________________
www.kobahrth.org
श्रधाराभिस्ता स्नपयामास, प्रेमलाऽपि तद्वियोगेनातीवदुःखिता जज्ञे, सम्भूय समागतास्तत्सहचर्योऽपि रुद्धकण्ठास्तास्निग्धवचनैः सान्त्वयामासुः । दिविस्थिता देवाअपि प्रमुदिता भूयस्ताविलोकयामासुः॥
इति श्रीचन्द्रराजचरित्रे चतुर्थोल्लासे पञ्चमः सर्गः ॥ ५ ॥ ततःप्रेमदृष्ट्या सर्वान्संभाव्य प्रेमलालक्ष्मीःप्रयाणाज्ञांजग्राह, अथमकरध्वजमहिषी चन्द्रराजस्थभालतिलकेन विभूषयामास, श्रीफलञ्चतत्करयोः प्रायच्छत् , ततश्चन्द्रराजसमादिष्टा सैनिकाःप्रयाणंचक्रुः । दुन्दुभिध्वानर्दिशोगर्जयन्मकरधजेनाsनसतश्चन्द्रराजोराजपथमवतीर्ण:-मौक्तिकैवर्द्धयामासुः, पौरलोका इतस्ततः। गायन्तिम मदीराक्ष्य-पाशीर्वादपरायणाः ॥१॥ आनन्दपूर्वकं यान्तः, सर्वे सिद्धाचलान्तिके । तलहट्टिकांसंप्राप्य, स्तुतिं चक्रुजिनेशितुः ॥ २॥ तनोतु शं यस्यमखाग्रतो नट-सुरेन्द्रनेत्रप्रतिविम्बलाञ्छिता । सभा बभौ रत्नमयी महोत्पलैः, कृतोपहारेव स चोऽग्रजो जिनः ॥३॥ स पातु यस्य स्फटिकोपलप्रभे, प्रभाविताने विनिमग्नमूर्तिभिः । विदिद्युते दुग्धपयोधिमध्यमै-रिवामरैर्वः शशिलाञ्छनो जिनः ॥४॥ अनन्तविज्ञानमनन्तवीर्यता-मनन्तशर्मत्वमनन्तदर्शनम् । बिभर्ति योऽनन्तचतुष्टयं विभुः, स नोऽस्तु शान्तिर्भवदुःखशान्तये ॥५॥ जराजरत्याः स्मरणीयमीश्वरं, स्वयंवरीभूतमनश्वरश्रियः । निरामयं वीतभयं भवच्छिदं, नमामि वीरं नृसुरासुरैः स्तुतम् ॥ ६ ॥ नमस्कारसमो मन्त्रः, शत्रुञ्जयसमो गिरिः । गजेन्द्रपदजं नीरं, निद्वं भुवनत्रये ॥ ७॥ कृत्वा पापसहस्राणि, हत्वा जन्तुशतानि च । इदं तीर्थ समासाद्य, तिर्यञ्चोऽपि दिवं गताः ॥८॥ स्पृष्ट्वा शत्रुञ्जयं तीर्थ, नत्वा रैवतकाञ्चलम् । स्नात्वा गजपदं कुण्डे, पुनर्जन्म न विद्यते ॥ ६ ॥ यो दृष्टो दुरितं हन्ति, प्रणतो दुर्गतिद्वयम् । संघेशाहन्त्यपदकृत् , स जीया
For Private And Personale Only