________________
Acharya-sankalamagraneparmana
॥ चंद्रराजचरित्रम् ॥
तृतीयोनासे तृतीयः सर्गः॥
॥६
॥
मनोरथभूरुहःसफलीभूतः । प्रेमलालक्ष्मीश्च भाग्यवती दृश्यते, तयाऽवितथभावेन हिमवत्सुतार्चनंविहितमन्यथा दीव्यरूपशान्येतादृशोवर कुतोलभ्यते ! साम्प्रतं भवद्भिः कुमारदर्शनाग्रहोदूरतः परिहार्यः, अस्माभिरपि रोट्टकस्यकृतेऽर्घट्टविक्रयोविहितः, प्राक्तनकर्मप्रभावेणैवायं सम्बन्धोजनि, ततोऽस्मिन्विषये युष्माभिनिःशङ्कतया स्थेयं किमपि विपरीतं नो वाच्यम् । एवंबहुधाबोधिताअपि ते निजकदाग्रहान विरतास्तदा तेभ्यश्चतुभ्यः प्रत्येकंकोटीधनं वितीर्य शान्तिनीतास्ततस्ते किञ्चिदपि न प्रोचुः, अहोजगति धनप्रभावोबलीयान् , येन बुद्धिमन्तोऽपि सद्योवशीभवन्ति.
उक्तश्च-जाई रूवं विज्जा, तिलिवि निवडंतु कंदराविवरे । अत्थुच्चिय परिवह्वउ, जेण गुणा पायडा हुन्ति ॥१॥ समाश्रयन्ति सर्वेऽपि, प्रायेण विभवं गुणाः । गुणश्चटति चापेऽपि, कोटिद्वयसमन्विते ॥२॥
तथाच-"गुणेषु सर्वेषु धनंप्रधानमिति" स्मृतिकारः। ततोऽयःशलाकाऽङ्कितललाटाइवते सर्वे शीतला बभूवुः, ततोद्रव्येण दासीभूतास्ते मामवादिषुः, लग्नवासरोऽधुनैव निर्णेतव्यः, इतितेषांवचनंसमाकर्ण्य प्रमुदितोह तान्समादाय सद्यः सिंहलाधीपमयासम् । विदितैतद्वृत्तान्तो नृपतिदौवारिकेण शास्त्रवेदिनोगणकानाकारयामास, विहितमञ्जनादिसदाचाराः कुङ्कुमादिविलेपनैश्चर्चितभालस्थलाःस्वच्छवसनधारिणस्तेऽपि नृपान्तिकमागत्य शुभाशीर्वचनेन भूपतिसंभाव्य तदादिष्टानि विष्टराणि भेजुः, ततोनृपमणितलग्नप्रश्नमवधार्य मौहर्त्तिकैःषण्मासान्ते शुभलग्नसमयोनिष्कासितः । सपरिवारोभूपतिः सर्वेषां समक्षं तल्लग्नं निर्धार्य महावस्त्राभरणैस्तान्गणकादीन् सत्कृत्य विसर्जयामास, अथ ते प्रधाना अपि भृशंमोदमाना मौनमाधाय निजदेश
१ जाती रूपं विद्या, त्रीण्यपि निपतन्तु कन्दराविवरे । अर्थ एव परिवर्द्धतां, येन गुणाः प्रकटा भवन्ति ॥ १ ॥
For Private And Personale Only