________________
www.kobahrth.org
Achanasha
G
राधेन, वर्तमाना दिवानिशम् ॥ १॥ मोदमानोनृपोऽवदत्-तिष्ठताऽत्र सुखेनैव, महानन्दो भविष्यति । ताम्रचूडवशीभूत-- मस्माकं मानसं यतः ॥१॥ भूपाज्ञया नटास्तत्र, निवासं चक्रिरे मुदा । प्रत्यहं प्रीणयामासु-- पतिं कुक्कुटान्विताः ॥ २॥
अन्यदा मकरध्वजोनिजाङ्गजामभाषत-वत्से ? त्वद्वचनं सत्यं, न पूर्व मानितं मया । तत्सर्वमधुना सत्यं, जातं मन्ये नटोक्तितः ॥११॥ विश्वासभाजनं मन्ये, त्वामेव सत्यवादिनीम् । देवाधीनं सुखं दुःखं, कमरेखा वलीयसी ॥२॥ सुतेदूरस्थितस्य त्व-द्भर्तुर्योगोऽस्ति दुर्लभः । सुकृतेन विना नृणां, दुःसाध्यो हीष्टमङ्गमः ।।३॥ इच्छा चेत्कुक्कुटं तुम्यं, दापयामि नटान्तिकात् । यदालम्बनतोऽहानि, यास्यन्ति सुखतस्तव ॥४॥ अहो ? कर्मगतिविचित्रा यामन्यथा कत्तुं कोऽपिनप्रभुः ।
उक्तश्च-सच्छिद्रो मध्यकुटिलः, कर्णः स्वर्णस्य भाजनम् । धिग्दैवं निर्मलं चक्षुः, पात्रं कन्जलभस्मनः ॥ १॥
अन्यच्च-भगवन्तौ जगन्नेत्रे, सूर्याचन्द्रमसावपि । पश्य गच्छत एवास्तं, नियतिः केन लङ्घयते ॥२॥ पिबन्ति मधु पयेषु, भृङ्गाः केसरधूसराः। हंसा शैवालमश्नन्ति, धिग्दैवमसमञ्जसम् ॥ १॥ तथा च--विपत्तौ कि विषादेन, सम्पत्ती हर्षणेन किम् ।
भवितव्यं भवत्येव, कर्मणामीदृशी गतिः ॥२॥ अतोधैर्यसमाधेहि, निश्चिन्तमना धर्माराधनंकुरुष्व, वत्से ? अचिराचव | वाञ्छितसेत्स्यति, एवंनिजपितुर्वचनंनिशम्य तस्मिन्पत्रिणि प्रेमवती प्रेमला प्रोवाच-तात? केनाऽप्युपायेन, कुक्कुटं दापयस्व मे । मत्स्वामिसन्निधिस्थोऽय-मतीव वन्लभोऽस्ति मे ॥१॥ एतदाराधनं सम्यक् , करिष्यामि प्रयत्ननः । मदन्तिके सदा तिष्ठे-दसौ कार्य त्वया तथा ॥ २॥ पुत्रीप्रेमवशोमकरध्वजस्तकालमेव निजदूतप्रेष्य नटाधिपंसमाहूतवान् । सोऽपि सबस्तत्र समागम्य विहितप्रणामाञ्जलिपतिंचभाण-पार्थिवेन्द्र ? किमर्थ मे, स्मरणं विहितं त्वया । आज्ञाप
For Private And Personale Only