SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ Achnatha n Gym नित्यं तव रागबद्धा । क्षणात्मकं स्नेहमपि प्रवीणा-स्त्यजन्ति नो कण्ठगताऽसयो हि॥३॥ चिरंभवं स्नेहमिम विहातं. समद्यतस्त्वं कथमावयों ?। स्वदुक्तितो वीरमतीसकाशा-द्गृहीतवांस्त्वां जनको मदीयः ॥४॥ अद्यापि सुस्नेहकला प्रदर्श्य, निःस्नेहभावं किमु वाञ्छसि त्वम् । मत्सेवनस्योपकृति विधातुं, समुद्यतस्त्वं किमु लज्जसे ? नो ॥५॥ किंवा परप्रेरणया नु बञ्चितो-जातो विरक्तो मयि रक्तचेतसि ।। विवेकिनस्ते प्रमदाजनेऽयं, रोषप्रबन्धो घटते न विद्वन् । ॥ ६ ॥ ततःकुक्कुटोविज्ञातसारः स्वभाषया शिवमालांकथयति, नटाङ्गजे? स्वयंदक्षाऽप्येवंकथंवदसि सर्वमहंजानामि, विबुधानांप्रीतिःक्षणमात्रमपि न विस्मयते, तव प्रत्युपकारकर्तुमिदानीं सर्वथाशक्तोऽस्मि, त्वदुपकृतानुपकारान्कियतः स्मरामि, सर्वानहजानामि, यतोऽहमपि जठरपूर्तिमा भोजनंकरोमि, नावयोः क्षणिकःस्नेहो विद्यते, नववार्षिकोऽस्त्यतस्तयागे मे मतिने प्रसरति, तथाऽप्यन्यचिन्तावेत्तुमन्योन शक्नोति, त्वादृग्विदुषीनां समागमंकस्त्यजति ? हे नटपुत्रि ! अत्र वेकंभूयिष्ठकारणंविद्यते, अतस्त्वंदुर्मना मा भव, तच कारणंदत्तावधाना शृणु-मकरध्वजभूपस्य, परिणीता सुता मया । तस्मादेव विमात्रा मे, विहगोनिर्मितोऽस्म्यहम् ॥१॥ मदीयदुःखवृत्तान्त-श्रवणेनापि दीर्यते । हृदयं किमु वक्तव्यं, तस्यानुभविनः पुनः॥२॥ दैवमूलं सुखं दुःखं, सह्यते सर्वमानवैः । कृतकर्मक्षयो नास्ति, कम्पकोटिशतैरपि ॥ ३ ॥ जगत्प्रभुस्तव कल्याणं विदधातु, यतस्त्वं कीरमतीपार्थान्मांविमोच्येमांमदभिष्टांविमलापुरीं समानीतवती । अतोमम मानसमत्र स्थातुमभीप्सति, तथाप्यस्मिन्विषये त्वदाज्ञैव प्रमाणं, यदि मा न दास्यसि चेदत्र मे किमपि बलंनास्ति । यतः स्वकीयामा कर्णगृहीत्वा यत्र नयति तत्रैव सा व्रजति । इत्थंताम्रचूडवचनानि समाकर्ण्य शिवमाला दीनमुखी जज्ञे, साश्रुनयना भूरिदुःखापि सा हृदयंदृढीकृत्य प्राह-आभापते ? प्रियतमाद्य तवैष For Private And Personale Only
SR No.008553
Book TitleChandraraja Charitram
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherAjitsagarsuri Shastra Sangraha
Publication Year
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy