SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ प्रणेदः, लोकाश्च स्वधामानि प्रेचितुकामा अभवन् । अस्मिन्समये वरकन्ये रहसि सारीक्रीडां रन्तुमुपाविशताम, प्रथम चन्द्रराजःसुकुमारकरकमलेनाचान् गृहीत्वा नृपप्रमुखा यथा न जानन्ति तथैको समस्यांपठित्वा प्रचिषेप. तद्यथा-आमापुरम्म निवसइ, विमलपुरे ससिहरो समुग्गमित्रो । अपस्थिप्रस्स पिम्मस्स, विहिहत्ये हवह निब्वाहो ॥१॥ इत्थंसमस्योक्तिनिशम्य प्रेमलालक्ष्मीश्चिन्तयितुलना, दचोऽप्ययमसमञ्जसंकथंभणति । तद्रहस्यमजानन्ती सा तानेव पाशान्समादाय दचतया तदुत्तरंददौ, तद्यथा बसिनो ससि आगासे, विमलपुरे उग्गभीयो जहासुखं । जेणाभिभूमो जोगो, स करिस्सइ तस्स निव्वाहो ॥१॥ चन्द्रराजेन प्रथमंपठितम् (मामापुरम्मीत्ति ) मामापुर्या निवसँश्चन्द्रोविमलापुर्यामुद्गमितः, अर्थादागतः, तथाऽप्यपाथि तस्य प्रेम्णोनिर्वाहोविधिहस्तगतोभवति, अर्थादिदंप्रेमाऽयाचितंलब्धंतस्य निर्वाहस्तु दैवानुकून्येनैव सेत्स्यति, इतिचन्द्रराजोक्त गाथाभावार्थमविदित्वा प्रेमलालक्ष्मीरामापुरीमाकाशंमन्यमाना तदुत्तरंदचे। (बसिओससीति ) नभस्तलवासी चन्द्रोयथासुखमिदानींविमलापुर्यामुदितः, येनोभयोर्योगोघटितः स एव तस्यनिर्वाहकरिष्यतीतिभावार्थघटितातदुक्तगाथांनिशम्य चन्द्र- 1 राजोव्यचिन्तयत् , यदियंमुग्धा दक्षापि मत्पठितगाथारहस्यं न ज्ञातवती, अतोऽधुना स्पष्टंज्ञापयामीतिविज्ञाय पाशहस्तश्चन्द्रराजःसरसंपुनर्जगाद-पूर्व दिगङ्गनातिलकायमानायामामापुर्याचन्द्रराजोनिवसति नीतिनिपुणः, तद्धानि क्रीडनाही अतिरमणीयाः सारीपाशा वर्त्तन्ते, तादृग्विधा अन्ये कुत्राऽपि नैव दृश्यन्ते, यद्यत्रेदानींते लभ्यन्ते तदातैः सप्रमोदमावक्रिीडावहे, अन्यथा वथैव | | निशा निर्गम्यते, एवमभिधाय चन्द्रराजेन पाशप्रपोविहितः, ईदृग्विधानि तद्वचनानि समाकर्ण्य विशालबुद्धिप्रेमलालक्ष्मीः For And Persone
SR No.008553
Book TitleChandraraja Charitram
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherAjitsagarsuri Shastra Sangraha
Publication Year
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy