SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ K H ॥चंद्रराज चरित्रम् ॥ चतुर्थोडासे सप्तमः सर्गः ॥ ॥१५६।। सदोगतौ ॥१०॥ कुमारभावं कलयन्तौ तौ यत्र यत्र व्रजत स्तेषामलङ्कारभूतौ बभूवतुः, तद्यथा-नरागुणाढया मणयोऽपि | हंसाः, श्रयन्ति याँस्तानिहभूषयन्ति, हानिस्तु तेषां खलु यान्विहाय, ब्रजन्ति तेऽन्यत्र पवित्रभासः॥१॥ क्रमेण प्राप्तवयस्को तौ गजाश्वारूढी स्वेच्छया परिभ्राम्यतः। पौरलोका अपि मनोरमंतदान विलोकमानाः प्रहर्ष जग्मुः। तथाच-प्रणतः सर्वभूपालै-रखण्डाज्ञो महीतले । सिद्धाचलप्रभावं स, दध्यौ चन्द्रनरेश्वरः॥१॥ अभ्रंलिहाननेकांच, निजकीर्तिचयानिव । जिनालयान्सुधाशुभ्रान् , कारयामास सर्वतः ।। २॥ अनेकजिनबिम्बानि, कारयित्वा यथाविधि । प्रतिष्ठितमुनीन्द्रश्च, प्रतिष्ठा कारयत्यसौ ॥ ३॥ सदा धर्मरतो राजा, धर्ममार्ग प्रवर्तयन् । शासनोन्नतिमक्षोभ-श्वकार सर्वदा स्वयम् ॥ ४ ॥ इतो भावनामावितान्तःकरणा दिवौकसः सनिर्जरनाथाः कम्पितासना अवधिज्ञानेन दत्तोपयोगा: श्रीमुनिसुव्रतजिनेन्द्रस्य समवसरणसमयविज्ञाय तत्र समाजग्मुः, समागत्य च देवा सविनयंसूत्रामानमित्यभाषन्त, अमरेन्द्र ? वयं भवदाज्ञानजीविनःमः, यद्यमानाज्ञापयसि, तर्हि त्रिभुवनेन्द्रस्य श्रीमुनिसुव्रतस्वामिनः समवसरणं रचयामः, शक्रेण तथेति प्रतिपन, तद्यथा-योजनमात्रप्रमितक्षेत्रे तृणकाष्ठादिरजःपुजंक्षणान्मार्जनीजीविन इव वायुकुमारका निवर्तयामासुः। ततोमेघकुमारकामरा भक्तिभरझुग्नमूर्धानः सद्योऽभ्राणि विकुळ पानीयमहिषानिव गन्धवारिभिस्तांभूमिसिषिचुः । ततोऽपरे दिवौकसःस्वर्णरत्नोपलैरादर्शतलवद्विपमोन्नतधरणीतलंसमानंवबन्धुः। ततो व्यन्तराऽमराः शक्रधनुः खण्डोत्करविडम्बिनीं पञ्चवर्णा जानुप्रमाणां सुमनोवृष्टिचक्रुः व्यन्तरदेवाश्च तत्र यमस्वसृकल्लोल श्रीहराँस्तोरणानारनोकहपल्लवैश्चतसृष्वपि काष्ठासु बबन्धुः । तदप्रमितशोभाविलोकनार्थसमागताः साचाद्देववनिता इव विविधाः शालभाञ्जिकास्तोरणस्तम्भेषु चकासिरे । यत्र चञ्चलस्तोरणोपरि For And Persone Oy
SR No.008553
Book TitleChandraraja Charitram
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherAjitsagarsuri Shastra Sangraha
Publication Year
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy