________________
AcharyankalamagarsanGyarmendi
॥चंद्रराजचरित्रम् ॥
तृतीया
॥१३॥
लक्षिगमनः स गतः । यद्येतद्वत्तान्ततेनविज्ञातश्चेत्सप्रष्टव्यः। अहन्तुकिमप्यधिकंनजानामि । इतिविदितवृत्तान्तोलक्ष्मणसिंहोभृ2 चतुर्थोल्लासे शंचिन्तातुरोऽजनि, पुत्रस्तुमृतः, अपवादश्चनिजसमन्येवसंप्राप्तः १ अस्यसत्याऽसत्यनिर्णयः प्रसिद्धरीत्याकथंविधीयते १ यतः संभावितानादारा राजसभांप्रविशन्तितदनुचितमभिधीयते, महाकष्टमिदमापतितमितिशोकार्णवनिमनःस व्यचिन्तयत्-देवपुर- सर्गः॥ नगरे शूरसिंहस्यपितृव्योविशालबुद्धिायविशारदोमन्त्रीनिवसति, तत्सनिधौमार्याद्वयसमेतोऽहंब्रजामि, सत्यनिर्णयं स करिप्यति, इतिविचार्यसभार्योलक्ष्मणसिंहोदेवपुरमियाय । विशालबुद्धिमन्त्रिणमभ्येत्यनिजव्यतिकरसर्वनिवेदयामास । तदनुकथितश्चतेन-मन्त्रीश्वर! यथामेऽपभ्राजनालोकेनस्यात्तथाविधोनिर्णयोभवताविधातव्यः । तेनमन्त्रिणाप्रथमतोविवादस्फोटनायसप्तापवर्काःकारितास्तेषामादिमापचन्द्रावतीमन्तिमेचसुलक्षणांस्थापयामास । अत्रान्तरेऽनेकेजनाः कौतुकितास्तत्रसंमिलिताः, : कीदृग्विधोन्यायोमिलति ? द्वयोर्वनितयोः सत्यवादिनी का ? इतिकौतुकजिज्ञासवः के नभवन्ति । अथैतद्वृत्तान्तंनिशम्यशूर-| सिंहोव्यचिन्तयत्-चिरकालीनमन्त्रिपदंभुञ्जतोमपितृव्यस्याद्यपरीक्षाभविष्यति । यथार्थन्यायंविदधाति ? किंवावितथवादेनसर्वजनान्वञ्चयतिस इत्येतत्स्फुटमद्यज्ञास्यते, यतोमयैतत्सर्ववृत्तात्तंपुराप्रत्यक्षीकृतमस्ति । अथविशालबुद्धिः प्राक्प्रथमापवर्कस्थितांचन्द्रावतींपृच्छतिस्म; स्वसः? त्वदीयोबालःकिमपघातितः ? तथ्यस्वरूपंमदग्रेप्रकाशय, कूटकारिणीसाऽवदत्-मन्त्रीश्वर ? जन्मतोऽहंमायालेशनजानामि, सत्यवचनंबवीमि, सावधानस्त्वंशृणु, मामकीनोवालः सौभाग्यैकनिलयः सर्वजनवल्लभोऽभवत् , तमसहमानामत्सपत्नीगलमर्दनेनदीघनिद्रांप्रापयत् । पुत्रहीनाऽईमृतवत्सागौरिवजीवामि, किंकरोमि, दुराशयाइमेप्राणामांनपरित्यजन्ति, इतिचन्द्रावत्याभारतीमाकर्ण्यमन्त्रीआह-इदमश्राव्यप्रभूतदुःखकरमस्मादृशानामपिजातमस्ति, तवसपत्न्या- ॥१३ ॥
For Private And Personale Only