SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ AcharyanKadamagarsunaamana | प्राप्तः, स्वं पुनर्महानराधीशोभूत्वाऽतिदक्षोऽपि भ्रान्तचेताः किमेवमज्ञसरणीमनुसरसि ! न द्यावयोः कदापि संसर्गोजातः, पूर्वाशापतिश्चन्द्रः प्राच्यामुदेति, अहन्तु चत्रकुलप्रसूतः, सत्यप्येवं स्वार्थमन्तराजानअपित्वं मृषावादं कथं प्रवर्तयसि । मृषोक्तिर्वक्तृश्रोत्रोरुभयोः क्षयकारिणी, चन्द्रराजकन्पं मां निरीक्ष्य नूनं भवतां भ्रमः समुत्पन्नः । नरेश्वर ? अस्यां संसृतौसमानाकृतिरूपानेके नरादृश्यन्तेपरन्तुतस्मिंस्तादृग्गुणर्दशनमन्तरा न प्रमोदितव्यम् , विशेषतः परीक्ष्यैव प्रवर्जितव्यम्यदुक्तम्-सुजीर्णमन्नं सुविचक्षणः सुतः, सुशासिता स्त्री सुनिरीक्षितोऽर्थः । सुचिन्त्य चोक्तं सुविचार्य यत्कृतं, सुदीर्घकालेऽपि न याति विक्रियाम् ॥१॥ सहसा विदधीत न क्रिया-मविवेकः परमापदा पदम् । वृणते हि विमृश्यकारिणं, गुणलुब्धाः स्वयमेव संपदः ॥२॥ तस्मात्तच्चबुद्ध्या विचार्यैव प्रवृत्तिर्विधेया, सादृश्यज्ञानेन न भ्रमितव्यम् । समानरूपयोधनसारलवणयोर्गुणे कियदन्तरं दृश्यते; ! तथैव मरालबकोटको शुक्लत्वेन समानौ दुग्धजलविभेदसमये तो विभिद्यते, एवं कोकिलवायसौ तुन्यरूपावपि वसन्तोदये "काकः काकः पिकः पिकः," तस्मायूयं विमूढतां मा श्रयत, मे प्रयाणं दत्त, येनाऽहं निजकार्योद्यतोभवामि, ततः सिंहलाधिपतिर्जगो, राजन् ! मृषावाचा मा वञ्चयाऽस्मान् , सत्यं ब्रूहि, सजनाः प्राणात्ययेपिमुधा न जन्पन्ति, त्वमेव चन्द्रराजइत्यस्माकं वेदनसत्यमेव, सत्पुरुषा निजचर्यया प्रच्छन्ना न तिष्ठन्ति, हठाद्वारिणि निमजिताऽपि तुम्बिकोपर्येव समायाति, उत्कटसौरभ्या कस्तूरिका यदि निजरूपं गोपयति तथापि तद्गुणास्ता प्रकाशयन्ति, युष्मदागमनसमयं प्रतीचमाणा वयमत्र चिरंस्थिताः, तथैव त्वयाऽस्मन्मनोरथपादपः सफलीकृतः, तस्मादिदानी निजाभिधानं प्रकटीकृत्यास्माकं कार्य निष्पादय, किंबह For Private And Persone n
SR No.008553
Book TitleChandraraja Charitram
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherAjitsagarsuri Shastra Sangraha
Publication Year
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy