________________
Shri Mahavir Jain Aradhana Kendra
**O***•****************O**
www.batirth.org
महेभ्यः प्रचुरं क्रयविक्रयव्यवहारं कुर्वते, भुक्तावशिष्टसुकृताः स्वर्गिणोयत्र लब्धजन्मान इव धनिका धर्मध्यानंविदधते, आजानुभुजदण्डालानित कमलावशश्चतुरङ्गचमूसश्चारेण निरुद्धभूतलः समरभूमौ कर्णान्तमाकृष्टप्रचण्ड कोदण्ड काण्डविसृष्टशरश्रेणिविखण्डितवैरिशिरःकमलैर्जयश्रीप्रवेशाय रचितमङ्गलोपचार इव, विमलकर कलित करवाल निशितधारोद के नाप्लावित भुवनभवनान्तरालभित्तिनिहितारिचित्र चरित्रः कुन्दोज्ज्वलयशोराशिभिर्धवलित दिग्वितानः प्रतापभानुनाऽजस्रमुद्योतितभूमण्डलो महोर्जितरूपविनिर्जितकन्दर्पदर्पो जयस्तम्भमिषान्नवकन्दलीकृत गह्वरीत लोऽखण्डितबलवातेन नामितामित्रपादपः कनकरथोभूपतिर्यां प्रशास्ति, यस्य च शारदेन्दुवदना निःसीमरूपविभया विजितानङ्गगृहिणी कनकवतीनाममहाभाग्यवती दयिताऽस्ति सा च पतिभक्तिमेव तवंविजानन्ती तल्लीनचेताः स्वप्नेऽपि नाऽन्यं स्मरति, तस्य भूभृतः सदा माननीयोहिंसकनामाऽहं सचिवोऽस्मि, राजकार्याण्यशेषाण्यहमेव चिन्तयामि, पीयूषवर्षिपयोधर मण्डला प्रकटितनित्याऽऽनन्दा नृपमान्येयकपिला धात्री यं सदोपचरति, अस्य नरेन्द्रस्य राज्यवैभवंनिरीक्ष्य तनूकृतनिजर्द्धिस्मयोधनाध्यक्षोजितीव, किञ्चास्मिन्गोप्तरि सुवंशासति कदाचित्कोऽपि दारिद्यदशां नावैति, तत्र विदितागमतत्वा विद्वांसोऽनेकशोनिवसन्ति ये वादविद्याभिरताः परवादिगणंविजित्य निजख्यार्ति - वितन्वन्ति, तत्र स्थिता निरवद्यभावाः शान्तचेतसःस्वधर्मनिष्ठा विमदाः प्रमदाः सततं यथासुखं विलसन्त्य उदितास्तमर्क न जानन्ति, राजन्निदंसर्वतथ्यमेव मदुक्तंविजानीहि भवदन्तिके किञ्चिदपि मे गोपनीयंनास्ति । श्रथैकदा कनकवी रा निजावासस्थिता पुत्रचिन्तां प्रापत् हन्त विद्यमाना अपि श्रेयस्यो राज्यसंपदः पुत्रहीनाया मे निरर्थकाः । अहो ? मन्दभाग्याया मे सन्ततिसुखंकृतः स्यात् । न मया तादृशानि सुकृतानि विहितानि यतोऽहंपुत्रसुखभाजनं भवामि, इति
For Private And Personal Use Only
+9084/044-460/- •YK+++K+++
Acharya Shri Kasagarsun Gyanmandir