SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ www.kobahrth.org चतुर्थोबासे एकादशः सर्गः॥ ॥चंद्रराज दस्युर्ज्ञानदानाजनाः ॥३॥ तद् ज्ञानमेव न भवति, यस्मिन्नुदिते विभाति गगगणः। तमसः कुतोऽस्ति शक्ति-दिनकरकिरणाग्रतः चरित्रम् ॥ स्थातुम् ॥ ४॥ ततःस सकलजीवानांगमनागमनादिकान्सर्वभावान् हस्तामलकबदद्राक्षीत् । निर्धान्तमनाश्च सर्वथा जातः । तदानींनिकटस्थायिनःसम्यक्त्वधारिणोदेवाःकृतघातिकर्मक्षयंकेवलिनं तं विदित्वा निजकल्पानुसारेण प्रभोर्जानोत्सवकर्तुयोग्य॥१७॥ संभारान्मेलयामासुः । अपूर्वसुवर्णकमलरचना विहिता प्राप्तप्रमोदैनिर्जरगणैः । चन्द्रकेवलिना तत्रोपविश्य मोहजालविभेदिनी धर्मदेशना प्रारेभे-यथा च–अस्थिरा विद्यते लक्ष्मीः , प्रमत्तगजकर्णवत् । स्वप्नोपममिदं सर्व, मचा धर्म समाचर ॥१॥ एकेऽद्य प्रातरपरे, पश्चादन्ये पुरः परे । सर्वे निःसीम्नि संसारे, यान्ति का केन शोच्यते ॥ २॥ गतेनापि न सम्बन्धो-न सुखेन भविष्यता । वर्तमान क्षणातीत, संगतिः कस्य केन वा ॥३॥ लब्धास्त्यक्ताश्च संसारे, यावन्तो बान्धवास्त्वया । न सन्ति खलु तावन्त्यो-गङ्गायामपि वालुकाः ॥४॥ मृत्युरासन्नतामेति, स्वायुर्यातिदिनेदिने। आघातं नीयमानस्य, वध्यस्येव पदे पदे ॥ ५॥ मूढाः श्रियं प्राप्य मुदं लभन्ते, विपत्तिमासाद्य विषादिनः स्युः । विवेकिनां नैव सुखाऽसुखानि, समानभावो हि सुखैकसाधनम् ॥६॥ हरिष्यमाणो बहुधा परस्वं, करिष्यमाणः सुतसंपदादि । धरिष्यमाणोऽरिशिरःसु पादं, न स्वं मरिष्यन्तमवैति कोऽपि ॥ ७॥ उत्तुङ्गवातायनगोपुराणि, गृहाणि वित्तानि दुरर्जितानि । क्षणादधापातकराणि हन्त, चितातिर्थरस्य निरर्थकानि ॥ ॥ किञ्च-रेतःशोणितयोरियं परिणतिर्यवर्म तत्राऽभव-स्मृत्योरास्पदमाश्रयो गुरुशुचा * रोगस्य विश्रामभूः । जाननप्यवशी विवेकविरहान्मजनविद्याम्बुधौ. शृङ्गारीयति पुत्रकाम्यति बत क्षेत्रीयति स्त्रीयति ॥६॥ भोभव्याः? अनित्येन शरीरेण नित्यमुखंसाधयत, प्रमादं मा कुरुत, पुनरिदमानुष्यंदुर्लभ, तत्राऽपि सुगुर्वादियोगःसुदुर्लभः, ॥१७६॥ For Private And Personale Only
SR No.008553
Book TitleChandraraja Charitram
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherAjitsagarsuri Shastra Sangraha
Publication Year
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy