________________
ShriMahavir Jain ArachanaKendra
Acharya:shaKailassagarsunGyanmandir
न्याभरणानि मदङ्गालग्नानि विलोकमाना निजेरा अपि शङ्किता भवन्ति, इमेऽलङ्कारा केन निर्मिता इति निशेततेन शाकनवन्ति,
सवासितदिक्चकैःसुरभिद्रव्यैर्विलिप्तापयवांमामजस्रंद्विरेफा उद्वेजयन्ति. एवंसवेथा सुखसम्पबामि, परन्तु स्वामिन अपराध्य।त्येकोव विधिः, येन सर्वसामग्रींप्रतिपाद्य मन्दपुण्याया मे पुत्रसुखं न दर्शितम् । प्रियतम ? एकंपुत्रविना सर्वसनिकमेव,
यदग्रेऽन्यत्सुखंतणायते, स्वामिन् ? मदीयंजीवितमपि निष्फलंमन्ये, अरण्यजातंकुसुममिव पुत्रहीनजीवनवृथा नश्यति पनि * नोऽप्यपुत्रस्यमुखंप्रभाते कोऽपि न विलोकते, भूमौ लुठन्तः पतनोत्पतनञ्च कुर्वन्तोमातरंवीक्ष्य रुदन्तोऽव्यक्तशब्दानुञ्चारयन्तो
धूलिधूसरिताङ्गा उत्सङ्गमुपविशन्तस्तुरङ्गीकृतयष्टिंसमारुह्य रथ्यायां क्रीडमाना बाला यद्गृहाङ्गणव्याकुलयन्ति तजनिरेव सत्फला, किन सत्पुत्र कीर्तिपल्लवयति, वंशश्चविस्तारयति. पुत्रसद्भावे विविधसम्पत्तयःसम्पद्यन्ते. विगताअप्यधिकाराश्च पुन
र्लभ्यन्ते वा के पितृसुखदःस एव जायते, तथैवानेकविधानानन्दानन्दनोजनयति, स्वामिन् ? वसनासनभोजनादिसमृङ्ख्या है पूर्णोऽपि भवान्पुत्रहीनःकस्य कृते राज्यादिविभवभरमुत्पादयति ? सुधासिन्धुनेव जनकेन मधुसूदनायेव सूनवेऽतित्रिशालाऽपि
लक्ष्मीवितीर्यते. भृजाने ? कुलधर्मधनादिवर्द्धकमङ्गजंविना निर्जरपुरपस्थितस्याऽपि भवतःकथंनिवृतिर्भविष्यति । तस्मात्प्रिप्रयतम? किंबहुनोक्तेन ? तादृशंकमप्युपायविधेहि, येन त्वंगर्भानुभावतःपाण्डुरमुखच्छविमामचिरेण पश्यसि, इयमेव चिन्ता
मे मानसंभृशंदुनोति, इत्थंकनकवतीगिरंश्रुत्वा नृपतिर्भणति प्रिये ? पूर्व भवानुचीर्णपुण्यैरिह जन्मनि देहिनांमनोरथाःसिद्ध्यन्ति, तस्माद्विषादंविमुश्च, सुलभंप्रमोद भजस्व, विशेषतःकुलदेवीपरिचर्यायां परायणा भव, तथैवाऽहं मन्त्रतन्त्राद्युपचारानपि यथाक्रमकरिष्यामि, येन तेपुत्रसुखंस्तोकसमयेन भविष्यति, सुलोचने ? त्वमप्येवंकिं न जानासि ? यदिदमैहिकचिन्तितंसर्वेषान
For Private And Personlige Only