________________
*प्रदायिनी विद्या शर्मसाधिका स्वाधीना विद्यते, परमावयोः प्रयाणावसरः कथं मिलिष्यति ? मातस्तत्कारणं धूयतामिदानी
नृपतिः सपरिवारो राजसभायो सिंहासनमधितिष्ठति, सूर्यास्तं यावत्स च तत्र न्यायावलोकनं करिष्यति,ततःस्वस्थानं समेत्य विसर्जितसमस्तराजलोकः सान्ध्यं विधि समाप्य प्रथमयामे व्यतीते व्यपेतभीः स मत्प्रासादे समागमिष्यति । ततश्चैकं प्रहरं यावन्मया सार्द्ध हास्यविनोदं करिष्यति, समनुप्राप्ते तृतीययामे हंसतुलिकासनाथे शयने सुखनिद्रामनुभविष्यति, ततः पश्चिमाहरे समुत्थाय स प्रभातकार्याणि समाचरिष्यति, इति क्षणमात्रमपि निशायां मे नावकाशस्त्वया साकं कथमहमागमिध्यामि ? वीरमती बभापे, स्नुषे ? सर्वथा त्वं निश्चिन्ता भव, भयलेशं मा विचिन्तय, मम कलाकौशलं पश्य, अद्य त्वत्पतिस्तव प्रासादे सत्वरं समागमिष्यति, ततस्त्वया युक्तिपूर्वकं तं प्रस्वाप्य मदन्तिके सत्वरं समागन्तव्यम् । इति मुग्धस्वभावा गुणावली विज्ञाप्य वीरमती निजावासं समासदत् ।
इतिश्री चन्द्रराजचरित्रे प्रथमोल्लासे नवमः सर्गः ॥९॥ __ततो गुणावली निजचेतसि व्यचिन्तयत् , मम श्वश्रूरमेयगुणरत्ननिधिर्वर्तते, गृहस्थिताया मे सुकृतिप्रार्थनीया यात्रा संप्राप्ता, वा यान्त्वसौ पटुतरा दृश्यते, एतेनास्या वाचालत्वं स्पष्टं प्रतीयतेऽतस्तद्वचसि मे विश्वासो नास्ति, यदि तत्कथनानुसारेणाद्य मत्स्वामी समागमिष्यति तदा सा विश्वसनीया भवेत् । इतो वीरमती स्वनिवासंप्राप्य निवृत्तान्यकार्या सत्वरं विद्यामाराधयितुं रहसि प्रारभत, ततस्तद्विद्याप्रभावेण तद्वचनप्रतिबद्धो देवः प्रत्यचीभूय प्रार्थयामास, देवि ! किमर्थमहमाराधितः । वीरमत्यवादीत् , निरर्थक देवाराधनं कोऽपि न कुर्यात् , तवाऽऽवाहनन्त्वेतदर्थमेव जानीहि, यत्किमपि च्छद्य विधी
For
And Persone Oy