनेननिस्त्रिंशेनपञ्चवनीतः । इदानींतच्छकुत्रापिरहसिप्रवेपणीय, यथाकश्चिनजानातितथाविधातव्यमतोगृहमायाहीतिचन्द्रावत्याःकूटभाषितंसमाकर्ण्यसमयवेदीशूरसिंहस्तदाज्ञाऽनुसारेणराजपुरुषकलेवरखण्डशः कृत्वानिजवस्त्रेणनिवख्यतत्पोट्टलकंस्वकीयमस्तकेनिधायतत्प्रक्षेपणायवर्मनिसावधानोऽचलत् । यतःसमयेकृच्छ्रगतःखरमपिपितृव्यंकथयेत् । अथनिःकोशंखनंदधतीचन्द्रावतीतमनुगच्छन्तीतिव्यचिन्तयत्-यद्ययमवतानःस्थास्यतिचेदिदंवघवृन्तान्तंप्रकटीकरिष्यत्यतोऽयमप्यवश्यमयावध्यः । अस्तु, तावदयंमृतपुरुषःकुत्रापिनिवेपणीया, पश्चादस्याऽपिव्यवस्थांकरिष्यामीतिविकल्पयन्तीसाशूरसिंहपुरस्कृत्यसरित्तटामियाय । अथशूरसिंहोऽपिमनस्येवंविज्ञातवान् , इयरपडाऽकृत्यकारिणीविद्यते, मामपियमसदनंनेष्यति, अथवा किमनयाचिन्तया १ अहमपिसावधानोऽस्मीतिसचिन्तयति, तावच्चन्द्रावतीजगौ-शूरसिंह ? अस्यामापगायामिमांशवप्रन्धिप्रतिपेतिकथयित्वातंनिहन्तुमिच्छन्तीसातत्पृष्ठभागेखनकरासावधानाऽस्थात् । तथाविधां तदीयचेष्टांनिरीक्ष्यशूरसिंहोऽवादी-भोभ्रातृपत्नि ? मत्पार्श्वभागवतिष्ठ, यतोऽहंदरतोगत्वाजवेनधावित्वामच्छिरसिस्थितंपोहलकंप्रक्षिपामिचेन्मध्येप्रवाहंपतित्वाप्रवाहेणवाह्यमानंतत्केषामपिदृष्टिगोचरंनस्यादन्यथातटस्थितंतद्विलोक्यलोकाअस्मदीयंवृत्तान्तज्ञास्यन्ति, परम्परयानृपतित्तिचेदस्माकंप्राणान्तशिचास्याद् । चन्द्रावत्यपितद्वचनंसत्यमन्यमानापावेतोऽपमृत्यतस्थौ । शुरसिंहस्ततःसत्त्वरं गत्वाप्रधाव्यशबपोट्टल कंसरिदन्तरेनिक्षिप्यप्रोवाच-रेदष्टे ? किविलोकयसि ? त्वदृष्टितोबजाम्यहमित्युदीर्यद्रुतंसरित्प्रवाहंती परतटमियाय | मां प्रतार्यगतोऽयं दृष्टइतिवदन्तींचन्द्रावतींसजगाद-रेपापिनि ? त्वयामुक्तोऽहंनवजामि, निजशक्तितोऽहं निवन्ध नोजातोऽस्मीत्यभिधायनिजगृहप्रययौ। चन्द्रावत्यपित्वरितगत्यानिजनिकेतनंसमागत्यगृहभूमि For Private And Personlige Only Page #290 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ॥ चंद्रराजचरित्रम् ॥ ॥१३८॥ -*-****+++++++++ www.kobatirth.org विशोध्य प्राग्वत्स्वच्छतरांशयनव्यवस्थांविधायपश्चिमरात्रे कपटप्रबन्धविनिर्मायनिज सपत्नसुलक्षणांजागरयामास साऽपिप्रबुद्धा शयनंतत्याज, ततस्तांसोपालम्भसाप्राह-रेस्वसः १ गृहेस्थिताऽपित्वन्तु देशान्तरस्थिते व मृतांजीवन्तीं वामांनस्मरसि, मत्सन्निधौ तुसमागच्छ, सहसा मदीयमुदरंशूलपीडयाभृशं तुद्यते, येन क्षणोऽपिमेदुः सहोजायते, अयंबालोऽपिरोदनेन मांव्याकुलयति, इदानीमे - वैतान्दोलयित्वा बलात्स्वास्थ्यमनैषम् । यावदहंपुरीषोत्सर्गविधायशीघ्रमागच्छामि तावस्वमत्रतिष्ठ, रज्जुंगृहीत्वाशिशुश्चान्दोलय, अधुनैवाहमायामीतिनिगद्यसा मायाविनीवहिर्भूमिं जगाम । ऋजुस्वभावासासुलक्षणातुगृहाभ्यन्तरेऽपिनगता, बाह्यापवर्कस्थितैवबालमान्दोलयति, चणाचन्द्रावतीपश्चादागत्य निजसूनुपालनकाद्गृहीत्वा भृशं पूत्कारं कुर्वन्त सिाश्रुनयनाप्रालपत् । दा ? हा हताऽसि ममसया रोषवशान्मत्सूनुर्गलग्राहेणनिहतोऽस्ति, मदीयं सर्वस्वमनयादुष्टयाविनाशितम् । इत्थं चन्द्रावत्याभाक्रन्दितंश्रुत्वा सुलक्षणाभयभ्रान्ताऽञ्जनि, मृतंचालञ्च निरीक्ष्यविशेष तोव्याकुल चित्तासानिज चेतसिव्यचिन्तयत्- हे जगत्प्रभो ? कोऽयकाडेदुत्पातोऽजनि देव ? अधुनामयाकिंविधातव्यम् ? कमया गन्तव्यम् ? कस्याग्रे मया सत्यार्थः प्रकाशनीयः ? अहं तथ्यं - कथयिष्यामितथापिजगञ्जना मदुक्तंवचनंनमंस्यन्ते । सर्वेऽप्येवं कथयिष्यन्ति, त्रिमातुरेव कुकर्मेदंनिज माताकदाचिदपिस्वसूनुंकिंनिहन्यात् ? अस्तु, दैवोपनीतंसुखदुःखं सर्वेषांसहनीयमेव । अकाण्डसंजातमिदं कदर्थनं, सोढव्य मे कान्तधियामयापुरा । विनिर्मितानां किलकर्मणां फलं, बोभुज्यते सर्वगतैर्हिमानवैः ॥ १ ॥ श्रतस्तुष्णींभावं समाश्रित्ययद्भवति तत्सर्वमया विलोकनीयम् । अत्रान्तरे सहस्रशोजनाः प्रातिवेश्मिका अन्येतत्सम्बन्धिनश्वसहसातत्रसंमिलिताः । “कौतुकप्रियायामाद्दानंक्वाऽपि न भवति " यतस्ते परस्परं स्वस्वमनोऽभिलषितमूचुश्च । केचिदाचख्युः For Private And Personal Use Only Acharya Shri Kissagarsun Gyanmandir --UK+-त्र *+**+*08++****** चतुर्थोल्ला से तृतीयः सर्गः ॥ ॥ १३८ ॥ Page #291 -------------------------------------------------------------------------- ________________ ShriMahanandain AradhanaKendra Achah agarsun Gyaan सुलक्षणातुसुलक्षणैव, इदमकृत्यंप्राणान्तेऽपिसानकुर्यात् , जगतः स्थितिविचित्रावर्तते, यतोऽपरेजनाएवंवदन्ति, किमस्यजननीमंबालंमारयेत् ? अन्येकथयन्तिमातासुतंहन्यादितितुनसंभवति, परमहिवृश्चिकपल्ल्यादिविषसम्पर्केणायंमृतःसंभाव्यते, इतिविविधसङ्कल्पदोलामारूढाःसर्वेजना मृतबालस्याग्निसंस्कारंचक्रुः । ततस्तेलक्ष्मणसिंहंपत्रिकांसंप्रेष्यपुत्रमरणव्यतिकरंज्ञापयामासुः । पत्रिकांवाचयित्वाशोकशङ्कुनिहतः स निजनगरंप्रतिप्रयाण मकरोत् । यदर्थद्रव्योपार्जनंक्रियते, सतुपञ्चत्वमापनः । यतोनिरपत्यानांव्यवहारप्रवृत्तिः शून्यैवलक्ष्यते, इत्थंचिन्तयन्सनिजनिकेतनमाययौ । पुत्रमरणदुःखेनदुःखितः स कथश्चित्सम्बधिभिः स्वास्थ्यमनीयत । अथचन्द्रावतीयथातथंवदन्तीसुलक्षणामुद्दिश्यगालिप्रदानंकरोति, सातु दीनवदनाऽधोमुखीसर्वसह| मानातिष्ठति । इत्यनयोः प्रवृत्तिविलोक्यलक्ष्मणसिंहेनस्वमनसिव्यचिन्ति प्राणान्तेऽपीदमकृत्यंसुलक्षणातुनैवसमाचरेत् , त| माताचन्द्रावत्यप्येवंविधंदुष्कर्मविधातुंकथंप्रवर्तेत ? तर्हिकिमेतजातम् ! प्रथमंतावत्सुलक्षणांपृच्छामि, साकिंत्रवीति । इतिनिश्चित्यतदन्तिकंगत्वालक्ष्मणसिंहःप्रोवाच-सुलक्षणे ? अयंबालोऽवसन्नस्तद्विपयेत्वं किंजानासि ? सद्योब्रूहि । सुलक्षणाऽवदत्स्वामिन् ! निशाऽवसानेजठरपीडयावाध्यमानामदीयज्येष्ठभगिनीनिद्रितामांविबोध्यसुप्तमर्भकमान्दोलयेत्यनुशास्यसाबहिभूमिजगाम । अहन्तुबाह्यापवकस्थिताशिशुमान्दोलयन्तीस्थिता तावत्सापश्चादागत्यपालनकाद्वालंगृहीत्वाऽनयामत्सुतोमारितइतिप्रचलकोलाहलेनभूरिजनान्मेलयामास । परन्तुतस्मिन्दिनेतवमित्रः शूरसिंहोऽस्माकंनिरीक्षणकृतेऽपेक्षितवस्तूनिप्रदातुश्चभवद्वचनानुसारेणानसमागतः । कार्याणि कुर्वतस्तस्यनैशिकःसमयोजातः, नद्याश्चप्रभूतंजलतसिन्दिनेसमायातमतोनिशिसरिदुत्तरणभयावहमितिकथयित्वावह्वाग्रहेणमया स रक्षितः। ततोनिवृत्तभोजनकार्यः सोऽपिगृहाङ्गणेखटायां सुप्तोऽभवत् । निशान्तेसमुत्थायाऽ For Private And Personlige Only Page #292 -------------------------------------------------------------------------- ________________ AcharyankalamagarsanGyarmendi ॥चंद्रराजचरित्रम् ॥ तृतीया ॥१३॥ लक्षिगमनः स गतः । यद्येतद्वत्तान्ततेनविज्ञातश्चेत्सप्रष्टव्यः। अहन्तुकिमप्यधिकंनजानामि । इतिविदितवृत्तान्तोलक्ष्मणसिंहोभृ2 चतुर्थोल्लासे शंचिन्तातुरोऽजनि, पुत्रस्तुमृतः, अपवादश्चनिजसमन्येवसंप्राप्तः १ अस्यसत्याऽसत्यनिर्णयः प्रसिद्धरीत्याकथंविधीयते १ यतः संभावितानादारा राजसभांप्रविशन्तितदनुचितमभिधीयते, महाकष्टमिदमापतितमितिशोकार्णवनिमनःस व्यचिन्तयत्-देवपुर- सर्गः॥ नगरे शूरसिंहस्यपितृव्योविशालबुद्धिायविशारदोमन्त्रीनिवसति, तत्सनिधौमार्याद्वयसमेतोऽहंब्रजामि, सत्यनिर्णयं स करिप्यति, इतिविचार्यसभार्योलक्ष्मणसिंहोदेवपुरमियाय । विशालबुद्धिमन्त्रिणमभ्येत्यनिजव्यतिकरसर्वनिवेदयामास । तदनुकथितश्चतेन-मन्त्रीश्वर! यथामेऽपभ्राजनालोकेनस्यात्तथाविधोनिर्णयोभवताविधातव्यः । तेनमन्त्रिणाप्रथमतोविवादस्फोटनायसप्तापवर्काःकारितास्तेषामादिमापचन्द्रावतीमन्तिमेचसुलक्षणांस्थापयामास । अत्रान्तरेऽनेकेजनाः कौतुकितास्तत्रसंमिलिताः, : कीदृग्विधोन्यायोमिलति ? द्वयोर्वनितयोः सत्यवादिनी का ? इतिकौतुकजिज्ञासवः के नभवन्ति । अथैतद्वृत्तान्तंनिशम्यशूर-| सिंहोव्यचिन्तयत्-चिरकालीनमन्त्रिपदंभुञ्जतोमपितृव्यस्याद्यपरीक्षाभविष्यति । यथार्थन्यायंविदधाति ? किंवावितथवादेनसर्वजनान्वञ्चयतिस इत्येतत्स्फुटमद्यज्ञास्यते, यतोमयैतत्सर्ववृत्तात्तंपुराप्रत्यक्षीकृतमस्ति । अथविशालबुद्धिः प्राक्प्रथमापवर्कस्थितांचन्द्रावतींपृच्छतिस्म; स्वसः? त्वदीयोबालःकिमपघातितः ? तथ्यस्वरूपंमदग्रेप्रकाशय, कूटकारिणीसाऽवदत्-मन्त्रीश्वर ? जन्मतोऽहंमायालेशनजानामि, सत्यवचनंबवीमि, सावधानस्त्वंशृणु, मामकीनोवालः सौभाग्यैकनिलयः सर्वजनवल्लभोऽभवत् , तमसहमानामत्सपत्नीगलमर्दनेनदीघनिद्रांप्रापयत् । पुत्रहीनाऽईमृतवत्सागौरिवजीवामि, किंकरोमि, दुराशयाइमेप्राणामांनपरित्यजन्ति, इतिचन्द्रावत्याभारतीमाकर्ण्यमन्त्रीआह-इदमश्राव्यप्रभूतदुःखकरमस्मादृशानामपिजातमस्ति, तवसपत्न्या- ॥१३ ॥ For Private And Personale Only Page #293 -------------------------------------------------------------------------- ________________ Acharya Shri Kallassogariun Granmands दुर्विलसितमिदंस्पष्टंज्ञायते, तथाऽपित्वंवसनाऽऽच्छादितमुखेनवदसिततोऽहंस्पष्टनशृणोमि । अतोवस्खाडम्बरंपरित्यज्यनिरावर्णमुखेनसत्यहि । चन्द्रावतीजगाद-मन्त्रीश्वर । चत्रकुलप्रमूतानामस्मा कमितरजनवनिमर्यादाप्रवृत्तिः सर्वदानिषिद्धाऽस्ति. त. स्मानिजकुलाचारंनत्यच्यामि । मन्त्रिणासाभणिता-यशखिनि? सबंधात्वलजावतीभव, नास्माकंकाऽपिततिः । परन्त्वनेनत्वदाचारेणत्वत्सू नुस्त्वयैवमारितइतिनिश्चयोभविष्यति । इत्थंमन्त्रिवचनंसमाकर्ण्यसाध्वदत-मन्त्रिपुङ्गव ? एवनास्तिमेलजायाः प्रयोजनमितिकथयित्वावखश्चनिराकृत्यनिजमुखमुद्रातयाप्रकाशीकृता । ततोमन्त्रिणागदितम्-क्षणमात्रंत्वमत्रविलम्बस्व, सुलक्षणांपृष्टायावदहमागच्छामीतितामभिधायमन्त्रीततःसमुत्थायद्रुतंसप्तममपवकेमियाय । सरलस्वभावांनिजचेतसिवीतरागंस्मरन्तींलजावनतमुखकमलाभूतलस्थितांतांसुलक्षणांनिरीक्ष्यमनस्येवंव्यचिन्तयत्-भामिनीयंनिजाचार-प्रथिताशीलशालिनी। तथ्यवाग्वादिनीमन्ये, ह्याकृतिर्गुणशंसिनी ॥ १॥ अनयावनितयावालोनवमारितइतिसत्यंप्रतीयते, तथाप्येतद्वत्तान्तमस्यैप्रष्टव्यमितिसश्चिन्त्यसोऽवदत्-सुभगे? त्वयाऽसौचालोनिहतइतिजनश्रुतिः किंसत्या सामन्दस्वरमवादीत-भवादशापिसर्वेडधुनबंवादिनस्तर्हि कोऽस्मिन्विषयेसन्देहः ? यद्येवनस्याचेदेतादृशापवादसेविनीमांसर्वेजनाः कथंवदन्ति ? सचिवोऽवादीतअस्तु, तावत्वंमुखाऽवगुण्ठनंदूरीकृत्यपश्चाद्वक्तव्यार्थप्रकाशय, वखाच्छादितमुखेनवदन्त्यास्तववचनानिस्पष्टतयानज्ञायन्तेमया। इतिमन्त्रिवचनमाकर्ण्यसहसासोत्कम्पंरोमाञ्चंदधतीसाप्रोवाच-सचिवेश्वर ! किंकरोमि न मेकश्चिदुपायाप्रस्फुरति, प्राक्तनदुष्कर्मयोगादाकस्मिकमिदंदुःखाऽभ्रपटलमय्यावृतमस्ति, तस्मादियन्मात्रमपिभवतःसन्निधौवचनंमयोदीयते । अन्यथाश्वशुरसमानस्यभवतः समीपेमेजल्पनमप्ययुक्तम् , मुखंतुकथंदर्शयामि ? तद्वा मदन्तिकेभवतानविधातव्या । मन्त्रिणागदितम्-तहि For Private And Personale Only Page #294 -------------------------------------------------------------------------- ________________ Acharya Shri K ragarson Gyarmande ॥ चंद्रराज- चरित्रम् ॥ ॥१४॥ चतुर्थोल्लासे तृतीयः त्वयैवाऽस्याः सूनुर्मारितइतिनिर्णयोभविष्यति । तच्छ्रत्वासुलक्षणाऽब्रवीत्-मन्त्रीश्वर ! भवताविषयेनवीनंकिमभिधीयते । अयमपवादस्तुमासर्वजनैर्दत्तचरएव । एतस्मादप्यधिकतरमवर्ण्यवादं जल्पन्तुनामजनाः। परंनिजकुलाचारंप्राणान्तेऽप्यहनमोच्यामि । इत्थंसत्यनिरंताविज्ञायमन्त्रिणाव्यचिन्ति-नेयंवनिताकुटवादिनी, पवित्राचाराशीलशालिनीचेयंविद्यते, मायाप्रपञ्चस्तुचन्द्रावत्यांस्थितः। सैवबालघातिनीतिनिश्चीयते । इतिविहितनिश्चयोमन्त्रीचन्द्रावतीमभ्येत्यप्राह-हेभगिनि ! त्वत्पुत्रवधस्त्वयातुनैवविहितः । मन्त्रीश्वर ? किंनिजपुत्रस्वयंघातयामि ? इत्थं चन्द्रावत्याअभिप्रायज्ञात्वामन्त्रिणासाजगदे-यद्येवंतर्हियदहंकथयामितत्सर्वत्वयासंपादनीयं, नोचेचमेवत्वत्पुत्रघातिनीतिनिर्णयोभविष्यति । चन्द्रावतीजगौ-आज्ञापयतुभवान् , त्वदा. दिष्टंसकरिष्यामि । मन्त्रीजगाद-इतोबहिनिर्गत्यसदोगृहंगत्वाचटिकानयंविधायसयोऽवसमागच्छ, इतिसचिववचनंनिशम्यसाऽवदत्-नाहंसभ्यजनेभ्योविभेमि, त्वदुक्तवचनं कृतमेवविलोक्यताम् , तदधिकमपिकिश्चिदपरंसमादिश । सुभगे ! अधुनाक्षणंप्रतीक्षस्व, सुलक्षणांपृष्ट्वायावदहमागच्छामीत्यभिधायमन्त्रीकश्चित्समयमितस्ततः पर्यटनेनव्यतीत्यपुनस्तत्रसमागत्यचन्द्रावतीमब्रवीत्-त्वदग्रेयद्ववचनमयाऽभिहितंतदेवसुलक्षणामबोचम् , तच्छ्रत्वासात्वेवंबदति-प्राणावजन्त्वद्यशिरोनिपाता-ऽथवानरेशो निग्रहंकरोतु । तथाऽपिलजांवनितोचितांनो, त्यच्यामिशीलैकविभूषणाऽहम् ॥ १ ॥ मन्त्रिपुङ्गव ? असूर्यम्पश्याःखलुराजदाराइतिकिनश्रुतंत्वया ? तत्कुलोद्भवांमांजानीहि, याक्षात्रकुलसंभृताअपिनिर्मर्यादंबर्तन्तेताभिःकुलटाभिः चत्रकुलंकिलविगोपित. मेव । इत्थंसुलक्षणायाअभिप्रायंचन्द्रावत्यैविज्ञाप्यपुनर्विशालबुद्धिस्तामपृच्छत्-सभ्यजनसमचं मदुक्तंकार्यत्वयाकर्तव्यंनवा ? | तयाकथितं, सचिवेश्वर ? किमपरंवदामि ? भवतइच्छाचेनग्नीभूयनृत्यं कुर्वन्तीसर्वान्स पात्रञ्जयामीतिचन्द्रावतीवचनमाकर्ण्यवि ॥१४॥ For Private And Personale Only Page #295 -------------------------------------------------------------------------- ________________ ShriMahiyeJain AradhanaKendra Acharya:shaKailassagarsunGyanmandir शालबुद्धिनान्यायस्वरूपंप्रकटीकृतमनयादुराचारिण्यैवबालोनिहतइति । तदानींतत्रस्थितःशूरसिंहोऽवदत-न्यायविदाशिरोमणे ! पितृव्य ? धन्यस्त्वं, जगत्यस्मिन्विशालबुद्धिस्त्वमेवाऽसि । इमंन्यायस्वरूपंनिर्णयतस्तवबुद्धिवलमगाधमन्ये । केवलंबालमरणमेवनविहितंकिन्तुदुर्गपालघातश्चाऽनयादुष्टयानिजहस्तेनैवनिष्पादितः । इत्येतत्सर्वमयाप्रत्यक्षतयादृष्टम् । अहमपितत्करगतस्तावञ्चयित्वामहताकष्टेनजीवितोऽस्मीतिशूरसिंहगिरंसमवधार्यसर्वेचमत्कृतास्तंमन्त्रिणप्रशंसन्तिस्म । ततोलक्ष्मणसिंहः कर्मणांप्रधानत्वंमन्यमानश्चन्द्रावतींभृशंनिर्भय॑निजनिकेतनान्निरवासयत् । अथनिजधर्मनिरतोलक्ष्मणसिंहः सुलक्षणानुगतः सुखेनदिवसानत्यवाहयत् । कियत्यपिसमयेव्यतीतेसतिगृहावाससुखंसेवमानयोस्तयोः क्रमेणशुभलक्षणलक्षितौद्वौपुत्रौजातौ । निजक र्मानुसारतोलक्ष्मणसिंहोगृहाश्रमिणांधौरेयतामवाप, यतः-यत्रसत्यमतिस्तत्र, विजयः सर्वकामदः पापवृत्तिः सुगुप्ताऽपि, गर्ज| त्यनर्थदायिनी ॥ १॥ इतिसत्यधर्मपालयतस्तस्यमनसिदुःखमयःसंसारवासोऽभवत् । ततोभर्तृहरिवद्वैराग्यवासितमानसोलमा | णसिंहः सुलक्षणासमेतः सद्गुरोश्वरणान्तिकेभवनाशनंचारित्ररत्नंजग्राह । लक्ष्मणमुनिर्गुरुपादौसेवमानोनिजाचारमशिक्षत । | सुलक्षणासाध्वीचप्रवर्त्तिन्याः सन्निधौस्थिताशुद्धचारित्रमार्गसेवमानास्वजन्म कृतार्थयन्तीविचरतिस्म । ज्ञानध्याननिरतोयोलक्ष्मणमुनिः सैवाहपुरपत्तननगराणिपरिभ्रमन्नत्रगिरिराजयात्रार्थमागतोऽस्मि, पावनेऽस्मिन्सूर्यचनेचात्मध्यानं विदधामि । हेभव्या। समस्तमिदंसंसारस्वरूपंवैराग्यस्यैवनिदानमस्ति, तथाऽपिमद्वैराग्यकारणन्तुमुख्यतोमद्भार्याचन्द्रावत्येवजातास्ति, या कमलानिविचिन्वन्तीत्वयासरसिविलोकिता । निजकृतदुष्कर्मयोगात्सासर्वत्रधिक्कारलभमानापश्चात्तापपरायणानिजपापपकंक्षालयितुमस्मिनेवपवित्रवनेऽतिष्ठत् । अन्यदापर्यटन्तीसाध्यानस्थितमामपश्यत् , ब्रीडाऽवनतकन्धराविनीतभावव्यञ्जयन्तीसा ध्याननिर्मुक्तमा-* For Private And Personlige Only Page #296 -------------------------------------------------------------------------- ________________ ShriMahavir JanArchanaKendra Achh agan Gyaan चतुर्थोखासे ॥चंद्रराजचरित्रम् ॥ * ॥१४॥ तृतीया सर्गः॥ मभ्येत्यस्खापराधक्षमयित्वाद्वादशव्रतान्ययाचत । मयाऽपिसोधपूर्वकंगृहस्थधर्मोचितानिजिनेन्द्रकथितानिद्वादशवतानितस्यैप्रदत्तानि । ततः सासम्यक्त्वधारिणीचंन्द्रावतीस्वात्मोद्धारकृतेऽसिन्पुण्डरीकाद्रौनिवसति, प्रत्यहंप्रत्यौः कमलैरिदंसूर्यवनविभूषयतः श्रीमदृपभदेवजिनेशस्यपूजांविधायशुद्धांभावनांभावयति । यत्प्रभावेणसास्वर्गसुखंभुक्त्वाक्रमेणमोक्षपदंयास्यति । इत्थंमुनीन्द्रमुखाद्देशनामृतंनिपीयमायामयंभवस्वरूपंचविज्ञायचन्द्रराजोमुनिवरंतमभिवन्धपुरस्तादचलत् । क्रमेणगिरिराजंप्रदक्षिणीकृत्यस कृतकृत्योबभूव । ततोनिजनगरंप्रविविक्षुमेकरध्वजोवरघोटकसमहोत्सर्वसज्जयामास, समारूढगजरत्नःशिरसि धृतातपत्रःपार्श्वयोश्चामराभ्यांवीज्यमानश्चन्द्रराजःसवयोभिःपरिवारितोऽग्रे चलितः । मकरध्वजोऽपि स्वयंप्रवरद्वीपमारुह्य तदन्वगात ? अपरे नागरिका निजोचितवाहनारूढाः सप्रमोदमन्योन्येषांनिष्पीडितगात्रा मन्दमन्दंप्रचेलुः। अनेकानि सुवाद्यानि, निनदन्तिस्म सर्वतः । गुडिका उच्छलन्तिस्म, स्तुतिं चक्रुश्च बन्दिनः ॥१॥ याचकेभ्यो धनं प्राज्य, ददन्तिस्म नियोगिनः । नटाः कुर्वन्ति नृत्यानि, गायन्ति वारयोषितः ।। २ ॥ गर्जन्ती दुन्दुभिध्वान-भूषितां ध्वजतोरणैः । पौरानानन्दयंचन्द्रो-विवेश विमला पुरीम् ॥३॥ त्यक्ताऽशेषस्वकृत्यानि, पौरवृन्दानि ददृशुः । सहर्ष चन्द्रभूपालं, प्रेमला स्तुवतेस्म ताम् ।। ४ ।। समहोत्सवमेतौ हि, भूपालौ नृपवेश्मनि । समागत्यार्थिनोदान-स्तोषयामासतुर्भृशम् ॥५॥ ततः शिवकुमारं त,-माहूय चन्द्रभूपतिः । अनर्गलं धनं दत्त्वा, स्वसमानमचीकरत् ॥ ६ ।। असंख्यातार्थदानेन, निजसामन्त- | मण्डली । तोषिता मित्रवत्तेन, मानिता मानधारिणा ।। ७॥ ततोगृहीतोचितसत्काराःसर्वे स्वस्वस्थानंभेजुः । तदानीं प्रमोदाकुरपूरितंभूमण्डलंभृशंदिदीपे, इतःप्रेमवशाया प्रेमलालक्ष्म्या ॥१४॥ For Private And Personlige Only Page #297 -------------------------------------------------------------------------- ________________ www.kobahrthorg Acharyashn a garsun Gym Shri Mahirvie-JanAraddhana kendra हान् ॥ ३ ॥ वझाग्यवदेशाम् ॥ २ ॥ मान्वचिन्तय ॥ १ ॥कामयन प्राह । हर्षभरेणरोमाञ्चितवपुषोनवीनोऽपि कञ्चुकस्तुत्रोट, अथमकरध्वजोनिजसुतामासाद्य साश्रुनयनःस्वापराधक्षमयन् प्राह । पुत्र्यभूत्ते पुरा खेदो, मयि प्रतीपगामिनि । चिराद्वैरायमाणस्य, मा मे दोषान्विचिन्तय ॥१॥ कुष्ठिवचनविश्वस्तो-विष कन्येति विब्रुवन् । अविमृश्य कृतात्पापा-त्का गमिष्यामि दुर्दशाम् ॥२॥ मन्त्रिवाक्यमनादृत्य, त्वद्वधायोद्यतस्य मे । सत्यार्थे प्रकटीभूते, पश्चात्तापोऽधुना महान् ॥ ३ ॥ त्वद्भाग्येनैव हेपुत्रि ?, जीवितासि गरीयसा। अहन्तु केवलं दुःख-दायकस्तव भृतवान् ॥ ४ ॥ त्वया तु गदितं पूर्व, मद्भाऽऽभापतिः खलु । किन्त्वन्यथा वचोऽचोध, तावकं कुष्ठिवञ्चितः ॥५॥ मन्मतिरेव विभ्रान्ता, विपरीतं कृतं मया । अधुना त्वत्पतिं दृष्ट्वा, मानसं मुदितं मम ॥६॥ चन्द्रराजनृपोऽयं क, कस कुष्ठी नरोऽधमः । उभयोरन्तरं भूरि, क मेरुः क च सषेपः ॥ ७॥ वत्से १ बलिष्ठं भाग्यं ते, विद्यते तेन साम्प्रतम् । अस्मन्मनोरथाः सर्वे, फलिता: शुभदायकाः ।। ८ ।। अङ्गजे? मामका दोषा,-न स्मर्त्तव्यास्त्वयाऽधुना । कृतेन त्वद्विरोधेन, पश्चा| तापपरोऽस्म्यहम् ॥ ६॥ आकर्णितस्वपितृवचना प्रधानांदैवगर्तिमन्यमाना प्रेमला प्राह-देतात ? नात्र तावकीनोदोषःकश्चि द्विद्यते वामे, विधातरि कृतेऽपि यत्ने स्ववाञ्छितनैव फलति, यतः-सञ्जातसान्द्रमकरन्दरसां क्रमेण, पातुं गतश्च कलिका कमलस्य भृङ्गः । दग्धा हिमेन पतता सहसैव सैपा, वामे विधौ न हि फलन्त्यभिवाञ्छितानि ॥१॥ सिंहो बली गिरिगुहागहनप्रवासी, वासोदरे वसति भूमिभृतां विडालः । नो पौरुष कुलमपि प्रचुरा न वाणी, दैवं चलीय इति मुश्च पितविषादम् ॥३॥ सदसि विदुरभीष्मद्रोणशारद्वतेषु, पतिभिरमरकल्पैः पञ्चभिः पालिताऽपि । अहह !! परिभवस्य द्रौपदीपात्रमासी-दलवति सति देवे बन्धुभिः किं विधेयम् ।। ३॥ गुणवदगुणवद्वा कुर्वता कार्यमादौ, परिणतिरवधार्या यत्नतः For Private And Personale Only Page #298 -------------------------------------------------------------------------- ________________ Acharya Shresgarten Gym चरित्रम् ॥ ॥१४२॥ पण्डितेन । अतिरभसकृतानां कर्मणामाविपत्ते-र्भवति हृदयदाही शल्यतुल्यो विपाकः ॥ ४॥ चतुर्थोद्धासे तात ? प्राणिनःस्वकर्मणैव सुखदुःखानि लभन्ते, अन्यस्तु निमित्तमात्रोभवति, यतः तृतीयः स्वकृतं भुज्यते कर्म, देहिभिः कर्मयन्त्रितैः । रज्जुपाशनिबद्धो हि, वृषभो भ्रमतेऽनिशम् ॥ १॥ सर्गः ॥ हेजनक ? इदृग्गुणाढ्योभा भवत्प्रभावेणैव मया लब्धः, अहन्तु गुणहीनाऽस्मि, यद्भावि तहेवेन सम्पादितमधुना तरिक मपि मनसि त्वया नानेयम् । यैर्दुर्जनैर्भवान्वश्चितस्तेभ्योऽपि भद्रभूयात् । यतस्ते ईदृक्कर्म नाचरिष्यंस्तदा ममेदृशी ख्यातिलोके नाभविष्यत् । हेतात ? साम्प्रतमहमखण्डग्रीत्या त्वया निरीक्षणीया, मद्भरिमपि स्नेहदृष्ट्या विलोकय, यतोऽधुना प्रवहणमक्तिटे वर्तते, मकरध्वज ग्राह-वत्से ! विहाय परिचिन्तनमेतदीयं, शान्ति लभस्व नितरां मदवेक्षिता त्वम् । मामा पुरीपतिरयं मम देशरक्षा-मप्युग्रवीर्यविभवः सकलां विधाता ॥१॥ ममान्वयस्त्वया पुत्रि?, शीलवत्या विभूषितः । E त्वद्भाग्येनैव जामाता, संप्राप्तो मे गुणान्वितः ॥२॥ सुते ! त्वच्चरितं लोके, गास्यन्ति कवयो मुदा । शाखेष्वपि प्रभावस्ते, विस्तारमेष्यति ध्रुवम् ॥३॥ इतिब्रुवता तेन सत्यसंगरेण प्रदत्ते सर्वभोगसुन्दरे मनोरमे प्रासादे निवसंवन्द्रराजःसभार्योदोगुन्दक इवाप्रतिमान्भोगान् भुञ्जानोगतवासरानपि नाज्ञासीत्-अथान्यदा मकरध्वजोजामातररहोगतःपृच्छति राजस्त्वं कुक्कुटः केन, हेतुना केन निर्मितः । भवानत्र कया रीत्या, किमर्थश्च समागतः ॥ १॥ परिणीता कथं पुत्री ? मदीयेतः कथं गतः ? । वृत्तान्तं सर्वमाचक्ष्व, तच्छ्रोतुं मम कौतुकम् ॥२॥ तेनोचे सर्ववृत्तान्तं, बीरमत्या कृतञ्च यत् । पुरी-|||१४२॥ For Private And Personale Only Page #299 -------------------------------------------------------------------------- ________________ मुद्दिश्य विमला, पुनरागमनावधि ॥३॥ विमलाद्रिमहिम्ना च, मानवत्त्वं प्रपत्रवान् । इदानीं कृतकृत्योऽस्मि, दुर्लङ्घयं हि पुरार्जितम् ॥४॥ एवंचन्द्रमुखतःसर्ववा विदित्वा स्मृतनिजाचरणोमकरध्वजःपश्चात्तापपरायणःखचेतसि व्यचिन्तयत्-दचोऽप्यहंकुष्ठिना वञ्चितः सत्यार्थनाऽविदम् । बुद्धिमता मन्त्रिणा मे कुमारी नारक्षिष्यत चेद्यावज्जीवमिदंदुःखंशन्यवदभविष्यत् । दुरन्तादसात्पापाच्च मे मुक्ति भविष्यत् , अहो ? कुष्ठिनोऽस्यदुष्टत्वंकियद्वर्णयामि, निजदोषंगोपयित्वा निर्दोषाऽपि मत्सुताऽनेन कुष्ठिना सदोषीकृता, अद्यैतत्कपटंप्रकटीभूतं सत्यवार्चा च सर्वत्र प्रथिता, सुगुप्तमपि पापकर्म प्रच्छन्ननैव तिष्ठति, इदानीमेतेषांपापवृत्तीनायोग्यशिक्षांकरोमीति विचिन्त्य मकरध्वजेन कारागृहस्थिता: कुष्ठ्यादयःपञ्चापि निजान्तिके समाकार्य सक्रोधमभाष्यन्त दुष्टाः ? दुष्टमिदं कार्य, कृत्वाद्य क गमिष्यथ । सिंहलेश नृपो भूत्वा, त्वया किं न विचारितम् ॥ १॥ दुष्टोचितमिदं कार्य, कुर्वता भवता न किम् । उत्पादितं व्यलिक मे, नीतिमार्गानुसारिणः ॥२॥ सुप्तसिंहस्त्वया मूढ, परवञ्चनबुद्धिना । जागरितोऽस्ति कालात्मा, स्वविनाशाय केवलम् ॥३॥ त्वं तु हास्यमिदं वेत्सि, मत्पुत्र्याः प्राणघातकम् । कलकिता मुधा पुत्री, भवता निर्भयात्मना ॥४॥ किं वर्णयामि तब दुष्टधियं हताश, स्वल्पान्यहानि तव जीवितमेव मन्ये । मिथ्याभिवादवदनस्य तवाद्य मास्तु, वकं मुखं ससचिवस्य विलोकनार्हम् ॥ १॥ एवं तु परुषाचरैस्तिरस्कुर्वता तेन भूपेन समादिष्टा घातकिनस्तान्पश्चापि वध्यस्थानमनैषुः । स्वपापान्धितचेतसस्तेऽपि मुद्रितमुखाः किमपि नाऽवदन् । तस्मिन्समये परोपकारैकरसिकश्चन्द्रराजः स्वयमुत्थाय जगौ. पञ्चाऽप्येते नराधीश?, भवन्तं शरणं श्रिताः। प्राणान्तशिक्षाऽतस्तेषां, नैव योग्या भवादृशाम् । १॥ अनिष्टकारिणोऽनिष्टं, सजना नैव कुर्वते । अन्यथा For Private And Persone ly Page #300 -------------------------------------------------------------------------- ________________ ॥चंद्रराजचरित्रम् ॥ ॥१४३॥ चतुर्थोबासे तृतीयः सर्गः।। को विभेदः स्या-दुष्टसजनयोरपि ॥२॥ पुनरेते कृतोपकारा इव भवता मन्तव्याः, अन्यथाऽज्ञातकुलशीलयोरावयोः सम्बन्धः कुतः संघटेत, गुणिषु गुणबुद्धयोबहवो विद्यन्ते, दुर्जनेष्वपि योगुणबुद्ध्या प्रवर्तते सैव सत्सु विराजते, पुनरेषामभयदानेन सर्वत्र भवतोयशोवृद्धिर्भविष्यति, आगस्कृतोदण्डनीया एवेति मन्यसे चेदेषांमूर्द्धनि बहुतरंजातमिदमितः प्रभृतीमे कदापीदृशम कृत्यं मनसाऽपि न चिन्तयिष्यन्ति, राजस्तव सुतैव दुर्बलदैवा किमन्ये तत्र कुर्वन्ति । कुष्टिकुमारोऽप्ययं दयाहॊस्ति, इत्यभ्यर्थनां कुर्वाणस्य चन्द्रराजस्य वचनं प्रमाणीकृत्य मकरध्वजस्तान् पश्चाऽपि बन्धनादमोचयत् । तदानींनिजभर्तुमहिमानं प्रकटयितुकामा प्रेमला सभामागत्य शुद्धोदकेन चन्द्रराजचरणौ प्रक्षाल्य तज्जलेन कुष्ठिनः शरीरमसिञ्चत् । ततस्तत्प्रभावेण तत्कालमेव स नीरोगी जातः, तदा नभःस्थितैर्देववृन्दैश्चन्द्रराजस्य जयघोषंविधाय तन्मूर्ध्नि कुसुमवृष्टिविहिता, ततः कनककान्तिः कनकध्वजश्चन्द्रराजचरणयोः पतित्वा स्वाऽपराधक्षमयाभास, सर्वे सभ्या विस्मिताश्चन्द्रराजमहिमानंवर्णयामासुः। ततोदत्ताऽभयदानोमकरध्वजः सिंहलनरेशंसत्कृत्य निजदेशव्यसर्जयत् । अथान्यदा निशीथे स्मृतगुणावलीगुणश्चन्द्रराजः स्वचेतसि व्यचिन्तयम्-दैव ? मद्वासरास्त्वत्र, व्रजन्ति सुखतः परम् । मद्भार्याया गुणावल्याः, न जाने कीदृशी स्थितिः ॥१॥ प्रयाणावसरे पूर्व, मया पञ्जरसेविना । प्रदत्तं वचनं तस्यै, विस्मृतं तत्कथं हहा ॥२॥ तद्यथा-यदाहं मानुषीभावं, प्राप्स्यामि प्रथमं तव । समागम करिष्यामि, सुलभे सर्वसाधने ॥ ३ ॥ तद्वचनन्त्वत्र प्रेमलायाः प्रेम्णि लीनोऽहं विस्मृतवान् । साम्प्रतमपि येन केनाऽप्युपायेन तत्समागमंसाधयाम्यन्यथा मद्वचनंवृथा भविष्यति, यतोयः शुद्धभावेन यमभिकांक्षति स कदापि तेन न विस्मरणीय इति मानवोधर्मः। तस्मायावजीवं ॥१४३॥ For PrivateAnd Personale Only Page #301 -------------------------------------------------------------------------- ________________ ShriMahavir JanArchanaKendra Acharya:sha.kathssagarsunGvanmandir सा प्रियतमा न मे विस्मर्तव्या, एवं चिन्तयतस्तस्य प्रभातसमयोऽजनि यथा-कुकुटे कुति काण-माननं श्लिष्टयोस्तयोः । दिवाकरकराक्रान्तं, शशिकान्तमिवाबभौ ॥१॥ नभोवनं नक्तमसौ विगाय, नक्षत्रसेनासहितः शशाङ्कः । कराग्रलग्नान्कतिचित्प्रहृत्य, पान्थान्प्रभाते प्रपलायतेऽद्य ॥२॥ दिशि दिशि मृगयन्ते वन्गुना घासमेते, मुहुरपगतनिद्राः सप्तयो हेषितेन । अयमपि च सरोषैः कामिभिः श्रूयमाणो-नदति मधुरतारं ताम्रचूडोऽतिरक्तः ॥ ३॥ द्रुमाः पाण्डुप्राया-धृतनिबिडगर्भाः स्त्रिय इव । प्रफुल्लास्ते कुन्दा-नृपतिकृतमाना इव जनाः। पिको मन्दं मन्दं, हृदि मदननामानि जपति । प्रभोरग्रे पूर्वा-ऽपरिचितसभाकः कविरिव ॥ ४ ॥ ततः सुखशय्यांविमुच्य विहितनित्यकमोनुष्ठानः स निजहस्तेन सुन्दरलेखमलिखत इति श्री चन्द्रराजचरित्रे चतुर्थोल्लासे तृतीयः सर्गः ॥ ३ ॥ मरुदेवीसुतं वन्दे, मोक्षदं सुखसेवधिम् । यतोऽखिलमनोवाञ्छा, सिद्ध्यति प्राणिनां सदा ॥ १॥ श्रीमदामापुरीवासा, ऽनेकवर्योपमायुता । गुणावली महाराज्ञी, सद्गुणालीधरा वरा ॥२॥ गाम्भीर्येण जितोदन्वा, क्षमया विजितचमा । रूपनिर्जितकामस्त्री, शुद्धशीलवती सती ॥ ३॥ विमलानगरीस्थस्य, चन्द्रभूभृत आशिषम् । विज्ञाय विततानन्दं, दधातु हृदि भावतः ॥४॥ विशेषकम् ॥ श्रीनाभेयप्रसादेन, कुशलं वर्ततेऽत्र मे । यत्क्रमाम्भोजसेवायां, देवेन्द्रवृन्दमुत्सुकम् ॥ ५ ॥ प्रिये ? त्वत्कुशलोदन्त-पत्रं प्रेष्यं विधानतः । देशान्तरस्थितानान्तु, पत्ररूपो हि संगमः ॥ ६॥ उदन्तं मामकं ज्ञेय-मिहानन्दप्रदायकम् । सूर्यकुण्डप्रभावेण, मङ्गलान्यजनि प्रिये ॥७॥ अन्यच्च-श्रीपुण्डरीकाचलतीर्थमत्र, समस्ति विघ्नौषविनाशमूलम् । अनेकभव्याः कुतकर्मनाशाः, सिद्धिंगता यत्र भयोज्झितां द्राक् ॥८॥ त्वत्प्रमोदविवृद्ध्यर्थ, लेखोऽयं प्रेषितो मया । यदि For Private And Personlige Only Page #302 -------------------------------------------------------------------------- ________________ ShriMahavir JanArchanaKendra - चतुर्थोबासे - ॥चंद्रराजचरित्रम् ॥ | चतुर्थः - सर्गः॥ ॥१४४॥ हादं भवेत्प्रेम, विलोक्यतं प्रमुद्यताम् ॥ ९॥ प्रिये ? प्रतिक्षणं भूयः, सरामि तावकान्गुणान् । किन्तु कम्बाप्रहारस्य, नैव विसर्यते दिनम् ॥ १०॥ मत्प्रीतिरीतिन ज्ञाता, श्वश्रूवश्यतया त्वया। स्मृत्वा तदखिलं वृत्तं, मनो दीनं प्रजायते ।। ११ ।। कामिनि ? तव किं वच्मि, ? त्वमप्यत्र करोषि किम् । वनिता कस्यचिन्नास्ति, लौकिकोक्तिरिति स्फुटा ॥ १२ ॥ विक्रीणीते पति सुप्त, व्याघ्र स्तेनश्च हन्ति या । विभेत्याखुभुजो नेत्रा-तादृशी निष्ठुरा रमा ॥ १३ ॥ कटाक्षयन्त्यन्यनरं, सरन्ती हृदये परम् । भाषयन्तीतरं कश्चि-स्कुलटा लक्ष्यतेऽनया ।। १४ । चक्षुषा बोधयत्येक-मपरं करसज्ञया । नारीणां चरितं चित्रं, ज्ञानिनो हि विजानते ॥१५॥ तारकान्गणयेत्सद्य-स्तोलयेद्वारिधेर्जलम् । स्त्रीचरित्रं प्रवक्तुं नो, वाचस्पतिरपि क्षमः ॥१६॥ निःस्नेहा कपटावासो-वनिताऽसत्यवादिनी, इन्द्रचन्द्रौ वशं नीती, को गर्वोऽन्यजनस्य वै ॥ १७ ॥ अगाधसरितस्तोयं, स्वभुजाभ्यां तरत्यहो ? । तथाऽप्यबला लोकेऽस्मिन् , कथ्यते वनिता जनैः ॥ १८ ॥ केवलं विषयाकृष्टा, निहन्ति स्वामिनं निजम् । कीदृगासा वलं धैर्य, ब्रह्माऽप्यन्तं न गच्छति ।। १६ ।। बिभेति श्वानतो ग्रामे, गृहाति द्विपिनं बने । अहिं वशं नयत्येपा, रज्जु दृष्ट्वा पलायते ॥ २० ॥ भर्तहरिस्तथौजस्वि-विक्रमादिनरोत्तमाः । तेऽपि नान्तं गता नारी-चरित्राणां कदाऽप्यहो ? ॥ २१ ॥ प्रिये ? संसृतिरीतिः सा, किं वदामि तवाग्रतः । किन्तु न त्वं मया ज्ञाता, नीतिहीनेदृशीत्वरी ॥ २२ ॥ प्रिये ? न युज्यते कर्तुं, कपट तादृशं तव । सत्यप्रीतिं मदीयां त्वं, त्यक्त्वा जाता पराङ्मुखी ॥ २३ ॥ मत्तः पृच्छन्नगोष्ठी स्व-मकथा: श्वभूसंगता । यथोप्तं तादृशं लून, फलं लब्धं यथाकृतम् ॥ २४ ॥ मयि प्रेमवती वं नो, श्वचस्ते वल्लभाऽभवत् । श्वश्रूवध्वौ मिलित्वोभे, यथेच्छ नन्दतां चिरम् ।। २५ ॥ नास्ति दोषोऽत्र ते कश्चि-दैवमेवान चिन्त्यते । यदावि तद्भवत्येव ॥१४४॥ For Private And Personlige Only Page #303 -------------------------------------------------------------------------- ________________ कर्मरेखा बलीयसी ॥ २६ ॥ त्वदोषस्मरणाद्रोषो-मानसं भजते मम । गुणान्स्मरंस्तवाहश्च, सन्तोष परमं भजे ॥२७॥ लेख्यं भूरितरं पत्रे, स्वन्पं हि लिखितं मया । सामुद्रमुदकं धर्नु, कथं शक्तो भवेद् घटः ।।२८। यस्यसच्चे लोकसत्त्वं, यो हि वर्णद्वयात्मकः । सर्वशक्तिधरः सोऽयं, वल्लभे? त्वयि तिष्ठति ॥ २६ । लक्ष्मीकान्तकरस्थं यद् , यच्च पश्चाक्षरान्वितम् । याद्या. क्षरेण हीनं त-च्छेषं मह्यं प्रदीयताम् ॥ ३० ॥ नीलभासौ मदीराक्ष्यौ, वसतोऽम्बुनि सर्वदा । त्वदीयदर्शनोत्कण्ठा, ते हि धारयतस्तराम् ।। ३१ ।। मठे वसति योगीन्द्रः, क्षिप्यतां जिस्तदन्तरे । आवयोस्तादृशी प्रीति-र्जानीते तज्जगत्प्रभुः ॥ ३२ ॥ समस्यार्थरहस्यं त-द्विभाव्यं मनसा स्वया । येन प्रीतिः प्रमोदश्च, महोत्कर्षत्वमाप्नुयात् ॥ ३३ ॥ इमं लेखार्थमवधार्य, देयं प्रत्युत्तरं द्रुतम् । जानासि यदि चेच्छश्चै, । न निवेद्यमिदं त्वया ॥ ३४ ॥ पुनक्तश्च तेन भणितः-आभापुरी द्रुतं याहि, मिलित्वा मन्त्रिण पुरा । अयं लेखो गुणावन्यै, दातव्यो रहसि त्वया ॥ ३५ ॥ मद्विमाताऽतिचण्डास्ति, मम द्वेषविधायिनी । सा चेजानाति वृत्तान्त-मिदं विघ्नकरी भवेत् ।। ३६ ॥ त्वयाऽपि गुप्तभावेन, वर्तितव्यं पुरान्तरे । यथाकोऽपि न जानाति, तथा कार्य प्रयत्नतः ॥ ३७ ॥ इदंवाचिकञ्चत्वया निवेदनीयम्-निश्चिन्ता भव रंभोरु ? अचिराद्भावि नौ | सुखम् । आमापुरीमहाराज्य, करिष्यावः सह स्थितौ ॥ ३८ ॥ दुष्टानां नयनश्रेणि-मर्दिताशु भविष्यति । पुण्यलब्धिमतां लोके, साहाय्यं कुर्वते सुराः ॥ ३३ ॥ अत्रानन्दरसव्याप्तो-नित्यं विष्ठामि वनभे? तथाऽपि स्नेहवत्यास्ते स्मरणं जायते मुहः॥४०॥ मा श्वश्रूचुळ्या त्वया नाऽयं, विस्मर्त्तव्यो जनः प्रिये । विदेशमालतीपुष्पा-त्प्रियो हि देशकण्टकः ॥४१॥ सुखावनिमग्नस्य, मानसं जायते मम । त्वत्संगमोत्सुकं सुभ्र ? सुधासमवचस्विनि ? ॥ ४२ ॥ यदा स्वत्संगमो भावी, सफलं दिनमेव तत् । २५ For And Persone Oy Page #304 -------------------------------------------------------------------------- ________________ ShriMahavir Jain ArachanaKendra Achh agan Gyaan ॥ चंद्रराजचरित्रम् ॥ चतुर्थोखासेचतुर्थः सर्गः॥ ॥१४॥ मन्येऽहमङ्गने ! ताव-द्वासरा व्ययिता सुधा ॥ ४३ ॥ तदानी हृद्गतं वृत्त, कथयिष्यामि तेऽग्रतः । स्वल्पे पत्रे कियाँलेखोलिख्यते वाग्मिनाऽपि वै ॥४४॥ ___एवंसंदिश्यमानोनिजाप्तद्तो दत्तलेख स्तेनामापुरींप्रति प्रेषितः । सोऽप्यविलम्बप्रयाणेन तापुरीमासाद्य गुरुतरप्रमोदलेभे, ततोगुप्तसञ्चारःस सचिवगृहंगत्वा तल्लेखंतस्मै प्रादात् । सोऽपि लेखमुन्मुद्य विज्ञातसारोगुणावलीसन्निधौ गत्वा तत्पत्रस्वहस्ते. नैव रहसि तांपायच्छत् । सा तु पत्रसारंविभाव्य तावन्तंप्रमोदहृदि बभार, यस्तत्रानवकाशत्वादमानेत्रपुटादश्रुरूपतया बहिरगात् । अतीव मोदमाना सा निजभारमिव तलेखसंपूज्य बक्षसाऽऽलिङ्गतिस्म, ततस्तेन दूतेन निजस्वामिसंदेशवचनानि श्रावितानि, तदाकये च सा तदुत्तरंलिखति____ स्वस्तिम द्विमलापुर्या, वीरसेनान्वये शशी। राजराजेश्वरो धैर्य-निधानश्चन्द्रभूपतिः ॥ १॥ आभापुरीस्थिता दासी, भवदर्शनकांक्षिणी। निवेदयति सप्रेम, प्रणतिं ते गुणावली ॥२॥ युग्मम् ॥ भवत्पुण्यप्रसादेन, वर्त्ततेऽत्र निरामयम् । सततं चेमदं पत्रं, लेखनीयं पुनस्त्वया ॥ ३ ॥ स्वामिन्मयि कृपां कृत्वा, पत्रं संप्रेषितं त्वया । तेन त्वन्महिमाऽतुल्यः, क्षत्रवंशशिरोमणे ॥४॥ भवल्लेखहरादाप्त, कुशलोदन्तपत्रकम् । तन्निरीक्ष्य महानन्दो-हृदि नो माति मामके ॥ ४ ॥ सूर्यकुण्डप्रभावेण, सफलं जनुरावयोः । समस्तं कुशलं वृत्त, विज्ञातं त्वत्प्रसादतः ॥ ६॥ स्वामिन् ? हताशया श्वश्रू-र्न ज्ञाता कुटिला मया । निजक्षिप्रा हि को भुक्त्वा, कुर्याद्रथिलसङ्गतिम् ॥७॥ हीनपुण्यस्य सद्बुद्धि-रप्येति विपरीतताम् । यथा राज्ञी सुखावासे पिण्याकं जग्धुमिच्छति ॥ ८॥ प्रपञ्चजालमुत्कीर्य, श्वश्रूः स्नेहमदर्शयत् । ततः प्रवर्द्धिता वार्ता, पिच्छस्य वायसोऽजनि ।। ॥१४॥ For Private And Personlige Only Page #305 -------------------------------------------------------------------------- ________________ www.kobahrth.org AcharyashnKailasssagarsunGyanmandir कामापुरी क विमला, वीचितं सर्वकौतुकम् । हास्यमूलोऽभवत्कासः, पश्चात्तापश्च भूरिशः ॥ १०॥ वार्ता वैवाहिकी प्रात भवता मे निवेदिता । ताश्चच्छ्रधं ब्रुवेऽहं नो, नेतत्संकष्टसंभवः ॥११॥ स्वकृतं हि मया भुक्त, न केनापि निवारितम् । स्तेनFI माता कुशूलाया, मुखं धृत्वा हि रोदिति ॥१२॥ पश्चात्तापोऽधुना व्यर्थो-मुखतः किमु वय॑ते । जलं पीत्वा गृहप्रश्नो-हास्य हेतुः प्रकीर्च्यते ॥ १३ ॥ यः कोऽपि भाविभावो हि, विधिना लिखितोऽलिके । भोक्तव्यं तत्फलं तेन, मीनो मेषः कथं भवेत ॥ १४ ॥ षोडशाब्दी गता स्वामि-अन्तरायकरी मम। तत्तु मद्धदयोदन्तं, जानाति केवली स्वयम् ॥१५॥ नररूपं मम श्वथः, श्रोष्यति त्वां जनान्तिकात् । विधास्यति तदोत्पातं, दुर्जनो हि न शाम्यति ॥ १६ ॥ सावधानं त्वया स्थेयं, हृदयोबासिना ततः । यादृक्तादृग्जने नैव, विश्वासः सुखदायकः ॥ १७॥ विमात्रे च निवेद्याऽत्र, त्वयाऽऽगमनभावना । यादगक्षाः पतन्त्येव, तादक क्रीडाभिसारणा ॥ १८॥ षोडशाब्दी व्यतीता मे, वियोगेन तब प्रभो ? । वाचयन्त्यास्ततो लेख-मश्रुधारावहे दृशौ ।। १९ ।। दर्शिता ये उपालम्भाः , पत्रे ते नाधिकास्त्वया । ततोऽधिकतरा दोषा-मयि सन्ति नरेश्वर ॥२०॥ भवान्विलेखितुं योग्यः, श्रोतुमर्हास्म्यहं विभो । यथा देवस्तथा पूजा, न मृषेति जनश्रुतिः ॥ २१॥ भवदीयसमस्यार्थ, विभाव्य मम मानसे । महानन्दः समुत्पनो-विनष्टा दुःखसन्ततिः ॥ २२ ॥ मयि दुर्गुणपेटायां, गुणलेशो न विद्यते । मारुतेन प्रभो ? नश्येत् , पक्कमाम्रफलं यथा ॥ २३ ॥ मदागः स्मरतस्तेऽह-मनुग्राह्या कदापि नो । धैर्याधरीकृतोदन्वा, किन्त | राजन्विभाव्यसे ॥ २४ ॥ निर्हेतुकं गुणं स्वामिन् ? सन्तः कुर्वन्ति देहिनाम् । मेघो वर्षति सर्वत्र, किश्चिन्मूल्यं न याचते ॥२५॥ भश्मखण्डप्रहारेण, फलमानः प्रयच्छति । तथैव त्वादृशाः स्वामिन् ? धरायां गुणलुम्बिकाः ॥ २६ ॥ छिन्नोऽपि चन्दनतरुः, For Private And Personale Only Page #306 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 1 चंद्रराज चरित्रम् ।। ॥१४६॥ ****@K•~~»*:*<<~~~>*/Page #307 -------------------------------------------------------------------------- ________________ ShriMahavir Jain ArachanaKendra Acharya:sha.KailassagarsunGvanmandir प्रमाददोषात्पुरुषैर्मदान्धैः। साध्योऽपि भूत्वा प्रथमं ततोऽसा-वसाध्यतां व्याधिरिव प्रयाति ॥५॥ तथाच-आत्मनः शक्तिमुद्रीच्य, मानोत्साहश्च यो व्रजेत् । शत्रून्हन्ति स एकोऽपि, क्षत्रियान्भार्गवो यथा ॥ ६॥ लघीयान्स मां पराजेतुं समीहते, परं मूढमतिस्तन्न जानाति, मिष्टान्नभोजनवत्संग्रामकरणं न सुकरम् । प्रागेव तत्र गत्वाई लघिष्ठं तं निरुध्य तदभिमान सत्त्वरं मोचयामि तदैव मे जीवितंसफलम् । एवंविचार्य सा गुणावलीसमाकार्य सक्रोधंग्राह-- मुग्धे ? विमलपुर्या ते, भर्ती जातोऽस्ति मानवः । अत्रागन्तुमनो धत्ते, श्रुतं तत्सत्यमस्ति किम् ? ॥ १॥ विमूढः स मया सार्द्ध, स्पर्धा कत्तुं समर्माहते । केवलं तदविज्ञत्वं, जानामि गजगामिनि ? ॥२॥ मनुजत्वं समासाद्य, सांप्रतं मानभूधरम् । विवेकविकल: सोऽद्य, समारूढोऽस्ति मूढधीः ।। ३ ।। इदं वृत्तान्तमाचक्ष्व, जानासि सकलं ध्रुवम् । मत्तस्त्वया न संगोप्यं, वाञ्छसि शुभमात्मनः ॥ ४ ॥ जीवद्भर्तृके ? अत्रागत्य राज्याभिलाषा त्वया न विधातव्येति पत्रबिलिख्य त्वद्भरिविज्ञापय, मदुक्तेयंवार्ता कुत्राऽपि त्वया न प्रकाशनीया, मदग्रे च त्वया प्रपञ्चबुद्ध्या न वर्तितव्यम् । यदि कपटभावेन वय॑सि चेन्मादृशी दुःखदायिनी काsपिनास्तीति त्वया न विस्मरणीयम् । पुनस्त्वत्स्वामिना पत्रादिकंप्रेषितश्चेत्तद्वारिणि प्रक्षालनीयम् । मृगाक्षि? इदानीमहविमलापुरींगन्तुमिच्छामि त्वमेकाकिन्यत्र सुखेन तिष्ठ, तंधृतशिक्षयित्वा सद्यासमागच्छामि, गुणावली सभयंप्राह-मातर्मन्ये वृथा वाता-मिमां दुजेनभाषिताम् । श्रीमत्या कल्पितं वक्तुं, नोचितं स्वमुखेन माम् ।। १॥ तव मन्त्रप्रभावेण, योऽभवच्चरणायुधः। त्वत्प्रसादं विना सोऽद्य, नरत्वं कथमाप्नुयात् ॥ २॥ मातस्त्वत्तोऽधिका पूज्या, जगत्यस्मिन्न विद्यते । त्वत्प्रभावं वृथा कत्तु, कोऽन्योऽस्ति भूतले क्षमः ॥ ३॥ नटेभ्यो विहगो दत्तो-विमला दरतः स्थिता । त्रयोदश्यास्त्रतीयाया-योगो भवति दुलेभः For Private And Personlige Only Page #308 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ॥ चंद्रराजचरित्रम् ॥ ॥ १४७॥ ******** KK 1.0KK4 www.kobatirth.org ।। ४ ।। तत्र त्वद्गमनं मात-निष्फलं सहसा कृतम् । वारिदर्शनतः पूर्व - मुपानयागवत्किल ॥ ५ ॥ नाऽस्मि त्वत्तोऽधिका दक्षा, यतस्त्वां शिक्षयाम्यहम् | सुविचार्यैव कुर्वन्ति, स्वकार्यं मतिशालिनः ॥ ६ ॥ प्रभूतप्रभावशालिन्या भवत्यास्तदुपरि प्रयाणमनुचितंमन्ये, यतथोक्तम् । तृणानि नोन्मूलयति प्रभञ्जनो-मृदूनि नीचैः प्रणतानि सर्वतः । समुद्धतानेव तरून्विबाधते, महान्महत्स्वेव करोति विक्रमम् ॥ १ ॥ गुणी गुणं वेत्ति न वेत्ति निर्गुणो बली बलं वेत्ति न वेत्ति निर्बलः । पिको वसन्तस्य गुणं न वायसः, करी च सिंहस्य बलं न मूषकः || २ || अतोऽत्रवीमि तत्र तत्र गमनमनुचितम् । इति - निगद्य गुणावली स्वस्थानंगता तामेव च चिन्तामकरोत् । इतिश्री चन्द्रराजचरित्रे चतुर्थोलासे चतुर्थः सर्गः ॥ ४ ॥ इतोवीरमत्यपि निजकार्यसाधयितुकामा मन्त्रप्रभावेण देवान् समाहूय " चन्द्रराजो मानवत्वं प्रतिपन्नस्तमधुना यूयंव्यापादयतेति ” तान् समादिशत्-देवा अपि सुदीर्घविचार्य तांप्रोचुः, भगिनि १ सूर्यकुण्डे स्नानविधिना स मनुष्यत्वंप्राप्त इति सत्यमस्ति, तं प्रभाविनंनरेशंविनिहन्तुंवयमक्षमाः, स्वत्प्रयासोऽपि तस्मिन्विफलोभविष्यति, तद्रचकाणामग्रेऽस्माकं कियद्धलम् १ यतः - अविदित्वाऽऽत्मनः शक्ति, परस्य च समुत्सुकः । गच्छन्नभिमुखो वन्हौ, नाशं याति पतङ्गवत् ॥ १ ॥ तथाच - यो बलात्प्रोन्नतं याति निहन्तुं सबलोऽप्यरिः । विमदः स निवर्त्तेत, शीर्णदन्तो गजो यथा ॥ २ ॥ तोवयंनिन्द्यकर्मणि करप्रसारं न करिष्यामः, तवाऽभीष्टमन्यत्साधयितुंबद्धपरिकरः स्मः । भगवति ? यद्यस्माकंवचनंमन्यसे चेत्तवाऽपि स्वसुतेन सार्द्धवैरबुद्धिर्नोचिता, इदं राज्यं चतस्मै वितीर्य त्वंनिवृत्ता भव, तदाज्ञां सर्वत्र प्रवर्त्तय, त्वत्पुत्रसम्प For Private And Personal Use Only 19**+++++++ Acharya Shri Kassagarsuri Gyanmandir चतुर्थोना सेपञ्चमः सर्गः ॥ ॥ १४७॥ Page #309 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra *40*K+ 7.0K+8+0 www.kobatirth.org त्तिस्तवैव गीयते इतिदेवगिरंनिशम्य वीरमती भृशंचुकोप, पुनस्तैर्बोधिताऽपि सा स्वहितमजानन्त्य सदाग्रहंनामुचत् । ततः कदाग्रहग्रस्तां तांविज्ञाय विद्यासिद्धा श्रमराः स्वस्वस्थानंजग्मुः । अथवीरमती स्वमन्त्रिणसमाकार्य वभाण - व्रजामि विमला पुर्या, विनेतुं चन्द्रभूपतिम् । राज्यभारस्त्वया ब्राह्मो - भुजाभ्यां सचिवेश्वर ? ॥ १ ॥ मन्त्री जगाद देवि त्वद्वचनं मान्यं, कथं त्वां वारयाम्यहम् । पन्थानस्ते शिवाः सन्तु मङ्गलानि पदे पदे ॥ २ ॥ इतिमन्त्र्यभिप्रायंविदित्वा मोदमाना वीरमती तंसप्रमाणंमेने, ततः कोपाक्रान्तमानसा सापुनस्तानमरानाहूय तैः परिकरिता करतले कत्रिकांनर्त्तयन्ती नभोमार्गेण विमलापुरीमभिययौ, योहि स्वहितंपरोपदिष्टंन मनुते स पराभवमाप्नोति, यतः-- यो मदावेशतो नैव, मन्यते हितमात्मनः । स पराजयमाप्नोति, वारितोऽपि न तिष्ठति ॥ १ ॥ नभोवनि व्रजन्ती वीरमती सरोषंचिन्तयति, अधुनैव मानवापसदं चन्द्रराजंपराभूय निहत्य वा पश्चादागच्छामि, अहो ? परेषामनिष्टचिन्तनेन स्वस्यैवानिष्टंजायते इतिविमूढधीः सा न जानाति, स्वयमेव राज्यप्रदानाय विमलापुरीयावत्सा व्रजति तावन्निजभाग्यप्रेरित इव कश्चिद्देवश्चन्द्रराजमभ्येत्यावदत् - महाराज : अस्माकंवचनमनादृत्य त्वांनिहन्तुकामा त्वद्विमातान्त्र समायाति, अतस्त्वया सावधानीभूय स्थातव्यम् किञ्च तव पुण्यप्रभावोऽद्य, गरीयान्वर्त्तते नृप । दैवेन रक्षितो देही, निइन्तुं न शक्यते ? ॥ १ ॥ तथापि रत्नानि सुराचितानि तिष्ठन्ति कालेऽपि न यान्ति विक्रियाम् । उपेचितान्यत्र फलन्ति - नैवं, निगद्य दिव्यन्तरितो बभूव सः || २ || इति देवगिरंनिशम्य चन्द्रराजोभूरिमोदंविभ्राणः सश्वरं विमातरमभियातुंसञ्जीबभूव, बज्रायमाणंसन्नादंवपुषि धारयन्कटितटे निबद्धखङ्गलतिकः स्वयंमारुततुल्यवेगमेकंतुरङ्गममारुह्य भूरिविक्रमैः सप्तसह For Private And Personal Use Only -~****-**-*@*-**-*A*-*O***@K• →→** Acharya Shri Kassagarsun Gyanmandir Page #310 -------------------------------------------------------------------------- ________________ चंद्रराजचरित्रम्।। ॥१४॥ सर्गः॥ स्राश्ववारैःसमन्वितोमृगयामिषेण पुरान्निर्गतः । कियदुरंगत्वा परितोषीक्षमाणेन तेन नभोवर्मना समागच्छन्ती सा दूरतोदृष्टा, समागच्छन्ता सा पूरतादृष्टा, चतुर्थीचामुखतःकोपाऽनलज्वालामुद्वमन्तीमङ्गारशकटीमिव विक्रान्तदेहांतांविलोक्य प्रसन्नीभूतश्चन्द्रराजोमामामन्त्रितुमियंसमागच्छती | सेपञ्चमः ति विज्ञातवान् । साऽपि दूरतःसमायान्तं चन्द्रराजमपश्यत् । तदानींनभःस्थितया तया भणितम् चन्द्र ? त्वदागमनमद्य सुखाय मन्ये, विस्मृत्य कुक्कुटगति गुरुतां प्रपन्नः । केनापि ते श्वशुरपक्षगतेन पुंसा, नो वारि तस्त्वमधुनाव समागतोऽसि ॥१॥ मयि जीवन्त्यां तवाभापुर्यामागमनेच्छा वृथैव, यत्क्रमेलकोनागवल्लीदलानि चर्वितुनाहति, रेमूढ ? मत्सन्मुखंकिंविलोकयसि ? अधुनैव त्वायमातिथिकरिष्यामि, सत्वरंनिजेष्टदेवतांस्मर, ततस्तांशान्तमनाचन्द्रराजोऽवदत्-पूज्यपादे ? प्रकोपं मा, कुरुष्व विनते मयि । कदाऽप्यज्ञानतो नैव, त्वद्विरुद्धं समाचरम् ॥ १ ॥ स्वपुत्रेण समं युद्- | ध्वा, प्रतिष्ठा कामवाप्स्यसि । मदचस्त्वद्भितायैव, परिणामे भविष्यति ॥ २॥ स्खयेष्टदेवस्मरणं, मद्धितायोपदर्शितम् । परलोकहितं धर्म, त्वमपि स्मर सच्चरम् ।।३।। किमर्थमागताऽसित्वं, नूतनं कर्तुमिच्छसि । तावकं चरितं वेभि, वर्णितुं तदसाम्पतम्॥४॥ दुराचारे ? पुनस्त्वमखिलजगद्भारं कथंवहसि ? निजमहत्त्वंबृथैव ख्यापयसि, यतस्त्वदुत्सङ्गे छगणकंवत्तेतेऽतोगरिष्ठमभिमानं मा कुरुष्व, इति चन्द्रवचोनिशम्य भृशंरुष्टा दुष्टवृत्तिवीरमती प्रथममेव खड्गन चन्द्रराजंप्रजहार, तत्कवचमास्फाल्य सेवासिरिमत्या वक्षसि व्यलगत् , तत्प्रहारेण मृच्छिता सा पृथिव्यांनिपपात । पुनस्तत्खड्गश्चन्द्रराजान्तिके समागतः, सोऽपि | मौक्तिकैवोपयित्वा ते स्वीचकार, ततो विज्ञातविष्णुकुमारनमुचिमन्त्रिदृष्टान्तश्चन्द्रराजो दुजेनाय तदुचितंफलंदातव्यमिति ध्यात्वा तां केशपाशे जग्राह, ततः स प्रलपन्तींतांनभसि चक्रवद्धमयित्वा रजकोवस्त्रमिव शिलातले पस्फाल, ततः निरुद्धश्वासा PH॥१४॥ For Private And Personale Only Page #311 -------------------------------------------------------------------------- ________________ सा सद्योमृत्वा षष्ठीनिरयभूमिमगमत् । अहो ? दुर्जनलोकानां, निजकर्मानुसारतः । सुलभा दुर्गतिर्मन्ये, दुर्लभा सुगतिः पुनः *॥१॥ चन्द्रराजशिरसि कुसुमवृष्टिंविधाय जयशब्दकुर्वन्तोदेवा नभस्तलंगर्जयामासुः। वीरमती तत्र घोरतमंदुःखमनुभय | भवसागरे निममञ्ज, योहि धर्मभृतां वरमुत्पादयते स दुरन्तांगतिलभते । ततश्चन्द्रराजः समुदतवैरिशन्योविमलापुरींसमागतः। जयदुन्दुभिनादंशृण्वानोमकरध्वजोऽअमितप्रमोदमासाद्य स्वकीयमर्द्धराज्यंतस्मै ददौ, महानन्दनिमग्ना प्रेमलालक्ष्मी रचिताअलिःक्षणमपि स्वपतिसान्निध्यनात्यातीत् । मिलितमानसौ तौ दम्पती सुखविलासाननुभवतःम । अथ चन्द्रराजःप्राप्तमङ्गलोवीरमतीमरणवार्तादेवमुखेन गुणावलींव्यजिज्ञपत् । स अमरस्तद्वात्तस्यै निवेद्य स्वस्थानमगमत् । अमृतोपमंतद्वचनंनिपीय गुणावली प्रसन्नहृदया निजमन्त्रिणंसमाकार्य तद्वृत्तान्तमचीकथत् । सोऽपि प्रफुल्लबदनोऽब्रवीत् देवि ? दुःखोदधिर्जातो,-गोष्पदप्रः सुदैवतः । फलितं प्राक्तनं पुण्यं, साम्प्रतं सफलं जनुः ॥ १॥ श्रुतैतद्वृत्तान्ताः पौराअपि सप्रगदास्तदर्शनाऽभिलापुका निजाभीष्टदेवान्प्रार्थयामासुः । देव देव ? जगत्स्वामिन् , चन्द्रराजस्य दर्शनम् । अस्माकं तृप्तिदं शीघ्र, जायतां कृपया तव ॥१॥ सर्वलोकैमिलित्वाऽथ, दत्तपत्रः पुमान्वरः । तमामन्त्रयितुं दक्षः, प्रेषितो विमलापुरीम् ॥२॥ ततःप्रसन्नमुखीगुणावलीवचेतसिव्यचिन्तयत्-ममचेतोहरो भर्ता, सौराष्ट्र संस्थितोऽधुना । प्रादर्शयत्स्वखमृत्वं, प्रेमला मे सपत्न्यपि ॥ १॥ यतस्तद्यत्नतो जातो-मत्पतिर्मानवो ध्रुवम् । तयैव युक्तितस्तस्य, रक्षणं विहितं सुखम् ॥ २॥ श्वशुरा- 1 लयवासेन, पुमाँल्लाघवमाप्नुयात् । गत्वेति तं वदेत्कश्चि-दत्रागच्छेत्स सत्वरम् ॥३॥ रे ! दैव ! वारितरङ्गवन्मन्मनोरथास्तव विलीयन्ते, अहो ? दरिद्रिणामीदृश्यवस्थितिस्तथाऽपि धैर्यसमाधेयम् । यतः-धैर्य न त्याज्यं विधुरेऽपि काले-तथाच-दरिद्रता For And Persone Oy Page #312 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ॥ चंद्रराज चरित्रम् ॥ ॥१४६॥ ***+N **@****@***+0+→ www.kobatirth.org धीरतया विराजते, कुरूपता शीलतया विराजत । कुभोजनं चोष्णतया विराजते, कुवस्त्रता शुभ्रतया विराजते || १ || पौरजनाचैव विवदन्ते, पूर्वपरिणीतस्त्रियं पुरुषा बहु मन्यन्ते, नवोढाऽपि प्रिया केषाञ्चित्प्रियतरा भवति, लोके यथा क्षीणोऽपि द्वितीयाशशी वन्द्यते तथा पूर्णकलः पूर्णिमाशशाङ्कोननम्यते इति लोकोक्तिंस्मरन्ती गुणावली व्यलपत्, अहो ! खामिनः सुखंमया नासादितम् । प्रेमबुद्धया प्रेमलामेव स पश्यति, श्वश्रूमतिमनुसरन्त्यहं तस्य नयनपट्टिकेव संजाता, अन्यथा यत्र कुक्कुटत्वंप्राप्तं तत्र संस्थितिस्तस्मै कथंरोचते । श्रहन्तु तद्दर्शनाभिलाषुका साश्रुनेत्रा वत्सरसमान्वासरान्निर्गमयामि, निशाऽपि वैरिणीव मे कष्टदायिनी भवति - दन्दह्यते शरीरं मे, विरहानलतापितम् । संयोगेन विना तस्य, स्वामिनो नैव शान्तता ॥ १ ॥ विलपन्त्यां तथा तस्यां कीरस्तत्र समागमत् । मनुष्यवाचा तां सोऽपि, पपृच्छ विनयाञ्चितः || २ || मृगाचि ? केनासि विवाध्यमाना, दीनं मुखं स्वं बहसे कथं वा । मां विद्धि दिव्यं विहगं सुगात्रि ? निवेद्य दुःखं सुखिनी भव त्वम् || ३ || शुकोक्तिमाकर्ण्य चमत्कृता सा, जगाद तं पचिवरं प्रमोदात् । भर्त्तुर्वियोगो मम दैन्यहेतु, - नैतत्समं दुःखमहो ! रमाणाम् ॥ ४ ॥ पुनमें वाचिकं कश्चि-तं प्रापयते जनः । तत्रत्यं न समेत्यत्र तेन दुःखेन दुःखिता ।। ५ ।। केवन्येव विजानाति, वार्तां मे मनसि स्थिताम् । अधिकेन प्रवादेन हताशायाः सृतं मम ।। ६ ।। सप्रमोदंशुकेन भणितम् - मा कुरुष्व मगिन्येतां चिन्तामत्र मयि स्थिते । पत्रं विलिख्य मे देहि, दास्यामि स्वामिने तब || ७ || साथुनेत्राऽपि सा पत्रं, लिखित्वा तमदाच्छुकम् । गृहीतपत्रकः सोऽपि, नभोमार्गेण जग्मिवान् || ८ || आसाद्य विमलां कीरः प्रणम्य चन्द्रभूपतिम् । स्वहस्तेनैव तत्पत्रं प्रादात्स्वहृदयं यथा ॥ ६ ॥ चन्द्रोऽपि तत्समुन्मुत्र्य, वाचयितुं समुद्यतः । आमापुरीस्थिता भार्या, तवैतज्ज्ञापयत्यरम् ॥ १०॥ वियोगार्त्ता विदित्वा मां शीघ्रमागम्यतां For Private And Personal Use Only *•→→****0*••******@******+ Acharya Shri Kassagarsun Gyanmandr चतुर्थोना सेपञ्चमः सर्गः ॥ ॥१४६॥ Page #313 -------------------------------------------------------------------------- ________________ ShriMahavir JanArchanaKendra Achh agan Gyaan प्रभो ? । त्वदर्शनं विना प्राणा-नैव स्थास्यन्ति मामकाः ॥ ११॥ तथाच-वरमसौ दिवसो न पुनर्निशा, मनु निशैव वर में पुनर्दिनम् । उभयमेतदुपैत्वथवा चयं, प्रियजनेन न यत्र समागमः ॥१२॥ अहमिह स्थितवत्यपि तावकी, त्वमपि तत्र वसमपि मामकः । न तनुसंगम एव सुसंगमो,-हृदयसंगम एव सुसंगमः ॥ १३ ।। बकुलमालिकयापि मया न वै, तनुरभृष्यत तेऽन्तरभीरुणा । तदधुना विधिना कृतमावयो-गिरिदरीनगरीशतमन्तरम् ।। १४ ॥ दहनजा न पृथुदेवधुळथा, विरहजैव यथा यदि नेदृशम् । दहनमाशु विशन्ति कवं स्त्रिया, प्रियमपासुमुपासितुसुद्धराः ॥ १५॥ तावन्मानंतदीयं लेख प्रवाच्य तदर्थस्तेन विज्ञातः । अन्यस्तु तदश्रुपातेन विलुप्ताक्षरो लेखो न वाचितस्ततोविज्ञातपत्ररहस्यश्चन्द्रराजोव्यचिन्तयत् । किं करोमि पराधीनोऽ-पृष्टुतो गम्यते कथम् । तत्राऽसहाया भायों मे, वासरान्वाहयेत्कथम् ॥१॥ मामापुरीप्रजाः पाण्याधर्मपत्न्याश्च रक्षणम् । विधातव्यं मया सद्य:-पूर्वोढा मेहिनी हि सा ॥ २॥ एवंचिन्तयतस्तस्य, विषण वीच्य मानसम् । प्रेमला पृच्छति स्वामिन् ?, ब्रूहि निर्वेदकारणम् ॥ ३॥ स्वदेशः सर्यते किंवा, प्रथमा वल्लभा तव । सोराष्ट्रश्च नवीनोयं, वामोरुः किं न रोचते ?॥४॥ स्वामिन् ? गुणावलीकार्य, तदात्रैतां समाह्वय । किङ्करीभूय वर्तिष्ये, तदाज्ञापालिनी सदा ॥५॥ पित्रा दत्तमिदं राज्यं, पालयस्व सुखेन मे । मुखाने पतितं प्रासं, कः पुमांस्त्यक्तुमिच्छति ॥ ६॥ चन्द्रराजस्तांप्रत्याह-आभापुरी चकोराक्षि, विधवा शोभते कथम् । निर्मायकस्य देशस्य, व्यवस्था संभवेत्कुतः॥१॥ प्रत्यन्तभूमिपालाश्च, बीरमत्याऽतिपीडिताः । वरमुत्पादयन्त्युग्रं, प्रजापीडनतत्पराः ॥२॥ अवश्यं शासनीयास्ते, मया तत्र गतेन वै । पत्रमप्यागतं तेषां, तिष्ठाम्यत्र कथं प्रिये ॥३॥ इति भवचः श्रुत्वा, तद्रहस्यं विवेद सा । बुद्धिमन्तो हि जानन्ति, गूढोक्तिमपि सच्चरम् For Private And Personlige Only Page #314 -------------------------------------------------------------------------- ________________ ॥चंद्रराजचरित्रम् ॥ चतुर्थोखा। सेपञ्चमः सर्गः॥ ॥१५॥ |॥ ४॥ ततश्चन्द्रनृपो गत्वा, मकरध्वजभूभृतम् । विनिवेद्य निजां वार्ता, स्वप्रयाणमयाचत ॥ ५॥ नृपरत्न ? नमस्तुभ्यं, महोपकृतिकारिणे । तवानृण्यं कथं गन्तुं शक्नोमि जीवितावधि ॥ ६॥ अधुनाज्ञां प्रदेहि त्वं, मत्पुर्या यामि सप्रियः । त्वत्स्नेहपाशबद्भस्य, हृदयं मेव तिष्ठति ।। ७॥ क्षेमवाचों कृपां कृत्वा, प्रेपितच्या ममोपरि । विस्मर्तव्यस्त्वया नाऽयं, जनस्त्वद्ध्यानतत्परः ॥ ८ ॥ इति विदितचन्द्राभिप्रायोमकरध्वजस्तद्रिरक्षया बहूनुपायानकरोत्तथाऽपि तेन निजसङ्कल्पोन मुक्तस्तदा पुनरपि स तंप्रत्यवदत् - राजन्ननाविष्कृतदानराजि-दन्ती कराभ्यां स्थगितो न तिष्ठेत् । निबद्धलोकैः कृषिकर्म नश्ये-द्विभूषणं मार्गितमल्पकालम ॥१॥ प्राघूर्णकाः किं गृहकार्यदक्षा, वैदेशिकप्रेम कियचिरं स्यात् । अतः सुखेन स्वपुरं ब्रजस्त्र, गृहीतमन्मानसशम्बलस्त्वम् ।।२।। रोद्धं न शक्तोऽसि भवन्तमद्य, राजन्स्वकीयां कुरु कार्यसिद्धिम् । इत्युक्तवान्भूपतिरुच्चभावः, प्रयाणसंभारमचीकरत्नाक् ॥ ३॥ ततश्चन्द्रराजःप्रमुदितो निजोतारकंगत्वा स्वसामन्तान्सद्यःसन्जयामास, इतो मकरध्वजःप्रेमलांसमाहूयप्रोक्तवान्-वत्से! त्वं जीवितं मेऽसि, मन्ये त्वां गुणसारिणीम् । त्वद्भाऽऽभापुरी यातु-मुत्सुकोऽस्त्यधुना निजाम् ॥१।। तत्र यातुं तवेच्छाऽस्ति, किंवह स्थातुमिच्छसि ।। ब्रूहि यद्रोचते तुभ्यं, तद्व्यवस्था करोम्यहम् ।।२।। लजांनाटयन्ती सा जगाद-तात! वं किं न जानासि, सतीनां चरितं वरम् । छायेव भर्तृसंयोग, सती नैव विमुञ्चति ॥ १ ॥ यतश्चोक्तम्-सतीमपि ज्ञातिकुलैकसंश्रयां, जनोऽन्यथा भर्तृमतीं विशङ्कते। अतः समीपे परिणेतुरिष्यते, प्रियाप्रिया वा प्रमदा स्वबन्धुभिः ॥२।। तथाच-मुदं विषादः शरदं हिमागम-स्तमो विवस्वान्सुकृतं कृतघ्नता । प्रियोपपत्तिः शुचमापदं नयः, श्रियः समृद्धा अपि हन्ति दुर्नयः ॥ ३॥ अन्यच्च-अर्थो नराणां ॥१५ For Private And Personale Only Page #315 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra -***-*****-**-**-****** www.kobatirth.org पतिरङ्गनानां, वर्षा नदीनामृतुराद तरूणाम् । स्वधर्मचारी नृपतिः प्रजानां गतं गतं यौवनमानयन्ति ॥ ४ ॥ पुराऽपि तेन चितामसह्य पीडामवाप्नुवमधुना तद्वियुक्ता क्षणमपि न स्थास्यामीति प्रेमलाया अभिप्रायंविदित्वा तज्जननी चिन्तयतिस्मपुत्रं जातं वरं मन्ये, गृहस्थाश्रमभूषणम् । दक्षामपि सुतां मन्ये, परगेहविभूषणम् ॥ १ ॥ पुत्रीमन्तः परायचाः, परशुभङ्कराः । पुत्रीणां शतकेनाऽपि स्वगृहं तमसा वृतम् ॥ २ ॥ स्वगृहं भूरिवित्ताढ्यं, जनको निर्धनो भवेत् । तथाऽपि धनमिच्छन्ति पुत्र्यो नेतुं पितुर्गृहात् ||३|| परिणीता सुता स्वीय- भर्त्तारं पश्यति प्रभुम् । पितृपक्षं सुधीः साऽपि मनसाऽपि न चिन्तयेत् ॥ ४ ॥ इति विचिन्तयन्ती राज्ञी निजभर्तृसङ्गमभिलवन्तस्वसुतांविज्ञाय निजपति प्राह-स्वामिन् ! दुहितरं विद्धि, पतिपार्श्वानुसारिणीम् । यौवनं दुर्जरं मन्ये, प्रमदानां पतिं विना ॥ १ ॥ सभार्यः पार्थिवस्तस्यै, दासदासीगणं ददौ । शय्यासनादिरत्नानि वसनाभरणानि च ॥ २ ॥ ततश्चन्द्रनृपो वाजि - रत्नमारुह्य सत्कृतः । तत्रागत्य नृपं नत्वा प्रयाणाज्ञामयाचत ।। ३ ॥ अथविहितशृङ्गारांप्रेमलांशिविकायामुपवेश्य सभार्योमकरध्वजः सविनयंतं जगाद - अद्ययावत्सुतेयं मे, वर्द्धिता कल्पवल्लिवत् । इदानीमर्पयित्वा त्वां निवृत्तोऽस्मि नरेश्वर ! ॥ १ ।। संरक्षणं त्वया चास्या - विधातव्यं चितीश्वर । प्रतिष्ठा प्रमदानां हि, स्वभर्त्तृकरसंस्थिता || २ || मुग्धेयं बालिका गेहान कदापि बहिर्गता । अपराधो भवेत्काऽपि, चन्तब्योऽस्या दयालुना ॥ ३ ॥ सुताया विरोऽसाः, पितॄणां शल्यवत्सदा । अशक्तोऽस्मि निरोद्धुं तां, तथाऽपि पतिसङ्गिनीम् ॥ ४ ॥ इदं राज्यं त्वदायत्तं रक्षितव्यं सदा त्वया । वटशाखेव विस्तारं प्रयातु त्वन्मनोरथः ॥ ५ ॥ दर्शनं सत्वरं देयं पुनरागत्य भूमिप १ । सोढव्या मेऽपराधाश्च, गुणिनो हि दयालवः ।। ६ ।। ततः प्रेमलांसमालिङ्गय तन्माता प्राह--पुत्रि ! २६ For Private And Personal Use Only Acharya Shri Kassagarsun Gyanmandir +K+-*-*-*-+19 Page #316 -------------------------------------------------------------------------- ________________ चंद्रराज- चरित्रम् । ॥१५॥ * चतुर्थोबासे पञ्चमः सर्गः॥ श्वशुरगृहंगत्वा सदाचारेण निजपितुःप्रतिष्ठा वर्द्धयस्य, यतः पतिहिं देवो नारीणां, पतिबन्धुः पतिर्गतिः। पतिस्तीर्थ पतिः पूज्यः, पतिः सर्वस्वमिष्यते ॥१॥ अन्यच्च-भक्तिः प्रेयसि संश्रितेषु करुणा श्वश्रूषु ननं शिरः, प्रीतिर्यातषु गौरवं गुरुजने चान्तिः कृतागस्यपि । अम्लाना कुलयोषितां व्रतविधिः सोऽयं विधेयः पुन-मद्भर्तुर्दयिता इति प्रियसखीवुद्धिः सपत्नीयपि ॥१॥ अभ्युत्थानमुपागते गृहपतौ तद्भाषणे नम्रता, तत्पादार्पितदृष्टिरासनविधिस्तस्योपचर्या स्वयम् । सुप्ते तत्र शयीत तत्प्रथमतो जह्याच्च शय्यामिति, प्राच्यैः पुत्रि ! निवेदितः कुलवधृसिद्धान्तधर्मागमः ॥ २॥ शुश्रूषस्व गुरुन्कुरु प्रियसखीवृत्तिं सपत्नीजने, भतुर्विप्रकुनाऽपि गेषणतया मास प्रतीपं | गमः । भूयिष्ठ भव दक्षिणा परिजने भोगेष्वनुत्सेकिनी, यान्त्येवं गृहिणीपदं युवतयो वामाः कुलस्याधयः ॥ ३ ।। निर्व्याजा दयिते ननान्दृषु नता श्वभूषु भक्ता भव, स्निग्धा बन्धुषु वत्सला परिजने मेरा सपत्नीष्वपि । भतुमित्रजने सनम्रवचना | खिन्ना च तद्वैरिषु, प्रायः संवननं नतच तदिदं वीतौषधं भर्तषु ॥ ४॥ स्नानाम्भो बहु माधिता रसवती देवादिकार्योचितः, संभारो रचितो विशुद्धवसने कालोचिते योजिते । स्नानं नाथ ! विधीयतामतिथयः सीदन्ति नान्या त्वरा, धन्यं बोधयते | शनैरितिपतिं मध्यान्हकाले सती॥ ५॥ सञ्चारो रतिमन्दिरावधि सखीकर्णावधि व्याहृनं, चेतः कान्तममीहितावधि महामानोऽपि मौनावधि । हास्यं चाधरपल्लवावधि पदन्न्यासावधि प्रेक्षितं, सर्वे सावधि नावधिः कुलभुवां प्रेम्णः परं केवलम् । ६ ॥ शुश्रूषामनुरुन्धती गुरुजने वाक्येन नो दुःस्थिता, दाक्षिण्यैकपरायणा परिजने स्निग्धा सपत्नीपपि । सनद्धाऽतिथिसत्कृतौ गृहभरे नैस्तन्यमाविभ्रती, वत्से ! किंबहुना भजस्व कुशलं भर्तुः प्रिये जाग्रती ॥७॥ इत्युपदिश्य तजननी वियोगा ॥१५॥ For Private And Persone Page #317 -------------------------------------------------------------------------- ________________ www.kobahrth.org श्रधाराभिस्ता स्नपयामास, प्रेमलाऽपि तद्वियोगेनातीवदुःखिता जज्ञे, सम्भूय समागतास्तत्सहचर्योऽपि रुद्धकण्ठास्तास्निग्धवचनैः सान्त्वयामासुः । दिविस्थिता देवाअपि प्रमुदिता भूयस्ताविलोकयामासुः॥ इति श्रीचन्द्रराजचरित्रे चतुर्थोल्लासे पञ्चमः सर्गः ॥ ५ ॥ ततःप्रेमदृष्ट्या सर्वान्संभाव्य प्रेमलालक्ष्मीःप्रयाणाज्ञांजग्राह, अथमकरध्वजमहिषी चन्द्रराजस्थभालतिलकेन विभूषयामास, श्रीफलञ्चतत्करयोः प्रायच्छत् , ततश्चन्द्रराजसमादिष्टा सैनिकाःप्रयाणंचक्रुः । दुन्दुभिध्वानर्दिशोगर्जयन्मकरधजेनाsनसतश्चन्द्रराजोराजपथमवतीर्ण:-मौक्तिकैवर्द्धयामासुः, पौरलोका इतस्ततः। गायन्तिम मदीराक्ष्य-पाशीर्वादपरायणाः ॥१॥ आनन्दपूर्वकं यान्तः, सर्वे सिद्धाचलान्तिके । तलहट्टिकांसंप्राप्य, स्तुतिं चक्रुजिनेशितुः ॥ २॥ तनोतु शं यस्यमखाग्रतो नट-सुरेन्द्रनेत्रप्रतिविम्बलाञ्छिता । सभा बभौ रत्नमयी महोत्पलैः, कृतोपहारेव स चोऽग्रजो जिनः ॥३॥ स पातु यस्य स्फटिकोपलप्रभे, प्रभाविताने विनिमग्नमूर्तिभिः । विदिद्युते दुग्धपयोधिमध्यमै-रिवामरैर्वः शशिलाञ्छनो जिनः ॥४॥ अनन्तविज्ञानमनन्तवीर्यता-मनन्तशर्मत्वमनन्तदर्शनम् । बिभर्ति योऽनन्तचतुष्टयं विभुः, स नोऽस्तु शान्तिर्भवदुःखशान्तये ॥५॥ जराजरत्याः स्मरणीयमीश्वरं, स्वयंवरीभूतमनश्वरश्रियः । निरामयं वीतभयं भवच्छिदं, नमामि वीरं नृसुरासुरैः स्तुतम् ॥ ६ ॥ नमस्कारसमो मन्त्रः, शत्रुञ्जयसमो गिरिः । गजेन्द्रपदजं नीरं, निद्वं भुवनत्रये ॥ ७॥ कृत्वा पापसहस्राणि, हत्वा जन्तुशतानि च । इदं तीर्थ समासाद्य, तिर्यञ्चोऽपि दिवं गताः ॥८॥ स्पृष्ट्वा शत्रुञ्जयं तीर्थ, नत्वा रैवतकाञ्चलम् । स्नात्वा गजपदं कुण्डे, पुनर्जन्म न विद्यते ॥ ६ ॥ यो दृष्टो दुरितं हन्ति, प्रणतो दुर्गतिद्वयम् । संघेशाहन्त्यपदकृत् , स जीया For Private And Personale Only Page #318 -------------------------------------------------------------------------- ________________ +- +-- चंद्रराजचरित्रम्॥ चतुर्थोल्लासे ॥१५२॥ सर्गः ॥ द्विमलाचलः ॥ १० ॥ वच्मः किमस्य चोच्चैस्त्वं, येन पूर्वजिनेशितः। अधिरुह्यात्र लोकाग्रं, पौत्रैरपि करे कृतम् ॥ ११॥ शत्रुञ्जयाद्रिरयमादियुगे गरीया-नासीदसीमसुकृतोदयराशिरेव । आदीयमानसुकृतः किल भव्यलोकैः, काले कलौ भजति सम्प्रति दुर्बलत्वम् ॥ १२ ॥ शत्रुञ्जये जिने दृष्टे, दुर्गतिद्वितयंक्षिपेत् । सागराणां सरसञ्च, पूजास्नात्रविधानतः ॥ १३ ॥ मिथ्यात्वगरलोद्गारः, सम्यग्दृष्टिसुधारसः । पूर्वो इस्वः परो दीर्घो-नाभिनन्दनवन्दने । १४॥ वपुः पवित्रीकुरु तीर्थयात्रया, चित्तं पवित्रीकुरु धर्मवाच्छया । वित्तं पवित्रीकुरु दानपात्रतः, कुलं पवित्रीकुरु सच्चरित्रतः ॥१५॥ इतिस्तुतिपाठपूर्वकंतीर्थाभिवन्दनंविधाय सर्वे क्षणंध्याननिमग्ना बभूवुः । ततश्चन्द्रराजोमकरध्वजप्रमुखाविवर्य सपरिकर आभापुरीमुद्दिश्य प्रयाणमकरोत् । सपरिवारः शिवकुमारोऽपि तमन्वचलत, प्रत्यहंस नूतनाभिर्नाट्यकलाभिस्तरञ्जयतिस, निरन्तरप्रयाणं कुर्वन्स विविधदेशान्वीक्षमाणः प्रत्यनीकान्नरेन्द्रान्नम्रीकुर्वन्स्वसैनिकान्वयननेकराजसुताः परिणयंश्चक्रमेण पोतनपुरपत्तनमगात् । तत्परिसरे च ससैन्यःस तस्थिवान् । जनमुखाचन्द्रराजंसमागतंनिशम्य प्रमुदितोलीलाधर श्रष्ठिमनुःसपरिवारस्तत्रागतः, विहितप्रणामश्चन्द्रराजंप्रत्याह--राजस्त्वदर्शनान्मन्ये, सफलं जन्म मानकम् । पुरा कुक्कुटरूपस्त्वं, हेतुर्देशान्तरस्य मे ॥१॥ ततस्तदनुरागिणी लीलावती कौक्कुटस्नेहंस्मरन्ती निजपतेनिदेशमधिगम्य चन्द्रराजस्वगृहे भोजनार्थन्यमन्त्रयत् । सुधास्वादुरसवतींसम्पाद्य विनीतया तया तद्भक्तिर्विहिता, सोऽपि स्वसृसामन्यमानोऽलङ्कारादिभिस्तांसम्भावयामास, ततोगृहीताबास निजशिबिरे समागतस्तदासूर्योऽप्यस्तमितः। नैशिकमावश्यकसमाप्य भूपतिःशयनतूलिकामसेवत । इतोऽमरेन्द्रोदेवसभामास्थितः प्रोवाच-जम्बूद्वीपगतं भरत-क्षेत्रमस्ति मनोहरम् । तत्राभानगरीं वर्या, शास्ति चन्द्रनरेश्वरः ॥१॥ तद्विमात्रा ॥१५॥ For Private And Persone Only Page #319 -------------------------------------------------------------------------- ________________ वीरमत्या, कुक्कुटः स विनिर्मितः । सिद्धाचलं गतस्तत्र, सूर्यकुण्डे निमज्जितः ॥२॥ तत्प्रभावेण मानुष्यं, प्राप्तवान् शीलसंयुतः। अधुना पोतनपुरे, तिष्ठत्येष नरेश्वरः ॥३॥ शीलात्तं भ्रंशितुं भूपं देवो विद्याधरोऽधश । नैव शक्तोऽस्ति लोकेऽस्मिन् , धर्मशक्तिर्गरीयसी ॥४।। इति शक्रवचः श्रुत्वा, कश्चिच्छूद्धापराङ्गमुखः। तत्परीक्षाकृते देवः, सद्यस्तत्र समाययौ।।विद्याधरीस्वरूपं स-विकुळ सुमनोहरम् । निशीथे वाटिकावासे-रुरोद करुणस्वरम् ॥ ६ ॥ क्षीणनिद्रश्चन्द्रराजोरुदनस्वरंश्रुत्वा व्यचिन्तयत्अहो ? अर्द्धरात्रसमये दीनमुखी काचिदबला रोदिति, तत्कारणन्तु मया विज्ञातव्यमिति ध्यात्वा परोपकृतिकुशलःस खड्गसहायःसद्यस्तच्छब्दानुसारी तामेव वाटिकामगात् । निजतेजसा वृक्षघटांद्योतयन्ती मीनध्वजदीपमालामिवभासमानांदीव्यालङ्कारभूषितांतांविद्याधरीं विलोक्य विस्मितमानसःस तांप्रत्यवदत् । सुन्दराङ्गि ? निशीथिन्या, केन दुःखेन रोदिषि । कथमेकाकिनी चात्र, संस्थिता वं वदासि का ? ॥१॥ मा बिभेहि मदीराति , मत्तः शङ्कस्व मा भयम् । त्वदुःखं नाशयिष्यामि, बेहि निःशङ्कमानसा ॥२॥ इतिप्रगल्भंपुरुषाधिराजस्य वचोनिशम्यस्वांगोपयन्ती सा सविस्मयमाह। " राजन्नवेहि मां विद्या-धर वंशसमुद्भवाम् । दुःखार्णवनिमग्नाऽस्मि, कियदुःखं वदाम्यहम् ॥ १॥ क्रूरभावो मम स्वामी, रुष्टो मुक्त्वाऽत्र मां गतः । दीनां काऽपि न तच्छुद्धि, जानामि पार्थिवोत्तम ? ॥२॥ अनाथाऽहं क गच्छामि, कावलाया गतिमम । अतो रोदिमि भूजाने ? योषितां हि बलं कियत् ॥ ३॥ यतः-दुर्बलस्य बलं राजा, बालानां रोदनं बलम् । बलं मूर्खस्य मौनत्वं, तस्करस्यानृतं बलम् ॥ ४॥ अतोमे रक्षणंकुरु, रुदन्तीमांत्यक्तुंनाहसि, त्वामेव पतित्वेनाहंवृताऽस्मि, दुःखारणवान्मांसमुद्धत्य विजयी भव, क्षत्रियर्षभ? मत्प्रार्थनामङ्गीकुरु, क्षत्रिया:शरणागतवत्सला:श्रूयन्ते, परोपकारप्रवर्णपुत्रकाचिदेव For Private And Personale Only Page #320 -------------------------------------------------------------------------- ________________ ShriMahavir JanArchanaKendra Achanashn a garson Gyaman चतुर्थोडासे ॥ चंद्रराजचरित्रम् ॥ सर्गः॥ ॥१५३॥ *जननी जनयति, त्वदाकृतिरेव परोपकारित्वंसूचयति, तद्यथा-आकृतिर्गुणसमृद्धिशंसिनी, वाक्क्रमः कथितशास्त्रसंक्रमः । नम्रता कुलविशुद्धिसाचिका, संयमश्च भवतो वयोधिकः ॥१॥ तदाकर्ण्य चन्द्रराजःप्राह-मद्रे ? नैतादृशंवचनंकुलोद्भवानांवक्तुमुचितम् । क्षत्रियाःपरस्त्रीलम्पटा न भवन्ति, यतः-व्याघ्रव्यालजलाऽनलादिविपदस्तेषां व्रजन्ति क्षयं, कन्याणानि समुल्लसन्ति विबुधाः सान्निध्यमध्यासते । कीर्तिः स्फूर्तिमियर्ति यात्युपचयं धर्मः प्रणश्यत्यघं, स्वनिर्वाणसुखानि संनिदधते ये शीलमाबिभ्रते । १।। वन्हिस्तस्य जलायते जलनिधिः कुल्यायते तत्क्षणा-न्मेरुः स्वन्पशिलायते मृगपतिः सद्यः कुरङ्गायते । व्यालो माल्यगणायते विषरसः पीयूषवर्षायते, यस्याङ्गेऽखिललोकवल्लभतमं शीलं समुन्मीलति ॥२॥ तथाच-हरति कुलकलङ्घ लुम्पते पापपy, सुकृतमुपचिनोति श्लाघ्यतामातनोति । नमयति सुरवर्ग हन्ति दुर्गोपसर्ग, रचयति शुचि शीलं स्वर्गमोक्षौ । सलीलम् ॥ ३ ॥प्रतोविज्ञाततत्वाःपरस्त्रीसङ्गदरतःपरिहरन्ति, यतः-स्वाधीनेऽपि कलत्रे, नीचः परदारलम्पटो भवति । सम्पूर्णेऽपि तडागे, काकः कुम्भोदकं पिबति ॥ १ ॥ अन्यच्च-वरं शृङ्गो त्तुङ्गा-द्गुरुशिखरिणः काऽपि विषमे, पतित्वाऽयं कायः, कठिनदृषदन्तर्विदलितः । वरं न्यस्तो हस्तः, फणिपतिमुखे तीक्ष्णदशने, वरं वन्हौ पात-स्तदपि न कृतः शीलविलयः ॥२॥ तथाच-यः परवादे मूकः, परनारीवक्त्रवीक्षणेऽप्यन्धः । पङ्गुः परधनहरणे, स जयति लोके महापुरुषः ॥ ३॥ सुभगे? या वनिता परपुरुषसमीहते सा विविध यातनालभते, अतिमधुरमपि परोच्छिष्टमिष्टानमुत्तमनना नैव भुञ्जते तत्तु वायसास्वादन्ते, अतस्त्वमघटितवार्ताजहीहि, तवेच्छा चेवांत्वत्पतिसमीपेनयामि, कुलाङ्गनानांपतिसेवैव श्रेयस्करी-सुभगे? येऽकुलीनास्त एव परस्त्रियस्पृहयन्ति, कदाचिदपि कुलीना नैवमाचरन्ति, एवंनृपोक्तवचनंनिशम्य प्रचण्डरोषा विद्याधरी त भणति | ॥१५॥ For Private And Personlige Only Page #321 -------------------------------------------------------------------------- ________________ मत्प्रार्थनां परिहरन् , न त्वं क्षत्रकुलोद्भवः । स्त्रीहत्यापातकं दास्ये, नो गृहीष्यसि मा यदि ॥१॥ यदि क्षत्रकुले जाता, परकार्यरतो यदि । तदा दीनतराया मे, प्रार्थना स्वीकुरु प्रभो ॥२॥ चन्द्रराजोवदति-सुभगे ? स्त्रीहत्यापातकादपि शीलभङ्गापापविशेषतरंनिगद्यते यतः-दत्तस्तेन जगत्यकीर्तिपटहो गोत्रे मषीकूर्चक-चारित्रस्य जलाञ्जलिर्गुणगणाऽऽरामस्य दावानलः । सङ्केतः सकलापदां शिवपुरद्वारे कपाटो दृढः, शीलं येन निजं विलुप्तमखिलंत्रैलोक्यचिन्तामणिः ॥१॥ सुमते ? पुनस्त्वंशृणु-पुरा सीतां समीहानो-रावणः का दशां गतः । पद्मोत्तरनृपो हृत्वा, द्रौपदी दुःखितोऽभवत् ॥ १॥ अहल्ल्याः सङ्गमादिन्द्र-स्तद्भर्तुः शापमीयिवान् । सहस्रभगतां प्राप्तः, शीलखण्डनतश्च वै ॥२॥ हिमालयसुतामिच्छन् , वीरभस्मा दोऽसुरः । पापकर्मरतः सद्यो-भस्मीभूतोऽभवत्खलु ॥ ३ ॥ आयुष्मति ? परदारसङ्गरतःकामुखी जातः १ योद्यखण्डितंशीलव्रतपालयति स ऐहिकंसुखमनुभूय पारमार्थिकंसुखंलभते, प्रमदाजनस्तु भवार्णववर्तिनामश्मगणायते, किंवा शृङ्खलायते, परप्रमदालोहपुत्तलिकामिवसमालिङ्गथ कियन्तःपुरुषा भवार्णवे निमज्जिता अद्यापि ते तस्मादुन्मजितुमप्रभवः । किञ्च-ललिताङ्गकुमारोऽपि, परस्त्रीसङ्गमोत्सुकः । असह्यदुःखमापत्रः, कामबहानिपीडितः ॥ १॥ शोभनाङ्गिानाहंकाम* सुभटेन पराजितः, यतोभवाटव्यांपरिभ्रमन्नसह्यदुःखभाजनंभवामि, मानिनि ? स्त्रीहत्याभयेनशीलव्रतंनखण्डयिष्यामि । योहि भवनिवृत्तिमाकांक्षमाणः, परिणीतामपि भार्यामुपेक्षते तस्य मोक्षसुखंसुलभभवति, कामाग्निज्वलितोनरोभवान्तरेष्वपि दुःखराशि| मनुभवति, किंबहुना त्वामहं धर्मभगिनीं, वेधि वा धर्ममातरम् । तस्मात्ते सत्कुलीनाया-वक्तुमेतन्न साम्प्रतम् ॥ एवंशीलवते दृढमर्तितनरेशविज्ञाय स देवस्तुष्टमानसःसद्यःखेचरीरूपं विहाय निजरूपंप्रकटीचकार, सत्यसङ्गरस्य चन्द्रराजस्य मूर्ध्नि पुष्प For Private And Personale Only Page #322 -------------------------------------------------------------------------- ________________ चतुर्थोल्लासे अचंद्रराजचरित्रम् ॥ ॥१५४॥ सर्गः॥ वृष्टिंविधाय देवःप्राह-त्वन्मातापितरौ भूरि-भाग्यवन्तौ धरातले। नन्दनस्त्वादृशो याम्या, लब्धोऽस्ति गुणसेवधिः॥१॥ शीलर- स्नधरोऽसि त्वं, यथा शक्रेण संस्तुतः । देवोऽस्मि राजशार्दूल त्वत्परीक्षार्थमागतः॥२॥ प्रणिपत्य निगौवं, विबुधोन्तरधीयत । चन्द्रराजस्ततः सद्यः, प्रेमलासन्निधौ गतः ॥शा ग्राहीताज्ञस्ततो मार्गे, जितसर्वारिमण्डलः । कन्याः सप्तशतीं राज्ञा-मुपयेमे स सन्मतः ।।४।। क्रमेणाभापुरीं निकषा, विजयी स समागतः। तद्वृत्तान्तं समाकर्ण्य, जहर्षुः पुरवासिनः॥५॥ गुणावली गतप्राणान् , लब्ध्वेव मुदिताऽभवत् । सुमतिः सचिवः स्वामि-दर्शनान्मुदितो भृशम् ॥६॥ नागराः सजिताः सर्वे, महोत्सवपुरःसरम् । नृपं प्रवेशयामासुः, पुरं मचोरणध्वजाम् ॥७॥ दृष्टिक्षेपेण राजेन्दुः, सर्वान्संमानयन् जनान् । राजमार्गमभीयाय, सर्वलोकनमस्कृतः ॥८॥ माङ्गलिकाः सदाचारा-विलोक्यन्ते प्रतिस्थलम् । लब्धप्राणा इवाभूवन , पौरा: प्रेमातराश्चिताः ॥ 8 ॥ निषादिनो रथारूढाः, सादिनश्च पदातयः । अस्खलितोत्सवाः सर्वे, चलन्तिस्म तदग्रतः ॥ १० ॥ रथारूढा महिष्यस्ताः, समोदाः पुरतो:गमन् । अनेकानि सुवाद्यानि, गर्जयन्ति दिगन्तरम् ॥११॥ अर्थिनस्तोपर्यश्चन्द्रो-उनल्पदानेन जग्मिवान् । वर्द्धयन्तिस्म पौरा णा, योषितो रत्नमौक्तिकैः ।।१२।। नववध्वः प्रमोदिन्यो-मङ्गलानि पदे पदे । गायन्तिस्म वयोवृद्धा-आशीषिच चकाटिरे । क्रमेण राजप्रासादमभ्येत्य गजरत्नादुत्तीर्य सचिवेन दत्तकर पार्थिवः पौरान्संभावयन्सचिवप्रमुखानपि स्वस्थानंगन्तुमनुमेने, सभार्यश्चन्द्रराजोऽपि स्वनिकेतनंप्रविवेश, गुणावली स्वपतिप्रणम्य कृतकृत्याऽजनि । ततस्तन्महिषीवृन्दं, प्रणिपत्य गुणावलीम् । परस्परं मिलित्वाऽथ, बभूव मुदितं भृशम् ॥ १॥ यतः-गुणोज्ज्वलं योग्यपतिं प्रपद्य, प्रमोदकंदक्षसुतेव रुद्रम् । शीलार्थिनी का कमनीयरूपं, न वै वृणीयाज्जलजोत्तमाक्षी ॥२॥ ततस्ताभ्यः पृथक्पृथग्निवासान्वितीय स्वयंभूपतिगुणा ॥१५४॥ For Private And Personale Only Page #323 -------------------------------------------------------------------------- ________________ ShriMahavir JanArchanaKendra Acharya:shaKailassagarsunGyanmandir वलीप्रासादंगतः। अनन्यमोदा सा नूतनारसवतीनिष्पाद्य स्वभारंभोजयित्वा भृशंतुष्टा तंमोदयामास, तथैव-अभिन्नवृत्तयः सर्वा-महिष्यो नृपतेर्वराः । क्रीडमाना न जानन्ति, सपत्नित्वं मिथोगताः॥१॥ तेन पट्टपदं दत्तं, पार्थिवेन दयालुना । गुणावल्यै समीक्ष्यैत-न्मुदिता योषितोऽपराः ॥२॥ सुखेन पालयन्त्राज्यं, चन्द्रराजनरेश्वरः । नीतिमार्गविदा मान्यो-जनानां वल्लभोऽभवत् ।। ३ ॥ अथैकदा रहोगतंचन्द्रराजंसकौतुकंगुणावली प्रत्यवदत्--पोडशाब्दी मया नीता, विरहव्यथया प्रभो ? । त्वदर्शननिदानन्तु, जानामि प्रेमला ध्रुवम् ॥ १॥ वीरमत्या समं नाह -मब्रजिष्यं विशांपते ? । विमला प्रेमला तर्हि, पर्यणेष्यत् कथं भवान् ॥२।। अतोऽहमुपकारकारिणी तव जाताऽस्मि, ईषद्विहस्य चन्टगजोभणति-शशिवदने ? इतोऽप्यधिकासुपकृतिकिन स्मरसि--इयन्तं समयं याव-त्पक्षित्वं प्राप्तवानहम् । तामप्युपकृति मन्य, वदीयामेव शोभने ?॥१॥ गुणावली पुनः सस्मितमाह-यदि त्वं कुक्कुटो नाभू-स्तदा त्वद्गमनं कुतः । विमलाद्रौ महातीर्थे, सुखावाप्तिश्च दुर्लभा ।। १॥ मद्दोषान्माविलोकस्व, गुणग्राही भव स्वयम् । महात्मनामयं पन्था-विश्रुतः प्राणवल्लभ ? ॥ २॥ यतः-मनसि वचकाये पुण्यपीयूषपूर्णा-त्रिभुवनमुपकारश्रेणिभिः प्रीणयन्तः । परगुणपरमाणूपर्वतीकृत्य नित्यं, निजहृदि विकसन्तः सन्ति सन्तः कियन्तः ।। ३ ।। किश्च--मन्दमत्या मया दुष्ट-श्वश्रूशिक्षणमादृतम् । तत्फलं विपुलं लब्धं, कृतकमोनुसारतः ॥ ४ ॥ शास्त्रेऽपि स्त्रीबुद्धिःक्षुद्रभावा निगद्यते--यतः--आत्मबुद्धिर्हितायैव, गुरुबुद्धिर्विशेषतः । परबुद्धिविनाशाय, स्त्रीबुद्धिः प्रलयान्तिका ।। १ ॥ स्वामिन् ? प्रमदासर्वदाविश्वसनीयाः--अनुचितकारम्भः, स्वजनविरोधो बलीयसा स्पर्धा । प्रमदाजनविश्वासो-मृत्युद्वाराणि चत्वारि ॥१॥ तथाच-अबला यत्र प्रबला, शिशुरवनीशो निरक्षरो मन्त्री । नहि नहि तत्र धना For Private And Personlige Only Page #324 -------------------------------------------------------------------------- ________________ चंद्रराज ॥१५॥ शा, । जीविताशाऽपि दुर्लभा भवति ॥ २ ॥ प्रियपते ? त्वद्विरहाग्निव्यथिता नेत्रपुटयोरभुधारांवहमानाऽतीव कुच्छ्रेण दि-ॐ चतुर्थोबासे | नान्यत्यवाहयम् । विशेषतोदैवंप्रार्थयामि, भवान्तरेऽपि तादृशी श्वश्रूर्मे मा मिलतु । यस्याःसङ्गवशादहंविपुलांवेदनामन्वभूवम् ।। सप्तमः यांस्मर्तुमपि मे हृदयंन प्रभवति, जगत्प्रभुकृपयैव साम्प्रतंमानवरेखामाश्रिताऽस्मि, स्वामिन्निदंवृत्तान्तभवद्रञ्जनाय मया नाभि सर्गः॥ हितम् । अथ सस्नेहनृपतिःप्राह--पुरैव ज्ञातमेतद्धि, त्वदुक्तं सकलं मया । त्वामेव जीवनं मन्ये, प्रिये ? सर्वसुखप्रदाम् ॥१॥ त्यक्त्वाऽहं विमलांसद्य-स्ततोपत्र समागतः । मकरध्वजभूपेन, वारितेऽपि वरानने ? ॥२॥ अधुना गृहभारोऽयं, सर्वदा त्वयि तिष्ठति । निश्चिन्तोऽहमिदानीं त्व-त्प्रदत्तं भोक्तुमुत्सुकः ॥ ३॥ आनन्दश्च करिष्यामि, धर्मबुद्धिरहनिशम् । इत्थं पतिवचः श्रुत्वा, मुदिताऽभूद्गुणावली ॥४॥ प्रतिदिनमभिनवगोष्ठीभिस्तयोर्वासराःक्षणप्रायाव्यतीयुः । अन्यदा राजसभामधिष्ठाय चन्द्रराजासकलसामन्तसेवितः पौरान्समाहूय मूलतःस्ववृत्तान्तंज्ञापयामास. __इतिश्री चन्द्रराजचरित्रे चतुर्थोल्लासे षष्ठःसर्गः ॥ ६ ॥ अथविज्ञातनृपवृत्तान्ता विस्मितचेतसःसर्वे तंप्रशंसमाना दिव्यसुखानुभवमेनिरे । प्रत्यहंच नवनवं नैपुण्यं दर्शयन्त्योराज| पल्योगीतप्रहेलिकागाथादोधकच्छन्दःप्रभुखैःकाव्यस्तनरेन्द्रतोषयामासुः । उदितसुकृतश्रेणिचन्द्रराजस्ताभिःसहानेकान्सुखभो गान्सेवमानोऽखण्डंराज्यपालयामास, शिवकुमारप्रमुखानांनटानामुपकार संस्मरस्तेषामभिनवोपचारैरुचितसत्कारंव्यधात् । सम्प| दलब्ध्वाऽपि सत्पुरुषा उपकृतन विस्मरन्ति, यतः-उपकर्तुं प्रियं वक्तुं, कर्तुं स्नेहमकृत्रिमम् । सजनानां स्वभावोऽयं, केनेन्दुः शिशिरीकृतः ॥ १।। तथाच--उपकारिषु यः साधुः, साधुत्वे तस्य को गुणः । अपकारिषु यः साधुः, स साधुः सद्भि- ॥१५॥ For And Persone ly Page #325 -------------------------------------------------------------------------- ________________ रुच्यते ॥ २ ॥ योयुपकृतंविस्मरति सत्वदृष्टव्यमुखःस्मृतः। यतश्चोक्तम्-उपकारिणि विश्वस्ते, साधुजने यः समाचरति पापम् । तं जनमसत्यसन्धं, भगवति वसुधे ? कथं वहसि ।।१॥ दुर्जना विद्यमानानप्यन्यगुणान्न पश्यन्ति, साधवस्तु दासत्वमङ्गीकुर्वन्ति, चन्द्रराजेन पुराऽपि प्रभुतंद्रव्यं नटेभ्यःप्रदत्तं, पुनरपि प्रामादिककियद्वस्तु वितीय तानप्रीणयत् । दिगन्तकीर्चिश्चन्द्र राजोलब्धविजयोभूयसींप्रसिद्धिमवाप, गुणावलीप्रेमलालक्ष्म्यौ घणमपि वियोग न सहेते तद्यथा-थाङ्गनाम्नोरिव नेत्रयोयेथा, यथा च भारण्डवपुयस्य । यथा सुशिष्यस्य गुरोबभूव, तयोस्तथा भावनिवन्धनं दृढम् ॥१॥ नृपोऽपि तयोःसमान दृष्टिरभूत् । तदृष्टिरूपतसंयोगेन तयोः प्रेमगोरसः पिच्छिलत्वमियाय । एवंतयोःसुखविलासेन कियत्सु व्यतीतेषु वासरेषु क्रमेण कश्चिदेवोदिवश्युत्वा गुणावल्याःकुक्षौ शुभस्वप्नसूचितपुत्रत्वेनावतीर्णः। पूणेषु गर्भमासेषु, गुणखानिर्गुणावली । स्वामिनाऽवेक्षिता नित्यं, पुत्ररत्नमजीजनत् ॥ १॥ आनन्दितमनाः काचि-दन्तःपुरनिवासिनी । प्रणम्य नृपति दासी, पुत्रजन्म न्यवेदयत् ॥ २ ॥ दारिद्यनाशकं तस्यै, धनं दत्वा नराधिपः । भूरिद्रव्यव्ययाच्चक्रे, पुत्रजन्ममहोत्सवम् ॥३॥ प्रशस्तलक्षणंपुत्रं, दृष्ट्वा तुष्टो नरेश्वरः । वृद्धानामनुरोधेन, षष्ठीजागरणं व्यधात् ॥ ४॥ द्वादशान्हि ततस्तेन, नाम चक्रे यथागुणम् । गुणशेखर इत्याख्यं, जन्मनक्षत्रसंगतम् ॥५॥ कल्पवृक्ष इवाजलं, पितृभ्यां पालितोऽर्भकः । दिने दिने परां वृद्धि, पुपोष पितृवेश्मनि ॥६॥ ततः श्रीप्रेमलालक्ष्मीः सुपुबे पुत्रमुत्तमम् । मणिशेखरनामानं, तंव्यधत्त नरेश्वरः ।।७॥ सहैव क्रीडमानौ | तौ, पितुर्मोदमनुत्तमम् । वर्द्धयामासतुर्नित्यं, संसारसुखभोगिनः॥ ॥ चन्द्रराजः सुतौ योग्यौ, निजोत्सङ्गे निधाय वै । क्रीडयन्बाललीलाभिः, प्रमोदं जग्मिवान्परम् ।।६।। मानसाख्यसरस्तीरे, विलसन्तौ सितच्छदौ। उभौ सुताविवाजलं, शुशुभाते For And Persone Page #326 -------------------------------------------------------------------------- ________________ K H ॥चंद्रराज चरित्रम् ॥ चतुर्थोडासे सप्तमः सर्गः ॥ ॥१५६।। सदोगतौ ॥१०॥ कुमारभावं कलयन्तौ तौ यत्र यत्र व्रजत स्तेषामलङ्कारभूतौ बभूवतुः, तद्यथा-नरागुणाढया मणयोऽपि | हंसाः, श्रयन्ति याँस्तानिहभूषयन्ति, हानिस्तु तेषां खलु यान्विहाय, ब्रजन्ति तेऽन्यत्र पवित्रभासः॥१॥ क्रमेण प्राप्तवयस्को तौ गजाश्वारूढी स्वेच्छया परिभ्राम्यतः। पौरलोका अपि मनोरमंतदान विलोकमानाः प्रहर्ष जग्मुः। तथाच-प्रणतः सर्वभूपालै-रखण्डाज्ञो महीतले । सिद्धाचलप्रभावं स, दध्यौ चन्द्रनरेश्वरः॥१॥ अभ्रंलिहाननेकांच, निजकीर्तिचयानिव । जिनालयान्सुधाशुभ्रान् , कारयामास सर्वतः ।। २॥ अनेकजिनबिम्बानि, कारयित्वा यथाविधि । प्रतिष्ठितमुनीन्द्रश्च, प्रतिष्ठा कारयत्यसौ ॥ ३॥ सदा धर्मरतो राजा, धर्ममार्ग प्रवर्तयन् । शासनोन्नतिमक्षोभ-श्वकार सर्वदा स्वयम् ॥ ४ ॥ इतो भावनामावितान्तःकरणा दिवौकसः सनिर्जरनाथाः कम्पितासना अवधिज्ञानेन दत्तोपयोगा: श्रीमुनिसुव्रतजिनेन्द्रस्य समवसरणसमयविज्ञाय तत्र समाजग्मुः, समागत्य च देवा सविनयंसूत्रामानमित्यभाषन्त, अमरेन्द्र ? वयं भवदाज्ञानजीविनःमः, यद्यमानाज्ञापयसि, तर्हि त्रिभुवनेन्द्रस्य श्रीमुनिसुव्रतस्वामिनः समवसरणं रचयामः, शक्रेण तथेति प्रतिपन, तद्यथा-योजनमात्रप्रमितक्षेत्रे तृणकाष्ठादिरजःपुजंक्षणान्मार्जनीजीविन इव वायुकुमारका निवर्तयामासुः। ततोमेघकुमारकामरा भक्तिभरझुग्नमूर्धानः सद्योऽभ्राणि विकुळ पानीयमहिषानिव गन्धवारिभिस्तांभूमिसिषिचुः । ततोऽपरे दिवौकसःस्वर्णरत्नोपलैरादर्शतलवद्विपमोन्नतधरणीतलंसमानंवबन्धुः। ततो व्यन्तराऽमराः शक्रधनुः खण्डोत्करविडम्बिनीं पञ्चवर्णा जानुप्रमाणां सुमनोवृष्टिचक्रुः व्यन्तरदेवाश्च तत्र यमस्वसृकल्लोल श्रीहराँस्तोरणानारनोकहपल्लवैश्चतसृष्वपि काष्ठासु बबन्धुः । तदप्रमितशोभाविलोकनार्थसमागताः साचाद्देववनिता इव विविधाः शालभाञ्जिकास्तोरणस्तम्भेषु चकासिरे । यत्र चञ्चलस्तोरणोपरि For And Persone Oy Page #327 -------------------------------------------------------------------------- ________________ ShriMahavir JanArchanaKendra Acharya:shaKailassagarsunGyanmandir संस्थितोध्वजत्रातः श्रीमुनिसुव्रतजिनान्तिके भव्यलोकानाकारयन्निव रेजे । तोरणानामधोभागे भूमिपीठेष तेषु निर्जरा अष्टमङ्गलानि रचयामासुः । तत्रोयोनिबद्धे पीठे वैमानिकसुरा रत्नाकरश्रीसर्वस्वमिव रत्नमयं प्रथमं वप्रव्यधुः । तैरेव तत्र मानुषोत्तरगिरिसीम्नि चन्द्रचण्डांशुश्रेणिरिव नानावर्णमाणिक्यरत्ननिकरैः कपिशीर्षपरम्पराविदधे । ततोज्योतिष्पतयोवलयी चन्द्रचण्डाशुश्राणारच नाTTITUTTAR कृत्य हेमगिरिशृङ्गमेकममलमिव मध्यमंप्राकारसुवर्णमयं चक्रुः । तत्र त एव सप्रमोदाः सुचिरंप्रेक्षकप्रतिबिम्बितैःसचित्राणि वररत्नमयानि कपिशीर्षकाणि विदधुः । अथभवनपतयः कुण्डलीभृतशेषाहिभोगभ्रमविधायिनं राजतंवप्रमधस्तनंचक्रः । तत्रोपरि ते क्षीरोदतीरनीरस्थसुपर्ण श्रेणिविभ्रमांकाञ्चनी कपिशीर्षकपरम्परांचक्रिरे । पृथिव्याः पट्टवलयाकृतिर्वप्रत्रयी व्यराजत, प्राकाराग्रावली नानाविधविच्छित्तिसंगता व्यभासत । तस्यां वप्रत्रय्यांनीलाश्मदलनिर्मितास्तोरणाः सर्वतोविरेजिरे । वप्रस्य स्वर्णस्या-न्तरे च संचक्रिरे प्रतिच्छन्दम् । ईशानदिग्विभागे, विश्रामाय प्रभोर्महारत्नैः ।।१॥ प्रतिवनं चत्वारि, चकासिरे गोपुराणि चत्वारि । धर्मस्य चतुर्धेव, क्रीडावातयनानि रम्याणि ॥ २॥ नीलमणिस्तंभायित-धूमलता राजिता महाघव्यः । व्यन्तरदेवैर्विहिता-धूपानां रेजिरे प्रतिद्वारम् ॥ ३ ॥ तैश्चक्रिरे चतस्रः, सौवर्णकजैविराजिता वाप्यः । विस्फु जिंतगृहिधर्म-व्रतश्रियां कीडनायेव ॥४॥ मणिवप्रस्य द्वारे, पूर्वस्मिन् स्थापितौ प्रतीहारौ । सुवर्णवर्णशरीरौ, विकसद्ध* मानुरागिभिर्देवैः ॥ ५ ॥ याम्यद्वारि सिताझौ, द्वौ द्वा:स्थौ निमितौ च तैरेव । यतिगृहिणोर्धर्माविव, मूर्तिधरौ व्यन्तराभिधौ देवौ ॥ ६॥ ज्योतिष्कौ रक्ताङ्गो, पश्चिमगे द्वारि संस्थितौ हृष्टौ । चित्तोद्धतेन तीर्थ-ङ्कररागेणेव विपुलेन ।।७।। दिश्युत्तरस्यां | भवनेश्वरौ द्वौ, द्वारे विशालेऽसितमूर्तिमन्तौ । संस्थापितो देववरैः स्वभक्क्या, समागतावुनतवारिदाविव ॥८॥ अथ For Private And Personlige Only Page #328 -------------------------------------------------------------------------- ________________ चतुर्थोबासे चंद्रराजचरित्रम् ॥ ॥१५७॥ सप्तमः सर्गः॥ द्वितीयवप्रस्य पूर्वस्मिन्द्वारे शस्ताभयहस्ता चन्द्राश्मद्युतिर्जया देवी तस्थौ, दक्षिणद्वारे पाशधारिणी पद्यमणिसंकाशमूर्तिर्विजया | देवी विराजतेस्म, पश्चिमे द्वारे साङ्कुशकरा कार्तस्वरनिभाऽजिता देवी तस्थौ, उत्तरस्मिन्द्वारे मुद्रपाणिरपराजिता देवी नीलकान्तिर्विरेजे । अन्तिमे वप्रे प्रतिद्वारं द्वाःस्थः खट्वाङ्गधरोमुण्डमाली जटामुकुटमण्डितस्तुम्बुरुस्तस्थिवान् । समवसरणस्य मध्यभागे चत्त्वारिंशदधिकशतद्वयधनुरुन्नतोऽशोकपादपोव्यन्तरामरैर्विहितो रत्नत्रयोदयं समादिशनिव विराजते । तस्याधस्तले विविधैरत्नस्तेऽमरा मनोरमपीठव्यधुः, तस्योपर्यप्रतिच्छन्दमणिमयंछन्दकं च चक्रिरे, तन्मध्ये पूर्वदिग्भागे सपादपीठं रत्नसिंहासनं स्वर्गश्रियांसारमिव विदधिरे । ततस्तस्योपरि तैः स्वामिनस्त्रिजगद्धर्तृत्वसूचक चिन्हत्रयमिवोच्चकैर्विशुद्धंछत्रत्रयं| विचक्रे, तद्यथा-छत्रत्रयं राजति रत्ननिर्मितं, त्रिलोकनाथस्य शशाङ्कसन्निभम् । लोकत्रयस्वामिमहर्द्धिसूचकं, विनिर्ममे मूर्तीि विमानवासिभिः ॥ १ ॥ ततोयचावुभौ प्रभोः पार्श्वभागस्थितौ चामरौ बीजयतः। लसद्धिसच्छेदसमानकान्ती, पार्श्वद्वये चश्चलचामरावुभौ । विरेजतुस्तीर्थपतेरमान्तौ, भक्तेर्भरौ चेतसि यक्षयोरिव ॥ १॥ ततः समवसरणद्वारे सुवर्णपद्मस्थितमत्यद्भूतप्रभाविलासंधर्मचक्रं विकुर्वन्तिस्म दिवौकसः । अन्यदपि यत्कार्यतदखिलं व्यन्तरामरा विचक्रिरे, साधारणे हि समवसरणे तेऽधिकारिणः । अथ चतुर्विधानां दिवौकसां कोटीभिः समन्वितः सपरिवारो भगवान्मुनिसुव्रतजिनेशः प्रभातसमये तत्र समवसर्नु प्रचक्रमे, तदानीं जगत्रयस्वामिनोऽग्रेसौवर्णानिसहस्रदलपङ्कजानि | नवानिप्रमुदितमानसा निर्जराविकुळ क्रमेणनिदधुः, तेषुच स्वामी द्वयोर्द्वयोः क्रमन्यासं विदधे, शेषाणि कमलानि प्रभोःपुरः सञ्चारयामासुरञ्जसा नाकिनः । जगत्पतिः पूर्वद्वारेण समवसरणं प्रविवेश, ततश्चैत्यवृवं त्रिः प्रदक्षिणयामास, भक्तभरौ चेतास या चामरौ बीजयतः कवयस्वामिमहद्विचा कर्विशः ॥१५७॥ For And Persone ly Page #329 -------------------------------------------------------------------------- ________________ www.kobahrth.org (नमस्तीर्थायेति ) प्रजन्य॒स्तीथं नमस्कृत्य प्राङ्मुखः स्वामी जगन्मोहतमश्छिदे पूर्वशैलमुष्णदीधितिरिव पञ्चाननविष्टरंभेजे । अन्यास्वपि दिनु तत्क्षणं सिंहासनस्थानि भगवतः प्रतिबिम्बानि त्रीणि चक्रिरे व्यन्तराः। प्रभोरङ्गष्ठस्यापि सदरूपंविनिमातनाकिनोनक्षमास्तथाऽपि स्वामिप्रभावाचादृशानि तानि रचयितुंशक्तिमन्तोबभूवुः, विभोःपृष्ठभागे प्रवररत्नविभूषितं भासु रंभामण्डलं प्रादुर्वभूव, यस्याये दिवाकरमण्डलं खद्योतशिशुवद्विभाति । तदानींजीमृत इव गम्भीरनादः प्रतिध्वानैश्चतस्रोऽपि ककुभोभशमुखरयन्दिवि दीव्यदुन्दुभिजंगजें । लोकत्रयस्य प्रभुरयमेवैकः स्वामीतिधर्मेणोद्धीकृतोभुज इव स्वामिनोऽग्रे विशुद्धरत्नमयोध्वजोविरराज । अथ आदिमे व पूर्वद्वारेण प्रविश्य त्रि-प्रदक्षिणीकृत्य तीर्थश्च प्रणम्य साधुसाध्वीनाच स्थानं विहाय तदनन्तरेऽग्निकोणे वैमानिकस्त्रिय ऊर्दास्तस्थुः, भवनपतिज्योतिष्कव्यन्तरनार्यो दक्षिणद्वारेण प्रविश्य तेनैव विधिना नैर्ऋते कोणे क्रमेणाऽस्थुः । भुवनपतिज्योतिष्कव्यन्तराः सुराः पश्चिमद्वारेण प्रविश्य प्रागुक्तविधिना मरुद्दिशि तस्थुः । कल्पवासिनो | देवा नरा नार्यश्चोदीच्यद्वारेण प्रविश्य तेनैव विधिना क्रमादेशान्यां दिश्यवतस्थिरे । तत्र प्रथममागतं महर्द्धिकदेवमन्पर्द्धिकोदेवोनमन्त्रेव जगाम, पश्चादागच्छन्तमपि तंच नमतिस्म । स्वामिप्रभावतो भी-_धा दुर्वादता च मात्सर्यम् । तत्रास्ति नैव भेदो-नियन्त्रणाहकतिविरुद्धानाम् ॥१॥ अथ द्वितीयस्य वप्रस्यान्तरे कण्ठीरवगजादयस्तियञ्चोवैरिणोऽपि मिथःप्रेमलालसाः स्थितिमादधुः । तृतीयस्य वप्रस्य मध्ये सुराऽसुराणांचमाभृताच विमानवाहनानि यथाक्रमंतस्थुः, तस्य च बहिःप्रदेशे गमनागमनकुर्वन्तःकेऽपि तिर्यग्नराऽमरा दृश्यन्ते । नृदेवतियकोट्यः, संमान्त्यस्मिन्प्रभोः प्रभावो हि । योजनमात्रे क्षेत्रे, यदनाबाधं स केवलं ज्ञेयः॥१॥ अथ ललाटतटनिघटिताञ्जलिः सौधर्मकल्पेन्द्रोनमस्कृत्य रोमाश्चितगात्रस्त्रिजगत्पतिमिति स्तोतुमुपचक्रमे, For Private And Personale Only Page #330 -------------------------------------------------------------------------- ________________ ShriMahavir JanArchanaKendra Achanh sagan Gyaan ॥चंद्रराजचरित्रम् ॥ चतुर्थोबासे | सप्तमः सर्गः॥ ॥१८॥ तद्यथा-क्क मे मतिर्दीनविचारभावा, स्वामिन् ? क तेऽगाधगुणाम्बुराशिः। तथाऽपि सद्भक्तिभरस्त्वदीयः, स्तोतुं मुदा मां मुखरी- करोति ॥१॥ विराजसे त्वं भुवि शुद्धदर्शन-ज्ञानातिवीरभितप्रभावैः । अनन्तकैोकहितङ्कराग्रणी-रेकः समानारिसुहृत्स्वभावः ॥२॥ देवेह लोके चिरनष्टरूप-धर्मस्य बीजं त्वमसि प्रधानतः । ज्ञानप्रद? क्षेमविधानदक्ष? भूमीरुहस्येव भवाब्धितारक? ॥३॥ अनुत्तराणां ासदामिहस्थो-जानासि सन्देहमनन्तधीस्त्वम् । छिनत्सि विज्ञानकृपाणतस्तं, न विद्यते त्वन्महिमाञ्चधित्वम् ॥४॥ त्वद्भक्तिलेशस्य फलं निवासः, स्वर्गस्थितौ स्वर्गिगणस्य मोक्षद। महद्धिसौन्दर्यजुषः समन्ता-द्भवत्प्रभावो हि सुखाय केवलम् ।।शा त्वद्भक्तिविश्लेषितमानसानां, प्रभो ? गरीयांसि तपांसि जाने । क्लेशाय शास्त्राभ्यसन नराणां, निर्बुद्धिकानामिव केवलं विभो ॥६॥ यस्त्वां स्तवीति शुभितस्वभावः, अद्वेष्टि यश्चापि तयोः समानताम् । विभर्षि लोकाधिप किन्तु चित्रं, शुभाशुभं यत्फलमस्ति भिन्नम् ॥ ७॥ स्वर्गश्रिया नास्ति ममैव तोषो-नाथाम्यदो नाथ ? ततोऽतिहृष्टः । त्वदेकभक्तिर्मम भूयसीस्तानिरन्तरा शाश्वतशर्मदिष्टा ।।। इत्थंदेवाधिदेवमभिष्टुत्य प्रणम्य च निर्जरनाथोनरनारीनरेन्द्रद्युसदामग्रे विहिताञ्जलिर्निषसाद । अथाऽन्ये केचन देवा अपि प्रभुंनत्वा गायन्ति, केपि प्रभोरग्रे नृत्यन्ति, केऽपि त्रिपदीस्फोटयन्ति, तथैव केचित्संस्तवंकुर्वन्ति, केचन निर्जरा जिनेन्द्रपादपद्मोपर्यमन्दमकरन्दविन्दुसंवलितं नानावर्णपयोजसमुहं मुञ्चन्ति, केऽपि चेलाञ्चलैः प्रभुंवीजयन्ति, केऽपि भच्या प्रभोःपुरस्तादूवीकृतभुजदण्डाश्चण्डताण्डवाडम्बरं वितन्वन्ति, सङ्गीतकरणपटीयस्यो रम्भाप्रमुखा विलासिन्यः | प्रमुदितहृदयाः प्रकटितभावाभिनयंनृत्यन्ति । अत्रान्तरे श्रीकलितमुकुटमणिकिरणकपिशितदशाशाःसर्वे सुरासुरेन्द्रास्त्रि: प्रदक्षिणापूर्वकं प्रभुंनत्वा निजनिजसमुचितस्थानेषु निषण्णाः । ततः सहस्रनयनेन भुजमूर्तीकृत्य सहसा सुरजनकोलाहलोनिवा ॥१५८॥ For Private And Personlige Only Page #331 -------------------------------------------------------------------------- ________________ ShriMahavir JanArchanaKendra Acharya:shaKailassagarsunGyanmandir रितः। प्रभुरपि दशनमालामयूखवारिणा क्षालितयेव विमलयैकयाऽप्यनेकजनसन्देहहारिण्या सुरनरतिर्यगजनसाधारणया वारिवाहगर्जारवगभीरया संसारदुःखसंतप्तसत्चसन्तापहारिण्या योजनमात्रप्रतिफलनक्षमया मधुरया वाचा धर्मकथयितुंप्रारभत । इतो द्वारपालनिवेदितोवनपालकासमागत्यबद्धाञ्जलिरास्थानस्थितं चन्द्रराजमहीपतिव्यजिज्ञपत् । कुसुमाकरउद्याने, स्वामिन् ? भवरोगहारकः । मुनिसुव्रतस्वाम्यद्य, शान्तमूर्तिः समागतः ॥१॥ निशम्य तत्सुधासावं, वचनं स नरेश्वरः । धनरत्नप्रदानेन, वनपालमतोषयत् ॥ २।। ततश्चतुर्विधां सेना, सज्जयित्वाऽतिहर्षितः। प्रभुं नन्तुं जगामाशु, परिवारसमन्वितः ॥३॥ देवैर्विरचितं प्रौढं, वप्रत्रयविराजितम् । दृष्ट्वा समवसरणं, नृपतिर्मुदितोऽभवत् ॥ ४॥ गत्वाऽन्तिके बाहनानि, विहाय क्रमतश्चरन् । लक्ष्यीकृत्य जगामैत-त्पश्चाभिगमपूर्वकम् ॥ ५॥ अथदरतःसहजवैरिणोऽपिप्राणिनोमिथःशान्तस्वभावान्भगवतः पर्षदि मैत्रीभावेन संस्थितान्विलोक्य चेतसिचमत्कृतिदधानश्चन्द्रराजः स्वप्रियांप्रतिप्राह, कमलाक्षि ? इतो विलोकय, भगवतःपर्षदि नानाविधावस्कन्दसंग्रामैनिहतग्रामनगरनिवासा नरेन्द्राः सुहृद्भाबंदधानाःस्थिताः, प्रिये ? जगद्भर्तुः पर्षदि समागतोऽयं द्विरदोगण्डस्थलस्थली निजकरण केसरिकरमाकृष्य मुहुःकण्डूयते, इतश्च महिषोऽयंमुहुर्मुहुः स्नेहतोरसनया हेषमाणमिमंहयवरं महिषमिवप्रमार्टि, इतोऽयंमृगो लीलालोलितलाङ्गुल ऊर्ध्वको नमितवदनो घ्राणेन सिंहाननं जिघ्रति, प्रिये ? पश्य, पार्श्वयोरग्रतःपश्चाच ललन्तमूषकं निजशिशुवदयंतरुणमार्जारः समालिङ्गति, निर्भयोऽयंसरीसृपोनिजाभोगकुण्डलीकृत्य महानकुलस्य सन्निधौ वयस्यभावमापन्नोनिषएणोऽस्ति, हे प्रिये ? ये केचिदन्येऽपि जीवाशाश्वतवैरिणस्तेत्र निर्वैराः स्थिताः सन्ति, प्रभोरेवायमसमप्रभावः, इति जगत्प्रभोर्मुनिसुव्रतस्वामिनोमहिमानस्तुवन्भूपतिः For Private And Personlige Only Page #332 -------------------------------------------------------------------------- ________________ Acharya hi s agarten Gyomande चतुर्थोवासे चंद्रराजचरित्रम्॥ ॥१५॥ सप्तमः सर्गः॥ मोक्षालयप्ररोहाय, निःश्रेणीमिव शोभनाम् । सोपानश्रेणिमारुह्य, ददर्श मुनिपुङ्गवम् ।।१।। ततः सपरिवारः स, कृतवन्दन- सद्विधिः। प्रदक्षिणात्रयं कृत्वा, परमानन्दभागभूत् ॥२॥ द्वादशधा परिषदः, स्वस्वस्थानस्थिताः खलु । परमात्ममुखाम्भोज-ध्यानासक्तैकचेतसः ॥३॥ अध्यात्मपटसत्तुरी, भववनीकुठारिकाम् । सद्देशनां समारब्धां, प्रभुणा शुश्रुवुर्मुदा ॥ ४ ॥ तद्यथा-मिथ्यात्वप्रमुखैः सप्त-पञ्चाशद्वन्धहेतुभिः। जीवः कर्माणि बध्नाति, भवार्णवनिमज्जितः ॥५॥ मूलप्रकृतयस्तेषां, ज्ञानावरणीयादयः । अष्टौ सन्ति विरोधिन्यो-मोक्षमार्गस्य देहिनः ॥६॥ उत्तराश्च स्मृता अष्ट-पञ्चाशदधिकं शतम् । पनादिकर्मवश्योऽयं, विस्मृत्यात्मस्वरूपकम् ॥ ७॥ विभावनादशायां हि, रमतेऽशुद्धवृत्तिकः । कर्मराजबलं तस्माद् , भूयिष्ठं वर्तते भवे ॥८॥ असंख्यातप्रदेशाच, संति जीवस्य विश्रुताः । तेषामष्टप्रदेशेषु, कर्माणि प्रभवन्ति नो ॥६।। अत एवास्य जीवस्य, स्वरूपं नैव लुप्यते । यदि कर्मावृतास्ते स्यु-र्जीवोऽजीवत्वमाप्नुयात् ॥१०॥ अनादिकालतो जीवो-दृढकर्मभिरावृतः। स्वज्ञानादिगुणा द्रष्टो-जायते मूढधीषुवम् ॥११॥ मिथ्यात्ववासितोऽशुद्ध-पद्धती पतितो निजम् । अनात्मवस्तु मन्वानो-भ्राम्यति क्षुभितो भवे | ॥१२॥ मदच्युत्करिणः स्कन्धे, द्विरेफालीव मूढधीः । पौद्गलिकपदार्थेषु, न जहाति भवाटवीम् ॥१३॥ मूलस्थानञ्च जीवानां, निगोदं सूक्ष्ममुच्यते । तच्चाऽव्यवहारराशि-रिति लोके प्रचक्ष्यते ॥ १४ ॥ केशाग्रप्रमिताकाशे, तत्रासंख्यातगोलकाः । असं. | ख्याता निगोदस्थाः, पुद्गलाः प्रतिगोलकम् ॥ १५ ॥ प्रत्येकतच्छरीरेषु, ह्यनन्ता जीवराशयः । सूक्ष्मत्वात्तत्स्वरूपश्च, जानन्ति विबुधोत्तमाः ॥१६॥ अनादिकालतो जीवाः, सन्ति सूक्ष्मनिगोदगाः । तेषां भाग्यबलेनैव, जीवानां मावियोगतः ॥ १७॥ कश्चिद्वयवहारराशि, भजते बादराभिधम् । ततो विनिर्गतो जीवो-जायते विकलेन्द्रिये ।। १८ । तस्मानिर्गत्य तज्जीव-स्तिर्य ॥१६॥ For Private And Personale Only Page #333 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ************************ www.bobatirth.org पञ्चेन्द्रियात्मके । उत्पद्यते क्रमेणैष- लभते मानवीं गतिम् ॥ १६ ॥ लब्धेऽपि मानुष्यभवेऽशुभानां, संयोगतोऽलब्धशुभोपचारः । प्रयाति जीवः पुनरेव मूढः श्वश्रादिकां दुर्गतिमन्पपुण्यः ॥ २० ॥ दुरन्तविपदामासां निदानन्तु विषयकपाया एव निगद्यन्ते, तदासक्ता जीवा विवेकविकलाः कृत्याकृत्यंनविदन्ति, अतएव ते स्वहितंन साधयन्ति ममत्त्वाभिमानिनः विषयोपगतं जीवं, ममश्वगणिका पटुः । वशीकृत्य यथाकामं, नर्त्तयत्यशुभान्वितम् ॥ १॥ ममन्वधीः सर्वविनाशहेतु-र्मममूलो भवसंभ्रम | नैवं पराधीनविमुग्धजीवो - जानाति दुर्दैवविलुप्तभावः ॥ २ ॥ विस्मृतस्वस्वरूपः स, सेवते बाह्यसम्प दम् | अज्ञातशुद्धदेवादि - स्वरूपस्तत्पराङ्मुखः ॥ ३ ॥ कुदेवादिरतः सत्यं देवादिं न स मन्यते । अज्ञानतिमिरान्धो हि सत्यासत्यं न पश्यति || ४ || पुनरपि तैजसकार्मण - शरीरनौकां समाश्रयञ्जीवः । भववारिनिधौ विषमे भ्रमयति तां भ्रान्तचेतसा नित्यम् ॥ ५ ॥ एवं परिभ्रमन्ती सा भवान्धौ क्षुभिताऽप्यलम् । अर्हन्मततटं नैव, लभते मोक्षदायकम् ॥ ६ ॥ एवं परिभ्रमन्भूयः शुभावाप्तिर्भवेद्यदा । तदा जीवः स्वहितक-त्सम्यक्त्वं लभते चिरात् ॥ ७ ॥ क्रमेण देशविरतिं, भजते व्रतकर्मणि । प्रत्याख्याने च तस्याशु, जायते रुचिरा रुचिः ॥ ८ ॥ पुरार्जितानि कर्माणि, विशीर्यन्ते शनैः शनैः । पालयन्तस्ततः श्राद्ध - व्रतानि द्वादशार्हताः || ६ || लभन्ते सर्वविरतिं, केचित्पुण्यानुसारिणः । ततश्चारित्रमादाय, पालयन्तोऽप्रमादिनः || १० || पञ्च प्राणान्समाराध्य, पूरकादिविधानतः । क्रमेणाष्टाङ्गेयोगं ते साधयन्ति प्रभाविनः ॥ ११ ॥ तारादृष्टि १ हृदि प्राणो गुदेऽपानः समानो नाभिमण्डले । उदानः कण्ठदेशस्थो व्यानः सर्वशरीरगः ॥ १ ॥ २ यम १ नियमाss २ सन, ३ प्राणायाम, ४ प्रत्याहार, धारणा, ६ ध्यान, ७ समाधयोड ८ ष्टावङ्गानि । For Private And Personal Use Only Acharya Shri Kaassagarsun Gyanmandr 1030 ***+130-465.0 *++*०*० Page #334 -------------------------------------------------------------------------- ________________ |चंद्रराजचरित्रम् ॥ ॥१६॥ समारभ्य, लक्ष्यबिन्दुश्च साध्यते । कृताऽमृताऽनुष्ठानास्ते, चिदानन्दस्वरूपिणः ॥१२ ।। स्वस्वरूपं ततः प्राप्या-ऽनन्तकाल- चतुयानास समावृतम् । लभन्ते केवलज्ञानं, त एव तत्त्ववेदिनः ॥ १३ ॥ अनिलेश्यास्ततः प्रान्ते, कृत्वा योगनिरोधताम् । एरण्डवीजब- सप्तमः त्यक्त्वा, देहं यान्ति परां गतिम् ॥ १४ ॥ साधनन्तस्थितिं लब्ध्वा, जीवो नावर्त्तते पुनः । यत्र संसारमूलानां, कर्मणां सर्व- सर्गः॥ दालयः ॥ १५॥ तस्माद्भोभव्याः ! व्याबाधविकलमक्षयसुखंसमीहमाना अहिंसामूलंसद्धर्ममाराधयत । यतः पठितं श्रुतश्च शास्त्रं, गुरुपरिचरणं गुरुतपश्चरणम् । घनगर्जितमिव विपुलं, विफलं सकलं दयाविकलम् ॥ १ ॥ अतो| दयाहीनधर्मोन साध्यते । यतः-अहिंसासंभवो धर्मः, स हिंसातः कथं भवेत् । न तोयजानि पद्मानि, जायन्ते जातवेदसः ॥१॥ तस्माद्दयामूलसर्वज्ञप्रणीतधर्ममनाराध्य प्राणिनःशिवसुखनैव प्राप्नुवन्ति, यतः-अपूर्वमुखमिच्छन्तो-भव्याः ? भावसमन्विताः । सर्वज्ञकथितं धर्म, निषेवध्वं यथाविधि ॥१॥ शान्तं सुधारसं पीत्वा, तत्वदृष्टिविधीयताम् । यत्यतां कर्ममोक्षायऽ-भीष्टसिद्धियतो भवेत् ॥ २ ॥ करस्थकङ्कणं दृष्टु-मादर्श इव निष्फलम् । अन्यदृष्टान्तमत्रार्थे, मत्तोऽनुभविनोयुधाः । ॥३॥ एवंश्रीमुनिसुव्रतस्वामिनःसुधामयींदेशनांसमाकर्य चन्द्रराजप्रमुखाःसर्वे सभ्या उल्लसितचेतसोबभूवुः । वैराग्यवासितान्तः | करणाः केऽपि यथोचितव्रतनियमजिघृक्षवोजातास्तदानींचन्द्रराजोरचिताञ्जलि समुत्थाय प्रभुप्रणिपत्य पृच्छति-कर्मणाकेनमन्माता, कुकुटं मां विनिर्ममे । नटैः सार्द्ध ममावासः, कथं जातो जगत्प्रभो ? ॥ १॥ प्रेमलासन्निधौ केन, कर्मणान्यवसं सुखम् । * सिद्धाद्रिसंगतोई द्राक्, कथं मानवतां गतः ॥ २॥ हिंसकेन कथं छद्म, विहितं कनकध्वजः । कर्मणा केन कुष्ठित्वं, प्राप्तवान्परमेश्वर? ॥३॥ गुणावल्याः पुनर्योगो,-ऽभवन्मे केन कर्मणा । प्रभो ? मत्संशयान्सर्वान् , छिन्धि ज्ञानाऽसिना द्रुतम् ।।४।। ॥१६॥ For And Persone ly Page #335 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 900904-03+-+4.0K+++++*03 www.kobatirth.org सर्वान्भावान्भवान्वेद, भवान्धौ पोतसन्निभः । किञ्चिन्नासीत्तवाज्ञातं, त्रैलोक्यं कलितं त्वया ॥ ५ ॥ इतिचन्द्रराजस्यविज्ञप्तिं - निशम्य जगत्प्रस्तत्पूर्वभवस्वरूपं वक्तुं प्रारभत. जम्बूद्वीपेऽस्ति भरत - क्षेत्रमक्षीणसम्पदम् । विदर्भनामादेशोऽस्ति तत्र धान्यादिसंभृतः ॥ १ ॥ तिलकीभूततिलका - पुरी तत्र मनोहरा । मदनभ्रमनामा तां, प्रशास्ति विजयी नृपः ॥ २ ॥ तस्य भार्याऽस्ति कमल-माला विद्युत्समप्रभा । तत्पुत्री कल्पवल्लीव, नाम्ना तिलकमञ्जरी || ३ || सा मिथ्यामतिरावान्या द्रच्याऽभदयविमूढधीः । जैनधर्मं सदा द्वेष्टि, दुरन्तेन स्वकर्मणा ||४|| तेन जैनधर्मस्य नैवहानिः किन्तु स्वयमेवदुरन्तदुःखभाजनं भवति, तथाच न मक्षिका चन्दनपादपप्रिया, न तत्प्रभावः चयमेति तेन वै । तथैव जैनं मतमाद्विषञ्जनो विहन्यते मोहमदादिवैरिभिः ॥ १ ॥ मद्येन सिञ्चिता राजन् विषवल्लीव कन्यका । पितृभ्यां पाल्यमाना सा बर्द्धते प्रतिवासरम् ॥ २ ॥ कस्तूरिकागन्ध इवातितीव्रो - रसोन के तन्मनसि प्रकृष्टः । श्रीजैनधर्मः शिवसिद्धिदाता, न प्रादुरासीद्विपरीतभावे ॥ ३ ॥ अथ तस्य नरेन्द्रस्य, सुबुद्धिः सचिवाग्रणीः । रूपलावण्यसंपन्ना, रूपमत्यस्ति तत्सुता ॥ ४ ॥ मातुः स्तन्यं पिवन्ती सा जैनतम्वरसं परम् । आस्वादयत्स्वबुद्ध्याऽपि, सुकृतं हि सदा फलेत् || ५ || सुधारसेन संसिक्ता, कल्पवल्लीव साऽनिशम् । पितुः प्रयत्नतो वृद्धिं, प्रयाति प्रतिवासरम् || ६ || साध्वीसङ्गेन सा बाला, शास्त्राभ्यासरताऽभवत् । विज्ञातनवतच्चार्था, जिनपूजादिकं व्यधात् ॥७॥ साधुसाध्वीगणेभ्यश्च प्रत्यहं भक्तिसंयुता । दत्त्वा निर्दोषमाहारं, स्वयं भुङ्क्ते सुखेन सा ॥ ८ ॥ अथैवं वर्त्तमानयोस्तिलकमञ्जरी रूपमत्योः पूर्वभवसम्बन्धेन दृढतरा प्रीतिर्जाता, क्षणमप्युभे वियोगंन सहेते, अन्यदाभिन्नतांमन्वाने ते रहसि चिन्तयतः । श्रावयोरीदृशोऽप्रतिमः स्नेहोभिन्न पर्तिवरिष्या वस्तर्हि कथंस्थास्यति । तस्मादावाभ्यामेक एव For Private And Personal Use Only Acharya Shri Kasagarsun Gyanmandir ••••••K• →→→→*O*<*< (-)13-*-***-- Page #336 -------------------------------------------------------------------------- ________________ ShriMahavir JanArchanaKendra www.kobabirth.org Achana changanya ॥ चंद्रराज- चरित्रम् ॥ चतुर्थोडासे सप्तमा सर्गः॥ ॥१६॥ पतिवरणीय इतिनिश्चयस्ताभ्यांविहितः । मिथ्यात्वधर्मरतांतिलकमञ्जरीमजानन्त्या रूपमत्याऽयंस्नेहोविहितः, ततस्तद्वृत्तान्तंतया शनैःशनैर्विज्ञातम् । परन्त्वतिदचा सा तद्वृत्तान्तस्नेहभङ्गभयान प्रादुश्चकार, सचिवस्य गृहे तु साच्या प्रतिदिनमाहारादिकंसमानेतुं समायान्ति, गुरुभक्तिमती रूपमती वन्दित्वा सविनयंताम्योभक्तपानंवितीर्य कतिचित्पदानि तत्पृष्ठतोगत्वा पश्चात्स| मायाति, अर्थकदा तद्गृहगता तथाविधातद्भक्तिं विलोक्य जातरोषा तिलकमञ्जरी सचिवसुतांनिजान्तिके स्थापयित्वाऽवदत् । इमा आर्या महाधृष्टा-मलीनवसनासनाः । बकध्यानं प्रकुर्वन्त्यो-वञ्चयन्तीतराञ्जनान् ॥१॥ आसामदर्शनं श्रेष्ठं, संगतिः श्रेयसी न वै । धूर्तानां धर्महीनाना, प्रवेशोऽप्यशुभङ्करः ॥ २ ॥ चूर्णेन मन्त्रितेनैता-वञ्चयन्ति भवादृशीः । मृषा| वारिता लोके, क्लेशमुत्पादयन्ति च ॥ ३ ॥ लुण्टितं नगरश्चैतत् , वञ्चिताः काश्चनस्त्रियः । वशीकुर्वन्ति लोकांस्ताः, | सातप्रश्नपुरःसराः॥ ४ ॥ मूषकानां शतं हत्वा, मार्जारी पट्टसंस्थिता । तद्वदार्या इमा जाता-गार्हस्थ्यकृपणाशयाः ॥ ५ ॥ मिष्टभोज्यमभीप्सन्त्य-स्त्वामध्यापयितुं सदा । आगच्छन्ति निजख्याति, कालन्त्यो धर्मदम्भतः ॥ ६॥ कुलीनानामनोंडस्ति, तत्सङ्गोऽपि चणात्मकः । मिलन्ति ताश्चतस्रश्चेत् , कुर्वन्त्युद्वसितं जगत् ।। ७।। गृहीतपात्रकास्ताच, पर्यटन्त्यो गृहे गृहे। यथेच्छ भोजनं लब्ध्वा, तृप्तिमामन्वते स्वतः ॥ ८॥ बन्दसे तत्पदाम्भोज, पूज्यभावेन पालिके! । त्वामपि तयिष्यन्ति, नचेद्दत्सेऽनपानकम् ॥ ६ ॥ अतस्तासां संसर्ग निषेधयामि, मुण्डितशिरसः सर्वथाऽविश्वसनीयाः । तस्मादेवाहमपि तेभ्यो दूतस्तिष्ठामि ॥ इतिश्री चन्द्रराजचरित्रे चतुर्थोल्लासे सप्तमः सर्गः ॥७॥ ॥१६॥ For Private And Personlige Only Page #337 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ***-**6 www.kobatirth.org इत्थंतिलकमञ्जर्या वचनं श्रुत्वा रूपमती सविस्मयंप्राह-भगिनि ! त्वमिदं ब्रूषे, सहसा कन्पितं वचः । महाव्रतजुषां तासां न जानासि गुणान्स्वयम् ॥ १॥ विजित्य लोभमोहांस्ताः संवेगसरसस्तटे । राजहंस्य इवाजत्रं, रमन्ते शुद्धवृत्तयः ||२|| तासामुपकृतिं भूरिं, विस्मर्त्तु प्रभवामि नो । ममोपकारकारिण्य-स्ता एव प्रतिवासरम् ॥ ३ ॥ यदि तदूषणं व्यर्थ, पश्यामि काय मे । जायते त्वन्तु तत्पापं प्रचालयसि निन्दके ! ॥ ४ ॥ ताभिस्तत्वोपदेशेन, उद्धताऽस्मि मवार्णवात् । सर्वकन्याणमिच्छन्त्यः, स्वस्तिमत्यो मवन्तु ताः ॥ ५ ॥ जन्मान्तरगता काले, तासां सेवामनुत्तमाम् । स्मरणीयगुणा एता, वन्दनीयाः पदे पदे ।। ६ ।। किञ्चशीलव्रतजुषां साध्वीनामुभयत्रानर्थदायिनी गर्दा कदाचिदपि न विधेया, यतः - शीलगुणः सर्वोत्तमोनिर्दिष्टः शास्त्रेषु । तथाच - शीलं नाम नृणां कुलोन्नतिकरं शीलं परं भूषणं, शीलं ह्यप्रतिपाति वित्तमनघं शीलं सुगत्यावहम् । शीलं दुर्गतिनाशनं सुविपुलं शीलं यशः पावनं, शीलं निर्वृतिहेतुरेव परमः शीलं तु कम्पद्रुमः ॥ १ ॥ शीलवतीनां साध्वीनां निन्दाविधायिनांनिजसुकृत तरुर्विलीयते । एवंमन्त्रिसुतोक्तिमा कर्ण्य नृपसुता मौनमाधाय स्वस्थानंगता, द्वितीयस्मिन्दिने तथैव तिलकमञ्जरी रूपमतीमिलितुं समागता, तदानींसा मौक्तिकहारमग्रध्नात् । उभे सख्यौ प्रमोद गोष्टींकर्त्तुलग्ने, तावन्मध्याह्नममयोजातः भिक्षार्थिन्येका साध्वी मन्त्रिगृहमभियाता, तांविलोक्य परिहृतवार्त्तालापा रूपमती प्रमोदमावहन्ती ससंभ्रमं मोदकादिकेन तामलाभयत, पुनः साऽपवरके गत्वा घृतमानीय सविनयंमहताग्रहेण तांप्रायच्छत् । साध्व्याऽपि तस्यै प्रतिलाभोदत्तः, रूपमती विहिताञ्जलिर्भावनां भावयति - सम्पत्तौ नियमः शक्वौ, सहनं यौवने व्रतम् । दारिद्र्ये दानमत्यल्प - मतिलाभाय जायते || १ || निर्माग्यो विभवान् वप्तुं, सप्तचेत्र्यां न युज्यते । यत्र पत्रादयोऽप्युप्ताः फलं यच्छ For Private And Personal Use Only Acharya Shri Kasagarsun Gyanmandir ********* Page #338 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ||चंद्रराजचरित्रम् | ॥ १६२॥ **•--•*(-)*•~• www.kobatirth.org Acharya Shri Kaassagarsun Gyanmandr For Private And Personal Use Only 13+3+++******+*-3-*03-03-** न्ति वाञ्छितम् || २ || सारं तदेव सारं, नियोज्यते यञ्जिनेन्द्रभवनादौ । अपरं पुनरपरधनं, पृथ्वीमलखण्डपिण्डं वा ॥ ३ ॥ किञ्च – अतिथिर्यस्य भग्नाशो - गृहात्प्रतिनिवर्त्तते । स तस्मै दुष्कृतं दत्त्वा पुण्यमादाय गच्छति ॥ ४ ॥ जीवति स जीवहो, यस्य गृहाद्यान्ति नार्थिनो विमुखाः । मृतकवदन्यजनोऽसौ दिनानि पूरयति कालस्य ॥ ५ ॥ तिथिपर्वोत्सवाः सर्वे त्यक्ता येन महात्मना । अतिथिं तं विजानीयाच्छेषमभ्यागतं विदुः ॥ ६ ॥ किंच - यद्वस्तु तथाविधे सत्पात्रे विती - र्यते तदेव सफलम् । यतः - चारित्रं चिनुते धिनोति विनयं ज्ञानं नयत्युन्नतिं पुष्णाति प्रशमं तपः प्रबलयत्युलासयत्यागमम् | पुण्यं कन्दलयत्यधं विदलति स्वर्ग ददाति क्रमा - निर्वाणश्रियमातनोति निहितं पात्रे पवित्रं धनम् ॥ १ ॥ इत्यज्ञातस्वरूपोयोमूढ ईदृक्साधुसाध्वीनां गुणानुपेक्षते तज्जन्म वृथैवेति स्वयं सा मन्यते । तदानीं श्रमणायाम सूर्यावहमाना सा नृपकुमारी तदीयस्थालस्थितंताटङ्ककेनाऽप्यलक्षिता साध्या उत्तरीयेऽवध्नात् । भक्तिवासितमना रूपमती तु द्वारंयावत् साध्वीमनुव्रज्य विहितनतिः पश्चात्समागता । ततः सा ताटङ्कशून्यं मौक्तिकस्थालंपश्यन्ती जगाद - राजसुते ! भवत्या मम कर्णभूषणं गृहीतमतस्तच्छी मे समर्पय, किमेवं मामुपहससि १ तेनैव तवार्थश्चेदिदं द्वितीयमपि सुखेन गृहाण, यतः न मे त्वत्तोऽधिकं किञ्चित् सत्यं पार्थिवनन्दने ! । कायेन मनसा वाचा, वाञ्छन्त्यास्तव सङ्गतिम् ॥ १ ॥ नृपनन्दिनी प्राह-उपहासरता नाहं, विषादोत्पादकं हि तत् । स्वद्भूपणं मया नैव, गृहीतं विद्ध्यसंशयम् ॥ १ ॥ परन्तु घृतमानेतुं प्रविष्टा त्वं गृहान्तरे । त्वदार्यया तदेवैतत् गृहीतं गुप्तचेष्टया ॥ २ ॥ कार्यव्यग्रतया चैत- दकृत्यं नेक्षितं त्वया । तद्धर्ममनुपश्यन्त्या, मया साचाद्विलोकितम् ॥ ३ ॥ सत्यप्येवंतत्रदुःखजनकत्वात्सा वार्त्ता मया त्वदग्रे न प्रकाशिता, यतः - मर्मप्रकाशने येषां मानसं दुःखितं भवेत् । ॥१६२॥ चतुर्थोल्लासेऽष्टमः सर्गः ॥ Page #339 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 1064-93••*.03+++++**** www.kobatirth.org तदनुच्चारणं शास्त्रे, संमतं सुखदायकम् ॥ १ ॥ धर्मान्धधिया मयि चौर्यकलङ्कं मुञ्चन्त्या त्वया किमपि न विचारितम् ? आमोकोऽन्योऽपरच निबध्यते, उदरार्त्तिना महिषः पीड्यते तदधिपतिस्तप्तमुद्रयाऽङ्कयते, तद्वदिदंजातम् । शपथपूर्वकंनिवेदयामि, त्वदवर्तसो मया नैव गृहीतः, किमन्यत्कथयामि सर्वथा मयि निःशङ्कभावेन वर्त्तस्व, श्रवणाऽनतद्भिरंनिशम्याकुलितमानसा रूपमती जगौ - सखि ? मद्भूषणं त्वश्वे - नागृहीस्तद्वरं शुभे ? | मदार्थिकां सुधा कस्मात्कलङ्कयसि शोभनाम् || १ || ईवृक्कूटं प्रजल्पन्त्याः, कस्तवार्थोऽस्ति साम्प्रतम् । अधर्म्यवचनारम्भा - तुष्णींभावो मतो वरम् ॥ २ ॥ श्रहेतुकः समारब्धो विद्वेषो विभवाञ्छया । मदार्थिका सदा शुद्धा, धर्मवर्त्मनि संस्थिता ॥ ३ ॥ अपवादरतायास्ते, जिह्वा किं न स्खलत्यहो ? । नृपान्वये प्रसूताऽसि, किमवद्यं प्रजल्पसि । ॥ ४ ॥ तृणमात्रमपि क्षित्या-मदत्तं नैव काङ्क्षति । साऽवतंसं कथं लाति, गृहीत्वा तेन किं फलम् || ५ || मणिरत्नानि सन्त्यज्य, सा तु दीक्षाव्रतं ललौ । शुभचारित्रसंपन्ना धर्म्यकर्मरताऽनिशम् ॥ ६ ॥ किञ्च - निःशङ्कभावां विदितप्रभावां, विश्वासपात्रीं जनसंस्तुतां ताम् । नाईन्ति विप्रप्रमुखास्त्वदीयाः, पूज्यप्रभावा भुवि भ्रमन्तः ॥ ७ ॥ तदीयत्रतभूषाग्रे, ताटङ्कं कियदस्ति तत् । तासां शीलवतीनां तु, शीलमेव विभूषणम् ॥ ८ ॥ नेक्षन्ते धनसम्पत्ति, त्रिधा चित्तनिरोधिकाः । दृष्टिपूतं पदं भूमौ चिपन्ति ता महत्तराः ॥ ९ ॥ वस्त्रग्रन्थि न बध्नन्ति, घृतधर्मक्रियाः सदा । भिक्षानं केवलं शुद्धं, गृहन्ति, जीवनप्रदम् ॥ १० ॥ अदत्तं नैव गृह्णन्ति, वस्तुमात्रं सुमेधसः । उदारचरितानां हि, क्षुद्रबुद्धिर्न विद्यते ॥ ११ ॥ यतः सञ्चारित्रवतां लोके, प्राप्तव्यं नावशिष्यते । चिन्तामणिः स्वयं पूर्णो ऽपरं नापेक्षते कचित् ||१२|| तोमदीयविभूषणंसा कथमपहरति ? त्वमसत्यवादिनी प्रतिभाससे, राजसुता भणति - धर्माभासमानिनि १ अधिका 25 For Private And Personal Use Only Acharya Shri Kassagarsuri Gyanmandir ****→**-**-**- →→→**®*-*-*-*) Page #340 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ॥ चंद्रराजचरित्रम् ॥ ॥ १६३ ॥ +/++13/08 www.bbatirth.org धिकंमा वद, मद्वचने सन्देहवेत्तदुपाश्रयंत्रजागः, तद्वसनग्रन्थिनिर्भिद्य त्वदवतंसंदर्शयामि चेदहंसत्यवादिनी त्वया मन्तव्या, स्वीकृततद्वचना रूपमती तथा सार्द्धमुपाश्रयमगमत्, तदानींसच्चरिता सार्या विहितेर्यापथिकी गोचरीमालुलोच । तदन्तिकप्रदेशमासाद्य भक्तिभरभुग्न शिरा मंत्रिसुता कृतवन्दनका तुष्णींतस्थौ, साध्वी जगाद - क्षणमेकंबहिस्तिष्ठ, अद्यास्माकं गोचर्याविलम्बोजातोऽस्ति, गाथा शिक्षितव्या चेत्पश्चाचे दास्यामि, इतिसाध्वीवचनं निशम्य रूपमतीविनीतामुपाश्रयाद्वहिर्यान्तीं राजपुत्री साक्षेपंवदति, धूर्चे ९ बहिः कुतोव्रजसि ? कार्यन्त्वत्रैव वर्त्तते, एवंबुवाणा सा तत्रैवतांरुरोध, विवदमानयोस्तयोः कलकलध्वनिश्रुत्वा साध्वी शङ्कितमानसा व्यचिन्तयत्, अद्य किमेव मियंविवदति, नवीनंकिमपि विद्यते १ तावन्नृपाङ्गजाऽवदत् – आर्ये ? भिक्षाटनं कस्मा - च्छिक्षितं तव को गुरुः । नवीनमीदृशं येन, चौर्यकर्म सह स्थितम् ।। १ ।। धर्मचारिणि ? महाव्रतधारिण्यपि त्वमदत्तादानातिचारंकिंन जानासि १ यतश्वोक्तम् – यन्निर्वर्त्तितकीर्त्ति - धर्मनिधनं सर्वागसां साधनं, प्रोन्मीलद्वधबन्धनं विरचितक्लिष्टाशयोद्बोधनम् । दौर्गत्यैकनिबन्धनं कृतसुगत्या श्लेषसंरोधनं, प्रोत्सर्पत्प्रधनं जिघृक्षति न तद्धीमानदत्तं धनम् ॥ १ ॥ तथाच - वरं वह्निशिखाः पीताः सर्पास्यं चुम्बितं वरम् । वरं हालाहलं लीढं, परस्वहरणं न तु ॥ २ ॥ किञ्च – चौरथौरापको मन्त्री, भेदज्ञः काकक्रयी । श्रन्नदः स्थानदवेति, चौरः सप्तविधः स्मृतः ॥ ३ ॥ अतःसुमेधसोऽदत्तंधनंये वर्जयन्ति ते सर्वत्र सुखंलभन्ते यतः - श्रदत्तं नादचे, कृतसुकृतकामः किमपि यः, शुभश्रेणिस्तस्मिन् वसति कलहंसीव कमले । विपत्तस्माद्दूरं, व्रजति रजनीवाम्बर मणेर्विनीतं विद्येव, त्रिदिवशिवलक्ष्मीर्भजति तम् ॥ १॥ अतस्त्वंप्रत्यर्पय मे ग्रहणकं वितथवादिनींमां माजानीहि प्रथमतस्त्वामहं जानामि, For Private And Personal Use Only Acharya Shri Kassagarsuri Gyanmandir *******0/403084 चतुर्थोलासेटमः सर्गः ॥ ॥ १६३॥ Page #341 -------------------------------------------------------------------------- ________________ त्वत्कृते घृतमानेतुं, गृहान्तः प्रविवेश मे । सखीयं गृहीतं तावत् , प्रच्छन्नं भूषणं त्वया ॥१॥ मया प्रत्यक्षतो दृष्ट, | त्वत्कर्म निन्दितं जनैः । नाऽऽविष्कृतं तदानीं त-मत्सखीस्नेहरोधतः ॥२॥ त्वच्छिम्यया मुधा चौर्य, मयि क्षिप्तं महत्तरे। | तस्मादिदानी सबुद्ध्या, प्रदेहि तद्विभूषणम् ॥३॥ नो चेत्सर्वत्र तेऽकीर्ति, घोषयिष्यामि साम्प्रतम् । निजाक्षेपं विमृढोऽपि, सहते न किमु प्रधीः॥ ४॥ प्रविदितजैनसमया विमाया साध्वी तदीयकूटगिरंनिशम्य व्याकुलिता व्याजहार–राजपुत्रि! नरेन्द्रस्य, कुले जातासि किं मुधा । वदन्ती लजसे नैव, साध्व्याचारविमूढधीः ॥१॥ मया किमपि नानीतं, संशयस्तव चेन्मम । पात्रादिकं विलोक्यैत-निर्णयं कुरु सत्त्वरम् ।। २॥ कीदृग्विधोऽवतंसस्ते, नाहं जानामि तत्कथाम् । पनगारत्वभाजां | हि, कियत्कार्य तथाविधैः ।।३।। सरोषा राजसुता पुनर्बभाषे-प्रपञ्चबहुला बढ्य-स्तादृश्यो लोकिता मया । तदेतद्दीयतां शीघ्र, स्वहितं यदि वाञ्छसि ॥ १॥ इति तद्वचनप्रहारजर्जरिताऽपि तद्वार्तामजानन्ती साध्वी दीनवदना तुष्णींतस्थौ, ततोराजपुत्री प्रकुपिता स्वयमेव तदन्तिकंगत्वा तदुत्तरीयनिब«विभूषणंछोटयित्वा रूपमत्यै प्रददौ । अथसाध्वीमवहेलयन्ती भूपात्मजा सत्यवादरतेव मंत्रिसुतामुपदिदेश-सखि ! मुग्धाऽसि नूनं त्वं, धर्माऽधर्म न बोधसे। इतः प्रारभ्य साध्वीना, न कार्या संगतिस्त्वया ॥१॥ विज्ञाततत्प्रपश्चा रूपमती जगौ-नृपात्मजे? तवैवैषा, विद्यते कूटकल्पना । साध्वीयं सर्वथाऽकार्य, नाचरद्धर्मचारिणी ॥ १॥ इयं शीलवती साध्वी, विद्यते सरलाशया । कदाचिदपि नो चौर्य, त्रिधा काऽपि समाचरेत् ॥ २॥ ततःसा साध्वींप्रार्थयन्ती प्राह-पूज्ये ? त्वं शुद्धभावाऽसि, धृत्यं राजकन्यका। मिथ्यात्ववासिता धर्म-द्वेषिणी त्वां मुधाऽऽधिपत् ॥१॥ अतस्त्वया सुखेनैव, स्थातव्यमत्र निर्भयम् । धर्मकचेतसां चिन्ता, लौकिका नैव बाधते ॥२॥ एवं निजायिकामुवा, For Private And Persone ly Page #342 -------------------------------------------------------------------------- ________________ www.kobahrth.org Achanach Kasagarten Gym ***.) ॥चंद्रराज- चरित्रम् ॥ ॥१६४॥ सा जगाम निजालयम् । खस्थानं राजकन्यापि, विलक्षवदना ययौ ।।३॥ स्वनैपुण्यं ख्यापयितुकामाया राजसुतायाःसकल- चतुर्थोलामनोरथःसफलोनाऽभवत् , यतः-दुर्जनानां च सर्पाणां, चौराणां प्राणघातिनाम् । अभिप्राया न सिद्ध्यन्ति, तेनेदं वर्तते सेऽष्टमा जगद् ॥ १॥ अथ धर्मधना विशुद्धचरिता सा साध्वी निर्हेतुकंकलङ्कितंनिजात्मानमनुस्मरन्ती दुरन्तदुःखार्णवे निपतिता * सर्गः ॥ पुनश्चिन्तयति-वृत्तान्तमेतद्वितर्थ मदीयं, सर्वत्र विस्तारमहो? गमिष्यति । मुधा वदन्त्या हि नरेन्द्रपुण्या-न मंस्यते कोऽपि विरुद्धवादम् ॥१॥ किं तेन जीवितेनाऽपि, येन निन्दा भवेजने । अपवादजुषां लोके, जीवनान्मरणं वरम् ॥ २॥ इति सकल इंजीवितमनिच्छन्ती सा स्वस्थानस्थिता भारपट्टे रज्जुना निजात्मानमुद्वय निरालम्बंमुमोच, अहो! चारित्रवन्तोऽपि, रोषपङ्कपराजिताः । अकृत्यमपि कुर्वन्ति, दुर्गतिक्षोभसाधनम् ॥ १ ॥ ततस्तदुपाश्रयनिकटस्थायिनी सुरसुन्दरीनामा काचिद्वनिता विज्ञाततद्वृत्तान्ता सत्वरंतत्र समागत्य साध्व्याः कण्ठपाशंछित्वा भूतले तां स्थापयामास । ततःशीतोपचारैस्तांसावधानांविधाय सामवचनैःसान्त्वयन्ती सा भोजनमकारयत् । अथ साध्यपि शान्तरोषा विज्ञातनिजाचारा समतागृहे निवसन्ती निरतिचारचारित्रमपालयत् । नृपसुता तिलकमञ्जरी तु तथाविधावर्णवादजन्यदुष्कर्मणा निविडंकर्म बबन्ध, ततस्तयोस्तिलकमञ्जरीरूपमत्योनिरन्तरंजैनशैवतचेषु विवादोजायते. उभेऽपि स्वस्वमताग्रहं न मुश्चतः । यथावसरमुभेऽपि स्वस्वधर्मानुष्ठानंकुरुतः, यतः-धर्मादेव मनःशान्ति-धर्म एव गतिप्रदः । तसादात्मार्थिना सम्यग् , धर्मः सेव्यः परीक्ष्य वै ॥१॥ अर्थकदा वैराटाधिपतिर्जितशत्रुनामनृपतिर्निजाङ्गजशूरसेनकृते रूपगुणैस्तदनुरूपांतिलकमञ्जरींमागयितुंतिलकापुरीप्रति निजमन्त्रिणंप्रेषीत् । सोऽपि निरन्तरप्रयाणेन तत्र गत्वा मदनभ्रमभृपंप्रणम्य विनीतोनिजवृत्तान्तज्ञापयामास, नृपतिस्तद्रिं समाकण्ये * ॥१६४॥ . For Private And Personale Only Page #343 -------------------------------------------------------------------------- ________________ ShriMahavir Jain ArachanaKendra Achh agan Gyaan निजाङ्गजारहसि नीत्वा तदपृच्छत् । साऽपि व्रीडांतनुकृत्य निजगाद, तात? मे सखी रूपमती तं वरंवाञ्छति चेदावामुभे युगपत्तंवृणीवः । यतोबाल्यावस्थायामेवावाभ्यामुभाभ्यामकोवरोवरणीय इतिसङ्केतोविहितोऽस्ति, येनावयोर्वियोगो न भवेत् । मदनभ्रमस्तत्कालमेव निजमन्त्रिणसमाहूय तद्वत्तान्तंव्यजिज्ञपत्. मन्त्रिणा भणितं-राजन्नासिन्विषये मे कश्चिद्विरोधः, मत्पुच्या अपि योग्यसम्बन्धःसर्वथाऽभिमतः, उचितयोगःकेषां न श्लाघ्यः ? ततोऽञ्जसा वैराटमन्त्रिणनिजान्तिके समाहूय मदनभ्रमः स्वाऽभिमतनिवेदयामास-मत्पुत्र्या मन्त्रिपुत्र्याश्च, विवाहः सह निश्चितः। शूरसेनकुमारेण, तर्जितानङ्गमूर्तिना ॥१॥ ततो वैराटमन्त्रीशो-मोदमानो भृशं हृदि । देवज्ञश्च समाहूय, पपृच्छ लग्नवासरम् ॥२॥ सोऽपि शुद्धमहायोगं, निश्चित्य लग्नमुत्तमम् । न्यवेदयत्सभामध्ये, स्वीचक्रुस्तन्नरोत्तमाः ॥ ३ ॥ अथ वैराटमन्त्रीशः, प्रणतो विहिताञ्जलिः । धराधिपमनुज्ञाप्य विराटनगरं ययौ ॥४॥ खस्वामिनं प्रणम्याथ, तद्वृत्तान्तमुवाच सः । तन्निशम्याऽभवत्सोऽपि, भृशं रोमाश्चितो नृपः ॥ ५॥ लग्नाहे | सन्निधौ याते, विवाहोत्सवमातनोत् । सज्जयामास हस्त्यादि-वाहनानि नरोत्तमः॥६॥ महताऽऽडम्बरेणैष,-शूरसेनकुमारकः । जन्ययात्रावृतश्चक्रे, प्रयाणं पितृसंगतः ॥७॥ वैराटाधिपतिर्दृष्टः, संगतस्तिलकापुरीम् । आतोद्यध्वनिभिः सर्वे, दिक्चक्र गजेयनशुभेः ॥८॥ मदनभ्रमभूपालः, समहोत्सवमुत्सुकः । प्रवेशं कारयामास, नगरे मण्डिते निजे || ६ || ततो लग्नक्षणं प्राप्य, पुरोधा विधिनोभयो। पाणिग्रहं जनानन्द, वरवध्वोरकारयत् ॥१०॥ करमोचनवेलायां, भूपेन मन्त्रिणा तथा । गजाश्वरथरत्नादि, वराय बहुधार्पितम् ॥११॥ शूरसेनो धृतोत्साहो-भार्याद्वयसमन्वितः। जगाम स्वपुरं लोका-मो. दयन्परिवारयुक् ॥ १२ ॥ उभेपि वध्वौ श्वश्रूश्वशुरयोमर्यादापालयन्त्यो गृहकार्याणि कुर्वन्त्यौ निजस्वामिनंभोगविलासेन For Private And Personlige Only Page #344 -------------------------------------------------------------------------- ________________ चंद्रराज- चरित्रम् ।। चतुर्थोऽधासे नवमः सर्गः॥ ॥१६॥ प्रीणयतः । श्वश्रूश्चगृहमारक्षम वधूद्वयंविज्ञाय तयोनिहितगृहकर्मा स्वयंनिश्चिन्ता बभूव. इतिश्री चन्द्रराजचरित्रे चतुर्थोल्लासेऽष्टमः सर्गः ॥ ८ ॥ ततस्तेऽपि यथाऽवसरंगृहकृत्यंनिष्पादयन्त्यो स्वस्वधर्मसाधयतः । कुलवधूनामयमेव सदाचारः । एवमुभे सख्यौ परस्परमानन्दमनुभवन्त्यावपि सतनं विवादव्यसनं न मुञ्चतः । धर्मवााविनोदे च विभिन्नमानसे विशेषतस्ते तिष्ठतः, यतःसञ्जातसपत्नीत्वेन तयोः कारणान्तरंसमायातम् । सपत्नीशूलयोर्मध्ये, वरं शूला न चेतरा । शूलया पीब्यते काले, दहत्याद्या पदे पदे ॥१॥ सुन्दराङ्गचावुभे भगिन्यावपि समानपतिके मिथोभूयांसंविद्वेषमावहतस्तर्हि अनयोःकिमुवक्तव्यम्-कस्मिंश्चिदपि वस्तुनि युगपदभिलाषवतो.रबुद्धिर्जायते, यदेकञ्च वस्त्वेकस्मिन्समये द्वयोरुपभोगसाधनकथंभवेत् ? उत्पद्यमानः स क्लेशस्तयोःप्रति* वासरंवर्द्धत एव, यतः--सपत्नीत्वसमं दुःखं, जगत्यन्यन्त्र विद्यते । भगिनीति जनास्तस्मिन्-व्यवहारपरा मुधा । १॥ किञ्च द्वे मार्य यस्य वर्तेते, तस्य जन्मैव निष्फलम् । वैषम्यभावनां दृष्ट्वा, कस्य द्वेषो न जायते ! ॥२॥ स्वप्नेऽपि सुखलेशोऽपि, द्विभार्यस्य भवेन हि । दुःखान्तो हि सुखाभासो-वेद्यते दीनताजुषा ।। ३ ॥ तथाहि--अर्धाङ्गे पार्वती विभ्र-गङ्गाश्च शिरसा दधत् । लोकेशोऽपि भवानीशः, परिभ्रमणमासदत् ॥ ४॥ शूरसेनकुमारस्तु, स्वकर्मकुशलः खियो । ताम्बूलानीव ताम्बूली, समदृष्ट्या निरीक्षते ॥५॥ तथाऽपि वाताहततूलायुगलमिव सम्यगवेक्षमाणस्याऽपि तस्य न्यूनाधिकतानिरीक्षमाणेऽप्युभेभाहैं येनिजचित्ते समादधाते । इतोऽन्यदा द्वीपान्तरात्केनचिद्व्याधेन नीलाश्मद्युतिशिखांशिरसि च्छत्रमिव धारयन्ती, रक्तोत्पल नयना, तप्ततपनीयसमचञ्चूपुटा, अन्तरान्तरेश्यामतरपक्षपर्वा मञ्जुलवाङमाधुर्येण सुधामवधीरयन्ती मजुलैका समासादिता। ॥१६॥ For Private And Persone Only Page #345 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra +++******+093 www.kobatirth.org विचिन्तितंतेन --- दीव्यरूपधरा चारु - भाषिणी मोहकारिणी । पक्षिणी शोभते राज-द्वारे किं मे प्रयोजनम् ॥ १ ॥ इतिविज्ञाय तेनैव, मदनभ्रमभूपतेः । मज्जुवाक् मञ्जुला सा हि विनम्रेणोपदीकृता ॥ २॥ काव्यकथाद्यालापेषु लब्धनैपुण्याजनमनांसि रञ्जयन्ती सा राजसद्मनि व्यलसत्, पीयूषसोदरांतद्विरंश्रोत्राञ्जलिना पिबन्नृपतिर्भृशंतुष्टस्ततः स निजसुतायाः क्रीडनार्थ वैराटनगरे तांसुवर्णपञ्जरस्थांप्रेषितवान्, तिलकमञ्जर्यपि तामपूर्वरूपांमधुरगिरंनिरीच्त्यामितप्रमोदमाबभार । अथ निजंकृतकृत्यंमन्यमाना सा नृपात्मजा प्रत्यहं तामेव रमयन्तीसुखेन वासरानत्यवाहयत् । अभिनवखादिमादिस्वादि मपदार्थैस्तांपोपयन्त्ये काकिन्येवानन्दमनुभवतिसा । निजसपत्न्यै रूपमत्यै विनोदितुं क्षणमपि तां न ददाति विनयशालिनी रूपमती तांमार्गयति तदा तिलकमञ्जरी सर्व कथयति, निजपितुर्गृह स्वमपि स्वोचितंगरुन्मन्तं कथंनानयसि ? मयि प्रेमवता मञ्जनकेनेयंमञ्जुला प्रेषिता, स्वपितुःसन्निधौ तन्मार्गणे का लज्जा ? तथाविधंतद्वचनं निशम्य विषष्यमानसा रूपमती सौम्यस्वभावत्वाद्रोषपोषन चकार । यतः -- रोषो हि दोषस्य निदानमाहु-स्त्यजन्ति रुष्टं शुभकारणानि । श्रमङ्गलो दुःस्थितिभाजनं स्या - दारिद्र्यमूलाश्च विपद्गणाः स्युः ॥ १ ॥ अथान्यदा रूपमती तथाविधांमञ्जुलामभीप्सन्ती निजजनकोपरि पत्रंप्रैषीत् । मन्त्रयपि तल्लेखवाचयित्वा सपस्नीदुःखेनेदं पत्रं लिखितमिति निश्चिकाय, ततस्तेन वनगिरिपत्तनाद्यनेकप्रदेशा विलोकिताः, परंतादृग्रूपशालिनी मज्जुला क्काऽपि न प्राप्ता, ततो निर्विशेन मन्त्रिणा चिन्तितं यदीदानींमज्जुलांन प्रेषयिष्यामि तर्हि मदात्मजा भृशं दुःखमवाप्स्यति । अतोयत्नशतैरपि तन्मनोरथं पूरयामीति विचिन्तयता तेन नीलवर्णा सारिकाकृतिर्मनोहारिणी कोशीजातीया काचित्पक्षिणी कुतो - ऽपि समासादिता, ताञ्च सुवर्णपञ्जरस्थांविधाय रूपमत्यै स प्राहिणोत् । साऽपि स्वतातप्रेषितांसुन्दरा कृर्तितांविलोक्य प्रचुरप्र For Private And Personal Use Only Acharya Shri Kailassagarsun Gyanmandir **O***@***-•*•*@ Page #346 -------------------------------------------------------------------------- ________________ ॥चंद्रराज- * चरित्रम् ।। चतुर्थोब्बासे नवमः सर्गः॥ मोदमियाय, यथाकालंपञ्जरात्तांनिष्कास्य स्वयंरमयामास, ताश्चपालयितुमेकंपुरुषं सा न्ययुत, स्वयमपि तद्रक्षणसम्यक्तया विदधाति, यतः-यस्याऽस्ति योऽभीष्टकरोऽपरोऽपि, विभिन्नरूपोऽपि गुणेन हीनः । स एव तत्तोषविधानदचो-न तंविना तिष्ठति स क्षणं वै ॥१॥ कदाचिद्दासिका काचित्-तत्स्वरूपं व्यजिज्ञपत् । अविदन्ती सपत्नीनां, द्वेष तिलकमञ्जरीम् ।। २॥ वज्रप्रहारमिव विषमंतद्वचनमाकलय्य सा भृशंव्याकुलिता जज्ञे, चिन्तितश्च तया कूटकारिण्यामय्यसूयां दधानेपा, निजतातगृहादिमाम् । पक्षिणीमानयदुष्टा-ऽधमाः किं कुर्वते न हि ॥१॥ अहो ! सपत्नीप्रवृत्तिविलक्षणा विद्यते, यदिमे सुखाभिलाषिण्यावेकैकस्या:प्रमोदलेशमपि सोढुंन शक्नुतः। अथैकदा द्वे सपत्न्यौ स्वस्वपक्षिणीगृहीत्वा विवादंकुरुतः, तिलकमञ्जरी प्राह--मामिकी मजुला सुभ्र, रूपसौन्दर्यशालिनी । चेतोहराऽस्ति सर्वेषां, जगदेकविमोहिनी ॥ १॥ तदसहमाना रूपमती पाह--असंभाव्यमिमं गर्व, कुर्वाणा किं न लजसे ? । एकैकस्मात्तितौ वस्तु, घधि कं विद्यते सखि ॥२॥ प्रियभगिनि? किं त्वदीयैव मजुला रम्या नापरा तत्रकिंग्रमाणं? नानुचितंवाक्यंजनाः प्रमासयन्तिवचस्तदेव वक्तव्यं, यत्प्रामाण्यमवाप्नुयात् । मृषावादरतो लोकः, परत्रेह च दुःखभाक् ॥ १॥ कोशीमनुपालयन्त्या रूपमत्या छगणके वृश्चिकःसमारोपितः। अथैकदा स्वस्वपक्षप्रतिपादन्त्यावुभे प्रतिज्ञामकाष्टोम् , रूपाकृतित्वेनोभे समाने दृश्येते, किन्तु यस्याः संभाषणेनैष,-लोको रज्यति सात्त्विकः । तत्स्वामिनी भवेत्पूज्या, तद्दास्यमपरा व्रजेत् ।। १॥ ततोमहोत्सवमयीमिमांप्रतिज्ञांसत्यापयितुकामा तिलकमञ्जरी प्रागेव स्वमञ्जुला वक्तुमादिशत् । साऽपि प्राप्तनिदेशा सकलगीतकलाकोविदा सर्वानरञ्जयत् । ततस्तिलकमन्जरी भूरिमोदमावभार । अथरूपमतीनिजकोशविक्तुं १६६॥ For Private And Personale Only Page #347 -------------------------------------------------------------------------- ________________ समादिशत् , तावत्सा मानुषीभाषामेव न जानाति, पुनर्मधुरवाग्विलासैः परकीयमनःकुतोरञ्जयेत् । मौनमुखींतांविलोक्य विषादमापना रूपमती व्यचिन्तयत्--पालितेयं मुधा कोशी, विषादाय ममाऽभवत् । बाह्यतः सुन्दराकारा, गुणाभासोऽपि दुर्लभः ॥ १॥ अथ जितकाशिस्तिलकमञ्जरी रूपमती वचनप्रहारैरुपद्रोतुंलग्ना, वितथवादरते ? कथमसत्प्रलापैःप्रातिवेश्मिकानपि खेदयसि ? किञ्च--विदग्धवचनालापा, सुन्दराङ्गी क: मञ्जुला | क ? ते कोशी कटुवाना, जनसन्तापकारिणी॥१॥ न कापि मञ्जुलाकारा, पक्षिणी मञ्जलासमा । मुधैव खेदमाधत्से, दैवाधीनमिदं जगत् ॥ २॥ इत्थंतिलकमञ्जरीगदितानिवचनानि सोढुमक्षमा रूपमती दक्षाऽपि निजपक्षिण्यै भृशंचुकोप, तद्रचकस्तदा रूपमतींप्रार्थयमानोवदत् --स्वामिनि ? दीनपक्षिण्या-मस्यां रोषं विधेहि मा । मानवोऽपि स्खलेत्काऽपि, पक्षिणां सौष्ठवं कियत् ॥ १॥ एवमनेकोक्तिभिर्वारिताऽपि सा तमनादृत्य सहसा तत्पक्षाणि मूलतश्चकर्ष, यद्व्यथया निश्चेतना साकोशीषोडशप्रहरान् दुःखसंभारमनुभूया-ध्यानेन मृत्वा मानववंलब्ध्वा वैतात्यगिरौ गगनवल्लभनगाधीशपवनवेगनरेशस्य वेगवतीभार्यायाःकुक्षौ पुत्रीवेन समुत्पन्ना, पूर्णे गर्भसमये वेगवती तामजीजनत् , द्वादशेऽन्हि नरेन्द्रेण वीरमतीत्यभिधानंतस्या विनिर्ममे । ततःप्राप्तयौवनांतापवनवेगोषीरसेनाय प्रायच्छत् । अप्सरोभ्यः समासादितविविधविद्या सा निजभर्तरि दिवंयाते स्वयमेव राज्यासनमारूढाऽस्ति । रूपमत्याः दास्या प्रान्तसमये कोशींनमस्कारमन्त्रःश्रावितस्तत्प्रभावेणानया मानवत्वादिसंपदासादिता । अथविहिततत्संस्कारा विदिततचा रूपमती पश्चात्तापमकरोत् । धिगस्तु मां साहसकार्यकारिणी, लब्ध्वाऽपि जैनं मतमद्वितीयकम् । वधेन चास्याः कतमा गतिर्मम, निरागसो निर्दयताजुपः प्रभो ? ॥१॥ अथ मिथ्याचोपहतमानसा मानशालिनी दुराशया For Private And Personale Only Page #348 -------------------------------------------------------------------------- ________________ Acharya Shri Kasagarten Gyaan ॥चंद्रराज- चरित्रम् ॥ चतुर्थोवासे नवमः सर्गः। ॥१६७॥ तिलकमञ्जरी कोश्या वधस्वरूपंनिशम्य जैनमतंनिन्दयन्ती रूपमतींप्रत्यवदत्-दृष्टस्तवाद्यैव जिनोक्तधर्मोरे निर्दये ? नाऽत्र कृपालवोऽपि । दयेति जैनाः प्रभणन्ति लोके, मुहुर्मुहुर्बाह्यत एव धूर्ताः ॥ १ ॥ किं तेन धर्मेण जनप्रतारिणा, विधायिनाऽनर्थपरम्परायाः । इहाऽपि दुःखोदधिरेष केवलं, परत्र लोके पदमापदां च ॥ २ ॥ अन्यत्राऽप्युक्तम्-न सा सभा यत्र न सन्ति वृद्धा-वृद्धा न ते ये न वदन्ति धर्मम् । धर्मः स नो यत्र न सत्यमस्ति, सत्यं न तद्यच्छलमभ्युपैति ॥ ३ ॥ रे दुराचारे ? जैनधर्मरक्तायास्तव निरागस पक्षिण्या विहंसने दयालुता व गता ? तांविहन्तुं तव हस्तौ किन स्खलितौ ? प्राणात्ययेऽपि नैतादृशमकार्यविदधामि, इत्थंसपत्नीवचनेन भृशंद्यमाना रूपमती दिनान्यत्यवाहयत् । प्रत्यहंविवदमानयोस्तयोधर्मक्लेशोन विरराम, स्वभ हितशिक्षामवगणयन्त्यावुभे सर्पिषाऽभिषिक्तवन्हिशिखानुकारिण्यौ परोपतप्तिजनयतः। कोशी निहत्य रूपमती मुहुःस्वनिन्दन्ती पश्चात्तापेन पर कार्यमवाप, अतोमेधाविनोविमृश्यैव कार्यविदधति-साहसिकंकर्म महतेऽनय जायते, रे जीव ? बुझ्यस्त्र, यत्किमपिक वाञ्छसि तत्पर्यालोच्यैव त्वया विधातव्यम् । अन्यथा जानताऽजानताऽपि विहितंकर्म शुभाशुभंनाभुक्तंक्षीयते, कृतेन कर्मणा नवीनबन्धोभविष्यति । सैव बन्धोऽशुभस्तीव्रः, काशीस्थकरपत्रवत् । द्विधा विडम्बयञ्जन्तू-नक्षीणो नैव शाम्यति ॥१॥ अकृत्यकारिण्यपि रूपमती प्रविदिताऽर्हततत्वा पर्यालोचिताशुभकर्मा पुरुषवेदंवबन्ध । क्रमेण पूर्णायुष्का सा मृत्वा वीरसेनभूपस्य चन्द्रावतीपल्या कुक्षौ पुत्रत्वेन समवतीर्णा, गर्भदिनेषुपूर्णेषुकुमारं सा प्रासूत, यन्नाम| चन्द्रराजेति राज्ञा विनिर्मितम् , सैव त्वमधुना विराजसे-अहो धर्ममाहात्म्यम् ? अज्ञानतोऽपि समाचरितोधर्मोनिष्फलोनैव ॥१६॥ For Private And Personale Only Page #349 -------------------------------------------------------------------------- ________________ जायते-यतः धर्मो महामङ्गलमङ्गमाजा, धर्मो जनन्युद्दलिताखिलार्तिः । धर्मः पिता चिन्तितपूरितार्थो,-धर्मः सुहृद्वर्द्धितनित्यहर्षः ॥ १॥ अन्यच्च-धर्माजन्म कुले शरीरपटुता सौभाग्यमायुर्वलं, धर्मेणैव भवन्ति निर्मलयशोविद्यार्थसंपत्तयः । कान्ताराच्च महाभयाच्च सततं धर्मः परित्रायते, धर्मः सम्यगुपासितो भवति हि स्वर्गाऽपवर्गप्रदः ॥२॥ धर्मोऽयं धनवल्लभेषु धनदः कामार्थिनां कामदः, सौभाग्यार्थिषु तत्प्रदः किमपरं पुत्रार्थिनां पुत्रदः । राज्यार्थिष्वपि राज्यदः किमथवा नानाविकल्पैर्नृणां, तत्कियन करोति किं च कुरुते स्वर्गापवर्गावपि ॥ ३ ॥ तथाच-रम्यरूपं करणपटुताऽऽरोग्यमायुर्विशालं, कान्ता रूपाविजितरतयः सूनबो भक्तिमन्तः । पखण्डोर्वीतलपरिवृढचं यशः क्षीरशुभ्रं, सौभाग्यश्रीरिति फलमहो धर्मवृत्तस्य सर्वम् ॥४॥ नरेन्द्र ? अन्यदपि शृणु, कोशीरक्षकोयःपुमान्सोऽपि मृत्युमापनस्तव सुमतिनामा प्रधानोजातः, तत्र हेतुरयमेवअपमृत्युदशां कोश्या-विलोक्य विस्मिताशयः । दयार्द्रमानसो ह्यासीद् , भृत्यभावगतोऽपि सः ॥ १॥ तथैव साध्व्याः कण्ठपाशविभेदिका तत्प्रातिवेश्मिकी सुरसुन्दरी कालधर्ममुपगम्य त्वद्भार्या गुणावली जाता, राजसुता तिलकमञ्जरी मिथ्यादृष्टिरपि प्रेमलालक्ष्मीजोताऽस्ति, साध्वीजीवश्च कालधर्ममासाद्यकुष्ठीकनकध्वजोऽजनिष्ट, अज्ञानोपहतात्मानोजीवाःकर्मणांगहनांगतिन विदन्ति, परिणामे दुरन्तदुःखजनकानि तानि जायन्ते, तथैव मञ्जुलाजीवोमृत्वा कपिला धात्री समभूत् । पूर्वभववैरिणी याऽस्मिन्भवेऽपि वैरभावनाऽत्यजत् । यतः-यो मृढभावः प्रविधाय वैरं, न प्राप तोष भुजगानुकारी। स लब्धजन्माऽधममार्गगामी, पुरातनं तन जहाति वैरम् ॥१॥ परिणीतराजमन्त्रिसुतःशूरसेनकुमारःपूर्णायुष्कोमृत्वा शिवकुमारःसञ्जातः । रूपमत्या दासी विपद्य शिवमाला समुत्पन्ना, मजुलाया:पालक आयुषान्ते कालंकृत्वा हिंसकनामा मन्त्री जातः। For And Persone Oy Page #350 -------------------------------------------------------------------------- ________________ Acharya Shri Kasagarten Gyaan - - । चंद्रराजचरित्रम् ॥ चतुर्थोल्लासे नवमः सर्गः॥ ॥१६॥ बलीयाँसकर्मप्रवाहनिरोळून कोऽपि शक्नोति-यतः-आरोहतु गिरिशिखरं, समुद्रमुन्लङ्घय यातु पातालम् । विधिलिखिताक्षरमालं, फलति कपालं न भूपालः ॥ १॥ विधत्ता वाणिज्यं, श्रयतु नरनाथं प्रविशतु, ह्युलोकं पातालं, व्रजतु भजतां वा धनपतिम् । अधीतां शास्त्रोध, द्रढयतु तपोऽभ्यस्यतु कलाः, पुरोपात्तं कर्म, स्फुरति न तथाऽपि ह्यपरथा ॥२॥ तथाच-प्रचलति यदि मेरुः शीततां याति वाहि-रुदयति यदि भानुः पश्चिमायां दिशायाम् । विकसति यदि पमं पर्वताग्रे शिलायां, तदपि न चलतीयं भाविनी कमरेखा ॥३॥ किञ्च हे चन्द्रराज ? किमधिककथयामि ! निजपूर्वभवचरित्रात्कर्मणोवैचित्र्यमवेहिपक्षच्छिन्ना पतिणी कोशिका सा, लब्ध्वा कर वीरमत्याः स्वरूपम । निर्माय खां काट स्वेच्छयाऽरं. प्राच्यं वैरं संस्मरन्ती । तुतोद ॥१॥ कृतानि कर्माणि जगत्रयेऽस्मिन् , ब्रजन्ति कतारमखण्डितानि । भव्यास्ततः शुद्धधियः प्रमादं, स्वीकुर्वते नैव मनस्विर्हितम् ॥ २॥ तथैव पूर्वस्मिन्भवे साच्या मृषाचौर्यकलङ्कदानेन भवान्तरगता प्रेमलालक्ष्मी कनकध्वजभूतया तया कुष्ठकारिणीति सकलङ्कीकृताऽनोविषकन्येति ख्यातिमापना. प्राग जन्मनि रूपमतीसविधे कोशीरक्षकोयथा दीनतामन्वभवत्तथा वीरमत्या सन्निधौ तद्वचनंप्रमाणयन्ती गुणावली नयनयोरिपूरमावहन्ती वासरान् व्यत्यगात् । कुक्कुटीभृतंभवन्तं विलोकयन्ती सा भृशंदुःखार्ताऽभवत् । रूपमत्याश्चेटिकया कोशिकाया निर्यापनादानंविहितं तत्प्रेम्णाऽस्मिन्भवे शिवमाला चरणायुधंसमानीय प्रेमलालक्ष्म्यै समर्पयत् , तयाऽपि निजात्मवन स समारक्षितः। पूर्वाचीर्ण स्नेहजालं द्रढीयः, प्रायः सर्वान् देहिनः संरुणद्धि । संप्राप्यतं वल्लभं कामिनां हि, चेतः शान्ति याति जन्मान्तरेऽपि ॥१॥ एवंसुरासुरनिषेवितचरणसरोजेनजगत्पूज्येनal प्ररूपितस्वस्तपूर्वभवस्वरूपंविदित्वा चन्द्रराजप्रभृतयःसर्वे प्रतिबोधमवापुः । अथनिर्मूलितकर्मततेःपरमोपकारिणःपरमात्मनश्चर ॥१६॥ For Private And Personale Only Page #351 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra +++++******+******+******+******++ www.kobatirth.org खान्तिकमासाद्य भक्तिभरान तकन्धरश्चन्द्रराजो विहितप्रणामाञ्जलिर्व्यजिज्ञपत्-नाथ? त्वादृशि तारकेऽपि मिलिते मत्तो भबोदन्वति, मग्नोऽहं यदि क्लेशकारिणि तदा त्वद्दर्शनं निष्फलम् । किंवाऽन्यच्छरणं व्रजामि भवतो भूत्वा न मे सांप्रतं यस्मादेव विबोधनं स सततं सद्भिः समाश्रीयते ।। १ ।। त्रैलोक्यविभो ? भवादृशमिह क्षेमङ्करं तारक-मन्यं नैव विलोकयामि भविनां संसारवारांनिधेः । त्वत्पादाम्बुजमस्तु मे सुखकरं मच्चा स्वकीयं स्वया, नो त्याज्योऽस्मि मुनीन्द्र ? मामनुदिनं त्वद्भक्तिदेवाकिनम् ||२॥ यतः पयः पूरं दृष्ट्वा, मदमलिन गएडाः करटिनः, निवर्त्तन्ते पश्चा- जलतरणशक्त्या विरहिताः । तदौद्धस्यं जानन्, गतबल समृद्धिर्क्षपगणः, सदातिष्ठन्स्वस्मिन्निज इति पयः किं न मनुते ||३|| तस्माजगत्प्रभो ? कृपांविधाय भूरिदुःखैकहेतोवार्णवान् समुद्धर, प्रभुः प्राह--यदीच्छा भवेच्चेन्महाभाग ! सद्यः शुभे कर्मणीष्टे विधेयः प्रयत्नः । सदानैकरूपा मनोभावनाऽतः, सुखं वा छता साधनीयः स्वधर्मः ॥ १ ॥ इतिश्री चन्द्रराजचरित्रे चतुर्थोल्छासे नवमः सर्गः ॥ ९ ॥ चन्द्रराजस्तथेत्युदीर्य सपरिवारोविहितप्रणतिर्निजनगरमियाय, अथमुनिदेशना मृतपानतोनिजपूर्व भववृत्तान्तश्रवणाच्च भवो द्विग्नःस इन्द्रियार्थान्विषोपमान्मन्यमानोगुणावलीं प्रेमलाञ्च रहसि नीत्वा निजाऽभिप्रायंन्यवेदयत् । प्रिये ! - संसारविषवृक्षस्य, द्वेफले मृतोपमे । तवामृतरसास्वाद - श्रालापः सञ्जनैः सह ॥ १ ॥ दुःखाङ्गारकतीव्रः, संसारोऽयं महानसो गहनः । इह विषयामृतलालस, - मानसमार्जार ! मा निपत ॥ २ ॥ अयमविचारितचारुतया, संसारो भाति रमणीयः । अत्र पुनः परमार्थदृशा, न किमपि सारमणीयः ||३|| क्वचिद्विद्वगोष्ठी, कचिदपि सुरामत्त कलहः, कचिद्वीणावादः कचिदपि च हाहेतिरुदितम् । २९ For Private And Personal Use Only Acharya Shri Kasagarsun Gyanmandir ←‹••*•»**«+0→→** Page #352 -------------------------------------------------------------------------- ________________ ShriMahavir JanArchanaKendra Achanashn a garson Gyaman चंद्रराजचरित्रम् ॥ चतुर्थोबा| सेदशमः सर्मः॥ ॥१६॥ | क्वचिद्रम्या रामा, क्वचिदपि जराजर्जरतनु-र्न जाने संसारः, किममृतमयः किं विषमयः॥४॥ किञ्च-कृच्छ्रेणाऽमेध्यमध्ये, नियमिततनुभिः स्थीयते गर्भगर्ते, कान्ताविश्लेषदुःखव्यतिकरविषमे यौवने विप्रयोगः । नारीणा मप्यवज्ञा विलसति नियतं वृद्धभावोऽप्यसाधुः, संसारे रे ! मनुष्या वदत ? यदि सुखं स्तोकमप्यस्ति किश्चित् ॥५॥ अतो हेरमे ? संसारावासंकारावासंमन्ये, संमृतिपकनिमग्नानांकियत्सुखम् ?-पुत्रमित्रकलत्रेषु, सक्ताः सीदन्ति जन्तवः । सरःपकार्णवे मग्ना-जीर्णा वनगजा इव ॥१॥ अहो ? मोहलीलामाहात्म्यम्-पाषाणखण्डेष्वपि रत्नबुद्धिः, कान्ततिधीः शोणितमांसपिण्डे । पञ्चात्मके वर्मणि चात्मभावोजयत्यसो काचन मोहलीला ॥ २॥ निखिलं जगदेव नश्वर, पुनरस्मिनितरां कलेवरम् । अथ तस्य कृते कियानयं, क्रियते हन्त जनैः परिश्रमः॥३॥ हे मृगाक्ष्यौ ?-मेदाऽभेदौ सपदि गलितौ पुण्यपापे विशीर्णे, मायामोहौ क्षयमुपगतौ वष्टसन्देहवृत्तेः। शदातीतं त्रिगुणरहितं प्राप्य तत्वावबोधं, निस्वैगुण्ये पथि विचरतः को विधिः को निषेधः ॥४॥ तथा च-आदित्यस्य | गतागतैरहरहः संक्षीयते जीवितं, व्यापारवहुकार्यभारगुरुभिः कालोऽपि न ज्ञायते । दृष्ट्वा जन्मजराविपत्तिमरणं त्रासश्च नोत्पद्यते, पीत्वा मोहमयीं प्रमादमदिरामुन्मत्तभूतं जगत् ॥५॥ मुतनु ? असारेखलुसंसारेरम्यतरन्त्विदमेवपरमतत्वंजानीहि-नित्यानित्य विचारणा प्रणयिनी वैराग्यमेकं सुहृत् , मित्राण्येव यमादयः शमदमप्रायाः सखायो मताः। मैव्याद्याः परिचारिकाः सहचरी नित्यं मुमुक्षा बलादुच्छेद्या रिपवश्च मोहममतासंकल्पवैरादयः ॥१॥ अतोऽहं श्रीमुनिसुव्रतस्वामिनःपादान्ते भवौषधीभूतंचारित्रवतंग्रहीष्ये, यतस्तद्वचनसुधासिक्तं मे मानसंसर्वथा राज्यभोगानेच्छति, भोगिभोगानिव तान्विलोकयामि, किंबहुना सर्वथैते मे न रोचन्ते, अधुना ध्याननिमना मे वृत्तिरौदासीन्यंभजते, प्राणिनामायुरञ्जलिगतजलमिव प्रतिक्षणंक्षीयते, परिणामे च पयोबुद्ध ॥१६९॥ For Private And Personlige Only Page #353 -------------------------------------------------------------------------- ________________ दवद्विशीर्यते, किञ्च-संरक्ष्यमाणमपि नित्यमिदंशरीरं, वाराङ्गनेव समयोचितभक्तिरीतिम् । जानाति नेति सुविचार्य तदीय| सेवा, हेया मनस्विभिरखण्डपदाभिलाषैः ॥१॥ चन्द्रवदने ? मांसशोणितकईमेन विरचितकरङ्कमित्तिकं शिराकार्मण्डित| शिरोभागं केशवणैराच्छादितं श्वासोच्छ्वासस्तम्भापनिवेशितं खानविलेपनादिसस्क्रियाभिः संस्कृतमपीदंदेहोटजं सततंभोज्या दिभिः पूर्यमाणमपूर्णमिव रिक्तंजायते, पूर्णेऽवधी क्षणमात्रमपि तन्नतिष्ठति, तादृगस्थिरभूरुहपत्रोपमया शरीरनौकया निरवधि| रयंभवोदधिःकथंतीर्यते । शरीरात्मसंयोगोऽनन्तशोजातस्तथापि तत्वविमुखा देहिनस्तत्साफल्यं न तन्वते, अस्मिन्भवसागरे | अथिलवनिताशिरोधृतघटयुगलमिव सर्वमस्थिरंभासते, पुनरस्मिञ्जगति प्राणिनोभूयसाश्रमेण मणिमौक्तिकराज्याविभवकलत्र पुत्रादिसमृद्धिलभन्ते, तथापि तत्सर्वमत्रैव तिष्ठति, किमपि साई न बजति, जीवोऽयमेकाकी रिक्तहस्तोभवान्तरप्रयातिउक्तश्न-धनानि भूमौ पशवश्च गोष्टे, भार्या गृहद्वारि जनाः स्मशाने। देहश्चितायां परलोकमार्गे, धर्मानुगो गच्छति जीव एकः |॥१॥ एवंक्षणविनाशस्थितिकंसंसारस्वरूपविज्ञाय मे मानसमतीव विरक्तीभूतमितोमे संसारवासो न रोचते. तस्मादधना मामनुमन्येथे तदाऽहंभवरोगमहौषधंचारित्रस्वीकरोमि, यतःकर्मवैरिविजेतरि परमोपकारकारिण भगवति तीर्थनायके मे भया| स्नेहःप्रादुर्भूतः । इदानींयाबद्बुथैव मया जन्म व्ययितम् । किंबहुना ? युष्माकंसंमतौ सत्यामसत्यामपि चारित्रंगृहीष्यामि यतः बुभुक्षितः स्वात्मसुखानुरक्तः, सुधासुधाकारिरसानुविद्धम् । सुभोननं स्वाननसन्निधिस्थं, कः स्वादितुं वाञ्छति नैव सुन्न: | ॥१॥ इति निजभ रभिप्रायविदित्वा गुणावलीप्रेमलालक्ष्म्यौ भवाबाले स्थिरीकर्तुमनेकानुपायानकुर्वाताम् । तथापि सकलस्तयुक्तिप्रयोगोवैराग्यवासितमानसंतनरपतिनाऽस्पृशत् । ततोविज्ञातिद्भावाभ्यांताभ्यामपि पथ्यस्तत्संकल्पोऽनुमेने । ततःपुल For Private And Personale Only Page #354 -------------------------------------------------------------------------- ________________ Acharyan a garson Gyarmande ॥ चंद्रराजचरित्रम् ॥ चतुर्थोडा सेदशमा सर्गः ॥ ॥१७॥ किताङ्गश्चन्द्रराजोगुणावलीनन्दनंगुणशेखरंराज्येऽतिष्ठिपत् , मणिशेखरायन्यकुमारेभ्यश्च सम्यग्विभज्य नानादेशानदात् । सर्वेऽपि राजकुमारास्तृप्तिमापना गुणशेखराधिपशासनमेनिरे। ततःसंसारमसारंमन्यमानास्तस्य सप्तशतमहिष्योगुणावलीप्रमुखाः सुमतिमन्त्री शिवकुमारश्च योजिताञ्जलयःसविनयं तं प्रोचुः । स्वामिन् ? संसारवासोऽय, मस्मभ्यं नैव रोचते । अतः सार्द्ध त्वया दीचां, गृहीष्यामो वयं किल ॥ १ ॥ निशम्यतद्वचस्तेषां, प्रमोदपूरितो भृशम् । प्रशशंस गुणान्वेषी, सोऽपि सर्वान् शुभार्थिनः॥२॥अथपितृभक्त्या गुणशेखरमणिशेखरौनिजविभवाऽनुसारेण जिनशासनोअतिहेतुकंप्रचुरधनसाध्यदीक्षामहोसर्वव्यघत्ताम् । चन्द्रराजोमहता महेन सपरिवारम्सुव्रतस्वामिनःपादान्तिकेनिवारितदानेन दीनादीन्समुदरनगमत्-जगत्प्रभुवन्दित्वा यथास्थानंसर्वे समुपविष्टाः। प्रभुणा भवोदधितारिणी तत्वदेशना प्रारभ्यत-तद्यथा-अवश्यं यातार-चिरतरमुषित्वाऽपि विषया, वियोगे को भेद-स्त्यजति न जनोयत्स्वयममृन् । वजन्तः स्वातंत्र्या-दतुलपरितापाय मनसः, स्वयं त्यक्तास्त्वेते, शमसुखमनन्तं विदधते ॥ १॥न संसारोत्प, चरितमनुपश्यामि कुशलं, विपाकः पुण्यानां, जनयति भयं मे विमूशतः । महद्भिः पुण्यधि-चिरपरिगृहीताश्च विषयाः, महान्तो जायन्ते, व्यसनमिव दातुं विषयिणाम् ॥ २॥ श्रियो दोलालोला-विषयजरसाः प्रान्तविरसाः, विपद्नेहं देह, महदपि धन भरिनिधनम् । वृइच्छोको लोकः, सततमबला दुःखबहलास्तथाऽप्यसिन्धोरे, पथि बत रता हन्त कुधियः ।। ३॥ एता याः प्रेचसे लक्ष्मी-श्वत्रचामरचञ्चलाः । स्वम एष महाबुद्धे ? दिनानि त्रीणि पञ्च वा ॥४॥ नन्दन्ति मन्दाः श्रियमाप्य नित्यं, परं विषीदनि विपद्गृहीताः। विवेकदृष्ट्या चरतां नराणां, श्रियो न किश्चिद्विपदोन किश्चित् ।। ५ ।। मरणं प्रकृतिः शरीरिणां, विकृतिर्जीवनमुच्यते बुधैः । चणमप्यवतिष्ठते विद-न्यदि ॥१७॥ For Private And Personale Only Page #355 -------------------------------------------------------------------------- ________________ ShriMahavir JanArchanaKendra Achanh sagan Gyaan | जन्तुर्ननु लाभवानसौ ॥ ६॥ नलिनीदलगतजलमतितरलं, तद्धजीवितमतिशयचपलम् । विद्धि व्याध्यभिमानग्रस्तं, लोकं शोकहतञ्च समस्तम् ॥ ७॥ आयुर्वर्षशतं नृणां परिमितं रात्रौ तदर्ध गतं, तस्यार्द्धस्य परस्य चार्द्धमपरं बालत्ववृद्धत्वयोः । शेषं व्याधिवियोगदुःखसहितं सेवादिभिर्नीयते, जीवे वारितरङ्गबुद्धदसमे सौख्यं कुतः प्राणिनाम् ॥ ८॥ पाक्रान्तं मरणेन जन्म जरया यात्युचणं यौवनं, सन्तोषो धनलिप्सया शमसुखं प्रौढाङ्गनाविभ्रमैः । लोकर्मत्सरिभिर्गुणा बनभुवो व्यालैर्नृपा * दुर्जनै-रस्थैर्येण विपत्तयोऽप्युपहता प्रस्तं न कि केन वा ॥९॥ भोगास्तुङ्गतरङ्गभङ्गचपलाः प्राणाः षणध्वंसिनः, स्तोकान्येव दिनानि यौवनसुखं स्फूर्तिः क्रियास्वस्थिरा । तत्संसारमसारमेव निखिलं बुद्धा बुधा बोधका-लोकाऽनुग्रहपेशलेन मनसा | यत्नः समाधीयताम् ॥ १०॥ भोगा मेघवितानमध्यविलसत्सौदामनीचञ्चला-आयुर्वायुविघट्टिताऽभ्रपटलीलीनाम्बुवद्रगुरम् । लोला यौवनलालसास्तनुभृतामित्याकलय्य द्रुतं, योगे धैर्यसमाधिसिद्धिसुलभे बुद्धि विदद्ध्वं बुधाः १ ॥ ११॥ आयुः कबोललोलं कतिपयदिवसस्थायिनी यौवनश्री-राः सङ्कल्पकल्पा घनसमयतडिद्विभ्रमा भोगपूगाः । कण्ठाश्लेषोपगूढं तदपि च न चिरं यस्त्रियाभिः प्रणीतं, ब्रह्मएयासक्तचित्ता भवत भवभयाम्भोधिपारं तरीतुम् ॥ १२ ॥ तथा च–बान्तं न क्षमया गृहोचितसुखं त्यक्तं न सन्तोषतः, सोढा दुःसहशीतवाततपनक्लेशा न तप्तं तपः । ध्यातं वित्तमहर्निशं नियमितप्राणैर्न जैनं पदं, तत्तत्कर्म कृतं यदेव मुनिभिस्तैस्तैः फलैर्वश्चितम् ॥ १३ ॥ किञ्च-आधिव्याधिशतैर्जनस्य विविधैरारोग्यमुन्मूल्यते लक्ष्मीर्यत्र पतन्ति तत्र विकृतद्वारा इव व्यापदः । जातं जातमवश्यमाशु विवशं मृत्युः करोत्यात्मसात् , तकि तेन निरङ्कुशेन विधिना यनिर्मितं सुस्थिरम् ॥१४॥ जातोऽहं जनको ममैष जननी क्षेत्रं कलत्रं कुलं, पुत्रा मित्रमरातयो वसु बलं विद्या सुह For Private And Personlige Only Page #356 -------------------------------------------------------------------------- ________________ AcharyanKadamagranGamana मा चतुर्थोचासेदशमः सर्गः॥ चंद्रराज-ITI द्वान्धवाः। चित्तस्पन्दितकम्पनामनुभवन्विद्वानविद्यामयीं, निद्रामेत्य विचूर्णितो बहुविधास्वमानिमान्पश्यति ॥ १५ ॥ भव्याचरित्रम् ॥ स्ततो बाह्यसुखाभिषङ्गं, हित्वाऽञ्जसा नित्यसुखं श्रयद्धम् । निराश्रयं निर्मलमात्मनीनं, येनाऽपुनर्जन्म जना लभन्ते ।। १६ ॥ इतिप्रभुदेशनाऽमृतपानेन सविशेषमुल्लसन्मनःक्षेत्रश्चन्द्रराजासुदिनंमन्यमानोऽधिकाधिकांभावनांभावयामास–धन्योऽस्मि ॥१७१॥ लोकेषु महामहिम्न-खिलोकनाथस्य पदं प्रपन्नः । काहं विमूढः क्षितिभारधारी, केदश्च वृत्तं मुनिपालनीयम् ॥ १॥ प्राचीनपुण्योपचयः प्रकामं, शुभार्थिनो मे फलितोऽद्य हृयः । कुतोऽन्यथा स्थावरजङ्गमाना-मीशं जिनं द्रष्टुमह समर्थः ॥ २॥ शक्रादयोदेवास्तत्रागतास्तस्मै नरेन्द्राय धन्यवादमवीवदन् । ततोगुणशेखरप्रमुखा राजसुता विहिताञ्जलिपुटा प्रभुप्रार्थयामासुः। भगवन् ? जगदाधार , शिवशर्माभिलाषिणः । व्रतशिक्षाप्रदानेना-ऽनुगृहाण नृपादिकान् ॥ १॥ प्रभो ? स्वत्कृपया नावा, दुस्तरोऽपि भवार्णवः । सुतरो जायते सद्य-स्त्वद्भक्तिमरितात्मनाम् ॥ २ ॥ ततोविज्ञाततद्भावोभगवान् कांस्यभाजनस्थपयोबिन्दुवनिर्लेपचन्द्रचित्तंजाननपि तं धर्मे दृढीकर्तुंस्त्रान्तिके समाहूय निजगाद हेचन्द्र ? चन्द्रनिभशैत्यगुणाकरोऽसि, चारित्ररत्नमनघं यदवाप्तुमद्य । उद्युक्तवानचलबुद्धिरसि बितीश, योग्यं तदस्ति भवतः सुकुलप्रसूतेः ॥ १॥ केचित्सुकृतिनोऽचिरेण गृहीतचारित्राः सिंहवदन्यांस्तारयन्तःस्वयंभवोदधिंसमुत्तरन्ति । किन्तु चारित्रपालनमतिदुष्करम्-निशातखड्गाग्रगतिर्विधेया, पिण्डा हिमच्या नृप? बालुकानाम् । सह्याश्च कृच्छ्रेण महोपसर्गा-वारिवसंराधनमेव दुष्करम् ॥१॥ मदनदशनवृन्दैश्चर्बयन्ति क्षुधार्ताः, कचिदिह चणकान्द्रागायसान्पर्वतामात् । पतनमपि विकाले कुर्वते क्षारसिन्धो-स्तरणमपि सुसाध्यंपाल्यते दुखतस्तत् ॥ २॥ व्रतपालनमेव दुष्करं, भवदावानलतप्तदेहिनाम् । इतरत्सुकर ॥१७॥ For Private And Persone Page #357 -------------------------------------------------------------------------- ________________ ShriMahavir JanArchanaKendra Acharya:shkailassagarsunGyanmandir प्रकीर्तितं, विविधासक्तिविवर्द्धनक्षमम् ॥ ३ ॥ निखिलं प्रविहाय साधनं, जिनदीचा बहवो भजन्ति । गुणिनस्तु तरन्ति केवलं, न हि सुलभं प्रभुतास्पदं नृणाम् ॥ ४ ॥ त्यजन्ति ये नराः चुद्रा-गृहीत्वा व्रतमुत्तमम् । महानर्थपराभूता-भ्रमन्ति भववारिधौ ॥ ५॥ चारित्रारित्रसाहाय्या-लब्धसद्गुणपोतकाः । घोरं संमृतिपाथोधि, तरन्ति तरसा नराः ॥ ६॥ भीरवो व्रतिनो भ्रष्टा-दुरन्तां दुर्गतिं गताः । पापच्यन्ते बलक्षीणाः, प्रमादो हि विघातकृत् ॥ ७॥ अतोमनीषिभिर्यद्विधेयंतत्सम्यविचार्यैव विधातव्यं येन पश्चात्तापो न जायते । चन्द्रराजाप्रोवाच-स्वामिस्त्वदीयवचनामृतमद्य पीत्वा, हृद्यं विशुद्धिजनक प्रगतोऽस्मि तृप्तिम् । चारित्रपालनमिहास्त्यतिदुष्करं त-हीरोजेनस्य सुतरां न तु मादृशानाम् ॥१॥ जगत्प्रभुस्तथाविधांतस्थबलीयसींभावनामाकलय्यचारित्रदाने निजामिप्रायदर्शितवान् । ततश्चन्द्रनृपो हृष्टो-यथाऽहिःकञ्चुकीं स्वयम् । सर्वानुत्तारयामास खलङ्कारान्विरक्तधीः ॥१॥ दुष्कर्मभूरुहाणां, मूलानीवोद्धरन् शिर:केशान् । विरराज चन्द्रराजा, प्रारब्धाचारसक्रियाकाण्डः ॥२॥ अथ कम्पविदात्मज्ञो-भगवाँलोकपावनः । मुनिवेषं ददौ तस्मै, भववार्धिमहातरीम् ॥३॥ शिवमायाँ वशीकर्तृ-मिव चूर्ण ततोऽधिपत् । प्रभुस्तच्छिरसि प्रेम्णा, नमे सुरभयन्दिशः ॥ ४॥ अथैतसिन्क्षणे देवाः, शक्रमुख्याः प्रचिचिपुः । वासचूर्ण नभोमार्ग, पूरयन्तो नृपोपरि ॥ ५ ॥ ततः समयविजगत्स्वामी महाव्रतान्युच्चारयामास, ततश्चन्द्रराजर्पिसुराऽसुरनरेन्द्रा ववन्दिरे, सुमतिमन्त्रीश्वरोऽपि हितोद्य|| तस्तस्मिन्समये भवार्णवतारिणींदीक्षामग्रहीत्-गृहावासस्थोऽयं, व्यधित सचिवत्वं नरपतेः, कृतश्च क्षेमत्वं, नरपतिजनानां बहुतरम् । इदानींनिर्वृत्तो-ऽक्षयसुखसमीचादृढमतिः,मुनिर्भूत्वा जज्ञे,निजपतिनिदेशैकवशगः ॥ १॥ अथविदितभवखरूपः For Private And Personlige Only Page #358 -------------------------------------------------------------------------- ________________ ShriMahavir JanArchanaKendra Achh agan Gyaan चतुर्थोडासेदशमा सर्गः॥ चंद्रराज- | शिवकुमारःसंसृतिदायिनींपैतृकींनटक्रियांदरतस्त्यक्त्वालोकवंशाग्रेदुरारोहांक्रियादिदर्शयिषुरपूर्वनटत्वमङ्गीचके-चारित्रचित्रक्रि- चरित्रम् ॥ यया स्वकीय-मात्मानमुद्ध मनाः स भव्यः । लोकोत्तरं वर्म यथाविधिज्ञः, समाससादोज्झितबाबमावः ॥ १॥ गुणावली प्रेमलालक्ष्मीशिवमालाप्रमुखा अन्या नृपाङ्गना भवाटवीं भुजङ्गीमिव मन्यमानास्वपतिमार्गानुसारिण्यश्चारित्ररत्नं स्वीचक्रुः । ॥१७॥ ITI भव्याः सर्पमिव त्यजन्ति विभवं राज्यादिकं नश्वरं, मोगान्रोगहतान्भवाजिनकाँच्छवूनिवामन्यते । सौहार्दप्रथितं निजं परिजनं जानन्ति विनप्रदं, सद्विज्ञानरसप्रियाः प्रियतरं कासन्ति निःश्रेयसम् ॥१॥ ततश्चापरे सर्वविरतिपालयितुमक्षमाः प्रभुपादान्ते विविधान्तनियमान् जगृहिरे। सम्यक्समाराधित एष धर्मः, सम्यक्त्वमूलो हतकर्मशूल:। येनेह जन्मान्तरितस्य तस्य, स्वर्गापवर्गस्य सुखं न दूरम् ॥ १॥ ततोऽन्यत्र विहर्तुमिन्द्राधष्टादशभिर्गणभृद्भिश्चन्द्रादिमहर्षिभिश्चपरिवृतोभगवानक्षत्रगणैविराजितश्चन्द्र इव जगाम, निजपादपद्मनभूतलंपवित्रयतास्वामिनोभक्त्येवपादपाःप्रणतामभूवन , कण्टकगणाचाधोमुखाः शकुनाच प्रदक्षिणा जज्ञिरे, ऋतुगणोऽपीन्द्रियार्थानुकन्यं भजतेस्म, वायुरप्यनुकूलो वौ, त्रिजगदम्पार्थे जघन्यतोदिबोकसामेकाकोटिरभवत् । त्रिभुवनपतेः केशाः श्मश्रुनखाश्वभवान्तरोद्भुतकर्मच्छेदालोकमयादिव नाव न्त, यत्रयत्रस्वामिनोगमनंतत्रवैरमायतिवृष्टिदुर्भिचस्वनक्रपरचक्रमयानावृष्टिप्रमुखाउपद्रवा न भवन्ति । यतः-निखिलजनमनःसूत्पादयद्भिनितान्तं, स सुखमतिशयैर्यो-भूप्रदेशं मरुद्वत् । विहरति सह चित्र,चोभयन्दुर्विपाकान् ,सुरनरगणसेव्यस्तीर्थनाथोविनाथ: ॥१॥ यतोमुनीन्द्रा नैकत्र तिष्ठन्ति-चिरमेकत्रवासेन,बर्द्धते रागभावना । विरागमूला यतयो-योग्याहारविहारिणः॥१॥ |भापगानामिवाम्बून्य-प्रतिबद्धानि नित्यशः। मुनीनांनिर्मलान्येषां भवन्ति हृदयानि वै ॥२॥ अथ विहितपञ्चाङ्गप्रण ॥१७२॥ For Private And Personlige Only Page #359 -------------------------------------------------------------------------- ________________ तयोधर्मलाभाशिषोवहमाना गुणशेखरादयस्तमनुजग्मुः, ततो निवर्तमाना:सर्वे सपरिवारंप्रभुवन्दित्वा स्वस्वाभिधेयग्रहणपूर्वकंप्रोचुः । भगवन्तः! इतोनिर्गता यूयमस्मासुसर्वथानिःस्नेहाभविष्यथ, यतः-मथितहृदयशान्ति दुष्टभावाकुराणां, सजलजलधरं द्राक् हृद्यसन्तोषशोषम् । प्रथितविपुलकीर्चिक्षोभकं लोकरागं, शमितविकृतिवर्गा वर्जयन्ते मुनीन्द्राः ॥१॥ वयन्तु संसारवासिनोयुष्मद्विषये निःस्नेहतांकथंगमिष्यामः,मवद्भिविस्मरिष्यमाणाअपिवयंभवद्विस्मरणे नप्रभवः,-तात ! तातेति जन्पन्तः, सुतास्तृप्ति प्रयान्ति नो । चिरन्तनो हि सम्बन्धो-दुस्त्यजो भववासिनाम् ॥१॥ तथा च-छमस्था नविजानतेधूतिमा धैर्यप्रभावं परं, मौनं मौनवतां सदैव सुखदं शंसन्ति नो वाग्मिनः । नाचारं प्रविदन्ति वारवनिता धर्मार्थिनीनां शुभं, सन्तः सद्गुणसेविनो हि नितरां सद्भावना जानते ॥२॥ इतिश्री चन्द्रराजचरित्रं चतुर्थोल्लासे दशमः सर्गः ॥ १० ॥ भगवन् ! त्वया ज्ञातसारेणेयंराज्यसम्पत्तिः परिहता, मुग्धमतिभिरस्मादृशैः कथं सा त्यक्ष्यते । मुनिपुङ्गच १ चिरकालीन मस्माकंस्नेहंदैहिकंमलमिवविनिर्भिद्य शाश्वतसुखनिदानमद्वितीयपथमापन्नोऽसि । भन्या दिनानिगमयन्ति मुधा न विज्ञाज्ञाते हि तत्त्वनिचये किमु मुढभावः । नेत्रप्रदीपमनवाप्य जनोऽन्धकारे, दक्षोऽपि वस्त्वनुभवं कुत एव कुर्यात् ।।१।। भगवन् ! तपश्चारिणांभवद्विधानानिःस्पृहाणामस्मास्वधीनंकार्य कुतःकल्पते ? यतः-यस्माद्वितपरम्पराविघटते दाखं सुराःकुर्वते, कामः शाम्यतिदाम्यतीन्द्रियगणःकन्याणमुत्सर्पति । उन्मीलन्ति महर्द्धयः कलयति ध्वंसं च यत्कर्मणां, स्वाधीनं त्रिदिवं करोति च | शिवं श्लाघ्यं तपस्तन किम् ? ॥१॥ परन्त्वस्माकमेषा सविनयाऽभ्यर्थना भवताऽर्थवती विधातव्या-प्रभो ? नैवोपेक्ष्यास्तव पद For Private And Personale Only Page #360 -------------------------------------------------------------------------- ________________ ॥ चंद्रराजचरित्रम्।। १७३|| चतुर्थोबासे एकादशः सर्गः॥ कजध्याननिरताः, भवाटव्या व्यग्रा-वयमनघ? तापत्रयहर?। विबोद्धव्या भूयः, प्रवचनवचोभिर्निजजनाः, न विस्मर्तृशक्ता- विभुगुणयुजो हि श्रितवताम् ॥१॥ वितीर्णधर्मलाभाशीश्चन्द्रराजर्षिस्तानवादी-भवकोटीदुष्प्रापा-मवाप्य नृभवादिसकलसामग्रीम् । भवजलधियानपात्रे, धर्मे यत्नः सदा कार्यः ॥१॥ व्याकुलेनाऽपि मनसा, धर्मः कार्यो निरन्तरम् । मेढीबद्धोऽपि हि भ्राम्यन् , घासनासं करोति गौः ॥२॥ भवन्ति भूरिभिर्भाग्यै-धर्मकर्ममनोरथाः। फलन्ति यत्पुनस्ते तु, तत्सुवर्णस्य सौरभम् ॥३। चत्वारः प्रहरा यान्ति, देहिनां गृहचेष्टितैः। तेषां पादे तदढे वा, कर्तव्यो धर्मसंग्रहः ॥४॥ अनित्यानि शरीराणि, विभवो नैवशाश्वतः । नित्यं संनिहितो मृत्युः, कर्तव्यो धर्मसंग्रहः ॥५॥ उत्थायोत्थाय बोद्धव्यं, किमद्य सुकृतं कृतम् । मायुषःखण्डमादाय, रविरस्तमयं गतः ॥ ६ ॥ जानाति यजीवति नैव देही, सम्बन्धिनोऽवैति च मृत्युमातान् । स्वं प्रस्यमानंजरसाऽवगच्छ-भदुर्मतिधर्ममतिस्तथाऽपि १७॥ यस्य त्रिवर्गशून्यानि, दिनान्यायान्ति यान्ति च । स लोहकारभनेव, श्वसम्मपि न जीवति ।। ८॥ धर्मो जगतः सारः, सर्वसुखानां प्रधानहेतुत्वात् । तस्योत्पत्तिर्मनुजात् , सारं तेनैव मानुष्यम् ॥ ६ ॥ विलम्बो नैव कर्तव्य-आयुर्याति दिने दिने । न करोति यमःचान्ति, धर्मस्य त्वरिता गतिः ॥१०॥ यावच्चित्तं च विचं च, यावदुत्सहते मनः । तावदात्महितं कुर्या-द्धर्मस्य त्वरिता गतिः ॥ ११ ॥ स्थैर्य सर्वेषु कार्येषु, शंसन्ति नयपण्डिताः । बहन्तरायविघ्नस्य, धर्मस्य त्वरिता गतिः ॥ १२ ॥ प्रहरद्वयमार्गेऽपि, नराः कुर्वन्ति शम्बलम् । न कुर्वन्ति परत्रार्थे, वर्षकोटीप्रयाणके ॥ १३ ॥ तथाच-ग्रामान्तरे विहितशम्बलकः प्रयाति, सर्वोऽपि लोक इह रूढिरिति प्रसिद्धा । मृढस्तु दीर्घपरलोकपथप्रयाणे, पाथेयमात्रमपि नो विदधात्यधन्यः ॥१४॥ जागर्ति यावदिह कालभुजङ्गमो न, पञ्चाननः स्वपिति यावदयं च कामः । यावद्विधे ॥१७३॥ For And Persone Oy Page #361 -------------------------------------------------------------------------- ________________ कनिहिताऽस्ति च कालरात्रि-निर्गच्छ संमृतिवनान्निभृतोऽङ्ग ? तावत् ॥ १५ ॥ यावत्स्वस्थमिदं कलेवरगृहं यावच्च दूरे जरा, यावच्चेन्द्रियशक्तिरप्रतिहता यावत्क्षयो नायुषः । आत्मश्रेयसि तावदेव विदुषा कार्यः प्रयत्नो महान्, संदीप्ते भवने च कूपखननं प्रत्युद्यमः कीदृशः॥ १६ ॥ आयुर्वर्षशतं नृणां परिमितं रात्र्या तदर्कीकृतं, तस्यार्द्धस्य कदाचिदर्द्धमधिकं वार्द्धक्यबान्ये गतम् । शेष रोगवियोगशोकमदनक्रोधादिभिर्व्याकुल-स्यायुर्याति नरस्य तब कतमो यो धर्मकर्मक्षणः ॥ १७ ॥ बालः प्रायो रमणासक्त-स्तरुणः प्रायो रमणीरक्तः । वृद्धः प्रायश्चिन्तामग्न-स्तदहो धर्मे कोऽपि न लग्नः॥१८॥ किञ्च-निर्दन्तः करटी यो गतजवश्चन्द्रं विना शर्वरी, निर्गन्धं कुसुमं सरोगतजलं छायाविहीनस्तरुः । सूपं निलेवणं सुतो गतगुणश्चारित्रहीनो यति-निर्देवं भवनं न राजति तथा धर्म विना मानवः ॥ १६ ॥ राज्यं निःसचिवं गतप्रहरणं सैन्यं विनेत्रं मुखं, वर्षा निर्जलदा धनी च कृपणो भोज्यं तथाऽऽज्यं विना । दुःशीला दयिता सुहृनिकृतिमान् राजा प्रतापोज्झितः, शिष्यो भक्तिविवर्जितो न हि विना धर्म नरः शस्यते ॥ २० ॥ तोयेनेव सरः श्रियेव विभुता सेनेव सुस्वामिना, जीवेनेव कलेवरं जलधरश्रेणीव वृष्टिविया । प्रासादखिदशार्चयेव सरसचेनेव काव्यं प्रिया, प्रेम्णेव प्रतिभासते न रहितो धर्मेण जन्तुः क्वचित् ॥२॥ भो भो भवभीरवः ?-न्यग्रोधे दुर्लभं पुष्ष, दुर्लभं स्वाति पयः । दुर्लभं मानुषं जन्म, दुर्लभं देवदर्शनम् ॥ २२ ॥ अनाण्यपि रत्नानि, लभ्यन्ते विभवैः सुखम् । दुर्लभो रत्नकोव्यापि, क्षणोऽपि मनुजायुषः ।। २३ ।। केऽप्याप्तमपि पुण्येन, तत्प्रमादपरायणाः । हारयन्ति नराः सुप्ता-इव चिन्तामणिं करात् ॥ २४ ॥ मानुष्यमायविषयः सुकुलप्रसूतिः, श्रद्धालुता गुरुवच श्रषणं विवेकः । मोहान्धिते जगति संप्रति सिद्धिसौध-सोपानपद्धतिरिय सुकृतैकलभ्या ॥ २५ ॥ यतः-देवा For PrivateAnd Personale Only Page #362 -------------------------------------------------------------------------- ________________ ShriMahavir JanArchanaKendra Achah agarsun Gyaan ॥चंद्रराजचरित्रम् ॥ चतुर्थोबासे | एकादशः | सर्गः॥ ॥१७४॥ विषयप्रसक्ता-नैरयिका विविधःखसंतप्ताः । तिर्यश्चो विधिविकला-मानुपाणां हि धर्मसामग्री ॥२६॥ मानुषं भवमवाप्य दक्षिणावर्त्तशङ्खवद{ भवाम्बुधौ । पूरयेत्सुकृतगाङ्गवारिणा, पापवृत्तिसुरया न चोत्तमः ।। २७॥ आर्यदेशकुलरूपबलायु| बुद्धिबन्धुरमवाप्य नरत्त्वम् । धर्मकर्म न करोति जडो यः, पोतमुज्झति पयोधिगतः सः ॥ २८ ॥ यः प्राप्य दुष्प्रापमिदं | नरचं, धर्म न यत्नेन करोति मूढः । क्लेशप्रबन्धेन स लब्धमब्धौ, चिन्तामणि पातयति प्रमादात् ॥ २६ ॥ अतोमर्त्यजन्म मुधा न हातव्यविवेकिभिः । यतः-स्वर्णस्थाले विपत्ति स रजः पादशौचं विधत्ते, पीयूषेण प्रवरकरिणं वाहयत्येधभारम् । चिन्तारत्नं विकिरति कराद्वायसोड्डायनार्थ, यो दुष्प्रापं गमयति सुधा मर्त्यजन्म प्रमत्तः॥१॥ धर्माराधन| मेव शान्तिसदनं निर्मत्सराणां सता, संपत्तिप्रकरास्पदं सुललितक्षेमसिंपादकम् । चिन्तरत्नमहोदधिः किमपरं स्वर्गापवर्ग| प्रदं, तस्मिन्सर्वगतैरतः सुकृतिभिर्यत्नो विधेयः सदा ॥ २॥ रोगग्रस्तमिदं कलेवरमसौ कौटुम्बवर्गोऽस्थिरो-विद्युयोत इवाऽस्ति भूरिविभवो यत्नेन संमेलितः । अचाणां पटुता न भाति सुचिरं मृत्युमेंटः सन्मुख-स्तमात्संसृतिमोचने सुविहिते धर्मे यतध्वं जनाः ॥३॥ संसारं वधबन्धकष्टकलितं व्यामोहसंपादक, विज्ञायाऽस्थिरमन्वहं शिवसुखप्रत्यर्थिनं भावुकाः ।। नो कार्या मृगतृष्णिकोपमचले सांसारिके शर्मणि, सद्ध्यानैकनिमनपीवरसुखैर्व्यर्थाऽभिलाषा कचित् ॥ ४॥ प्राज्यं राज्यमनल्पकल्पनिधयः सम्बन्धिनो बान्धवाः, ॥ सर्वे त्रातुमलं न कर्मकलितं जन्मान्तरे देहिनम् । तस्मान्मित्रकलत्रपुत्रविषयां निर्बन्धतां मा कुरु, धर्माऽधर्मविचारणां च सततं सम्यक्तया स्वीकुरु, ॥ ५॥ सेवख स्वगुरूपदिष्टवचनं सम्यक्त्वमूलं तथा, मा धेहि चणिकं ममत्वमखिले दृश्यात्मके वस्तुनि । तत्वाऽतत्वविवेकमुन्नतिकरं बुद्ध्यस्व शुद्धात्मना, स्वान्तभविय मोचमार्गमनघं ॥१७४॥ For Private And Personlige Only Page #363 -------------------------------------------------------------------------- ________________ ShriMahavir JanArchanaKendra Achanach agus Gym रे जीव ? सर्वत्रगः ॥ ६॥ इतिवितीर्णोपदेशश्चन्द्रराजर्षि,प्रदेशपावयन्नन्यत्र विजहार, गुणशेखरप्रमुखाःसर्वे साश्रुनयनाः पुनः पुनस्तंमुनीन्द्रविलोकमाना दृष्टिपथंयाबद्गत्वा निवृत्ताःस्वस्थानमागताः। इतोमुक्तिमार्गसाधयश्चन्द्रराजर्पिर्शानवयसा स्थविरमुनिराजनिषेवमाणस्तचरोधमाकलयामास,-दिने दिने चारुचरित्रलीला, विस्तारयन्सोऽतिविशुद्धशीलः । सम्यक्त्वमूलं सकलं क्रियार्थ, यथाविधि स्वं विशदीचकार ॥१॥ अथसुचरितमुनिधो सुमतिशिवकुमारावपि तचाऽभ्यासंकुर्वाणौ चन्द्रमुनिसविनयंपर्यचरताम्-विनयेन विना सर्व, वृथैव गुरुसेवनम् । तच्चाविकलं वाक्यं, यथा कण्ठविशोषकम् ॥१॥ तथाच--विद्यावन्तो विनीताः प्रसभमभिसभं वाक्प्रपश्चेषु धीराः, के वा नैवाश्रयन्ते त्रिजगति विततां कीर्चिवल्लीमतल्लीम् । तेषामाधारभावं भुवनभरभृतो विभ्रतो ये लसन्ते, ते तु त्रैलोक्यतुङ्गा विमलफलजुषः स्वःपति स्वल्पयन्ति ॥२॥ विद्या विनयोपेता, हरति न चेतांसि कस्य मनुजस्य । काञ्चनमणिसंयोगो-नो जनयति कस्य लोचनानन्दम् ॥ ३॥ सत्यं तपो ज्ञानमहिंसता च, विद्वत्तणामश्च सुशीलता च । एतानि यो धारयते स विद्वा-त्र केवलं यापठते स विद्वान् ॥ ४ ॥ सर्वगुणेषु विनयस्य प्राधान्यम्विनयेन भवति गुणवान् , गुणवति लोकोऽनुरज्यते सकलः । अनुरक्तस्य सहायाः, ससहायो युज्यते लक्ष्म्या ॥५॥ ____ तथैव गुणावलीप्रमुखाःसाध्व्यःप्रवचिनीपादपद्यनिषेवमाणा निजाचारमशिक्षन्त,--सदाचारमयं शीलं, सदाचारयुतं व्रतम् । सदाचारप्रिया लोकाः, शस्यन्ते विबुधैरपि ॥ १॥ शीलं सतीनां प्रथमं निगद्यते, शीलात्परं नैव महाविभूषणम् । एतत्सदाचारनिदानमुच्यते, ततोऽतियत्नेन स साध्य एकः ।।२।। ज्ञानाभ्यासश्च कुर्वन्त्यस्तास्तपोजपादिसत्क्रियामपि व्यातेनुः। "यतो-ज्ञानक्रियाभ्यां मोक्षः"। ज्ञानक्रियाविहीनस्य, विद्याजालं निरर्थकम् । नैकचकेप संयाति, रथोदम्यनियोजितः ॥१॥ For Private And Personlige Only Page #364 -------------------------------------------------------------------------- ________________ ॥ चंद्रराजचरित्रम् ॥ चतुर्थोडासे एकादशः सर्गः॥ ॥१७॥ | ज्ञानरत्नविहीनस्य, हस्तिस्नानमिव क्रिया । आत्मशुद्धिकरं पुंसां-ज्ञानं भारः क्रियां विना ॥२॥ सिंहवच्चारित्रं गृहीत्वा तत्स- मानःस्तत्परिपालयन्तःसर्वेऽप्याहतीशिक्षामखण्डितामेनिरे-सर्वज्ञोदितशासनैकरसिकाश्चारित्रशुद्धिप्रियाः, धर्माऽधर्मविवेकिनो- विघटिताऽनङ्गप्रधानारयः । भव्यान् भव्यपराक्रमाः सुललितं संबोधयन्तः सदा, सध्यानाध्वनि संगताः सुमतयो भ्राजन्ति ते दीक्षिताः। १॥ तथा च--अगाधमाशु श्रुतसागरं वरं, विगाहमाना गतमानरोषणाः । सम्पक्रियापाटवसत्कलावृताः, संपापुरध्यात्ममणि महोज्ज्वलम् ।।२।। ततोनिजश्लाघांपरनिन्दाश्च भुजङ्गाभोगसमामानयन्तस्ते परिहृतप्रमादामित्रा अप्रमचामिधसप्तमगुणस्थानस्थिता विचेरुः । अथ शरच्चन्द्रविशदशीलश्चन्द्रमुनिनिरतिचारचारित्रंसमाराधयन् शुद्धतत्वज्ञानमपेक्षमाणःषट्सु जीवनिकायेषु दयाधर्मप्रवर्तयन् सकलसत्त्वानविशेषतया विलोकयन् पुद्गलद्रव्यासक्तंचेतनद्रव्यंमूलगुणेन समुद्धरन् भेदज्ञानेन जडचैतन्ययो भेदंजानन् साम्यादिगुणानेव तत्वतःस्वकीयान्मन्य मानोऽष्टप्रवचनमातृणामुत्सङ्गतटेषु नित्यंक्रीडमानाचमासिना मोहराजंपराजयन् मनोऽद्रिमूलायांसंवेगगंगायांनित्यानन्दमयंनि जात्मानंनित्यस्नपयन् शरीरस्यन्दनं रत्नत्रिकसुयोगसदधनि वाहयन् , जिनोपज्ञधर्मविवेकाचलात्समासादितानुभवरसपिकः सौभाग्यभूषितसन्तोषालयस्थितचायिकमावं प्रसाधयन्, सुमेरुकल्पानि महाव्रतानि निजौजसा वहमानः सर्वानिन्द्रियमृगान्मृगाधिप इव संवरवाटके निरुन्धन समभावतया सुरासुरमानवकृतोपसर्गान्सम्यक् सहमानोनिर्बन्धविहरति-ये चारित्रबलाः क्षमायुधकरा दोज्झिता दुर्मदा-भिन्नाऽनेकमहोपसर्गसुभटाः साम्यश्रिया राजिताः । स्याद्वादक्रमसेविनः सुरगणैः संसेव्यमानक्रमा-स्तेषां मोक्षपदं सुदुर्लभतरं सान्निध्यमाशु व्रजेत् ॥१॥ तथा च-प्रतिलोमाऽनुलोमांच, सहमानः परीषहान् । गुणानात्मग तान्सर्वान् , लभते मोचसाधकान् ॥२॥ यथाग्नि ॥१७॥ For And Persone Page #365 -------------------------------------------------------------------------- ________________ www.kobahrth.org Achanasha G तापादिगतं सुवर्ण, शुद्धि परामर्हति भूषणाय । तथोपसर्गादिरिपोविजेता, निजात्मशुद्धिं लभते प्रकामम् ॥ ३ ॥ यथा यथा | शान्तरसेन सिच्यते, प्रात्मक्षितिः स्निग्धतरा विजायते । तथा तथा शुद्धफलाथेदायिनी, सुवर्णवद् व्यक्ततया विराजते ॥४॥ यदात्मा शुद्धिसंपन्नो-जायते निर्मलक्रियः । तदेव सुलभा मोच-सम्पत्तिः सुकृतार्थिनाम् ॥५॥ ज्ञानादिगुणसद्भावे, नित्यानन्दो न दुर्लभः । अध्यात्मरसिका लोके, विमुखा लौकिकात्सुखात् ॥ ६॥ एवंप्रवत्तेमानश्चन्द्रमुनिःक्रमेण चपकश्रेणी समारुह्य निर्जितमोहराजप्रबलबलोनित्यंप्रमोदते, यतः-ज्ञानिना किमगम्यं स्याद् दुर्जयं किमु भूतले । आत्मवीर्यसमर्थाना, सामर्थ्य नैव पार्यते ॥१॥ ततोऽवशिष्टानि धनघातिकर्माणि विनाशयितुंस सजीवभूव, क्रमादेकादशे चिक्कणके गुणस्थाने वर्तमानाः केचिद्देहिनोनिपतन्ति, चन्द्रराजर्षिस्तु निजलाघवयोगेन तद्गुणस्थानमस्पृशन् द्वादशकंक्षीणमोहाभिधंगुणस्थानमेव समधिगम्य चत्वारि घातिकर्माणि सर्वथा क्षपयित्वा त्रयोदशं गुणस्थानमाश्रित्य केवलज्ञानं केवलदर्शनञ्च लेभे, आत्मज्ञानादिगुणावरोधका कार्यरूपा ये कर्मपुद्गलास्ते कारणतामवापुः । आत्मप्रदेशेभ्यः पृथग्भूत्वा कर्मपरमाणुतांप्राप्ता इतिभावः । ततः समासादितयथाख्यातचारित्रश्चन्द्रमुनिःकेवलज्ञानभास्करोदये जाते लोकाऽलोकप्रकाशकोजातः। यतः-ज्ञानाद्विदन्ति खलु | कृत्यमकृत्यजातं, ज्ञानाचरित्रममलं च समाचरन्ति । ज्ञानाच्च भव्यभविनः शिवमाप्नुवन्ति, ज्ञानं हि मूलमतुलं सकलश्रियां तत् ॥१॥ ज्ञानं स्यात्कुमतान्धकारतरणिानं जगल्लोचनं, ज्ञानं नीतितरङ्गिणीकुलगिरिज्ञानं कषायाऽपहम् । ज्ञानं निवृतिवश्य मन्त्रममलं ज्ञानं मनःपावनं, ज्ञानं स्वर्गगतिप्रयाणपटइं ज्ञानं निदानं श्रियः ॥ २॥ ज्ञानं कर्ममहीध्रभेदकुलिशं शंसन्ति * मोहापह, बानं भूषणमङ्गिनां वरधनं ज्ञानं जगद्दीपनम् । एतत्तत्त्वमतवमेतदखिलं ज्ञानेन विज्ञायते, लोकाऽलोकविलोकनैकपटवः For Private And Personale Only Page #366 -------------------------------------------------------------------------- ________________ www.kobahrth.org चतुर्थोबासे एकादशः सर्गः॥ ॥चंद्रराज दस्युर्ज्ञानदानाजनाः ॥३॥ तद् ज्ञानमेव न भवति, यस्मिन्नुदिते विभाति गगगणः। तमसः कुतोऽस्ति शक्ति-दिनकरकिरणाग्रतः चरित्रम् ॥ स्थातुम् ॥ ४॥ ततःस सकलजीवानांगमनागमनादिकान्सर्वभावान् हस्तामलकबदद्राक्षीत् । निर्धान्तमनाश्च सर्वथा जातः । तदानींनिकटस्थायिनःसम्यक्त्वधारिणोदेवाःकृतघातिकर्मक्षयंकेवलिनं तं विदित्वा निजकल्पानुसारेण प्रभोर्जानोत्सवकर्तुयोग्य॥१७॥ संभारान्मेलयामासुः । अपूर्वसुवर्णकमलरचना विहिता प्राप्तप्रमोदैनिर्जरगणैः । चन्द्रकेवलिना तत्रोपविश्य मोहजालविभेदिनी धर्मदेशना प्रारेभे-यथा च–अस्थिरा विद्यते लक्ष्मीः , प्रमत्तगजकर्णवत् । स्वप्नोपममिदं सर्व, मचा धर्म समाचर ॥१॥ एकेऽद्य प्रातरपरे, पश्चादन्ये पुरः परे । सर्वे निःसीम्नि संसारे, यान्ति का केन शोच्यते ॥ २॥ गतेनापि न सम्बन्धो-न सुखेन भविष्यता । वर्तमान क्षणातीत, संगतिः कस्य केन वा ॥३॥ लब्धास्त्यक्ताश्च संसारे, यावन्तो बान्धवास्त्वया । न सन्ति खलु तावन्त्यो-गङ्गायामपि वालुकाः ॥४॥ मृत्युरासन्नतामेति, स्वायुर्यातिदिनेदिने। आघातं नीयमानस्य, वध्यस्येव पदे पदे ॥ ५॥ मूढाः श्रियं प्राप्य मुदं लभन्ते, विपत्तिमासाद्य विषादिनः स्युः । विवेकिनां नैव सुखाऽसुखानि, समानभावो हि सुखैकसाधनम् ॥६॥ हरिष्यमाणो बहुधा परस्वं, करिष्यमाणः सुतसंपदादि । धरिष्यमाणोऽरिशिरःसु पादं, न स्वं मरिष्यन्तमवैति कोऽपि ॥ ७॥ उत्तुङ्गवातायनगोपुराणि, गृहाणि वित्तानि दुरर्जितानि । क्षणादधापातकराणि हन्त, चितातिर्थरस्य निरर्थकानि ॥ ॥ किञ्च-रेतःशोणितयोरियं परिणतिर्यवर्म तत्राऽभव-स्मृत्योरास्पदमाश्रयो गुरुशुचा * रोगस्य विश्रामभूः । जाननप्यवशी विवेकविरहान्मजनविद्याम्बुधौ. शृङ्गारीयति पुत्रकाम्यति बत क्षेत्रीयति स्त्रीयति ॥६॥ भोभव्याः? अनित्येन शरीरेण नित्यमुखंसाधयत, प्रमादं मा कुरुत, पुनरिदमानुष्यंदुर्लभ, तत्राऽपि सुगुर्वादियोगःसुदुर्लभः, ॥१७६॥ For Private And Personale Only Page #367 -------------------------------------------------------------------------- ________________ www.kobabrithora चिरार्जितसुकतेनैव धर्मसाधनानि लभ्यन्ते, लब्ध्वाऽपि तानि मा विफलीकुरुत, इति सुधोपमांकेवलिदेशनानिशम्य बहवोभव्यजीवाःस्वजीवितंसफलयामासुः । ततोजङ्गमतीर्थीभूतश्चन्द्रकेवलीभूमिपावयन्ननेकान्भव्यान्प्रतिबोधयामास, बालमध्यमोत्तमादिजीवान्यथायोग्यमुपदिशन् कतिचिच्चागम्यभावान्विशदीकृत्य ज्ञापयामास, एवं विहरन् क्रमेण स श्रीसिद्धाचलक्षेत्रमगमत्, अथ पावितात्मा स प्रभुध्याननिमग्नोभावनामभावयत् पुराऽप्यहो ? तीर्थमिदं पवित्रं,पवित्रयन्मां हि महोपकारि । प्रान्तेऽपि चैतन्मम मुक्तिदायि, भविष्यति चेमपथं यियासोः॥१॥ अत्रानन्ताऽनन्तमुनीन्द्राःसिद्धपदप्राप्ताः, अस्य गिरिराजस्य स्मरणेन प्राणभृतां कर्मबन्धास्त्रुट्यन्तीत्यादिस्वरूपमनुभूय भवोद्विनःस तस्मिन्नेव स्थाने मासिकीसंलेखनांकृतवान् । वर्षसहस्रमेकंदीक्षापयर्यायंपालयित्वा हायनानांत्रिंशत्सहस्राणिसर्वायुःप्रपान्य प्रान्तेयोगनिरोधंकृत्वाचतुर्दशेऽयोगिगुणस्थाने पञ्चहस्खाचरोच्चारसमयप्रमाणंस्थित्वाऽघातिकर्मचतुष्टयंनिर्मूल्य लब्ध्वाऽनन्तवीर्याखेदाऽतीन्द्रियाक्षयतामेकसमयमात्रेण विहितोर्ध्वगमनःसिद्धस्थानप्रपेदे । सर्वार्थसिद्धविमानोपरि द्वादशयोजनान्ते ईषत्प्रागभाराऽभिधाना शिला वर्त्तते, तदुपर्येकयोजनलोकान्तंचकास्ति, तत्र स्थितः स निराबाधतया चिरंप्रमोदते-यत्र स्थिताश्चिदानन्दा-राजन्ते सिद्धिगामिनः। यद्गत्वा न निवर्तन्ते,जराजन्मविवर्जितम् ॥ १॥ अथसुमतिशिवकुमारमुनिगुग्गावलीप्रेमलालक्ष्मीसाध्व्योऽपिक्रमेणक्षीणकर्माण प्राप्त केवलाःसिद्धस्थानमवापुः । शिवमालाप्रमुखसाध्वीपरिवारः सर्वार्थसिद्धविमानमवाप, ततश्श्युत्वा महाविदेहे मनुष्यत्वेनोत्पद्य सर्वास्ताः सिद्धिसुखंगमिष्यन्तिसर्वेऽपि ते सिद्धपदानुभाजो-जाता जनिष्यन्ति च कर्मयोगात् । हेतुर्विभाव्योज विशुद्धशीलं, शीलप्रभावोऽस्ति वचोऽतिगम्यः ॥ १॥ शीलरत्नप्रभावेण तेषां कार्यसिद्धिरजनिष्ट, भो भव्याः? चन्द्रराजवदन्योऽपि ब्रह्मव्रतपालयन्मुक्तिसुखाद्विमुखो For Private And Personale Only Page #368 -------------------------------------------------------------------------- ________________ ShriMahavir JanArchanaKendra Achanashn a garson Gyaman ॥चंद्रराजचरित्रम् ।। ॥१७॥ न भवति, नवभिर्वृतिभिर्योदृढशीलोविमलगिरिस्पृशति स चन्द्रवच्छान्तिसुधासेवी विजायते, शीलप्रभावश्चान्यत्राऽप्युक्तः । * चतुर्थोच्चासे सीतया दुरपवादभीतया, पावके स्वतनुराहुतीकृता । पावकस्तु जलता जगाम य-तत्र शीलमहिमा विजृम्भितः ॥ १ ॥ एकादश तथा च-ऐश्वर्यस्य विभूषणं मधुरता शौर्यस्य वाक्संयमो-ज्ञानस्योपशमः श्रुतस्य विनयो वित्तस्य पात्रे व्ययः। अक्रोधस्तपसः सर्गः॥ चमा प्रभवतो धर्मस्य निर्वाच्यता, सर्वेषामपि सर्वकामगुणितं शीलं परं भूषणम् ॥२॥ वेश्या रागवती सदा तदनुगा षडमीरसैर्भोजन, रम्यं धाम मनोरमं वपुरहो नव्यो वयःसंगमः । कालोऽयं जलदागमस्तदपि यः कामं जिगायादराव, तं वन्दे युवतिप्रबोधकुशलं श्रीस्थूलभद्रप्रभुम् ॥ ३॥ श्रीमन्नेमिजिनो दिनोऽधतमसा जम्बूप्रभुः केवली, सम्यग्दर्शनवान् सुदर्शनगृही स स्थूलभद्रो मुनिः। साचारिसरस्वती च सुभगाः सीतासुभद्रादयः, शीलोदाहरणे जयन्ति जनितानन्दा जगत्यद्भताः ॥४॥ प्रौढमहिमश्रीचन्द्रगुणवर्णनेन पवित्ररसनेन मया भव्यजनतारकाःशीलगुणा दृढीकृताः । सहृदयहृदयाचरित्रमिदमाकलय्य तुष्टिमन्तोभवन्तु । कुत्रचित्स्खलितार्थश्चेत्सुधीभिः समाधेयम् , कवियशोऽनभिलाषुकेण मया पोपपादिवालचापन्यमिदं व्यधीयत, परं महतां गुणानुवादिनो मे महाँल्लाभोजनि-यतः-हृद्यं प्रबन्धमासाद्य, सजनाः सत्सु वत्सलाः। मोमुद्यन्ते गुणारामाः, सुप्रपामिव पक्षिणः ॥१॥ हसन्तु दुर्जना दोष-प्राहिणो मम काचतिः । निर्मलं काव्यमेतद्धि, गुणिनां तुष्टिहेतवे ॥२॥ चरित्रमेतचिरशर्मदायि, भव्यात्मनामस्तु सुचारु चान्द्रम् । वक्तुविशेषेण विशुद्धिहेतु-रासूर्यचन्द्र प्रविकासमीयात्।।।। शुभान्विते कर्मणि भावितात्मना, यथामति स्त्राग् यतनीयमन्वहम् । विराजते सद्गुण कीर्तनाबरो-न लजितव्यं निजदोषभीरुणा ॥४॥" अपरिपक्वान्वक्राकारानपूपान्स्वादयतोऽपि देहिनः चुन्निवृत्तिर्भवत्येवेतिशम् "-नमोऽगनन्दावनिसंमितेऽन्दे (१९८०) ॥१७७॥ For Private And Personlige Only Page #369 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra -*****-**-*-******←→ www.kobatirth.org श्रीवैक्रमे श्रावणपौर्णमास्याम् । सम्पूर्णतांचन्द्रचरित्रमेत- जगाम गीर्वाणगिरा निबद्धम् ॥ १ ॥ इतिश्रीगद्यपद्यात्मके संस्कृतप्रबन्धे चन्द्रराजचरित्रे शास्त्रविशारदजैनाचार्ययोगनिष्ठाध्यात्मज्ञानदिवाकर सकलतत्त्वोदधिपारगामि श्रीमद् बुद्धिसागरसूरीश्वरपादपङ्कजचञ्चरीकायमाण पसिद्धवक्तेत्यन्वर्थख्यातिमच्छ्रीमदजितसागरसूरिणा विनिर्मिते चन्द्रराजप्रकटन - वीरमतीवध - आभापुरीप्रयाण - संयमग्रहण मोक्षपदलब्धिरूपाभिश्चतसृभिः कलाभिः सन्दृब्धे चतुर्थोल्छासे- एकादशः सर्गः समाप्तः प्रबन्धश्वायं संपूर्णतां गतः ॥ ॐ शान्तिः ३ ॥ ॥ अथग्रन्थकारप्रशस्तिः ॥ यत्पादाम्बुजसेवनेन विबुधाः संसारपाथोनिधिं तीर्त्वाऽऽनन्दपदं भजन्ति विषदं स्वप्नेऽपि नोजानते । दीव्यालङ्कृति - भासुराः सुरगणैरर्ध्याश्च नित्योत्सुकै त्रैलोक्याधिपतिं नमामि सततं श्रीवर्द्धमानं जिनम् ॥ १ ॥ यत्पादाम्बुजसेवको गणभृतामाद्यः श्रियामास्पदं श्रीमद्गौतमगोत्रको मुनिवरोऽभूदिन्द्रभूतिप्रभुः । लब्धीनां शिवसम्पदाश्च निखिलक्षेमप्रदः सेवधिर्यस्याऽखण्डवचोविलास सुलभःशुद्धागमो वर्त्तते ||२|| विजितम कलदोषः श्रीसुधर्मा गणीशो ऽभवदनघविभूतिस्तीर्थकृद्दतपट्टः । शिवसुखमखिलानां मानावानां विधत्तां स सुश्नरवराणां वन्दनीयक्रमाब्जः ॥ ३ ॥ तत्पट्टपरम्परया, दशपूर्वघरो बभूव वज्रविभुः । जातिस्मृतिसद्विद्या - निरीहताढ्यो गुणालयः प्रवरः || ४ || श्रीवज्रशाखाधुर्या अझे मुनिवज्रसेनतो विबु For Private And Personal Use Only Acharya Shri Kassagarsun Gyanmandir £***************************OK Page #370 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ॥ चंद्रराजचरित्रम् ।। ॥१७८॥ *2104 XX(-)108) www.kobatirth.org घात् । चान्द्रादिकुलोत्पत्तिर्भव्याम्बुजबोधनै कतिग्मांशोः || ५ || सच्छुक्लपक्षस्थितिरुज्ज्वलश्री - विध्वस्तदोषो गतनीलपचः । सदोदितो नाशितमोहराशिः, श्रीचान्द्रवंशो विधुरन्य एव ॥ ६ ॥ ततः क्रमात् ख्यातगुणोऽभवज्जग-चन्द्रः सदाचाम्लतपोनुरक्तः । सूरीश्वरो लब्ध गुरुप्रभा भरस्तस्मात्तपागच्छ जनिर्वभूव ॥ ७ ॥ कल्याणराजिकलितोऽत्र तपोगणोऽयं, हेमाद्रिवद्विजयते स्थितिमाननन्पः । विश्वातिशायिविभवश्रमणानुयोगी, सद्धर्मशालि सुमनोभिरधिष्ठिताध्वा ॥ = ॥ तत्पट्टसन्ततिपरम्परया विधिज्ञः, श्रीहीरसूरिरभवत्वितिपप्रबोधी । सर्वत्र विश्वगुरुरित्यभिधां दधानो-मारी प्रवर्त्तकवरो विशदप्रभावः ॥ ६ ॥ वाचकपदभूषयिता, सागरसहजो मुनीश्वरः श्रीमान् । तत्पट्टोदय भूधर - भानुविभां धारयन् बभौ जगति ॥ १० ॥ तत्पट्टपूर्वाचलसा नुभानु - र्जितप्रवादिप्रकटप्रभावः । विशुद्धगीर्वाचकपुङ्गवोऽभूत्सद्धर्भवादी जयसागराख्यः ॥ ११ ॥ तत्पट्टोदयभूधरोष्णकिरणः संवेगरत्नाकरः, श्रीमद्वाचकमान सागर गणी सत्योपदेशाम्बुधिः । भव्यात्मप्रतिबोधनैक पदुषीर्धीमद्भिरासेवितः, सच्चारित्रपथक्रमप्रथयिता जज्ञे जगद्विश्रुतः ।। १२ ।। तदीयपट्टाम्बरभानुमाली, गुणातिशाली विजितान्तरारिः । समुद्धरन्भव्यगणान् गणीशो - भवाम्बुराशेर्जित सागरोऽभूत् ॥ १३ ॥ तत्पट्टामरनाथशैलशिखरं दीव्यश्रिया राजितः, श्रीमन्मङ्गलसागरो गणिबरोऽलश्चक्रिवान्मेधया । भव्याम्भोजगणं स भानुविभया संबोधयन्भूतले निर्बन्धं विहृति शुभोन्नति - करीं कर्त्तुं सदोद्योगवान् || १४ || तत्पट्टप्रवरश्रियं मुनिगणैः संवर्द्धयन्सर्वदा, सर्वज्ञोक्त सुधामयागमपदुः संविग्नशिष्यव्रजः । सर्वत्राऽप्रतिबद्धसङ्गतिरभृदुद्धोधयन्भाविकान्, सद्बोधाम्बुधिपद्मसागरगणिः सिद्धान्तवेद्यग्रणीः ।। १५ ।। तत्पङ्काक्षयसंपदं सुविशदां संवर्द्धयामा सिवान्, श्रीसुज्ञानसरित्पतिर्जितमहावादिवजः संसदि । सद्विद्यामणिखानिरुन्नतसुधीः शिष्यप्रशिष्य For Private And Personal Use Only Acharya Shri Kailassagarsun Gyanmandir *O**०*******-13-03-03 ग्रन्थकार प्रशस्तिः ॥१७८॥ Page #371 -------------------------------------------------------------------------- ________________ ShriMahavir Jain ArachanaKendra Achar व्रतो-भव्याम्मोरुहराजिभानुरनिशं भास्वत्प्रभाभासुरः ।। १६ ॥ यस्य शिष्योऽभवद्भरि-प्रभावो भावसागरः । यदुपदेशतो भ्राजन्मेदपाटनरेश्वरः ॥१७॥ भीमसिंहाभिधो जने, गुरुश्रद्धापरायणः । सोऽनेकसंघकार्याणि, विदधे भक्तिभावतः ॥१८॥ श्रीसंघस्याग्रहेणेच, तत्र यो मुनिपुङ्गवः । महोदयोदयपुरे-ऽजितनाथजिनेशितुः ॥१९॥ पद्यनाथप्रभोश्चैव, प्रतिष्ठा सुखहेतवे । तथाञ्जनशलाकाञ्च, चकार विधिना शुभाम् ॥२०॥ तत्पट्टोदयसानुमदिनकरोऽदीनप्रभावोज्ज्वलः, संजज्ञेऽथ सरूपसागरमुनि चिंयमानां धुरि । सदोधामृतवर्षणेन जनतां सन्तोषयन्सर्वदा, दने ख्यातिमलौकिकी भुवि जितक्रोधाद्यरिश्रेणिकः ॥२१॥ तत्पट्टोरुसुमेरुसानुतरणिः क्षेमकरश्रीधरो, ज्ञानाब्धिः प्रवरप्रतापमहितो रेजे प्रभाभासुरः । कल्याणैकनिविर्षिया विशदया सिद्धान्तपारंगमी, चारित्रं विमलं भजन्परजनाँस्तद्भाविनो व्यातनोत् ॥ २२ ॥ तत्पट्टश्रियमावभार सुमतिर्भव्याङ्गिनां संमतः, श्रेयःसन्ततिदायकः शुभरुचिः श्रीमन्मयासागरः । सिद्धान्तोदघिशीतभानुरनघो वैराग्यवल्लीधनो, जज्ञे ज्ञाननिधिर्जितेन्द्रियगणः सद्ध्याननिष्ठापरः ॥ २३॥ तत्पट्टमेरुशिखरे विमलप्रभावः, श्रीनेमिसागरमुनिप्रबरो रराज । शुद्धक्रियां प्रथयतिस्म समस्तसङ्के, यः शुद्धशीलविभवः समतानिधानः ॥ २४ ॥ प्रतिग्रामपुरं यो हि, विहरन्विमलाशयः । अनेकभन्यजीवानां, बोधिबीजमदर्शयत् ।।२५।। येषां चारित्ररत्न बहुतरविमलं ज्ञानलक्ष्मीविभूषा, सद्भावः सत्क्रियायां विलसति रुचिः शान्तभावः प्रधानः। सौम्याकारा सुमूर्तिजनहृदयमहामोददा संयताना, सर्वेषां भावनीयाः शिवयुवतिवृताः क्षीणकर्मप्रभावाः ॥२६॥ पुरन्दराः सर्वमुनीश्वराणां, धुरन्धरा जैनमहोन्नतीना, उद्धारकाः शुद्धतरक्रियाणा-माराधका ये च महाव्रतानाम् ।। २७ ।। तत्पट्टपूर्वाद्रिविभासमानो-भानुप्रभः श्रीरविसागरोगुरुः । बभौजितक्षीरनिधिप्रभावो-गुणैश्च गम्भीरतया स्वकीयैः ।। २८ ।। तत्पट्टप्रथित For Private And Personlige Only Page #372 -------------------------------------------------------------------------- ________________ चंद्रराजचरित्रम् ॥ ॥१७॥ अन्धकार प्रशस्ति: प्रभा सुललितं चारित्ररत्नं दधत् , सिद्धारमा सुखसागरो मुनिवरो दधे क्रियाकौशलः । शुद्धाहारविहारबोधनपटुः प्रातः प्रगेयाभिधो-भव्यानां भवतारकः श्रुतवतां सम्यविक्रयादर्शकः ॥२६॥ यो जैनसङ्घ विशदीचकार, समं सदाचारवृतोपदेशात । प्रथीयसी यस्य विशुद्धकीर्ति-दिगन्तरे क्रीडति नत्तेकीव ॥ ३०॥ तत्पट्टोदय धरोच्चशिखरे भास्वत्प्रभाभासुरो-राजद्राजकलापबोधनपटुप्रज्ञः प्रमादोज्झितः । सिद्धान्तोदधिपारगः परमतप्रेचावतां पण्डितः, सूरिश्रीमद्बुद्धिसागरमहाचार्यः कृतार्थक्रियः | ॥ ३१ ॥ नानादेशविहारकर्मठमतियः पावयन्भूतलं, वाचस्पत्ययशोवितानमतुलं विस्तारयस्तेजसा । विद्यारत्नसमुद्भवेन सकलान्वादिप्रवन्धाञ्जयन् । सार्वज्ञं विशदार्थतत्वनिचयं सत्यापयामासिवान् ॥ ३२ ॥ यो विद्वजनसंसदि प्रथितधीधीरः सतामप्रणी-वीरः स्वेतरतत्वयुक्तिमथने वीरोज्ज्वलत्कीर्तिकः । ग्रन्थानष्टशतं सुबोधविशदान्यो निर्ममे नूतनान् , भव्यानामुपकारकारकधिया योगीन्द्रसेव्यक्रमः ॥ ३३ ॥ येषां शिष्यगणो विराजति भवढेराग्यरङ्गोत्सवः, क्षीणक्रोधरयः प्रकामपटुता शाखेषु संधारयन् । नानापत्तनसंस्थितिं क्रमविदां धूर्यः प्रकुर्वन्मुदा, मव्यानां भवभीतिभेदकवरं बोधं प्रदत्ते सदा ॥ ३४॥ यत्पढ़े सूरीन्दु-रजिताब्धिरशेषतत्वबोधनः । कविकुलकलितख्यातिः प्रसिद्धवक्त्रादिमो विभात्येषः ॥ ३५ ।। यः शिष्टार्थविचचणः शुभमतिः प्राचीनपाठं स्मरन्, शस्तं चान्द्रचरित्रमुत्कटगुणं लोकोपकारक्षमम् । निर्माय प्रतनुस्वकर्मकरणात्पारोच्यभावोज्झितः, शश्वच्छान्तिसुधोज्ज्वलाचयगृहंश्रीहरिरासेवते ॥ ३६ ।। श्रेयश्चन्द्रचरित्रमुन्नतधिया निर्वाच्य सन्तः सदा, मिध्यात्वासरावरोधकवरं सम्यक्त्वसंपादकम् । मोदन्तां सुसमाहितोक्तिपटवः संवेगरङ्गचितौ,चन्तव्यं यदि धीधनैः स्खलनता जाता कचिन्मानवी ॥ ३७॥ पूज्यश्रीविजयान्तमोहनमुनिस्पष्टीकृतोर्वीपति-श्रीमच्चन्द्रनरेशरासरचनासारेण सिद्धाशयः। ॥१७६।। For PvAnd Persone ly Page #373 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra *********O***O* *O**»*••*O*•* •*•1•! www.kobatirth.org जग्रन्थेऽजितसागरोमुनिवरश्चित्रं चरित्रं मुदे, भव्यानां वर्षासु राजनगरे, कृत्वा स्थितिं चान्द्रकम् ॥ ३८ ॥ यथामति मयाऽऽरख्यातं, चन्द्रराजचरित्रकम् । पापपक्षनिर्खाशे, निर्मलामृतसन्निभम् ॥ ३९ ॥ एषोऽर्थो विविधक्रमेण मुनिभिर्गीतोऽस्ति सद्घोषये, मुग्धानां जनभाषया बहुविधोऽद्यापि प्रथीयान्भुवि । गीर्वाणो समवाग्विलासकरणं चैतन्मदीयं तथाऽप्यस्तु प्रीतिविघायकं शमरसं विद्वञ्जनानां सदा ॥ ४० ॥ केचिद्धीविकला वदन्ति किमिदं प्राचीनमेतत्स्थितं, सर्व सर्वजनप्रसिद्धमपरप्रख्यापने किं फलम् ? । जाड्यत्वं हि तदीयमुत्कटतरं संभाव्यते तेन वै प्रज्ञावान्यवते शुभार्थ विषये स्वाऽन्योपकारप्रियः ॥ ४१ ॥ तीर्थीभूतचरित्रमिष्टसुखदं श्रीचन्द्रराजीयकं, तीर्थाधीशचरित्रवद्गुरुगुणाम्भोजोष्णरश्मिप्रभम् । दुष्कर्मद्रुमराशिभञ्जनविधौ मत्तेमलीलां दध-मोक्ष श्रीत्रिदशेशशर्मविभवं दत्ते नराणां सदा ॥ ४२ ॥ तपत्ययं यावदनन्पतेजा - विभावसुर्लोकसुखैकहेतुः । शशाङ्कमूर्त्तिव विभाति ताव- चान्द्रं चरित्रं जयतात्पृथिव्याम् ||४३|| जयताज्जैनधर्मोऽयं, श्रीसंघस्यास्तु मङ्गलम् । वक्तृश्रोतॄजनानाश्च, मङ्गलानि भवन्तु वै ॥ ४४ ॥ इतिश्रीचन्द्रराजचरित्रं समाप्तम् ॥ For Private And Personal Use Only Acharya Shri Kasagarsun Gyanmandir [03-13-133******+000) Page #374 -------------------------------------------------------------------------- ________________ Shra d hana and Achanh sagan Gyaan 变变变变变变变变变变变变变变变变西歐 UUUUUUUUU GZKETAKS इतिश्रीचन्द्रराजचरित्रं समाप्तम् ॥ 亦決※※路 公告 For Private And Personlige Only Page #375 -------------------------------------------------------------------------- ________________ ShriMahavir-jain Aradhanakanta www.kobatirth.org Jire १ आचारोग ../१६ नन्दी श्रीमजैनागमवायनाप्रकाशनकारिणी आनन्दमूला श्रीमती आगमोदयसमितिः । स्थापना-गोर्जरीयमल्लीतीर्थे २४४१ माघशुक्लदशम्यां. समाप्ति समसबीचमा वाचना:- वाचितश्लोकाः २०१२०० वाचितवोकाः २३२२०० अनुमानेनोपदम्माः३०००० भागतम्मा ७०००० आनन्दसदायकानन्द रु.आ. १ पत्तने दशसूत्र०२॥ मुद्रितश्लोकाः २७०६०० द्वारा समित्या मुदिता १३ प्रज्ञापना पर्चिशिकाः ५-१० आगमाः २ कपटवाणिज्ये ललित १४ सूर्यप्राप्तिः ३-८ योगदृष्टि अनुयो। रु.आ. १५ आवश्यक ९-१२ आव० उत्त २-८ ३ राजनगरे विशेषा १७ ओपनियुक्तिः ३-० २ सूत्रकृतांग २-१२ स्थानांग-३ ३ स्थानांगं ६-१२ ४ सुरते विशेषा०३ स्था ४ समवायां नांग औप० उत्त 1-" देवचंद लालभाई द्वारा आचा ५ भगवती ११.० मुद्रिता आगमाः ५सुरते आवाचा ६शाताधर्मकथा १-१२ अनुयो नन्दी ७ उपासकदशाः-.१२१८ अनुयोग- १-१० ६ सिद्धिक्षेने ओघ. ८अंतकृशाः १९उत्तराध्ययन ४-१५ पिण्ड भग स्वान्यावयोधकं शाखं कालाद्याचारगोचरम् । एअनुत्तरोपपाति१.०२० पिंच नियुक्तिः १-८ प्रज्ञा०३१ 11 विपाक २१ दशवकालि०२-८ ७ रमपुर्या भग: २३ गणिनां पृष्ठतः सार्वास्तिष्ठन्त्येतत्प्रभावतः ॥ १॥ 10 प्रश्नव्याकरण १-१२ २२ जीवाजीवा० ३-४ | प्रक्षासमवाय चीरसंवत् २४४७ विक्रमसंवत १९०७ क्राइस्टसन १९२१ १२ औपपातिक ०-१२ २३ जम्बूद्वीप -. सुयणाणं महिड्डीयं मात्र सर्वत्रगं चक्षुः FORPHINILEARD PROBeumya Page #376 -------------------------------------------------------------------------- ________________ Ang Gang For Pame Апа Резат шве оту