SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ जायते-यतः धर्मो महामङ्गलमङ्गमाजा, धर्मो जनन्युद्दलिताखिलार्तिः । धर्मः पिता चिन्तितपूरितार्थो,-धर्मः सुहृद्वर्द्धितनित्यहर्षः ॥ १॥ अन्यच्च-धर्माजन्म कुले शरीरपटुता सौभाग्यमायुर्वलं, धर्मेणैव भवन्ति निर्मलयशोविद्यार्थसंपत्तयः । कान्ताराच्च महाभयाच्च सततं धर्मः परित्रायते, धर्मः सम्यगुपासितो भवति हि स्वर्गाऽपवर्गप्रदः ॥२॥ धर्मोऽयं धनवल्लभेषु धनदः कामार्थिनां कामदः, सौभाग्यार्थिषु तत्प्रदः किमपरं पुत्रार्थिनां पुत्रदः । राज्यार्थिष्वपि राज्यदः किमथवा नानाविकल्पैर्नृणां, तत्कियन करोति किं च कुरुते स्वर्गापवर्गावपि ॥ ३ ॥ तथाच-रम्यरूपं करणपटुताऽऽरोग्यमायुर्विशालं, कान्ता रूपाविजितरतयः सूनबो भक्तिमन्तः । पखण्डोर्वीतलपरिवृढचं यशः क्षीरशुभ्रं, सौभाग्यश्रीरिति फलमहो धर्मवृत्तस्य सर्वम् ॥४॥ नरेन्द्र ? अन्यदपि शृणु, कोशीरक्षकोयःपुमान्सोऽपि मृत्युमापनस्तव सुमतिनामा प्रधानोजातः, तत्र हेतुरयमेवअपमृत्युदशां कोश्या-विलोक्य विस्मिताशयः । दयार्द्रमानसो ह्यासीद् , भृत्यभावगतोऽपि सः ॥ १॥ तथैव साध्व्याः कण्ठपाशविभेदिका तत्प्रातिवेश्मिकी सुरसुन्दरी कालधर्ममुपगम्य त्वद्भार्या गुणावली जाता, राजसुता तिलकमञ्जरी मिथ्यादृष्टिरपि प्रेमलालक्ष्मीजोताऽस्ति, साध्वीजीवश्च कालधर्ममासाद्यकुष्ठीकनकध्वजोऽजनिष्ट, अज्ञानोपहतात्मानोजीवाःकर्मणांगहनांगतिन विदन्ति, परिणामे दुरन्तदुःखजनकानि तानि जायन्ते, तथैव मञ्जुलाजीवोमृत्वा कपिला धात्री समभूत् । पूर्वभववैरिणी याऽस्मिन्भवेऽपि वैरभावनाऽत्यजत् । यतः-यो मृढभावः प्रविधाय वैरं, न प्राप तोष भुजगानुकारी। स लब्धजन्माऽधममार्गगामी, पुरातनं तन जहाति वैरम् ॥१॥ परिणीतराजमन्त्रिसुतःशूरसेनकुमारःपूर्णायुष्कोमृत्वा शिवकुमारःसञ्जातः । रूपमत्या दासी विपद्य शिवमाला समुत्पन्ना, मजुलाया:पालक आयुषान्ते कालंकृत्वा हिंसकनामा मन्त्री जातः। For And Persone Oy
SR No.008553
Book TitleChandraraja Charitram
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherAjitsagarsuri Shastra Sangraha
Publication Year
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy