________________
॥ चंद्रराजचरित्रम् ॥ ॥११॥
इति विलपन्ती सा समृद्धिमदगारमपि श्मशानसमममन्यत | स्फारतरान् शृङ्गारानपि ज्वलदङ्गारानिवागणयत् । विरह- तृतीयोलाव्यथया शुष्यच्छरीरावयवा धर्माराधनं कुर्वन्ती साऽशुभकर्मणामुदयंमन्यमाना तन्निर्जराकृतेऽनेकविधानि तपस्थितनोत् । सेऽष्टमः भवोदधितारकपरमात्मानश्च ध्यायन्ती मा वासराननैषीत् । अथनिजस्वामिनः संरक्षणमिच्छन्ती गुणावली निजाप्तसामन्तसप्तकं- 11 सर्गः ॥ नटानांसविधे प्रेषीत-स्वामिन्यादेशतां प्राप्य, सामन्तास्तत्र संगताः। प्रणम्यकुक्कुट प्रोचुः, स्वामिस्त्वकिरा वयम्
॥१॥ भवत्सेवापराणां नो-जन्मसाफल्यमस्ति थे । तदभिप्रायवित्सोऽपि, सुदृष्या वीक्षतेस्म तान् ॥ २॥ ससैनिकाःसर्वे | सामन्ता नटेःसार्द्धपचलन् । वर्त्मनि मस्तकपञ्जरा शिवमाला भृशंमोदमाना प्रतस्थे, राजानमिव राजमानपञ्जरस्थितंतमुभी पाश्वोऽनुचरो चामराम्यांवीजयतः। भक्तिमानेकश्च तन्मूर्ध्नि मुक्तामयंसितातपत्रंधृत्वा छायेवाचलत् , इत्थंराजवैभवधारिणंकुक्कुटं मानयन्तः सर्वेऽपितेमानभाजनंबभूवुः । ग्रामाद्भामं व्रजन्तस्ते, दर्शितानेकनाटकाः। लेमिरे पुष्कलं द्रव्यं कुक्कुटस्य प्रभावतः ॥१॥ पञ्जरगतचन्द्रराजपरिचर्यापरा शिवमाला देशान्तरे बम्भ्रमन्ती ।कस्मिन्पथि कार्यद्वयवनिजमनोरथमसाधयत् । विशुद्धभावा सा प्रत्यहंमिष्टतरखायेस्तंभोजयन्ती खजीवितमिव निरन्तरतद्रचापरायणा सुखमनुभवतिस्म । एवं कौतुकरसमनुभवन्तःसर्वे नवनवान् देशान्पर्यटन्तोवङ्गदेशविभूषणं पृथ्वीभूषणनामान्वर्थपत्तनंजग्मुः । अस्ति तत्रारिमर्दननामा नृपतिःसर्वजनमान्यः । तेन सह चन्द्रराजपितुरपूर्वसम्बन्धोऽभूत् । तन्नगरपरिसरे भव्यमेकंपटवेश्न निर्माय तन्मध्यभागे सिंहासनोपरि चन्द्रराजपञ्जरंप्रतिष्ठाप्य नटपरिवारःखोचितस्थानंभेजे । विदेशान्नटमण्डलंसमागतमितिवाचा लोकमुखाद्विदित्वा तन्नगराधिपस्तान्समाकार्य नाटकविधीयतामितिसमादिशत्-नटाधिपः सज्जितसर्वसाधनो, जनैः समेतः समगाच्चतुष्पथे । कलाकलापेन नृपादिकानां, प्रमोदयामास ॥११६॥
For Private And Personale Only