SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ ॥ चंद्रराज- चरित्रम् ॥ चतुर्थीलासे प्रथमः सर्गः॥ ॥१२६॥ सुकोमलकरकिसलयेन सान्त्वयन्तीव तमुहुपस्पर्श, सुवर्णपञ्जरात्रिर्गतोऽमि विहंग:पुनःप्रेमलायाहृदयपजरेपतिता, प्रेमलाऽपि- तस्मिन्नतींचरागवतीचभूव, यत:-रूपसम्पन्नमग्राम्यं, प्रेमप्राय प्रियवंदम् । कुलीनमनुकूलच, कलत्र कुत्र लभ्यते ॥१॥ विहगस्तत्सानिध्यसमीहमानोऽपिमनुष्यवाचावक्तुमशक्यत्वान्मौनतामदिधानःकामचेष्टादर्शयितुलग्नः । साऽपि निज- | मानसं तस्मै समर्प्य तक्ष्यानपरायणा जज्ञे. कियन्तंसमवंतरमयित्वा पार्थिव पुनःपञ्जरस्थंविधाय नटाधिपाय तत्समर्पयत् । ततोनृपोऽवादीत-नटाधीश ? कुतः प्राप्तः, कुक्कुटोऽयं ममाधुनां । वृत्तान्तमखिल तस्य, निषेध निवृति भज ॥ १॥ श्रूयतां नरशार्दूल ? तद्वृत्तान्तमनुत्तमम् । कथयामि भवत्प्रीत्य, विस्मायावहमङ्गिनाम् ॥ २॥ अष्टादशशतकोश-मितोऽस्त्यामापुरी वरा । तत्र राज्यधरो राजा, चन्द्रराजोऽस्ति विश्रुतः॥३॥ गुप्तीकृतोऽस्ति तन्मात्री, सोऽस्माभिने विलोकितः । वीरमत्यधुना राज्यं, पालयन्ती विराजते ॥ ४ ॥ तदग्रेऽस्माभिर्नाव्यविहितं तदवलोक्य प्रसनहृदया सा चन्द्रराजमहिषींगुणावलीमनादृत्य तदन्तिकस्थमिमंकुक्कुटमस्मभ्यमदात् । वीरमत्यस्य विद्वेषिणी जाताऽस्ति, एकदा क्रोधवशादिमहन्तुसमुद्यतांवीरमत नागरिका न्यधारयन् । तत्कर्म स्मरताऽनेन कृकवाकुनाऽन्यदा स्वभाषया मत्सुता शिवमाला प्रबोधितो, तद्भाविजानन्ती साऽपि तदीयंवृत्तान्तमस्मानचीकथत् । ततोऽस्माभिस्तांयाचित्वा गृहीतोऽयंपत यस्मासंनिधौस्थितःसुखेनका गमयति, सकलमिदसन्यमपि तदीयमस्ति, अस्यैवान्नांवयंमन्यामहे, वयमस्य सेवकाः, आभापुरीतोनिर्गतीनामस्मार्कनवशरदोव्यतीताः । इतिनटमुखाञ्चन्द्रराजवृत्तान्तंनिशम्य सौराष्ट्राधिपतिर्मकरध्वजभूपोभृशंमुझंदे, निजपतेःशुद्धिलभमाना प्रेमलाऽपि हृष्टचेता अभवत् । कुक्कुटविलोक्य स्नेहान्धास्तेऽप्ययंचन्द्रराज इति न ज्ञातवन्तः । नटैविज्ञापितम् - राजन्नत्र चतुर्मासी, स्थातुमीहामहे वयम् । भवदाज्ञान ॥१२६॥ For Private And Personale Only
SR No.008553
Book TitleChandraraja Charitram
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherAjitsagarsuri Shastra Sangraha
Publication Year
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy