________________
समादिशत् , तावत्सा मानुषीभाषामेव न जानाति, पुनर्मधुरवाग्विलासैः परकीयमनःकुतोरञ्जयेत् । मौनमुखींतांविलोक्य विषादमापना रूपमती व्यचिन्तयत्--पालितेयं मुधा कोशी, विषादाय ममाऽभवत् । बाह्यतः सुन्दराकारा, गुणाभासोऽपि दुर्लभः ॥ १॥ अथ जितकाशिस्तिलकमञ्जरी रूपमती वचनप्रहारैरुपद्रोतुंलग्ना, वितथवादरते ? कथमसत्प्रलापैःप्रातिवेश्मिकानपि खेदयसि ? किञ्च--विदग्धवचनालापा, सुन्दराङ्गी क: मञ्जुला | क ? ते कोशी कटुवाना, जनसन्तापकारिणी॥१॥ न कापि मञ्जुलाकारा, पक्षिणी मञ्जलासमा । मुधैव खेदमाधत्से, दैवाधीनमिदं जगत् ॥ २॥ इत्थंतिलकमञ्जरीगदितानिवचनानि सोढुमक्षमा रूपमती दक्षाऽपि निजपक्षिण्यै भृशंचुकोप, तद्रचकस्तदा रूपमतींप्रार्थयमानोवदत् --स्वामिनि ? दीनपक्षिण्या-मस्यां रोषं विधेहि मा । मानवोऽपि स्खलेत्काऽपि, पक्षिणां सौष्ठवं कियत् ॥ १॥ एवमनेकोक्तिभिर्वारिताऽपि सा तमनादृत्य सहसा तत्पक्षाणि मूलतश्चकर्ष, यद्व्यथया निश्चेतना साकोशीषोडशप्रहरान् दुःखसंभारमनुभूया-ध्यानेन मृत्वा मानववंलब्ध्वा वैतात्यगिरौ गगनवल्लभनगाधीशपवनवेगनरेशस्य वेगवतीभार्यायाःकुक्षौ पुत्रीवेन समुत्पन्ना, पूर्णे गर्भसमये वेगवती तामजीजनत् , द्वादशेऽन्हि नरेन्द्रेण वीरमतीत्यभिधानंतस्या विनिर्ममे । ततःप्राप्तयौवनांतापवनवेगोषीरसेनाय प्रायच्छत् । अप्सरोभ्यः समासादितविविधविद्या सा निजभर्तरि दिवंयाते स्वयमेव राज्यासनमारूढाऽस्ति । रूपमत्याः दास्या प्रान्तसमये कोशींनमस्कारमन्त्रःश्रावितस्तत्प्रभावेणानया मानवत्वादिसंपदासादिता । अथविहिततत्संस्कारा विदिततचा रूपमती पश्चात्तापमकरोत् । धिगस्तु मां साहसकार्यकारिणी, लब्ध्वाऽपि जैनं मतमद्वितीयकम् । वधेन चास्याः कतमा गतिर्मम, निरागसो निर्दयताजुपः प्रभो ? ॥१॥ अथ मिथ्याचोपहतमानसा मानशालिनी दुराशया
For Private And Personale Only