SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ← •*•·-· *•-*/0/+-+-*-*£****** →→→→‹ www.kobatirth.org च्यामः । अतोऽस्मदभ्यर्थनांत्वंसफलय, अस्मत्परिपन्थिनाञ्च हास्यभाजि मुखानि मा कुरु; निग्रहाऽनिग्रहकर्त्तुं भवान्समर्थोऽस्ति, किञ्च - कोलाहलेन बहुना नृपसन्निवेशः, संराजते निकटवृत्तिरितो नरेश ? | वृत्तान्तमेतदखिलं तव रक्षणीयं जानाति चेत्स नृपतिर्नहि तत्र शोभा ॥ १ ॥ तोमनमुद्रांसमाधाय कार्यमेतद्विधाय त्वं निवृत्तोभव, पुराऽपिमङ्गल कलशादि कैर्बहुभिर्जनैरेतादृशानि कार्याणि भाटकेन विहितानि, नत्विमांरीतित्वं प्रथमंप्रवर्त्तयसि. विहितेऽस्मिन्कर्मणि त्वंजुगुप्सां न गमिष्यसि । किञ्च साध्यं सुकर्म बहवः प्रतिपादयन्ति, दुःसाध्य कर्मनिरताविरला धरायाम् । भ्राम्यन्ति कुम्भिनिवहा गिरिगह्वरेषु, सन्मौक्तिकानि दधते हि गजाः कियन्तः ॥१॥ तोविकल्पजालनिर्मूल्य मद्वचनं मानय, सृतमधुनाऽनल्पेनाग्रहेण, लग्नवेला यथा न विचलति तथा त्वया विधातव्यम्, दुर्गम्ये विषमेऽपि कर्मजलधी यादोभिरापग - भीमैर्भीमपराक्रमा निजधिया क्रामन्ति नौकल्पया । नो कीर्त्तिर्गुणवश्वमत्र विदिता नैवोपकारश्रुतिः, हाहा ! भीरुकचेतसां किमपरं जीवन्मृतो गीयते ॥ ४ ॥ वृथाविवादेन यामिनी गमिष्यति, चिकीर्षितं कार्य न सेत्स्यति, श्रस्मदीयः समारम्भोऽरण्य कुसुमवन्मुधाभविष्यति, अतः कुलदेवतागिरंसत्यापय. कनकध्वजसमानमेव त्वां वयं जानीमः, इत्थं सयुक्तिकंहिंसकमन्त्रिमन्त्रितं निशम्य चन्द्रराजः सिंहलेशं प्रावोचत्, भूपते ! अशिष्टजनसंस्तुतेयंप्रवृत्तिर्न्यायनिष्ठानां भवादृशानां सर्वथा नानुष्ठेया, यतः सन्तः सदैव नयव भजन्ति भद्रं, काकुत्स्थ कीर्त्तिमनधामनुसर्त्तुकामाः । जागर्त्ति मृत्युभयमन्वहमङ्गभाजां धीमान् क इच्छति धुरं कपटस्य वोढुम् ॥ १॥ म यतः For Private And Personal Use Only 934018+++++*4.9343++++ Acharya Shri Kassagarsun Gyanmandr
SR No.008553
Book TitleChandraraja Charitram
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherAjitsagarsuri Shastra Sangraha
Publication Year
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy