Book Title: Agam Sutra Satik 39 Mahanishith ChhedSutra 6
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
Catalog link: https://jainqq.org/explore/003376/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ आगमसुवाणि (सटीक) भागः - २३ भुल्छ नमो नमो निम्मल दंसणस्स संशोधक सम्पादकश्च : मुनि दीपरत्नसागर e Page #2 -------------------------------------------------------------------------- ________________ बालब्रह्मचारी श्री नेमिनाथाय नमः नमो नमो निम्मल दंसणस्स श्री आनंद - क्षमा- ललित सुशील सुधर्मसागर गुरूभ्योनमः आगम सुत्ताणि (सटीक) ३७ ३८ ३९ -: संशोधकः सम्पादकश्चः मुनि दीपरत्नसागर रविवार २०५६ ता. १४/४/२००० भाग-२३ दशाश्रुतस्कन्ध-छेदसूत्रम् जीतकल्प-छेदसूत्रम् महानिशीथ-छेदसूत्रम् ४५- आगम सुत्ताणि-सटीकं मूल्य रू. ११०००/ 5 आगम श्रुत प्रकाशन 5 - संपर्क स्थल : " आगम आराधना केन्द्र" शीतलनाथ सोसायटी विभाग-१, फ्लेट नं- १३, ४ थी मंझिल, व्हायसेन्टर, खानपुर, अहमदाबाद (गुजरात) चैत्र सुद ११ Page #3 -------------------------------------------------------------------------- ________________ [मूलाङ्क १-२ - ३ - ४ आशातनाम् -१५ गणिसम्पदा - ३४ चित समाधिस्थानं ܐ ܩ विषयः असमाधि स्थानं शबलदशा मूलाङ्कः १-४ विषयः मंगलं-आदि -७ आलोचना प्रयश्चितं - १२ प्रतिक्रमण प्रायश्चितं - १५ | तदुभय प्रायश्चितं - १७ विवकार्ह प्रायश्चितं - २२ कायोत्सर्ग प्रायश्चितं विषयः मूलाङ्कः ११-२२५ शल्यउद्धरणं --४६६ कम्र्म्मविवाकं |-६५३ कुल-लक्षणं -६८३ कुशील-संसर्ग विषयानुक्रमः दशाश्रुतस्कन्ध-छेदसूत्रम् पृष्ठाङ्कः मूलाङ्कः विषय: ३ - ४७ उपाशक प्रतिमा ११ - ५२ भिक्षु प्रतिमा १३ - ५३ पर्युषणा १८ - ९३ मोहनिय स्थानं २६-११४ निदानं आदि my दशश्रुतस्कन्ध-छेदसूत्रम् जीतकल्प छेदसूत्रम् पृष्ठाङ्कः मूलाङ्कः विषय: ९१ -७३ तप प्रायश्चितं ९६ -७९ प्रति सेवना ९८ -८२ छेद-प्रायश्चितं 900 -८६ | मूल-प्रायश्चितं १०१ - १०२ पाराश्चित प्रायश्चितं १०१ - १०३ उपसंहारः - महानिशीथ - छेदसूत्रम् पृष्ठाङ्कः मूलाङ्कः १२५१-८४४ नवनत- सारं १४० - १३५६ गीतार्थविहारं १५९ - १४८३ एकांतनिर्जरा १८० - १५२८ सुषढ अनगारकथा विषयः पृष्ठाङ्कः ३१ ४२ ५१ ७२ ७८ पृष्ठाङ्कः १०३ ११७ ११९ ११९ १२० १२३ पृष्ठाङ्कः १८८ २११ २३८ १५६ Page #4 -------------------------------------------------------------------------- ________________ આર્થિક અનુદાતા -૫.પૂ. માલવભુષણ તપસ્વી આચાર્યદેવ શ્રી નવરત્નસાગર સૂરીશ્વરજી મ.સા.ની પ્રેરણાથી શ્રી લાલભાઈ દેવચંદ શાહ તરફથી - નકલ એક. પ.પૂ. સરળ સ્વભાવી-શ્રીમદ્ ભગવતીસૂત્ર વ્યાખ્યાન પટુ આચાર્યદેવ શ્રી નરદેવસાગરસૂરીશ્વરજી મ.સા. તથા પૂજ્યશ્રીના શિરત્ન તપસ્વી ગણિવર્યશ્રી ચંદ્રકીર્તિસાગરજી મ.સા.ની પ્રેરણાથી શ્રી પુરુષાદાનીય પાર્શ્વનાથ શ્વે. મૂર્તિ જૈન સંઘ, દેવકીનંદન સોસાયટી, અમદાવાદ તરફથી નકલ એક. -પ.પૂ. શાસન પ્રભાવક-ક્રિયારાગી આચાર્યદેવશ્રી વિજય ાચકચંદ્ર સૂરીશ્વરજી મ.સા.ની પ્રેરણાથી એક સગૃહસ્થ તરફથી નકલ એક. -૫.પૂ. સાહિત્યપ્રેમી મુનિરાજ શ્રી સર્વોદય સાગરજી મ.સા.ની પ્રેરણાથી-“અચલગચ્છાધિપતિ ૫.પૂ. આ.ભ. શ્રી ગુણસાગરસૂરીશ્વરજી મ.સા.ના શિષ્યરત્ન પ.પૂ. મુનિરાજ શ્રી ચારિત્રરત્નસાગરજી મ. ની ૧૯મી અઠ્ઠાઇ નિમિત્તે-શ્રી ચારિત્રરત્ન ફા.ચે.ટ્રસ્ટ તરફથી નકલ એક. ૫.પૂ. વૈચાવૃષ્યકારિકા સાધ્વી શ્રી મલયાશ્રીજી મ.સા.ના શિષ્યા વ્યવહાર વિચક્ષણા પૂ. સાધ્વી શ્રી હિતજ્ઞાશ્રીજી મ.ની પ્રેરણાથી જૈન આરાધના મંદિર-“જ્ઞાનખાતા” તરફથી નકલ એફ. -૫.પૂ. સૌમ્યમૂર્તિ સાધ્વીશ્રી સૌમ્યગુણાશ્રીજી મ.ની પ્રેરણાથી પ.પૂ. ગુરુમાતા-વાત્સલ્યમૂર્તિ સા.શ્રી રત્નત્રયાશ્રીજી મ.ની પંચમી પુન્યતિથિ નિમિત્તે શ્રીમતી લીલમબેન પ્રાણલાલ પી. દામાણી તરફથી નકલ એક. -૫.પૂ. સ્વનામધન્યા સા. શ્રી સૌમ્યગુણાશ્રીજી તથા તેઓના શિષ્યા સા.શ્રી સમજ્ઞાશ્રીજીની પ્રેરણાથી-૨૦૫૩ના યશસ્વી ચાતુમસિ નિમિત્તે શ્રી પાર્શ્વપદ્માવતી જૈન સંઘ, પારૂલનગર, અમદાવાદ તરફથી નફલ બે. -૫.પૂ. રત્નત્રયારાધકા સાધ્વીશ્રી સૌમ્યગુણાશ્રીજી તથા તેઓશ્રીના શિષ્યા સા. શ્રી સમજ્ઞાશ્રીજીની પ્રેરણાથી સંવત ૨૦૫૪ના નિર્મળ આરાધનામય ચાતુર્માસની સ્મૃતિમાં-ઘાટલોડિયા (પાવાપુરી) જૈન શ્વે. મૂર્તિ, સંઘ, અમદાવાદ તરફથી નકલ એફ. Page #5 -------------------------------------------------------------------------- ________________ -૫.પૂ. સાધ્વી શ્રી રત્નત્રયાશ્રીજી મ.ના પરમ વિનેયા સા.શ્રી સૌમ્યગુણાશ્રીજીની પ્રેરણાથી તેઓના સંસારીભાઈશ્રી ઇન્દ્રવદનભાઈ દામાણીના અનુમોદનીય પુરુષાર્થથી “આગમ દીપ-સંપુટ"ના બદલામાં પ્રાપ્ત રકમમાંથી-નફલ ચાર. -૫.પૂ. પ્રશમરસનિમગ્ના સાધ્વીશ્રી પ્રશમશીલાશ્રીજી મ.ની પ્રેરણાથીસમ્મેતશિખર તિર્થોદ્ધારિકા પ.પૂ. સાધ્વીશ્રી રંજનશ્રીજી મ.સા.ના શિષ્યા અપ્રતિમ વૈયાવૃત્ત્વકારિકા સા.શ્રી મલયાશ્રીજી તત્ શિષ્યા સા. શ્રી નરેન્દ્રશ્રીજી-તત્ શિષ્યા સા. શ્રી પ્રગુણાશ્રીજી મ.ના. આત્મશ્રેયાર્થેઅરિહંત ટાવર, જૈન સંઘ, મુંબઇ તરફથી નકલ એક. -૫.પૂ. આગોદ્ધારક આચાર્યદેવશ્રી ના સમુદાયવર્તી ૫.પૂજ્ય વૈયાવૃત્ત્વકાર્રિકા સા.શ્રી મલયાશ્રીજી મ.ના શિષ્યા પૂ.સા. શ્રી કૈવલ્યશ્રીજી મ.ના શિષ્યા પૂ.સા.શ્રી ભવ્યાનંદશ્રીજી મ.સા.ના સુશિષ્યા મિષ્ટભાષી સાધ્વીશ્રી પૂર્ણપ્રજ્ઞાશ્રીજી મ.સા. તથા તેમના વિનિત શિષ્યા સા. શ્રી પૂર્ણદર્શિતાશ્રીજી તથા સા. પૂર્ણનંદીતાશ્રીજીની પ્રેરણાથી-સૌંદય પાર્શ્વનાથ ચેરીટેબલ ટ્રસ્ટ, મુલુન્ડ મુંબઈ તરફથી નકલ એક. -૫.પૂ. વૈયાવૃત્ત્વકારિકા સાધ્વીશ્રી મલયાશ્રીજી મ.ના પ્રશિષ્યા સા. શ્રી ભવ્યાનંદશ્રીજીમ.ના સુવિનિતા સા.શ્રી કલ્પપ્રજ્ઞાશ્રીજી તથા કોકીલકંઠી સા. શ્રી કૈરવપ્રજ્ઞામ્રજી ની પ્રેરણાથી -મેહુલ સોસાયટી, આરાધનાભવન, સુભાષનગર, વર્ડોદરાની બહેનો તરફથી નકલ એક -શ્રી વિશાશ્રીમાળી તપગચ્છજ્ઞાતિ-જ્ઞાનખાતું, જૈન પાઠશાળા, જામનગર તરફથી નકલ બે. -શ્રી મંગળ પારેખનો ખાંચો-જૈન શ્વે. મૂર્તિ. સંઘ, અમદાવાદ. તરફથી ૨૦૫૪ના ચાતુર્માસ નિમિત્તે નકલ બે. • શ્રી આકોટા જૈન સંઘ, વડોદરાની બહેનો તરફથી નકલ એક. D -શ્રીમતી નયનાબેન રમેશચંદ્ર શાહ, વડોદરાની પ્રેરણાથી આગમોના સેટના બદલામાં પ્રાપ્ત રકમમાંથી નકલ પાંચ. શેષ સર્વે રકમ “અમારા”આજ પર્યન્ત પ્રકાશનોના બદલામાં પ્રાપ્ત થયેલી છે. Page #6 -------------------------------------------------------------------------- ________________ अध्ययनं: १, उद्देशक :- . १२५ ___ नमो नमो निम्मलदसणस पंचम गणधर श्री सुधर्मास्वामिने नमः ३९ महानिशीथं - छेदसूत्रं मूिलम् षष्ठं छेद सूत्रं * मूलम् एव (सधनतास ५छी परममनेमासूत्र०५२316वृत्ति-यूश નિયુક્તિ આદિમળેલ નથી માટે માત્ર મૂજ આપેલ છે अध्ययनं-१-शल्योखरणम् ) मू.(१) ओम् नमोतित्थस्स, ओम् नमोअरहंताणं, सुयं मे आउसं तेनं भगवया एवमक्खायंइह खलु छउमत्थ-संजम-किरियाए वट्टमाणे जेणं केइ साहू वा साहूणी वा से णं इमेणं परमत्यतत्त-सार-सब्भूयस्थ-पसाहग-सुमहत्थातिसय-पवर-वर-महानिसीह-सुयक्खंध-सुयानुसारेणंतिविहं तिविहेणं सब्व-भाव-भावंतरंतरेहिणं नीसल्ले भवित्ताणं आयहियट्ठाए अचंत-घोर-वीरुग्ग-कट्ठतव-संजमानुट्ठाणेसुसव्व-पमाया-लंबण-विप्पमुक्के अनुसमयमहिन्नसमनालसत्ताए सययंअनिचिन्नेअनन्न-परम-सद्धा-संवेग-वेरग्ग-मग्गगएनिन्नियाणोअनिगहिय-बल-वीरिय-पुरिसक्कारपरक्कमे अगिलानीए वोसट्टचत्त-देहे सुणिच्छि-एगग्गचित्ते-अभिक्खणं अभिरमेजा। म. (२) नोणंराग-दोस-मोह-विसय-कसाय-नाणालंबणानेग-पमाय इड्-िरस-सायागारवरोद्ददृज्झाण-विगहामिच्छत्ताविरइ-दुह-जोग-नाययणसेवणा-कुसीलादि-संसग्गी-पेसुन्नऽअक्खाणकलह-जातादि-मय-मच्छरामरीस-ममीकार-अहंकारादि-अणेग-भेय-भिन्न तामस-भाव-कलुसिएणं हियएणं हिंसालिय-चोरिक मेहुण-परिग्गहारंभ-संकप्पादि-गोयर-अज्झवसिए-धोर-पयंडमहारोद्द-घन-चिक्कणं-पावकम्म-मल-लेव-खवलिए असंवुडासव-दारे। मू. (३)एक्क-खण-लव-मुहुत्त निमिस-निमिसद्धब्अंतरमवि ससले विरत्तेज तंजहा उवसंते सव्वभावेणं विरत्ते य जया भवे । सव्वत्थ विसए आया रागेयर-मोह-वजिरे ।। मू. (५) तया संवेगमावन्ने पारलोइय वत्तणि। एगग्गेनेसती सम्म हामओ कत्थ गच्छिहं ।। मू. (६) को धम्मो को वओ नियमो को तवो मेऽनुचिडिओ। किं सीलं धारियं होज्जा को पुन दानो पयच्छिओ। जस्सानुभाव ओन्नत्थ हीन-मज्झुत्तमे कुले । सग्गे वा मनुय-लोए वा सोक्खं रिद्धिं लभेञ्जहं ।। म. (८) अहवा किंथ विसाएण सव्वंजाणामि अत्तियं । मू. (७) Page #7 -------------------------------------------------------------------------- ________________ १२६ भू. (१०) मू. (११) मू. (१२) मू. (१३) मू. (१४) महानिशीथ-छेदसूत्रम् -१/-९ दुचरियंजारिसो याहं जे मे दोसा य जे गुणा॥ घोरंधयार-पायाले गमिस्सेऽहमनुत्तरे। जत्थ दुक्ख-सहस्साइं अनुभविस्सं चिरंबहूं। एवं सव्वं वियाणते धमाधम्म सुहासुहं । अत्येगे गोयमा पाणीजे मोहायहियं न चिट्ठए। जेयावाय-हियं कुजा कत्थई पारलोइयं। मायाडमेण तस्सावी सयमवी तंन भावए॥ आया सयमेव अत्ताणं निउणं जाणे जहट्ठियं । आया चेव दुपत्तिजे धम्ममवि य अत्त-सक्खियं ॥ जंजस्सानुमयं हियए सो तं ठावेइ सुंदर-पएसु। सदूली निय-तणए तारिसकूरे विमन्नइ विसिटे ॥ अत्तत्तीया समेम्रा सयल-पाणिणो कप्पयंतऽप्पणप्पं । दुटुं वइ-काय-चे8 मणसिय-कलुसं जुंजयंते चरते ॥ निदोसे तंच सिढे ववगय-कलुसे पक्खवायं विमुखा। विक्खंतऽग्नंतपावे कलुसिय-हिययं दोस-जालेहिं नद्धं । परमत्य-तत्त-सिट्ट सब्भूयत्य पसाहंग। तब्मणियानुढाणेणंजे आयारंजए सकं॥ तेसुत्तमं भवे धम्मं उत्तमा तव-संपया। उत्तम सील-चारित्तं उत्तमा य गती भवे ॥ अत्गे गोयम पाणी जे एरिसमवि कोडिं गते। ससल्ले चरती धम्मं आयहियं नाव बुझइ ।। ससल्लो जइ विकटुगं घोर-वीर-तवं चरे। दिव्वं वाससहस्सं पिततो वी तंतस्स निष्फलं ।। सलंपि भन्नई पाजं नालोइय-निंदियं । नगरहियंन पच्छित्तं कयं जंजह य भाणियं ।। माया-डंममकत्तव्वं महापच्छन-पावया। अयज-मनायारं च सलं कम्मट्ठ-संगहो॥ संजम-अहम्मंच निस्सील-ब्बतता विय। सकुलसत्तमसुद्धी य सुकयनासो तहेव य॥ दुग्गइ-गमन मनुत्तारंदुक्खे सारीर-मानसे। अव्बोच्छिन्ने य संसारे विग्गोवणया महंतिया ।। केसं विरूव-रूवत्तं दारिदं-दोहग्गया। ___ हाहा-भूयसवेयणया-परिभूयं च जीवियं ॥ निग्घिण-नित्तिंस-कूरतं निद्दय-निक्किवयाविय। मू. (१६) मू. (१७) मू. (१८) मू. (१९) मू. (२०) मू. (२१) मू. (२२) मू. (२४) Page #8 -------------------------------------------------------------------------- ________________ १२७ अध्ययन : १, उद्देशकः निल्लज-गूढहियत्तं वंक-विवरीय-चित्तया ।। . मू. (२५) रागो दोसो य मोहोच मिच्छत्तं घन-चिक्कणं । सम्मग्गनासो तह य एगे ऽजस्सित्तमेव य॥ मू. (२६) आणा-भंगमबोही य ससल्लत्ता य भवे भवे । एमादी पाव-सल्लस्स नामे एगहिए बहू ॥ मू. (२७) जेणंसल्लिय-हिययस्स एगस्सी बहू-भवंतरे। सव्वंगोवंग-संधीओ पसलंती पुणो पुणो।। मू. (२८) सेय दुविहे समक्खए सल्ले सुहमे य बायरे। एक्के.के तिविहे नेए घोरुग्गुग्गतरे तहा ।। मू. (२९) घोरं चउव्विहा माया घोरुग्गं माणं-संजुया । माया लोभो य कोहो यघोरुग्गुग्गतरं मुने। सुहुम-बायर-भेएणं सप्पभेयं पिमं मुनी । अइरा समुद्धरे खिप्पं ससल्ले नो वसे खणं ।। मू. (३१) खुड्डुलगे वि अहिपोए सिद्धत्थयतुल्ले सिही। संपलग्गे खयं नेइ नर-पुरे विंझाडई॥ मू. (३२) एवं तनु-तनुययरं पावसल्लमनुद्धियं । भव-भवंतरकोडीओ बहुसंतावपदं भवे ।। मू. (३३) भयवं सुदुद्धरे एस पावसल्ले दुहप्पए। उद्धरिउंपिन याणंती बहवेजह वुद्धरिजई।। मू. (३४) गोयमा निम्मूलमुद्धरणं निययमे तस्संभासियं । सुदुध्धरस्सावि सल्लस्स सव्वंगोवं-भेदिनो। म. (३५) सम्मइंसणं पढम सम्मन्नाणं बिइज्जयं। तइयं च सम्मचारित्तं एगभूययमिमं तिगं॥ मू. (३६) खेत्तीभूते विजे जित्तेजे गूढेऽईसणं गए। जे अत्थीसु ठिए केईजेत्थिमन्मंतरं गए । मू. (३७) सव्वंगोवं-संखुत्ते जे समंतर-बाहिरे। सलंती जे न सल्लंती ते निम्मूले समुद्धरे ॥ मू. (३८) हयं नाणं कियाहीनं हया अन्नाणतो किया। पासंतो पंगुलो दद्दोधावमाणो य अंधओ ।। . (३९) संजोग-सिद्धीअ उ गोयमा फलं नहु एगचकेन रहो पयाई। अंधो य पंगूय लवणे समिचा ते संपउत्ता नगरं पविट्ठा ।। मू. (४०) . नाणं पयासयं सोहओ तवो संजमो य गुत्तिकरो। तिण्हं पि समाओगे गोयम मोक्खो न अन्नहा उ॥ म. (४१) ता नीसल्ले भवित्ताणं सव्वसल्ल-विवजिए। ' Page #9 -------------------------------------------------------------------------- ________________ १२८ महानिशीथ - छेदसूत्रम् - १/-/४१ जे धम्मसमनु चिट्ठेज्जा सव्व-भूयऽष्पकंपि वा ॥ तस्स णं सफलं होज्जा जम्म जम्मंतरेसु वि । विउला संपय- रिद्धी य लभेज्जा सासयं सुहं ॥ सल्लमुद्धरिउ कामेणं सुपसत्ये सोहणे दिने । तिहि करण- मुहुत्त नक्खत्ते जोगे लग्गे ससी- बले ।। कायव्वाऽऽयंबिल - क्खमणं दस दिने पंचमंगलं । परिजवियब्वेऽट्ठसयं सयहा तदुवरिं अट्ठमं करे || अट्ठम-भत्तेण पारेत्ता काउणायंबिलं तओ । चेइय- साहूय वंदित्ता करिज्ज खंतमरिसियं ॥ जे केइ दुट्ठ संलत्ते जस्सुवरिं दु-चिंतियं । जस्स यदु कयं जेन पडिदुट्ठ वा कयं भवे ॥ तस्स सव्वरस तिविहेण वाय मनसा य कम्मुणा । नीलं सव्वभावेणं दारं मिच्छामि दुक्कडं ॥ पुणो वि वीयरागाणं पडिमाओ चेइयालए । पत्तेयं संधुणे वंदे एगग्गो भत्ति-निमरो ॥ वंदित्तु चेइए सम्म छट्टभभत्तेण परिजवे । इमं सुयदेवयं विज्रं लक्खहा चेहयालए । वसंतो सव्यभावेणं एगचित्तो सुनिच्छिओ । आउत्तो अव्ववक्खित्तो रागरइ-अरइ-वजिओ || अउम् न् अम् ओ क्ओइअ ब्उ ईण्अम्, अउम् न्अम्ओ प्अय् आ न् उ स् आ ई ण् अम्, अ उम् न्अम्ओ स् अम्भ्इ छन् अस् ओ ईण्अम् अउम् न्अम्ओ ईर् आसव्वलद्ध ईणू अम्, अइम् न्अम् ओ सव्य् ओ सहि लद्ध ईण् अ म् अउम् नू अम्ओ अक्ख्ईन् अम् अह्आन सलई ण् अम्, अउम् न् अ म् ओ भगवओ अरहओ महइ महावीरवद्धमाणस्स धम्मतित्यंकरस्स अउम् न म् ओ सव्व धम्मतित्थंकराणं अउम् न म्ओ सव्व सिद्धाणं अउम् न मूओ सव्व साहूणं अउम् नम्ओ भगवतो मइ न् आ णस्स अउम् नम्ओ भगवओ सुय न् आणस्स अउम् न्अम् ओ भगवओ ओहइन् आणस्स अउम् न् अ म् ओ भगवओ मनपज्जव न् आ णस्स अउम् न म् ओ भगवओ क् ए वल नू आ णस्स अउम् न म्ओ भगवतीए सुय दुए व्अ य् आ ए सिज्झउ म्ए सुय् आ हि वा (एसा महा) विजा अउम् न म्ओ भगवओ अउम् न म्ओ व्अम् अउम् न् अम् ओ अउम् नम्ओ आ औ अभिवत्तीलक्खणं सम्मद्दंसणं अउम् नम्ओ अट्ठआ र स् अ सूई ल् अम् ग सहस्सा हिडियस्स नई स्अम गं नूइ इ य् आ न् अ न्ई सल्ल न् इ भय सल्लगत्तण स्अ र् अन्न सव्वदुक्खनिम्भहण-परमनिव्बुइकरस्स णं पवयणस्स परमपवित्तुमस्सेति मू. (४२) मू. (४३) यू. (४४) पू. (४५) मू. (४६) पू. (४७) मू. (४८) मू. (४९) मू. (५०) मू. (५१) Page #10 -------------------------------------------------------------------------- ________________ अध्ययन : १, उद्देशक: १२९ मू. (ॐ नमो कोट्ठबुद्धीणंॐ नमो पयानुरारीणं ॐ नमो संभिन्नसोईणं ॐ नमोखीरासवलद्धीणं ॐ नमोसब्बोसहिलद्धीणंॐ नमोअक्खीणमहानसलद्धीणंॐ नमो भगवओअरहओमहइमहावीर वद्धमाणस्स धम्मतित्थंकरस्स ॐ नमो सव्वधम्मतित्थंकराणं ॐ नमो सव्वसिद्धाणं ॐ नमो सव्यसाहूणं ॐ नमो भगवतो मइनाणस्स, ॐ नमो भगवओ सुयनाणस्स, ॐ नमो भगवओ ओहिनाणस्सॐ नमो भगवओमनपज्जवनाणस्स ॐ नमो भगवओ केवलनाणस्स नमो भगवतीए सुयदेवयाए सिज्झउ मे सुयाहिवा विजा ॐ नमो भगवओ ॐ नमो वं ॐ नमो ॐ नमो आ औ अभिवत्ती लक्खणं सम्मईसणं ॐ नमो अट्ठारससीलंगसहस्साहिद्वियस्स नीसंगनिन्नियाण नीसल्लनिभय-सल्लगत्तण सरण्ण सव्वदुक्ख-निम्महण-परम-निव्वुइकरस्स णं पवयणस्स परम पवित्तुत्तमस्सेति ।। मू. (५२) एसा विजा सिद्धतिएहिं अक्खरेहिं लिखिया एसा य सिद्धतिया लीवी अमुणियसमयसभावाणं सुयधरेहिणं न पन्नवेब्वा तह य कुसीलाणंच॥ ___ इमाए पवर-विजाए सव्वहा उ अत्तानगं। अहिमंतेऊण सोवेजा खंतो दंतो जिइंदिओ। नवरं सुहासुहं सम्मं सिविणगं समवधारए। जंतत्य सिविएगे पासे तारिसगं तंतहा भवे ।। जइणं सुंदरगं पासे सिमिणगं तो इमं महा। परमत्थ-तत्त-सारत्थं सल्लुद्धरणं सुणेत्तुणं ।। मू. (५६) देज्जा आलोयणं सुद्धं अट्ठ-मय-ट्ठाण-विरहिओ। रंजेंतो धम्मतित्थयरे सिद्धे लोगग्ग-संठिए। मू. (५७) आलोएत्ताण नीसल्लं सामन्त्रेण पुणो विय। वंदित्ता चेइए साहू विहि-पुव्वेण खमावए । मू. (५८) खामेत्ता पाव-सल्लस्स निम्मूलुद्धरणं पुणो। करेजा विहि-पुवेणं रंजेंतो ससुरासुरंजगं॥ मू. (५९) एवं होऊण नीसल्लो सब्व-भावेण पुनरवि । विहि-पुव्वं चेइए वंदे खामे साहम्मिए तहा ।। मू. (६०) नवरंजेन समं वुत्थो जेहिं सद्धिं पविहरिओ। खर-फरुसं चोइओ जेहिं सयं वा जो य चोइओ॥ भू. (६१) जो विय कञ्जमकज्जे वा भणिओ खर-फरुस-निट्ठरं । पडिभणियं जेन वी किंचि सो जइ जीवइ जईमओ ।। खामेयव्वो सव्व-भावेणंजीवंतो जत्थ चिट्ठइ। तत्थ गंतूण विनएन मओ वी साहुसिक्खयं ॥ मू. (६३) एवं खामण-मरिसामर्ण काउं तिहुयणस्स वि भावओ। सुद्धो मन-वइ-काएहिं एवं घोसेज निच्छिओ॥ 123191 Page #11 -------------------------------------------------------------------------- ________________ १३० मू. (६४) मू. (६६) मू. (६७) मू. (६८) मू. (६९) मू. (७०) मू. (७१) मू. (७२) महानिशीथ-छेदसूत्रम् -१/-१६४ खामेमि अहं सव्वे सव्वे जीवा खमंतु मे। मित्ती मे सव्वभूएसुं वरं मज्झं न केणई॥ खमामि हं पिसव्वेसि सव्व-भावेण सव्वहा । भवभवेसु विजंतूण वाया-मनसाय कम्मुणा ।। एवं घोसेत्तु वंदिज्जा चेइय-साहू विहीय इ। गुरुस्सावि विही-पुव्वं खामण-मरिसामणं करे। खमावेत्तु गुरुं सम्मंतान-महिमं स-सत्तिओ। काऊणं वंदिऊणंच विहि-पुव्वेण पुणो विय॥ पमत्थ-तत्त-सारत्यं सलुद्धरणमिमं सुणे। सुणित्ता तहमालोए जह आलोयंतो चेव उप्पए केवलं नाणं ।। दिन्नेरिस-भावत्येहिं नीसल्ला आलोयणा। जेनालोयमाणाणं चेव उप्पन्नं तत्येव केवलं ॥ केसि चि साहिमो नामे महासत्ताण गोयमा। जेहिं भावेनालोययंतहिं केवलनाणमुप्पाइयं ॥ हा हा दुट्ट-कडे साहू हा हा दुइ विचिंतिरे। हा हा दुहु-मणिरे साहू हा हा दुदुमनुमते॥ संवेगालोयगे तह य भावालोयण-केवली । पय-खेव केवली चेव मुहनंतग-केवली तहा ।। पच्छित्त-केवली सम्मं महा-वेरग्ग-केवली । आलोयणा केवली तह यहाहं पावित्ति-केवली ॥ उस्सुतुम्मग्ग-पन्नवए हा हा अनायार-केवली। सावजं न करेमिति अक्खंडिय-सील-केवली ।। तव-संजम-वय-संरक्खे निंदण-गरिहणे तहा। सव्वत्तो सील-संरक्खे कोडी-पच्छित्तए विय॥ निप्परिकम्मे अकंडुयणे अनिमिसच्छी य केवली। एग-पासित्त दो पहरे मूणब्बय-केवली तहा।। नसक्को काउ सामन्नं अनसने ठामि केवली । नवकारकेवली तह य निघालोयण-केवली ॥ निसाल केवली तह य सल्लद्धरणकेवली। धनेमि ति सपुन्नो सता हंपी किं न केवली ।। ससल्लो हंन पारेमिचल-कट्ट-पय-केवली । पक्ख-सुद्धाभिहाणे य चाउम्मासी य केवली॥ संवच्छर-मह-पच्छित्ते हा चल-जीविते तहा। अनिच्चे खण-विद्धंसी मनुयत्ते केवली तहा॥ मू. (७३) मू. (७४) मू. (७५) मू. (७६) मू. (७७) मू. (७८) मू. (७९) मू. (८०) Page #12 -------------------------------------------------------------------------- ________________ अध्ययनं: १, उद्देशक: १३१ मू. (८२) मू. (८३) मू. (८४) मू. (८५) मू. (८६) मू. (८७) मू. (८८) मू. (८९) आलोय-निंद-वंदियए घोर-पच्छित्त-दुक्करे। लक्खोवसग्ग-निवासे य अट्ठकवलासि केवली। हत्योसरण-निवासे य अट्ठकवलासि केवली । एग-सित्यग-पछित्तो दस-वा से केवली तहा ।। पच्छित्ताढवगे चेव पच्छित्तद्ध-कय-केवली । पच्छित्त-परिसमत्तीय अठ्ठ-स-उक्कोस-केवली ।। न सुद्धी विन पच्छित्ता ता वरं खिप्प केवली। एग काऊण पच्छित्तं बीयं न भवेजह चेव केवली ॥ तंचायरामि पच्छितं जेनागच्छइ केवली । तंचायरामि जेन तवं सफलं होइ केवली। किंपच्छित्तंचरंतोहं चिटुं नो तव-केवली। जिणाणमाणन लंघे हं पान-परिचयण-केवली ॥ अन्नं होही सरीरं मे नो बोही चेव केवली। सुलद्धमिणंसरीरेणं पाव-निड्डहण-केवली ।। अनाइ-पाव-कम्म-मलं निद्धोवेमीह केवली । बीयं तं न समायरियं पमाया केवली तहा॥ दे दे खवओ सरीरं मे निजरा भवउ केवली। सरीरस्स संजर्मसारं निक्कलंक तुं केवली॥ मनसा विखंडिए सीले पाणेनधरामि केवली । एवं वइ-काय-जोगेणंसीले रक्खे अहं केवली ॥ एवमादी अनादीया कालाओ नंते मुनी। केइ आलोयणा सिद्धे पच्छिता केइ गोयमा। खंता दंता विमुत्ता य जिइंदी सच्च-मासिणो। छक्काय-समारंभाओ विरते तिविहेण उ॥ ति-दंडासव-विरया य इत्यि-कहा-संग-वञ्जिया। इत्थी-संलाव-विरया य अंगोवंग-ऽनिरिक्खणा॥ निम्ममत्ता सरीरे विअप्पडिबद्धा महायसा । भीया च्छि-दि-गमवसहीणं बहु-दुक्खउ भवाउ तहा।। तो एरिसेण भावेणं दायव्वा आलोयणा । पच्छित्तं पिय कायव्वं तहा जहा चेवेएहिं कयं ।। न पुणो तहा आलोएयव्वं माया-डंभेण केणई। जह आलोएमाणाणांचेव-संसार-वुधी भवे ।। अनंते ऽ नाइकालाओ अत्त-कम्मेहिं दुम्मई। बहुविकल्प-कल्लोले आलोएंतो दी अहोगए। मू. (९०) मू. (९१) मू. (९३) मू. (९४) म. (९५) मू. (९६) मू. (९७) Page #13 -------------------------------------------------------------------------- ________________ १३२ मू. (९८) मू. (९९) मू. (१००) मू. (१०१) मू. (१०२) मू. (१०३) मू. (१०४) मू. (१०५) मू. (१०६) महानिशीथ-छेदसूत्रम् -9/-/९८. गोयम केसिं चि नामाइं साहिमोतं निबोधय । जे साऽऽलोयण-पच्छित्ते भाव-दोसेक्क-कलुसिए।। ससल्ले घोर-महं दुक्खंदुरहियास सु-दूसहं । अनुहवंति वि चिट्ठति पाव-कम्मे नराहमे॥ गुरुगा संजमे नाम साहू निद्धंधसे तहा। दिट्टि-वाया-कुसीले यमन-कुसीले तहेव य ।। सुहुमालोयगेतह य परववएसालोयगेतहा। किं किंचालोयगे तह य न किंचालोयगेतहा।। __ अकयालोयणे चैव जन-रंजवणे तहा। नाहं काहामि पच्छित्तं छम्मालोयणमेव य॥ माया-डंभ-पवंची य पुर-कड-तव-चरणं कहे । पच्छित्तं नत्यि मे किंचिन कया लोयनुचरे ॥ आसन्नालोयणक्खाई लहु-लहु-पच्छित्तं-जायगे। अम्हानालोइयं चिट्टे मुहबंधलोयगेतहा। गुरु-पच्छित्ताऽहमसक्केय गिलाणालंबणं कहे । अरडालोयगे साहू सुन्नाऽसुन्नी तहेव य॥ निच्छिन्ने विय पच्छित्ते न काहं वुडिजायगे। रंजवण-मेत्तलोगाणं वाया-पच्छित्तेतहा ।। पडिवाण-पच्छित्ते चिर-याल-पवेसगेतहा। अननुट्ठिय-पायच्छित्ते अनुभणियऽन्नहाऽऽयरे तहा। आउट्ठीय महा-पावे कंदप्पा-दप्पे तहा। अजयणा-सेवणे तह य सुयाऽसुय-पच्छित्ते तहा ॥ दिट्ठ-पोत्थय-पच्छित्ते सयं पच्छित्त-कप्पगे। एवइयं एत्थ पच्छित्तं पुव्वालोइय-मनुस्सरे ॥ जाती-मय-संकिए चेव कुल-मय-संकिए तहा। जाती-कुलोभय-मयासंके सुत-लामिस्सरिय-संकिए तहा ।। तवो-मया-संकिए चेव पंडिच्च-मय-संकिए तहा। सक्कार-मय-लुद्धे य गारव-संदूसिए तहा॥ अपुज्जो वा विहं जन्मे एगजम्मेव चितगे। पाविट्ठाणं पि पावतरे सकलुस-चित्तालोयगे ।। पर-कहावगे चेव अविनयालोयगेतहा। अविहि-आलोगये साहू-एवमादी दुरप्पणो ।। अनंतेऽनाइ-कालेणं गोयमा अत्त-दुक्खिया। अहो अहो जाव सत्तमियं भाव-दोसेक्कओ गए। मू. (१०७) मू. (१०८) मू. (१०९) मू. (११०) मू. (१११) भू. (११२) मू. (११३) मू. (११४) Page #14 -------------------------------------------------------------------------- ________________ अध्ययन :१, उद्देशक: गोयम नंते चिट्ठति जे अनादीए ससल्लिए । निय-भाव-दोस-सल्लाणं भुंजते विरसं फलं ॥ मू. (११६) चिट्ठइसंति अञ्जावि तेनं सल्लेण सल्लिए । अनंतं पि अनागयं कालं तम्हा सलं न धारए खणं मुणि ति॥ मू. (११७) गोयम समणीण नो संखा जाओ निक्कलुस-नीसल्ल-विसुद्ध-सुनिम्मल-विमलमानसाओअन्झप्पविसोहिए आलोइत्ताणसुपरिफुडंनीसंकंनिखिलंनिरावयवंनिय-दुच्च-रियमादीयं सव्वं पिभावसल्लंअहारिहंतवो-कम्मंपायच्छित्तमनुचरित्ताणंनिद्दोयपाव-कम्म-मल-लेव-कलंकाओ उप्पन्न-दिव्व-वर-केवलनाणाओ महानुभागाओ महायसाओ महा-सत्त-संपन्नाओ-सुगहियनामधेजा अनंतुमत्तम-सोक्ख-मोक्खं पत्ताओ मू. (११८) कासिंचि गोयमा नामे पुन्न-भागाण साहिमो। जासिमालोयमाणीणं उप्पन्नं समणीण केवलं ॥ हा हा हा पाव-कम्मा हं पावा पावमती अहं। पाविट्ठाणं पिपावयरा हा हा हा दुट्ठचिंतिमो॥ मू. (१२०) हा हा इत्थि भावं मे ताविह-जम्मे उवढियं । तहावीन धोर-वीरुग्गं कटुंतव-संजमंधरं ।। मू. (१२१) अनंता-पाव-रासीओ सम्मिलियाओ जया भवे । तइया इत्यित्तणं लब्भे सुद्धं पावाण कम्माण । मू. (१२२) एगत्थपडी भूताणं समुदय तनुतं तह। करेमि जह न पुणो इत्यिहहोमि केवलि ॥ मू. (१२३) दिढे विन खंडामि सीलं हं समणि केवलि । हा हा मनेन मे किं पि अत्त-दुहत्त-चिंतियं ।। मू. (१२४) तमालोइत्ता लहुं सुद्धिं गेण्हे हं समणि-केवलि। दखूण मन्झलावन्नं रूवं कति दित्तिं सिरिं॥ मू. (१२५) मा नर-पयंगाहमा-जंतु खयं अनसनं समणिय केवली। वातंमोत्तूण नो अन्नो निच्छयं महतनूच्छीवे ॥ मू. (१२६) छक्काय-समारंभं न करे हं समणि-केवली। . पोग्गल-कक्खेरु-गुझंतं नाहिं जहनंतरेताह ।। मू. (१२७) जननीए विनं दंसेमि सुसंगुत्तंगोवंगा समणी य केवली । बहु-भवंतर-कोडीओ घोरं गब्म-परंपरं ।। मू. (१२८) परियटुंतीए सुलद्धं मे नाण-चारित-संजुयं । मानुसजम्मं स-सम्मत्तं पाव-कम्म-खयंकरं । मू. (१२९) ता सव्व-भाव-नीसल्ला आलोएमिखणे खणे। पायच्छित्तमनुट्ठामि बीयं तं न समारमं॥ मू. (१३०) जेनागच्छति पच्छित्तं वाया मनसा य कम्मुणा। Page #15 -------------------------------------------------------------------------- ________________ १३४ महानिशीथ-छेदसूत्रम् -9/1१३० पुढवि-दगागनि-वाऊ-हरिय-कायं तहेव य ।। मू. (१३१) बिय-काय-समारंभं बि-ति-चउ-पंचिंदियाण य। मुसाणुंपिन भासेमि ससरक्खं पि अदिन्नयं ।। मू. (१३२) ने गेहं सिमिणते विन पत्थं मनसा वि मेहुणं । परिग्गहन काहामि मुलुत्तर-गुण-खलणं तहा ॥ मू. (१३३) मय-भय-कसाय-दंडेसुगुत्ती-समितिदिएसुय। तह अट्ठारस-सीलंग-सहस्साहिद्विय-तनू। मू. (१३४) सज्झाय-झाण-जोगेसुंअभिरमं समणि केवली ॥ तेलोक-लग्गणक्खंभ-धम्म-तित्थंकरेण जं ।। मू. (१३५) तमहे लिंग धरेमाणी जइ विहुजंते निफीलियं। मझोमज्झी य दो खंडा फालिज्जामि तहेव य ।। अह पक्खिप्पामि दित्तगि अहवा छिज्जे जई सिरं। तो वी हं नियम-वय-भंग-सील-चारित्त-खंडणं ।। मू. (१३७) मनसा वी एक-जम्म-कए न कुणं समणि-केवली । खरुह-साण-जईसुंसरागा हिंडिया अहं॥ मू. (१३८) विकम्मं पिसमायरिं अनंते भव-भवंतरे । तमेव खरकम्ममहं पव्वजापट्ठिया कुणं॥ मू. (१३९) घोरंधयारपायाला जेणं नो नीहरं पुणो। बे दियहे मानुसंजम्मतं च बहुदुक्ख-भायणं । मू. (१४०) अनिचं खण-विद्धंसी बहु-दंडं दोस-संकरं। तत्यादि इत्थी संजाया-सयल-तेलोक-निंदिया। मू. (१४१) तहावि पावियं धम्म निविग्घमनंतराइयं । ताहंतं न विराहेमी पाव-दोसेण केणई। मू. (१४२) सिंगर-राग-सविगारं साहिलासंन चेट्टिमो। पसंताए वि दिट्ठीए मोत्तुं धम्मोवसएसगं ।। मू. (१४३) अन्नपुरिसंन निज्झायं नालवं समणि केवली । तं तारिसं महापावं काउं अक्कहनीययं ॥ मू. (१४४) तं सल्लमवि उप्पनंजह दत्तालोयण-समणि-केवली । 'एमादि-अनंत-समणीओ दाउंसुद्धालोयणं ।। मू. (१४५) निसल्ला केवलं पप्पा सिद्धाओ अनादी कालेण गोयमा । खंता दंता विमुत्ताओ जिइंदियाओ सच्च-माणिरीओ। मू. (१४६) छ-काय-समारंभा विरया तिविहेण उ । ति-दंडासव-संवुत्ता पुरिस-कहा-संगवजिया॥ मू. (१४७) पुरीस-संलाव-विरयाओ पुरिसंगोवंग-निरिक्खणा । Page #16 -------------------------------------------------------------------------- ________________ अध्ययनं: १, उद्देशकः १३५ निम्ममताउ स-सरीरे अपडिबद्धाउ महा-यसा ।। मू. (१४८) भीया छि-छि-गब्भ-वसहीणं बहु-दुक्खाओ भवसंसरणाओ तहा। तारूहिसैण भावेणं दायव्वा अलोयणा ॥ मू. (१४९) पायच्छित्तं पि कायव्वं तह जह रूयाहिं समणीहि कयं । न उनं तह'"लोएयव्वं माया-डंभेण केणई। म. (१५०) जह आलोयमाणीणं पाव-कम्म-दुद्दी भवे । अनंतानाइ-कालेणं माया डंभ-छम्म-दोसेण ।। मू. (१५१) कवडालोयणं काऊंसमणीओ ससल्लाओ। आभिओग-परंपरेणं छट्टियं पुढविं गया। कासिंचि गोयमा नमो साहिमोतं निबोधय । जाओ आलोयमाणाओ भाव-दोसेण ॥ मू. (१५३) सुदुतरगं पाव-कम्म-मल-खवलिय-तव-संजम-सीलंगाणं । निसलत्तं पसंसियं तं परम भाव-विसोहिए विणाखणद्धपिनो भवे ॥ मू. (१५४) ता गोयमकेसिमित्थीणं चित्त-विसोहि सुनिम्मला भवंतरे वि नो होही जेन नीसल्लया भवे॥ मू. (१५५) छठ्ठ-टुम-दसम-दुवालसेहिं सुक्खंति के विसमणीओ। तह वि य सराग-भावं नालोयंती नछडुति।। मू. (१५६) बहु-विह-विकप्प-कल्लोल-माला-उक्कलिगाहिणं । वियरंत ते न लक्खेजो दुरहगाह-मन-सागारं ।। मू. (१५७) तेकहमालोयणं देंतु जासिं चित्तं पि नो बसे। सल्लं जो ताणमुद्धरएस-वंदनीओखणे खणे ।। मू. (१५८) असिनेह-पीइ-पुव्वेणं धम्म-सुद्धल्ल-सावियं । सीलंग-गुणेट्ठाणेसुंउत्तमेसुंधरेइजो॥ मू. (१५९) इत्थी बहुबंधणम्मुक्कं गिह-कलत्तादि-चारगा। सुविसुद्ध-सुनिम्मल-चित्तं नीसल्लं सो महायसो॥ मू. (१६०) ___ दट्ठव्यो वंदनीओ य देविंदाणंस उत्तमो। दीनत्थी सव्व-परिभूयं विरइटाणे जो उत्तमे धरे । मू. (१६१) नालोएमी अहं समणी दे कहं किंचि साहुणी। बहुदोसंन कहं समणी जं दिटुं समणीहिं तं कहं ।। म. (१६२) असावञ्ज-कहा समणी बहु आलंबणा कहा। पमायखावगा समणी पाविट्ठा बल-मोडी-कहा ।। मू. (१६३) लोग-विरुद्ध-कहा तह य परववएसाऽऽलोयणी। सुय-पच्छिता तह य जायादी-मय-संकिया । मू. (१६४) मूसगार-भीरुया चेव गारव-तिय-दूसिया तहा। Page #17 -------------------------------------------------------------------------- ________________ १३६ एवमादि-अनेग-भाव-दोस-वसगा पावल्लेहिं पूरिया | निरंतरा अनंतेनं काल - समएण गोयमा । अइक्कतेनं अनंताओ समणीओ बहु- दुक्खावसहं गया । गोयम अनंताओ चिट्ठति जा अनादी सल्ल सल्लिया । भाव-दोसेक्क सल्लेहिं भुंजमाणीओ कडु-विरसं घोरग्गुग्गतरं फलं ॥ चिट्ठइस्संति अज्जवि तेहिं सल्लहिं सल्लिया । अनंत पि अनागयं कालं तम्हा सल्लं सुसुहुमं पि ॥ समणी नो धारिज्जा खणं ति ॥ मू. (१६५) मू. (१६६) पू. (१६७) पू. (१६८) मू. (१६९) पू. (१७०) मू. (१७१) महानिशीथ छेदसूत्रम् -१ /-/ १६४ मू. (१७९) धग धग धगस्स पज्जलिए जालमालाउले दढं । हुयवहे वि महाभीमे स सरीरं दुज्झए सुहं ॥ पयलिंतिंगार - रासीए एगसि झंपं पुणो जले । घल्लितो गिरितो सरिरं जं मरिज्जेय पि सुक्कर ।। खंडिय -खंडिय - सहत्थेहिं एक्केकमंगावयवं । जं होमिइ अग्गीए अनु- दियहेयं पि सुक्करं ॥ खर-फरुस - तिक्ख-करवत्त-दंतेहिं फालाविरं । लोणूस - सजिया खारं जं धत्तावेयं पि स सरीरेऽचंत-सुक्करं ।। जीवंतो सयमवी सक्कं खल्लं उत्तारिऊ न य ॥ मू. (१७२ ) जव- खार-हलिद्दादीहिं जं आलिंपे नियं तणुमेयं पि सुक्करं । छिंदेउणं सहत्थेणं जो धत्ते सीसं नियं ॥ मू. (१७३) पू. (१७४) मू. (१७५) मू. (१७६) एवं पि सुक्क रमलीहं दुक्करं तव-संजमं । नीसल्लं जेणं तं भणियं सल्लो य निय-दुक्खिओ ॥ माया- दंभेण पच्छन्नो तं पायडिउं न सक्कए । राया दुच्चरियं पुच्छे अह साहह देह सव्वस्सं ॥ सव्वस्सं पिपज्जा उनो निय- दुच्चरियं कहे । राया दुधरियं पुच्छे साह पुहई पि देमि ते ।। पुहवी रज्जं तणं मन्ने नो निय दुधरियं कहे। राया जीयं निर्कितामि अह निय- दुच्चरियं कहे ॥ पानेहिं पि खयं जंतो निय- दुच्चरियं कहेइ नो । सव्वस्सहरणं च रज्जं च पाने वी परिचएसु णं ॥ मया वि जंति पायाले निय- दुच्चरियं कहिंति नो । जे पावाहम्म- बुद्धिया काउरिसा एगजम्मिणो ॥ ते गोवंति स दुधरियं नो सप्पुरिसा महामती ॥ मू. (१७७) मू. (१७८) सप्पुरिसा ते न वुच्यंति जे दानव इह दुज्जने । सप्पुरिसा णं चरिते भणिया जे सिल्ला गोयमा ।। Page #18 -------------------------------------------------------------------------- ________________ १३७ अध्ययनं : १, उद्देशक:म. (१८०) आया अनिच्छमाणो विपाव-सल्लेहिं गोयमा। निमिसद्धानंत-गुणिएहिं पूरिज्जे निय-दुक्किया। मू. (१८१) ताइंच झाण-सज्झाय-धोर-तव-संजमेन य। निर्देभेण अमाएणं तक्खणं जो समुद्धरे। मू. (१८२) आलोएत्ताण नीसल्लं निंदिउंगरहिउंदद। तह चरती पायच्छित्तंजह सल्लाणमंतं करे॥ भू.(१८३) अन्न-जम्म-पहुत्ताणं खेत्ती-भूयाण वी दढं। निमिसद्ध-खण-मुहुत्तेणं आजम्मे नेव निच्छिओ ।। मू. (१८४) सो सुहडो सो य सप्पुरिसो सो तवस्सी स-पंडिओ। खंतो दंतो विमुत्तोय सहलं तस्सेय जीवियं ।। मू. (१८५) सूरो य सो सलाहोय दट्टव्वो यखणे खणे। जो सुद्धालोयणं देंतो निय-दुघरियं कहे फुडं। मू. (१८६) अत्थेगे गोयमा पाणी जे सल्लं अद्धउद्धियं । माया-लजा-भया मोहा झसकारा-हियए धरे ।। म. (१८७) तंतस्स गुरुतरं दुक्खं हीन-सत्तस्स संजणे। से चिंते अन्नाण-दोसाओ नोद्धरं दुक्खिज्जिहं किल । मू. (१८८) एग-धारो दु-धारो वा लोह-सल्लो अनुद्धिओ । सल्लेगच्छामजम्मेगं अहवा संसी भवे इमो॥ मू. (१८९) पाव-सल्लो पुणासंख-तिक्ख-धारो सुदारुणो । बहु-भवंतर-सव्वंगे भिंदे कुलिसो गिरिजहा। मू. (१९०) अत्थेगे गोयमा पाणी जे भव-सय-साहस्सिए । सज्झाय-ज्झाण-जोगेणं घोर-तव-संजमेण य ।। मू. (१९१) सल्लाई उद्धरेऊण चिरयाला दुक्ख-केसओ। पमाया बिउण-तिइणेहिं पूरिज्जंती पुणो वि य ।। मू. (१९२) जम्मंतरेसु बहुएसु तवसा निद्दष्ट-कम्मुणो। सल्लुद्धरणस्स सामत्थं भवती कह वि जंतुणो।। मू. (१९३) तं सामगि लभित्ताणं जे पमाय-वसंगए। ते मुसिए सव्व-भावेणं कल्लाणाणं भवे भवे ।। मू. (१९४) अत्थेगे गोयमा पाणी जे पमाय-वसं गए। चरंते वी तवं घोरं ससलं गोवेति सव्वहा ।। नेयं तत्थ वियानंति जहा किम्मेहिं गोविंयं । जंपंच-लोगपालप्पा-पंचेंदियाणं च न गोवियं ॥ मू. (१९६) पंच-महालोग-पालेहिं अप्पा-पंचिंदिएहि य। एक्कारसेहिं एतेहिं जं दिटुं स-सुरासुरे जगे॥ Page #19 -------------------------------------------------------------------------- ________________ १३८ महानिशीथ-छेदसूत्रम् -१/-१९७ मू. (१९७) ता गोयम भाव-दोसेणं आया वंचिआई परं। जेणं चउ-गइ-संसारे हिंडए सोक्खेहिं बंचिओ॥ म. (१९८) एवं नाऊण कायव्वा निच्छिय-दढ-हियय-धीरिया। मह-उत्तिम-सत्त-कुंतेनं भिंदेयव्वा माया-रक्खसी॥ मू. (१९९) बहवे अनव-भावेणं निम्महिऊणं अनेगहा। विनयातीहंकुसेणं पुणो मानवाइंदं वसीयरे॥ मू. (२००) मद्दव-मुसलेन ता चूरे वसियरिऊ जाव दूरओ। दणं कोह-लोहाही-मयरे निंदे संघडे ॥ मू. (२०१) कोहो य मानो यअनिग्गहीया माया य लोभो यपवड्डमाना । . चत्तारि एए कसिणा कसाया पायंति सल्ले सुदुरुद्धरे बहुं ।। मू. (२०२) उवसमेन हने कोहं मानं मद्दवया जिने। मायं चज्जव-भावेणं लोहं संतुट्ठिए जिने। भू. (२०३) एवं निज्जिय-कसाए जे सत्त-भयट्ठाण-विरहिए। अट्ठमय-विप्पमुक्के य देजा सुद्धालोयणं ।। मू. (२०४) सु-परिफुडं जहावत्तं सव्वं निय-दुक्कियं कहे। नीसंके य असंखुद्धे निब्मीए गुरु-संतियं ।। मू. (२०५) भूणे मुद्धडगे बाले जह पलवे उज्जु-पद्धरं । अवि उप्पन्नं तहा सव्वं आलोयव्वं जहट्ठियं ।। मू. (२०६) जं पायाले पविसित्ता अंतरजलमंतरे इवा। कय मह रातोंधकारे वा जननीए वि समं भवे ।। मू. (२०७) तंजहवत्तं कहेयव्वं सब्वमन्नं पि निक्खिलं । निय-दुक्किय-सुक्कियमादी आलोयंतेहिं गुरुयणे । मू. (२०८) गुरु वि तित्थयर-भणियं जंपच्छित्तं तहिं कहे। नीसल्ली भवति तं काउण जइ परिहरइ असंजमं ।। मू. (२०९) असंजमं भन्नती पावंतं पावमनेगहा मुने । हिंसा असचंचोरिक मेहुणं तह परिग्गहं । मू. (२१०) सदा इंदिय-कसाए यमण-वइ-तनु-दंडे तहा। एते पावे अछटुंतो नीसल्लो नो यणं भवे ।। मू. (२११) हिंसा पुढवादि-छब्भेया अहवा नव-दस-चोद्दसहाउ। अहवा अनेगहा नेया काय-भेदंतरेहिणं ॥ मू. (२१२) हिओवदेसं पमोत्तूण सव्वुत्तम-पारमत्थियं । तत्त-धम्मस्स सव्वसलं मुसावायं अनेगहा॥ मू. (२१३) उग्गम-उप्पायणेसणया-बायालिसाए तह य पंचेहिं । दोसेहिं दूसियंज भंडोवगरण-पानमाहरं॥ ww Page #20 -------------------------------------------------------------------------- ________________ अध्ययनं: १, उद्देशक: १३९ नव कोडीहिं असुद्धं परिभुंजतो भवे तेनो ।। मू. (२१४) दिव्वं काम-रई-सुहं तिविहं अहव ओरालं। मनसा अज्झवसंतो अबंभयारी मुणेयव्यो ।। मू. (२१५) नव-बंभचेर-गुत्ती-विराहए जोयसाहु समणी वा। दिढिमहवा सरागं पउंजमाणो अइयरे बंभे ॥ मू. (२१६) गणणा-पमाण-अइरित्तं धम्मोवगरंण तहा । स कसाय-कूर-भावेणं जा वाणी कलुसिया भवे ॥ मू. (२१७) सावन-वइ-दोसेसुंजा पुट्ठा तं मुसा मुणे । ससरक्खमवि अविदिन्नं जंगिण्हे तं चोरिक्कयं ।। मू. (२१८) मेहुण-कर-कम्मेणं सद्दादीण-वियारणे। परिग्गहं जहिं मुच्छा लोहो कंखा ममत्तयं ॥ मू. (२१९) अनूणोयरियमाकंठण मंजे राई-भोयणं । सद्दस्सानिट्ठ-इयरस्स स्व-रस-गंध-फरिसस्स वा। मू. (२२०) नरागं न प्पदोसं वा गच्छेजा उ खणं मुनी। . कसाय-चउ-चउक्कस्स मनसि विज्झावणं करे । मू. (२२१) दुढे मनो-वती-काया-दंडे नोणं पउंजए। अफासु-पानं-परीभोगंबीय-काय-संघट्टणं । मू. (२२२) अछडेतो इमे पावे नोणं नीसल्लो भवे। एएसिं महंत-पावाणं देहत्यं जाव कत्थई। मू. (२२३) एक्कं पि चिट्ठए सुहुमं नीसल्लो ताव नो भवे। तम्हा आलोयणं दाऊं पायच्छितं करेऊणं॥ (निखिलं तव-संजमं धम्म नीसल्लमनुचिट्ठियव्वयं)। एयं निक्कवड-निर्देभं नीसलं काउंतवं॥ मू. (२२४) जत्थ जत्थोवजेज्जा देवेसु मानुसेसुवा । तत्थ तत्थुत्तमा-जाई उत्तमा रिद्धि-संपया। लभेजा उत्तमरूवं सोहग्गं जइणं नो सिज्झेज्जा तब्भवेत्ति बेमि पढमं अज्झयणं समत्तं o-x--x-0 मू. (२२५) एयस्सय कुलिहिय-दोसोन दायब्बो सुयहरेहिं किंतु जो चेव एयस्स पुवायरिसो आसि तत्थेव कत्थइ सिलोगो कत्यइ सिलोगद्धं कत्थइ पयक्खरं कत्थइ अक्खर-पंतिया कत्थइ पन्नग-पुट्ठिया कत्थइ एग तिन्नि पनगाणि एवमाइ-बहुगंथं परिगलियं ति। ०-x- -x-0 Page #21 -------------------------------------------------------------------------- ________________ १४० महानिशीय-छेदसूत्रम् -२/१/२२६ (अध्ययन-२, कर्मविपाक) उद्देशकः:-१ मू. (२२६) निम्मूलुद्धिय-सल्लेणं सव्व-भावेन गोयमा। झाणे पविसित्तु सम्मेयं पञ्चक्खं पासियव्वयं ।। मू. (२२७) जे सन्नी जे वियाऽसन्नी भव्वाभव्वा उजे जगे। सुहत्यी-तिरियमुद्दाऽहं इहमिहाडंति दस-दिसि ।। मू. (२२८) . __ असन्नी दुविहे नेए वियलिदी एगिदिए। वियले किमि-कुंथु-मच्छादी पुढवादी-एगिदिए। भू. (२२९) पसु-परखी-मिगा-सन्नी नेरइया मनुयामरा । भव्वाभव्या वि अत्येसुनीरए उभय-वज्जिए॥ मू. (२३०) धम्मत्ता जंति छायाए वियलिंदी-सिसिरायवं। होही सोक्खं किलम्हाणंता दुक्खं तत्थ वी भवे ॥ मू. (२३१) सुकुमालंगत्ताओखण-दाहं सिसिरंखणं। न इमंन इमं अहियासेउं सक्कीन्न एवमादियं ।। मू. (२३२) मेहुण-संकप्प-रागाओ मोहा अन्नाण-दोसओ। पुढवादिसुगएगिदीन याणंती दुक्खं सुहं ।। मू. (२३३) परिवत्तंते अनंते वि काले बेइंदियत्तणं । केई जीवा न पाति केइ पुणाऽनादि पावियं ॥ मू. (२३४) सी-उण्ह-वाय-विज्झडिया मिय-पसु-पक्खी-सिरीसिवा । सिमिणते विन लभंते ते निमिसद्धब्यंतरं सुहं ।। मू. (२३५) खर-फरुस-तिक्ख-करवत्ताइएहिं फालिज्जता खणखण। निवसंति नारया नरए तेसिं सोक्खं कुओ भवे ॥ भू. (२३६) सुरलोए अमरया सरिसा सव्वेसिंतत्यिमं दुहं । उवहिए वाहणत्ताए एगो अन्नो तत्थमारुहे। मू. (२३७) सम-तुल्ले पाणि-पादेनं हा हा मे अत्त-वेरिणा। माया-दंभेण धि द्धि द्धि परितप्पे हं आयवंचिओ॥ भू. (२३८) सुहेसी किसि-कम्मत्तं सेवा-वाणिज्ज-सिप्पयं । कुवंताऽहनिसं मनुया धुप्पंते एसिं कुओ सुहं । मू. (२३९) पर-घरसिरीए दिवाए एगे डझंति बालिसे। अन्ने अपहुप्पमाणीए अन्ने खीणाए लच्छिए।। मू. (२४०) पुन्नेहिं वड्डमाणेहिं जस-कित्ती-लच्छी य वहइ। पुन्नेहिं हायमाणेहिं जस-कित्ती-लच्छी-खीयइ ।। मू. (२४१) वास-साहस्सियं केई मन्ते एगं दिनं पुणो । Page #22 -------------------------------------------------------------------------- ________________ अध्ययनं : २, उद्देशक : 9 पू. (२४२) मू. (२४३) भू. (२४४) पू. (२४५) मू. (२४६) भू. (२४७) मू. (२४८) मू. (२४९) मू. (२५०) मू. (२५१) भू. (२५२) मू. (२५३) पू. (२५४) मू. (२५५) मू. (२५६) कालं गर्मेति दुक्खेहिं मनुया पुत्रेहिं उज्झिया ॥ संखेवत्तमिमं भणियं सव्वेसिं जग-जंतुणं । दुक्ख मानुस - जाईणं गोयम जं तं निबोधय ॥ जनुसमयमनुभवंताणं सयहा उव्वेवियाण वि । निव्विन्नाणं पि दुक्खेहिं वेरग्गं न तहा वी भवे ॥ दुविहं समासओ मुणसुदुक्खं सारीर मानसं । घोर - पचंड - महारोद्दं तिविहं एक्केकंभवे ॥ घोरं जाण मुहुत्तंतं घोरपडं ति समय- वीसामं । घोर-पयंड - महारोद्दं अनुसमय-विस्सामगं मुणे ॥ घोरं - मनुस्स-जाणं घोर-पवंडं मुणे तिरिच्छासुं । घोर-पयंडमहारोद्दं नारय-जीवाण गोयमा ।। मानुस्सं तिविहं जाणे जहन्न मज्झुत्तमं दुहं । नत्थ जहन्नं तिरिच्छाणं दुह-मुक्कोसं तु नारयं ॥ जं तं जहन्नगं दुक्खं मानुस्तं तं दुहा मुणे । सुहुम-बादर-भेदेनं निव्विभागे इतरे दुवे || सम्मुच्छिमेसु मनुएसुं सुहुमं देवेसु बायरं । चवणयाले महिड्डिणं आजम्ममाभिओगियाणं उ ॥ सारीरं नत्थि देवाणं दुक्खेणं मानसेन उ । अइबलियं वज्जिमं हिययं सय-खंडं जं न वी फुडे ॥ निव्विभागे य जे भणिए दोन्नि मज्झुत्तमे दुहे । मनुयाणं ते समक्खए गमवक्कंतियाणं उ ॥ असंखेयाऊ मनुयाणं दुक्खं जाणे वि मज्झिमं । संखेयाउ मनुस्साणं तु दुक्खं चेचुक्कोसगं ॥ असोक्खं वेयणा बाहा पीडा दुक्खभणेव्वुई। अणरागमरई के एवमादी एगडिया बहू || अध्ययनं - २, उद्देशक : १. समाप्त : -: उद्देशक :२ : सारीरेयर-भेदमियं जं भणियं तं पवक्खई । सारीरं गोयमा दुक्खं सुपरफुडं तमवधारय ॥ वालग्ग-कोडि- लक्ख-मयं भागमेत्तं छिवे धुवे ! अथिर - अन्नन्नपदेससरं कुंथुं मनह वित्तिं खणं ॥ तेन वि करकत्ति सल्लेउं हिययमुद्धसए तनू । सीयंती अंगमंगाई गुरु उवेई ॥ सव्वसरीरस्सऽब्धंतरं कंपे थरथरस्य ॥ १४१ Page #23 -------------------------------------------------------------------------- ________________ १४२ महानिशीथ-छेदसूत्रम् -२/२/२५७ मू. (२५७) कुंथु-फरीसियमेत्तस्स जसलसले तनु । तमवसं भिन्न-सव्वंगे कलयल-डझंत-मानसे॥ मू. (२५८) चिंतितो हा किं किमेयं बाहे गुरु-पीडाकरं । दीहुण्ह-मुक्कनीसासे दुक्खं दुक्खेण नित्थरे । मू. (२५९) किमेयं कियचिरंबाहे कियचिरेणेव निविही। कहं वाहं विमुच्चीसं इमाओ दुक्खसंकडा।। मू. (२६०) गच्छं चिट्ठ सुवं उटुंधावं नासं पलामि उ । कंडुगयं किं व पक्खोडं किंवा एत्थं करेमिहं।। म. (२६१) एवं तिवग्गवावारं चिचोरु-दुक्ख-संकरें। पविट्ठो बाढ-संखेशा आवलियाओ किलिस्सिउं॥ मू. (२६२) मुणे हुं कंडुयमेस कंडूये अन्नहा नो उवस्समे। ता एयज्झवसाएणं गोयम निसुणेसुंजं करे। मू. (२६३) अहतं कुंथु वावाए जइनो अन्नत्य गयं भवे । कंडुएमाणोऽह भित्तादी अनुघसमाणो किलम्मए । म. (२६४) जइ वावाएज्जतं कुंथु कंडुयमाणो व इयरहा । तोतं अइरोद्दज्झाणम्मि पविटुं निच्छयओ मुणे॥ मू. (२६५) अह किलामे तओ भयणा रोद्दज्झाणेयरस्स उ। कंडुयमाणस्स उण देहं सुद्धमट्टन्झाणं मुणे। मू. (२६६) समजे रोइज्झणट्टो उक्कोसं नारगाउयं । दुभ-गित्थी-पंड-तेरिच्छं अट्टज्झाणा समज्जिणे ॥ भू. (२६७) कुंथु-पद-फरिस-जणियाओदुक्खाओ उपसमिच्छया। पच्छा-हल्लप्फलीभूते जमवत्यंतरं वए। मू. (२६८) विवन्न-मुहलावन्ने अइदीने विमण-दुम्मणे । सुन्ने वुन्ने य मूढ-दिसे मंद-दर-दीह-निस्ससे ।। मू. (२६९) अविस्साम-दुक्खहेऊयं असुहं तेरिच्छा-नारयं। कम्मं निबंधइत्ताणं भमिही भव-परंपरं ।। मू. (२७०) एवं खओवसमाओतं कुंथुवइयरजं दुहं । कह कह विबहु किलेसेणंजइ खणमेकंतु उवसमे ।। मू. (२७१) ता मह किलेसमुत्तिणं सुहियं से अत्ताणयं । मन्नतो पमुइओ हिट्ठो सत्यवित्तो वि चिट्ठई ।। मू. (२७२) चिंतइकिल निव्वुओमि अहं निद्दलियं दुक्खं पिमे। कंडुयणादीहिं सयमेव नमुणे एवं जहा मए॥ मू. (२७३) रोइज्झणगएणं इहं अट्टल्झाणे तहेव य। संवग्गइत्ता उतंदुस्खं अनंतानंतगुणं कडं। Page #24 -------------------------------------------------------------------------- ________________ १४३ अध्ययनं:२, उद्देशकः२ मू. (२७४) जंचानुसमयमनवरयं जहा राई तहा दिनं । दुहमेवानुभवमाणस्स वीसामो नो भवेज्जमो॥ मू. (२७५) खणं पि नरय-तिरिएसु सागरोवम-संखया। रस-रस-विलिज्जए हिययंजंवाउच्छंतान वि ।। मू. (२७६) अहवा किं कुंथु-जणियाओ मुक्को सो दुक्ख-संकड़ा। खीणट्ठ-कम्म-परीणामो भवेले जनुमेत्तेणेव उ॥ मू. (२७७) कुंथुमुवलक्खणं इहइंसब्ब पच्चक्ख-दुक्खदं ।। अनुभवमाणो विजं पाणी न याणंती तेन वक्खई॥ मू. (२७८) अन्ने विउ गुरुयरे दुखे सव्वेसिं संसारिणं । सामन्ने गोयमा ता किं तस्स तेनोदए गरू।। मू. (२७९) हन मर जं अन्नजम्मेसुंवाया वि उ केइ भाणिरे। तमवीहं जं फलं देजा पावं कम्मं पवुज्झयं ।। मू. (२८०) तस्सुदया बहुभवग्गहणे जत्थो ववज्जती। तत्थ तत्थ स हम्मंतो मारिजंतो भमे सया ।। मू. (२८१) जेन पुन अंगुवंगंवा कीड-पयंगाइ-पाणिंणं। कडि-अद्वि-पट्ठिभंगवा कीड-पयंगाइ-पाणिणं ॥ मू. (२८२) कयं वा कारियं वा वि कज्जतं वाऽह अनुमयं । तस्सुदया चक्कनालिवहे पीलीही सो तिले जहा ॥ मू. (२८३) न एवं नो दुवे तित्रिं वीसंतीसं न यावि य । संखेने वाभवग्गहणे लभते दुक्ख-परंपरं ।। भू. (२८४) असुय-मुसा-अनिट्ठ-वयणं जंपमाय-अन्नाण-दोसओ। कंदप्प-नाहवाएणं अभिनिवेसेण वा पुरो॥ मू. (२८५) भणियं भणावियं वा विभन्नमाणं च अनुमयं । कोहो लोहा भया हासा तस्सुदया एयं भवे ।। मू. (२८६) मूगो पूति-मुहो मुक्खो कल्लविलल्लो भवे-भवे । विहल-वाणी सुयट्टो विसव्वस्थऽब्मक्खणे लभे।। मू. (२८७) अवितह-मणियं नुतं सच्चं अलिय-वयणं पि नलियं । जं छज्जीव-निकाय-हियं निदोसं सच्चं तयं ॥ मू. (२८८) चोरीका निष्फलं सव्वं कम्मारंभं किसादियं । लद्धस्थस्सा विभवे हानी अन्न-जम्म-कया इहं।।' अध्ययनं -२. उद्देशकः-२ समाप्त -उद्देशकः३:मू. (२८९) एवं मेहुण-दोसेणं वेदित्ता थावरत्तणं। केसेणमनंत-कालाओ मानुस-जोणि समागया। Page #25 -------------------------------------------------------------------------- ________________ १४४ महानिशीय-छेदसूत्रम् -२/२/२९० मू. (२९०) दुक्खं जरेंति आहारं अहियं सित्थं पि मुंजियं। पीडं करेइ तेसिं तु तण्हाबाहे खणे खणे॥ मू. (२९१) अद्धाण-मरणं तेसिं बहुजपं कट्ठासणं । थाणुव्वालं निविन्नाणं निदाए जंति नो वणिं॥ मू. (२९२) एवं परिग्गहारंभदोसेणं नरगाउयं। " तेत्तीसं-सागरुक्कोसं वेइत्ता इह समागया। मू. (२९३) छुहाए पीडिझंति भुत्त-भुत्तुत्तरे विय। चरंता अहनिसं तित्तिं नो गच्छंती पसवे जहा ।। मू. (२९४) कोहादीणं तु दोसेणं घोरमासीविसत्तणं। वेइत्ता नारयंभूओ रोद्दा मेच्छा भवंति ते॥ मू. (२९५) सढ-कूड-कवड-नियडीए दंभाओ सुइरं गुरुं । वेइत्ता चित्त तेरिच्छं मानुस जोनिं समागया। मू. (२९६) कोइ बहुवाहि-रोगाणं दुक्ख-सोगाण भायणं । दादि-कलहमभिभूया खिंसणिज्जा भवंतिहं ।। मू. (२९७) तक्कम्मोदय-दोसेणं निच्चं पञ्जलिय-बोदिणं । ईसा-विसाय-जालाहि धग-धग-धग-धगस्सउ॥ मू. (२९८) जम्मं पि गोयमा वोले-बहु-दुहसंधक्कियाण य । तेसिं सदुचरिय-दोसो कस्स रूसंतु ते इहं ।। मू. (२९९) एवं वय-नियम-मंगेणं सीलस्स उ खंडनेन वा । असंजम-पवत्तणया उस्सुत्तमुग्गायरणा ।। म. (३००) नेगेहिं वितहायरणेहिं पमाया सेवणेहिं य। मणेणं अहव वायाए अहवा काएण कत्थइ। कय-कारिगाऽनुमएहिं पमाय सेवणेन वा?॥ मू. (३०१) तिविहेणमनिंदियमगरहियमनालोइयमपडितमकयपायच्छित्तमविसुद्धसयंदोसओ ससल्ले आमगब्भेसुं पच्चिय पच्चिय-अनंतसो वियलंते-दुति-चउ-पंच-छण्हं मासाणं असंबद्धठीकर-सिर-चरणच्छवी। मू. (३०२) लद्धे विमानुसे जम्मे कुट्ठादी-बाहि-संजुए। जीवंते चेव किमिएहिं खजंती मच्छियाहि य॥ अनुदियहं खंड-खंडेहिं सडहडस्स सडे तर्नु।। मू. (३०३)एवमादी-दुक्खमभिभूए लञ्जणिजे खिसणिज्जे निंदणिज्जे गरहणिज्जे । उव्वेवणिज्जे अपरि-भोगेनिय-सुहि-सयण-बंधवाणंपि भवंती ते दुरप्पणे ।। मू. (३०४) अज्झवसाय-विसेसं तं पडुच्चा केइ तारिसं। अकाम-निजराए उ भूय-पिसायत्तं लभते ॥ मू. (३०५) तप्पुव-सल्ल-दोसेणं बहु-भवंतर-स्थाइणा। tional Page #26 -------------------------------------------------------------------------- ________________ १४५ अध्ययनं : २, उद्देशकः३ अज्झवसाय-विसेसं तं पडुच्चा केई तारिसं । मू. (३०६) दससु वि दिसासु उद्धद्धो निच दूरप्पिए दढं। निरुच्छल्ल-निरुस्सासे निराहारेन पाणिए। मू. (३०७) संपिंडियंगमंगेय मोह-मदिराए धम्मरिए। अदिदुग्गमन-अत्थमणे भवे पुढवीए गोलया किमी ।। मू. (३०८) भव-काय-द्वितीए वेएत्ता तं तेहिं किमियत्तणं। जइ कह वि लहंति मनुयत्तं तओ ते होंति नपुंसगे। मू. (३०९) अज्झवसाय-विसेसं तं पवहंते अइकूर-घोर-रोदं तु तारिसं। वम्मइ-संधुक्किया मरितुं जम्मं जंति वणस्सई ।। मू. (३१०) वणस्सई गए जीवे उड्डपाए अहोमुहे। चिटुंतिऽनंतयं कालं नो लमे वेइंदियत्तणं । मू. (३११) भव-काय-द्वितीए वेइत्ता तमेग-बि-ति-चउरिदियत्तणं । तप्पुव्व-सल्ल-दोसेणं तेरिच्छेसूववज्जिउं॥ मू. (३१२) जइणं भवे महामच्छे पक्खीवसह-सीहादयो । अज्झवसाय-विसेसं तं पडुच्च अञ्चंत-कूरयरं ।। मू. (३१३) कुणिममहारात्ताए पंचेंदियवहेणं य। अहो अहो पविस्संति जाव पुढवीए सत्तमा । मू. (३१४) तं तारिसं महाघोरं दुक्खमनुभविउं चिरं। पुणो वि कूरतिरिएसु उववजिसु नरयं वए। मू. (३१५) एवं नरय-तिरिच्छेसुं परियट्टते विचिट्ठति । ___ वासकोडिए वि नो सक्का कहिउं जंतं दुक्खं अनुभवमानगे।। . (३१६) अह खरुट्ट-बइल्लेसुं भवेजा तब्भवंतरे। सगडायड्डण-भरुव्वहण-खु-तण्ह-सीयायवं ।। मू. (३१७) वह-बंधणंकणंडहणं नास-भेद-निलंछणं । जमलाराईहिं कुचादिहिं कुच्चिचंताण य॥ जहा राई तहा दियहं सव्वद्धा उ सुदारुणं॥ मू. (३१८) एमादी-दुक्ख-संघट्ट अनुहवंति चिरेण उ। पाणे पयहिंति कह कह वि अट्टज्झाण-दुहट्टिए॥ मू. (३१९)अन्झवसाय-विसेसं तं पडुच्चा केइ कह कह विलब्भंती माणसुत्तणं । तप्पुव्व-सल्ल-दोसेणं मानुसते विआगया॥ मू. (३२०) भवंति जम्म-दारिद्दा-वाही-खस-पाम-परिगया। एवं अदिट्ठ-कल्लाणे सब्ब-जनस्स सिरि-हाइउं । मू. (३२१) संतप्पते दढं मनसा अकयतवे गिहणं वह । [23] 100 Page #27 -------------------------------------------------------------------------- ________________ १४६ अज्झवसाय-विसेसं तं पडुच्चा केइ तारिसं ॥ मूं. (३२२) पुणो वि पुढविमाईसुं ममंती ते दु-ति-चउरो पंचिंदिएसु वा । तं तारिसं महा-दुक्खं सुरोद्दं घोर-दारुणं ।। चउगइ संसार- कंतारे - अनुहमाणे सुदूसहं । भवकाय-द्वितीए हिडंते सव्वजोणीसु गोयमा ॥ मू. (३२३) मू. (३२४) चिट्ठति संसरेमाणे जम्म- जर मरण - बहु वाहि वेयणा-रोग-सोग- दारिद्द-कलहमक्खाण-संताव-गब्यवासादि- दुक्खसंधुक्किए तप्पुव्वसल्ल-दोसेण निच्चाणंद-महूसव-धाम-जोग. अट्ठारस - सीलंग- सहस्साहिट्ठियस्स सव्वासुह-पावकम्मट्ठ- रासि निद्दहण-अहिंसा लक्खण-समण. धम्मस्स बोहिं नो पार्विति । मू. (३२५) मू. (३२६) मू. (३२७) पू. (३२८) यू. (३२९) पू. (३३०) पू. (३३१) मू. (३३२) पू. (३३३) महानिशीथ - छेदसूत्रम् - २/३/३२१ अवसाय - विससं तं पडुच्चा केई तारिसं । पोग्गल - परियट्टलक्खेसुं बोहिं कह कह वि पावए । एवं सुदुल्लाहं बोहिं सव्व- दुक्ख खयं करं । लद्धूणं जे पमाएजा तयहुत्तं सो पुणो वए ॥ तासुं तासुं च जोनीसुं पुव्वत्तेण कमेण उ । पंथेण तेनई चेव दुक्खे ते चेव अनुभवे ॥ एवं भव-काय द्वितीए सव्व-भावेहिं पोग्गले । सव्वे सपज्जवे लोए सव्व वन्नंतरेहिय ॥ गंधत्ताए रसत्ताए फासत्ताए संठाणत्ताए । परिणामित्ता सरीरेणं बोहिं पावेज वा न वा ॥ एवं वय-नियम-भंगं जे कज्रमाणमुवेक्खए । अह सीलं खंडिजंतं अहवा संजम विराधनं ॥ उम्मग्ग-पवत्तणं वा वि उसुत्तायरणं पि वा । सो वि य अनंतरुत्तेणं कमेणं चउगई भमे ॥ रुसउ तुसउ परो मा वा विसं वा परियत्तउ । भासियव्वा हिया भास सपक्ख गुणकारिया ॥ एवं लद्धामवि बोहिं जइ णं नो भवइ निम्मला । ता संडासव-हारे पगति-ट्ठिय-पएसानुभावियबंधो ॥ नो हासो नो य निज्जरे ॥ मू. (३३४) एमादी - धोर-कम्मट्ठजालेणं कसियाण भो । सव्वेसिमवि सत्ताणं कुओ दुक्ख-विमोयणं ।। मू. (३३५) पुवि दुक्कय-दुचिन्नाणं दुष्पडिकंताणं नियय-कम्माणं न । अवेइयाणं मोक्खे घोरतवेण अज्झोसियाण वा ॥ अनुसमयं बज्झए कम्मं नत्थि अबंधो उ पाणिणो । मोत्तुं सिद्धे अजोगीय सेलेसी संठिए तहा ॥ मू. (३३६) Page #28 -------------------------------------------------------------------------- ________________ अध्ययनं : २, उद्देशक : ३ मू. (३३७). मू. (३३८) सव्वेसिं चारित्तखंडण - विराधनेनं मू. (३३९) मू. (३४०) मू. (३४१) मू. (३४२) पू. (३४३) मू. (३४४) मू. (३४५) मू. (३४६) मू. (३४७) सुक्कज्झाणं समारुहिय सेलेसि पडिवज्जए ॥ मू. (३४८) तया न बंधए किंचि चिरबद्धं असेसे पि निहुहियज्झाण- जोग-अग्गीए भसमी करे दर्द लहु पंचक्खरुग्गिरण मेत्तेणं कालेणं भवोवगाहियं । मू. (३४९) मू. (३५०) मू. (३५१) एवं सजीव - विरिय - सामत्थ- पारंपरएण गोयमा । पविमुक्क-कम्म-मल- कवया समएणं जंति पाणिणो ॥ सासय- सोक्ख- अनाबाहं रोग जर मरण-विरहियं । अदिट्ठ- दुक्ख-दारिद्दं निचाणंदं सिवालयं ॥ अत्थेगे गोयमा पाणी जे एयं मन्नए विसं । आसव-दार-निरोहादी इयर- हेइ- सोक्खं चरे ।। ता जाव कसिण- कम्मामि धोर-तव-संजमेण उ । नो निद्दहे सुहं ताव नत्थि सिविणे वि पाणिणं ॥ दुक्खमेवमवीसामं सव्वेसिं जगजंतुणं । एकं समयं न सम-भावे जं सम्मं अहियासिउं तरे ॥ मू. (३५२) पू. (३५३) १४७ सुहं सुहझवसाएणं असुहं दुट्ठज्झवसायओ । तिब्वयरेणं तु तिव्वयरं मंदं मंदेन संचिणे ॥ पावकम्माणं एगीभूयाणं जेत्तियं रासिं भवे तमसंखगुणं वय-तव-संजमउस्सुत्तुम्मग्ग-पन्नवण-पवत्तण- आयरणोवेक्खणेण य समजिणे अपरिमाणगुरूतुंगा महंता घन- निरंतरा । पाव-रासी खयं गच्छे जहा तं सव्वोवाएहिमायरे ॥ आसवदारे निरंभित्ता अप्पमादी भवे जया । बंधे सप्पं बहु वेदे जइ सम्मतं सुनिम्मलं ॥ आसवदारे निरुंभित्ता आणं नो खंडए जया । दंसण - नाण-चरितेसुं उत्तो जो दढं भवे ॥ तया वेए खणं बंधे पोराणं सव्वं खवे । अनुइन्नमवि उईरित्तो निजिय-घोर परीसहो । आसवदारे निरंभित्ता सव्वासायण-विरहिओ । सज्झाय - झाण- जोगेसुं धोर-वीर तवे रओ ॥ पालेज्जा संजमं कसिणं वाया मनसा उ कम्मुणा । जया तया न बंधेजा उक्कोसमनंतं च निजरे ॥ सव्वावस्सगमुजत्तो सव्वालंबणविरहिओ । विमुक्को सव्वसंगेहिं सबज्झष्मंतरेहिय ।। गय-राग-दोसमोहे य निन्त्रियाणे भवे जया । नियत्ते विसयतत्तीए भीए गब्भपरंपरा ॥ आसवदारे निरंभित्ता खंतादी धम्मे ठिते । Page #29 -------------------------------------------------------------------------- ________________ ૩૪. मू. (३५४) मू. (३५५) मू. (३५६) मू. (३५७) मू. (३५८) मू. (३५९) मू. (३६०) मू. (३६१ ) मू. (३६२) मू. (३६३) मू. (३६४) मू. (३६५) पू. (३६६) पू. (३६७) यू. (३६८) मू. (३६९) मू. (३७०) महानिशीथ - छेदसूत्रम् -२/३/३५४ थेवमवि थेवतरं थेवयररस्सावि थेवयं । गोमता पेच्छ कुंथू तस्सेव य तनू ॥ पाय - तलेसु न तस्सावि सिमेगदेसं मुण । फरिसंतो कुंथू जेणं चरई कस्सइ सरीरगे ॥ कुंथूण सय सहस्सेणं तेलियं नो पलं भवे । एगस्स केत्तियं गत्तं किं लवा तोल्लं भवेज से ।। तस्स वि पायतल देसेणं तो णं इमं सुणे । पुव्वुत्तं गोयमा गच्छे पाणी तो णं इमं सुणे ॥ भमंत-संचरंतो हिंडिनो मइले तणुं । न करे कुंथू खयं ताणं न यावासी य चिरं वसे ।। अह चिट्ठे खणमेगं तु बीयं नो परिवसे खणं । अह बीयं पि विरत्तेज्जा ता बुज्जेयं तु गोयमा ॥ रागेणं नो पओसेणं मच्छरेणं न केणई। न यावि पुव्ववेरेणं खेड्डातो कामकारओ ।। कुंथू कस्सइ देहिस्स आरुहेइ खणं तणुं । वियलिदी भूण-पाणे जलतग्गी वावी विसे ॥ न चिंतेवं जहा मे स पुव्ववेरीऽहवा सुही । ता किंची खेम-पावं वा संजणेमि एयरसऽ हं ॥ पुव्व-कड-पाव-कम्मस्स विरसे भुंजतो फले । तिरि उड्डाह - दिसानु दसं कुंथु हिंडे वराय से ॥ चरंतेवमबाहाए सारीरं दुक्खमानसं । कुंथू वि दूसहं जन्ने रोद्दं-टु-ज्झाण-वडणं ॥ ता उ सल्लमारभेत्ताणं मन-जोगं अन्नयरेण वा । समयावलिय-मुहुत्तं वा सहसा तस्स विवागयं ।। कह सहिहं बहु भव-गहणे दुहमनुसमयमहन्निसं । घोर पड़ - महारोद्दं हा-हा-कंद-परायणा ।। नारय- तिरिच्छ-जोणीसु अत्ताणासरणा वि य । गागी ससरीरणं असहाया कडु-विरसं घनं ॥ असिवण-वेयरणी जंते करवत्ते कूडसामलिं । कुंभी - वायासा -सीहे एमादी नारए दुहे ॥ नत्थंकण-वह-बंधे य पउलुक्कंत-विकत्तणं । सगडा-कड्डण भरुव्वहणं जमला य तण्हा छुहा ॥ खर- खुर-चमढण- सत्यग्गी-खोभण-भंजणमाइए । परयत्तावस-नित्तिंसे दुक्खे तेरिच्छे तहा ॥ Page #30 -------------------------------------------------------------------------- ________________ अध्ययनं : २, उद्देशक : ३ भू. (३७१) मू. (३७२) मू. (३७३) मू. (३७४) पू. (३७५) मू. (३७६) भू. (३७७) ठियासणत्था सइया परंमुही सुयलंकरिया वा अनलंकरिया वा । निरक्खमाणापमयाहिदुब्बलं मनुस्समालेह गयाविकरिस्सई ।। चित्त-भित्तिं न निज्झए नारिं वा सुयलंकियं । भू. (३७८) भू. (३७९) मू. (३८०) भू. (३८१) समाणी - कुट्ठवाहीए तमवित्थीयं दूरयरेणं बंभयारी विवज्जाए || थेर-भज्जा य जा इत्थी पञ्चंगुडभड-जोव्वणा । जुन्न- कुमारिं पउत्थवई बाल-विहवं तहेव य ॥ अंतेउरवासिनी चैव स पर पासंड-संसियं । दिक्खियं साहुणी वा वि वेसं तह य नपुंसगं ॥ कहि गोणि खरं चैव वडवं अविलं अवि तहा। सिप्पित्थि पंसुलि वा वि जम्मरोगि महिलं तहा ।। मू. (३८२) मू. (३८३) मू. (३८४) चिरे संसट्टमचेल्लिकं- एमादीपावित्थिओ | पगमंती जत्थ रयणीए अह पइरिक्के दिनस्स वा ।। तं वसहि सन्निवेसं वा सव्वोवाएहिं सव्वहा । दूरयर- सुदूर-दूरेणं बंभयारी विवञ्जए । एएसिं सद्धिं संलावं अद्धाणं वा वि गोयमा । अन्नसुं वा वि उत्थी खणद्धं पि विवज्जए । पू. (३८५) मू. (३८६ ) से भयवं किमित्थीणं नो णं निज्झाएजा गोयमा नो णं निज्झरूज्जा से भयवं किं सुनियत्थं वत्थालंकरिय-विहूसियं इत्थीयं नो णं निज्झाएजा उयाहु णं विनियंसणि गोयमा उभयहा विणं नो निज्झएज्जा से भयवं किमित्थीयं नो आलवेज्जा गोयमा नोणं आलवेज्जा से भयवं किमित्थीसुं सद्धिं खणद्धमवि नो संवसेज्जा गोयमा नो णं संवसेज्जा से भयवं किमित्थीसुं सद्धिं नो अद्धाणं कुंथू-पय-फरिस - जणियं पि दुक्खं न अहियासिउं तरे । ता तं महदुक्ख संघ कह नित्यरिह सुदारुणं ।। नारय-तेरिच्छ दुक्खाओ कुंथु जाणियाउ अंतरं । मंदरगिरि - अनंत-गुणियस्स परमानुस्सा वि नो घडे ॥ चिरयाले संसुहं पाणी कंखतो आसाए निव्दुओ । भवे दुक्खमईयं पिसरतो अनंत-दुक्खिओ ।। बहु- दुक्ख संकट्ठेत्थं आवया लक्ख परिगए । संसारे परिवसे पाणी अयडे महु-बिंदू जहा ॥ पत्थापत्थं अयाणंते कजाकज्जं हियाहियं । सेव्वो सेव्यमसेव्वं च चरणिज्जा चरणिज्जं तहा ॥ एवइयं वइयरं सोचा दुक्खस्संत- गवेसिणो । इत्थी - परिग्गहारंभे चेचा घोरं तवं चरे ॥ भक्खरं पिव दङ्कणं दिट्ठि पडिसमाहरे ॥ हत्थ-पाय-पडिच्छिन्नं कन-नासोट्ठि-वियप्पियं । १४९ Page #31 -------------------------------------------------------------------------- ________________ १५० महानिशीथ - छेदसूत्रम् - २/३/३८६ पडिवज्जेज्जा गोयमा एगे बंभयारी एगित्थीए सर्द्धिनो पडिवज्रेज्जा । पू. (३८७) से भयवं केणं अद्वेणं एवं वुच्चइ जहा णं नो इत्थीणं निज्झएजा नो नमालवेज्जा नो ती सद्धिं परिवसेजानो णं अद्धाणं पडिवज्रेज्जा गोयमा सव्व- प्पयारेहिं णं सव्वित्थीयं अच्चत्थं मउक्कडत्ताए रागेणं संधुक्किजमाणी कामग्गिए संपलिता सहावओ चेव विसएहिं बाहिज्जइ तओ सव्व-पयारेहिं णं सव्वत्थियं अचत्यं मउक्कडत्ताए रागेणं संधुक्किजमाणी कामग्गीए संपलित्ता सहावओ चेव विसएहिं बाहिज्रमाणी अनुसमयं सव्व-दिसि - विदिसासुं णं सव्वत्थ विसए पत्थेज्जा जावं णं सव्वत्थ-विसए पत्येज्जा ताव णं सव्व-पयारेहिं णं सव्वत्थ सव्वहा पुरिसं संकप्पिज्जा जाव पुरिसं संकष्पेज्जा ताव णं सोइंदियोवओगत्ताए चक्खुरिदिओवओगत्ताए रसनिंदिओव - आगत्ताए धाणिंदिओवओगत्ताए फासिंदिओवओगत्ताए जत्थ णं केइ पुरिसे कंत-रूवे इ वा अकंत-रूवे इ वा पडुप्पन्नजोव्वणे इ वा अपडुप्पन्न - जोव्वणे इ वा गय-जोव्वणे इ वा दिट्ठ-पुब्वे इ वा अदिट्ठ-पुच्वे इ वा इड्डिमंते इ वा अनिड्डिमंते इ वा इड्डिपत्ते इ वा अनिड्डी पत्ते इ वा विसयाउरे इ वा निव्विन्नकाम भोगे इ वा उद्धय बोंदीए इ वा अनुद्धयबोदीए इ वा महासत्ते इ वा हीन सत्ते इ वा महापुरिसे इ वा कापरिसे इ वा समणे इ वा माहणे इ वा अन्नयरे इ वा निदियाहम-हीनजाईए वा तत्य णं हा पोह-वीमंसं पउंजित्ताणं जाव णं संजोग-संपत्ति झाएजा जाव णं संजोग-संपत्तिं परिकप्पे तावणं से चित्ते संखुद्दे भवेज्जा जाव णं से चित्ते संखुद्दे भवेज्जा ताव णं से चित्ते विसंवएज्जा जाव णं से चित्ते विसल्वएज्जा ताव णं से देहे मएणं अद्धासेज्जा जाव णं से देहे मएणं अद्धासेज्जा ताव णं से दरविंदरे इह-परलोगावाए पम्हुसेजा जाव णं से दर-विदरे — इहपरलोगावाए पम्हुसेजा ताव णं चिच्चा लज्जं भयं अयसं अकित्तिं मेरं उच्च-ठाणाओ नीयद्वाणंठाएजा जाव णं उच्च-ठाणाओ नीय-द्वाणं ठाएजा ताव णं वच्चेज्जा असंखेयाओं समयावलियाओ जाणं नीति असंखेजाओ समयावलियाओ ताव णं जं पढम समयाओ कम्पट्ठि तं बीयसमयं पडुचा तइया दियाणं समयाणं संखेज्जं असंखेज्जं अनंतं वा अनुक्कमसो कम्मठिनं संचिणिञ्जा जाव णं अनुकमसो अनंतं कम्मठिझं संचिणइ ताव णं असंखेज्जाई अवसप्पिणी- ओसप्पिणी- कोडिलक्खाई जावणं कालेणं परिवत्तंति तावइयं कालं दोसुं चैव निरयतिरिच्छासुं गतीसुं उक्कोस-द्वितीयं कम्म • आसंकलेज्जा जाव णं उक्कोसद्वितीयं कम्ममा संकलेखा ताव णं से विवन्न- जुइं विवन्न-कंति वियलियलावन्न- सिरीयं निन्नट्ठदित्ति-तेयं बोंदी भवेज्जा जाव णं चुय-कंति-लावन्न- सिरियं नित्तेय नित्तेयबोंदी भवेज्जा ताव णं सीएज्जा फरिसिदिए जाव णं सीएजा फरिसिंदिए ताव णं सव्वट्ठा विबडेजा सव्वत्थ चक्खुरागे जाव णं सव्वत्थ विवढेज्जा चक्खुरागे ताव णं रागारुणे नयण-जुयले भवेज्जा जाव णं रागारुणे य नयनजुयले भवेज्जा ताव णं रागंधत्ताए न गणेज्जा सुमहंत-गुरु-दोसे वयभंगे न गजा सुमहंत गुरु दोसे नियम-मंगे न गणेज्जा सुमहंत-घोर-पाव- कम्म समायरणं सील-खंडणं न गणेज्जा सुमहंत सव्व-गुरु- पाव-कम्म-समायरणं संजमविराहणं न गणेज्जा घोरंधयारं परलोगदुक्खभयं न गणेज्जा आयई न गणेज्जा सकम्म-गुणद्वाणगं न गणेज्जा ससुरासुरस्सा वि णं जगस्स अलंघणिज्जं आणं न गणेज्जा अनंतहुत्तो चुलसीइजोणिलक्ख-परिवत्त-गब्भ-परंपरं अलद्धणिमि-सद्ध-सोक्खं- चउगउ-संसारदुक्खं न पासिज्जा जं पासणिज्जं न पासिज्जा जं अपासणिज्जं सव्व जण - समूह - मज्झ-सन्निविडुट्ठियाणि Page #32 -------------------------------------------------------------------------- ________________ अध्ययनं : २, उद्देशक : ३ वन्नचक्कमिय-निरिक्खिज्रमाणी वा दिप्पंत -किरण- जाल- दस - दीसी - पयासिय-तवंत -तेयरासी-सूरिरु वि तहा विणं पासेज्जा सुन्नंधयारे सव्वे दिसा भाए जाव णं रागंधत्ताए न गणेज्जा सुमहल्लगुरुदोसे-चय-भंगे नियम-भंगे सील-खंडणे संजम विराधने परलोग भए-आणा-भंगाइक्कमे अनंतसंसार भए पासेज्जा अपासणिज्जे सव्वजण पयड- दिनयरे विणं मनिज्जा णं सुन्नधयारे सव्वे दिसा भाए (जाव णं भवे न गणेज्जा सुमहल्लगुरुदोसे वय-भंगे सील-खंडणिज्जा) ताव णं भवेज्जा अनंतनिम-सोहग्गाइसइ विच्छाए रागारुण पंडुरे दुद्दंसणिज्जे अनिरिक्खणिज्जे अनिरिक्खणिजे वयणकमले भवेज्जा जाव णं अच्चंत निब्मट्ठ-सोहग्गाइसए विच्छा ए रागारुण-पंडुरे दुद्दसणिजे वयणकमले भवेज्जा ताव णं फुरुफुरेज्जा सणियं सणियं बोंद-पुड-नियंब-वच्छोरुह-बाहुलइ उरु-कंठपएसे जाव णं फुरफुरेति बोंद-पुड- नियंब - वच्छोरुह-बाहुलइ - उरु- कंठप्पएसे ताव णं मोट्टायमाणी अंगपालियहिंनिरुवलक्खे वा सोवलक्खे वा भंजेज्जा सव्वंगोवंगे जाव णं मोट्टायमाणी अंगपालियाहिं भंजेज्जा सव्वगोवंगे ताव णं मयणसरसन्निवाएणं जज्जरियसंभिन्ने सव्वरोम कूवे तणू भवेज्जा जाव णं मयणसर - सन्निवारणं विद्धसिए बोंदी भवेज्जा ताव णं तहा परिणमेज्जा तनू जहा णं मणगं पयति धातूओ जाव णं मणगं पयलंति धातूओ ताव णं अद्यत्थं वाहिजंति पोग्गल-नियंबोरुबाहुलइयाओ जाव णं अच्चत्थं वाहिज्जइ नियंबो ताव णं दुक्खेणं धरेखा गत्त-जट्ठि जाव णं दुक्खेणं धरेजा गत्त-यट्ठि ताव णं से नोवलक्खेजा - अत्तीयं सरीरावत्थं जाव णं नोवलक्खेज्जा अत्तीयं सरीरावत्यं ताव णं दुवालसेहि समएहिं दर-निच्चेट्टं भवे बोंदी जाव णं दुवालसेहि दर-निच्चेडं भवे बोंदी ताव णं पडिखलेज्जा से ऊसासानीसासे जाव णं पडिखलेज्जा ऊसासा- नीसासे ताव णं मंदं मंदं ऊससेज्जा मंदं मंदं नीससेज्जा जाव णं एयाई एत्तियाई भावंतरं अवत्थतराई विहारेज्जा ताव णं जहा गहग्घत्थे केइ पुरिसे इ वा इत्थि इ वा विसुंठुलाए पिसायाए भारतीए असंबद्धं संलवियं विसंखुलंतं अव्वत्तं उल्लवेज्जा एवं सिया णं इत्थीयं विसामावत्त-मोहन-मम्मनुल्लावेणं पुरिसे दिट्ठ-पुव्वे इ वा अदिट्ठ पुव्वे इ वा कंतरूवे इ वा अंकतरूवे इ वा गय जोव्वणे इ वा पडुप्पन्न जोव्वणे इ वा महासत्ते इ वा हीनसत्ते इ वा सप्पुरिसे इवा कापुरिसे इ वा इडिमंते इ वा अनिड्डिमंते इ वा विसयाउरे इ वा निव्विन्नकामभोगे इ वा समणे इ चा माहणे इ वा जाव णं अन्नयरे वा केई निंदियाहम-हीणजाईए इ वा अज्झत्येणं आमंतेमाणी उल्लावेजा जाव णं संखेज-भेदभित्रेणं सरागेणं सरेणं दिडीए इ वा पुरिसे उल्लावेज्जा निज्झाएज वा ताव णं जं तं असंखेज्जाई अवसप्पिणी ओसप्पिणी-कोडी- लक्खाई दोसुं नरय- तिरिच्छासुं गतीसुं उक्कोस-द्वितीयं कम्पं आसंकलियं आसिओ तं निबंधेजा नो णं बद्ध-पुट्ठे करेजा से विणं जं समयं पुरिसस्स णं सरिरावयव - फरिसणाभिमुहं भवेज्जानो णंफरिसेज्जा तं समयं चैव तं कम्म ठिइं बद्धपुट्ठे करेजा नो णं बद्ध-पुट्ठनिकायं ति मू. (३८८) एवायसरम्मि उ गोयमा संजोगेणं संजुज्जेज्जा से विणं संजोए पुरिसायत्ते पुरिसे वि जेणं न संजुज्जे से धन्ने जे णं संजुज्जे से अधन्ने । मू. (३८९) से भयवं केणं अद्वेणं एवं बुच्चइ जहा पुरिसे विणं जेणं न संजुज्जे से णं धन्ने जेणं संजुजे से अधन्ने गोयमा जे य णं से तीए इत्थीए पावाए बद्ध-पुट्ठ-कम्म-ट्ठिई चिट्ठइ से णं पुरिससंगेणं निकाइज्जइ तेनं तु बद्ध-पुट्ठ-निकाइएणं कम्मणं सा वराई तं तारिसं अज्झवसायं पडुच्चा एगिंदियत्ताए १५१ Page #33 -------------------------------------------------------------------------- ________________ १५२ महानिशीथ-छेदसूत्रम् -२/३/३८९ पुढवादीसुंगया समाणी अनंत-काल-परियट्टेण विणं नो पावेज्जा बेइंदियत्तणं एवं कह कह वि बहुकेसेणंअनंत-कालाओएगिदियत्तणंखविय बेइंदियत्तंएवं तेइंदियत्त चउरिदियत्तमवि केसेणं वेयइत्ता पंचिंदियत्तेणंआगया समाणी दुभित्थिय-पंड-तेरिच्छ-वेयमाणी हा-हा-भूय-कट्ठ-सरणा सिविणेविअदिट्ठ-सोक्खा निचं संतावुब्वेविया सुहिसयण-बंधव-विवञ्जियाआजम्मंकुच्छणिज्जं गरहणिजं निंदणिज्जंखिंसणिजंबहु-कम्मंतेहिं अनेग-चाडु-सएहिलद्धोदरभरणासव्व-लोग-परिभूया चउ-गतीए संसरेजा अन्नं च णं गोयमा जावइयं तीए पावइत्थीए बद्ध-पुट्ठनिकाइयं कम्म-ट्ठिई समज्जियं तावइयं इत्थियं अभिलसिउ-कामे पुरिसे उक्किठ्ठकिट्ठयरं अनंतं कम्म-ट्टिइं बद्ध-पुट्ठनिकाइयं समजिणेज्जा एतेनं अटेणं गोयमा एवं वुच्चइ जहाणं पुरिसे विणं जे णं नो संजुजे से णं धन्नेजेणं संजुञ्जे से णं अधन्ने। मू. (३९०) भयवं केसणं पुरिसे सणं पुच्छा जावणंधनं वयासि गोयमा छव्विहे पुरिसे नेए तं जहा-अहमाहमे अहमे विमज्झिमे उत्तमे उत्तमुत्तमे सब्बुत्तमुत्तमे। मू. (३६१) तत्थणं जे सव्वुत्तमुत्तमे पुरिसे से णं पंचंगुब्भडजोव्वण-सब्बुत्तम-रूव-लावन्नकंति-कलियाए विइत्थीएनियंबारूढोवाससयंपिचिट्ठिज्जा नोणंमनसा वितंइस्थियं अभिलसेज्जा मू. (३९२) जेणंतु से उत्तमुत्तमे सेणंजइ कहवितुडी-तिहाएणं मनसा समयमेक्के अभिलसे तहाविबीय समयेमणंसनिलंभिय अत्ताणं निदेजा गरहेजान पुणो बीएणंतजम्मे इत्थीयं मनसा विउ अभिलसेजा जेणं से उत्तमे सेणंजइ कह विखणं मुहुत्तं वा इत्थियं कामिज्जमाणिं पेक्खेज्जा तओ मनसा अभिलसेजा जावणं जामद्ध-जामं वा नो णं इत्थीए समं विकम्मं समायरेज्जा । मू. (३९३) जइणंबंभयारी कयपचक्खाणाभिग्गहे अहाणं नोबंभयारी नो कयपञ्चक्खाणाभिग्गहे तो णं निय-कलत्तभयणा न तु णं तिव्वेसु कामेसु अभिलासी भवेज्जा तस्स एयस्स णं गोयमा अस्थि बंधो किंतु अनंत-संसारियत्तणं नो निबंधेज्जा । मू. (३९४) जे णं से विमज्झिमे से णं निय-कलतेणं सद्धिं विकम्मं समावरेज्जा नो णं परकलत्तेणं एसे यणंजइपच्छाउग्ग-बंभयारी नो भवेजा तोणं अज्झवसाय-विसेसं तं तारिसमंगीकाऊणंअनंत-संसारियत्तणेभयणाजओणंजे केइअभिगय-जीवाइ-पयत्येसव्वसत्तेआगमानुसारेणं सुसाहूणं धम्मोवटुंभ-दानाइ-दान-सील-तव-भावणामइए चउबिहे धम्म-खंधे समनुडेजा सेणंजइ कहविनियम-वयभंगंन करेज्जा तओणंसाय-परंपरएणंसुमानुसत्त-सुदेवत्ताए जावणं अपरिवडिय-सम्मते निसग्गेन वा अभिगमेणन वा जाव अट्ठारससीलंग-सहस्सधारी भवित्ताणं निरुद्धासवदारे विहूय-रयमले पावयं कम्मं खवित्ताणं सिझेजा।। __ मू. (३९५)जेयणंसे अहमेसेणंस-पर-दारासत्त-माणसे अनुसमयंकूरग्झव-सायन्झवसियचित्ते हिंसारंभ-परिग्गहाइसु अभिरए भवेजा तहा णं जे य से अहमाहमे से णं महापाव-कम्मे सव्वाओ इत्थीओ वाया मनसा य कम्मुणा तिविहं तिविहेणं अनुसमयं अभिलसेना तहा अञ्चंतकूरज्झवसाय-अज्झवसिएहिंचत्तेहिसारंभ-परिग्गहासत्ते कालंगमेजा एएसिं दोण्हं पिणं गोयमा अनंत-संसारियत्तणं नेयं । मू. (३९६) भयवं जे णं से अहमे जे वि णं से अहमाहमे पुरिसे तेसिं च दोण्हं पि अनंतसंसारियत्तणं समक्खायं तो णं एगे अहमे एगे अहमाहमे एतेसिं दोण्हं पि पुरिसावत्थाणं के Page #34 -------------------------------------------------------------------------- ________________ १५३ अध्ययनं : ३, उद्देशकः३ पइविसेसे गोयमाजेणं से अहम-पुरिसे सेणंजइ विउ स-पर-दारासत्त-माणसे कूरझवसायज्झ्वसिएहिं चित्ते हिंसारंभ-परिग्गहासत्त-चित्तेतहाविणं दिक्खियाहिं साहुणीहिं अन्नयरासुंच सीलंसंरड्डक्खण-पोसहोववास-निरयाहिं दिक्खियाहिं गारथीहिं वा सद्धिं आवडिय-पेल्लियामंतिए वि समाणे नोवियम्भ समायरेज्जा तेणंचेव से महा-पाव-कम्मे सव्वाहमाहमे समक्खाए से णं गोयमा पइ-विसेसे तहा य जे णं से अहम्म-पुरिसे से णं अनंतेन कालेणं बोहिं पावेजा जे य उ न से अहमाहमे महा-पावकारी दिक्खियाहिं पि साहुणीहिं पि समं वियम्मं समायरिजा से णं अनंतहुत्तो वि अनंत-संसारमार्हिडिऊणं पि बोहिं नो पावेज्जा एसे य गोयमा बितिए पइ-विसेसे। __ मू. (३९७) तत्य णं जे से सव्वुत्तमे से णं छउमत्थ-वीयरागे नेएजेणं तु से उत्तमुत्तमे से णं अनिवि पत्त-पभितीए जाव णं उवसामग-खवए ताव णं निओयणीए जेणं च से उत्तमे से णं अप्पमत्तसंजए नेए एवमेएसिं निरूवणा कुजा । मू. (३९८) जेउ न मिच्छदिट्ठी भवित्ताणं उग्गबंभयारी भवेजा हिंसारंभ-परिग्गहाईणं विरए से णं मिच्छ-दिट्ठी चेव नेए नोणंसम्मदिट्ठी तेसिंचणं अविइय जीवाइ-पयत्थ-सब्भावाणं गोयमा नो णं उत्तमत्तो अभिनंदणिज्जे पसंसणिज्जे वा भवइ जओ तेनं ते अनंतर-भविए दिव्योरालिए विसए पत्थरेजा अन्नंचकयादी ते दिग्वित्थियादओसंचिक्खियतओणंबंभव्वयाओ परिभंसेज्जा नियाणकडे वा हवेजा। मू. (३९१) जे य णं से विमज्झिमे से णं तं तारिसमज्झवसायमंदीकिच्चाणं विरयाविरए दट्टव्वे। म. (४००) तहाणंजे से अहमेजे यणं से अहमाहमे तेसिं तुणं एगंतेन जहा इत्थीसुतहाणं नेए जाव णं कम्म-द्विइं समज्जेज्जा नवरं पुरिसस्स णं संचिक्खणगेसु वच्छरुहोवरतल-पक्खएसुं लिंगे य अहिययरं रागमुप्पजे एवं एते चेव सवेसिमित्थीणं। मू.(४०१) कासिंचि इत्थीणंगोयमा भव्वत्तंसम्मत्त-दढत्तंच अंगी-काऊणंजावणंसव्वुत्तमे पुरिसविभागे तावणं चिंतणिज्जे नो णं सव्वेसिमित्थीणं। मू. (४०२) एवं तु गोयमा जीए इत्थीए-ति कालं पुरिससंजोग-संपत्ती न संजाया अहा णं पुरिस-संजोग-संपत्तीए वि साहीणाए जावणं तेरसमे चोद्दसमे पन्नरसमे णं च समएणं पुरिसेणं सद्धिं न संजुत्ता नो वियम्मं समायरियं से णंजहा घन-कट्ठ-तण-दारु-समिद्धे केई गामे इ वा नगरे इवा रन्ने इवासंपलितेचंडानिल-संधुक्किए पयलित्ताणं पयलित्ताणं निडज्झिय निडग्झिय चिरेणं उवसमेना एवं इगवीसमे बावीसमे जाव णं सत्ततीसइमे समए जहा णं पदीव-सिहा वावन्ना पुनरविसर्यवातहाविहेणंचुन्न-जोगेणंवापयलिज्जावाएवंसा इत्थी-पुरिस-दसणेनवापुरिसालावगसवणेण वा मदेणं कंदप्पेणं कामग्गिए पुनरवि उपयलेजा। म. (४०३) एत्थं च गोयमा जं इत्थीयं भएण वा लज्जाए वा कुलंकुसेण वा जाव णं धम्मसद्धाए वा तं वेयणं अहियासेजा नो वियम्मं समायरेज्जा से णं धन्ना से णं पुना से यणं वंदा से णं पुजा सेणं दट्ठव्वा सेणं सव्व-लक्खणा से णं सव्व-कलाण-कारया सेणं सव्वुत्तम-मंगल-निहि से णंसुयदेवता सेणं सरस्सती सेणंअंबहंडी सेणं अघुया से णं इंदानीं से णं परमपवित्तुत्तमा सिद्धी मुत्ती सासया सिवगए त्ति। Page #35 -------------------------------------------------------------------------- ________________ १५४ महानिशीथ-छेदसूत्रम् -२/३/४०४ मू. (४०४) जमित्थियं तं वेयणं नो अहियासेजा वियम्भ वा समायरेज्जा से णं अधन्ना से णं अपुत्रासेणं अवंदा सेणं अपुजा से णं अदट्ठब्बासेणं अलक्खणा सेणंभग्ग-लक्खणा सेणंसव्व अमंगल-अकल्लाण-भायणा सेणं भट्ठ-सीला सेणं भट्ठायारासेणंपरिभट्ठ-चारित्ता सेणं निंदनीया सेणंगरहणीया से णं खिंसणिज्जा सेणं कुच्छणिज्जा से णंपावा से पावा-पावसे णंमहापावा-पावा से णं अपवित्ति त्ति एवं तु गोयमा चडुलत्ताए भीरुताए कायरत्ताए लोलताए उम्मायओ वा दप्पओ वा कंदप्पओ वा अणप्प-वसओ वा आउट्टियाए वा जमित्थियं संजमाओ परिभस्सिय दूरद्धाणे वागामेवानगरेवा रायहाणीएवा वेसग्गहणंअच्छविय-पुरिसेणंसद्धिं वियम्मंसमायरेज्जा भूओ भूओ पुरिसंकामेज वा रमेजवाअहाणंतमेव दोयत्थियंकजंइइपरिकप्पेत्ताणंतमाईवेजा तंचेवआईवमाणीपस्सियाणंउम्मायओवादप्पओवा कंदप्पओवाअणप्पवसओवाआउट्टियाए वा केइ आयरिए इवा सामन्न-संजए इवा राय-संसिए इवा वाय-लद्धिजुत्ते इवातवो-लद्धिजुत्ते इवा जोगचुन्नलद्धिजुत्ते इ वा विन्नाणलद्धिजुत्ते इ वा जुगप्पहाणे इ वा पदयणप्पभावगे इवा तमत्थियं अन्नं वा रामेज वा कामेज वा अभिलसेज वा भुंजेज वा परिभुजेजा वाजावणं वियम्भ वासायरेजा सेणंदुरंत-पंत-लक्खणेअहन्ने अवंदेअदट्ठव्वेअपवित्तेअपसत्येअकल्लाणे अमंगले निदंणिज्जे गरहणिजे खिसणिज्जे कुच्छणिज्जे सेणंपाचे सेणंपाव-पावेसेणंमहापावे-सेणंमहापावपावे से णं भट्ठ-सीले से णं भट्ठायारे से णं निब्भट्ठचारिते महा-पाव-कम्मकारी जइणं पायच्छित्तमब्भुटेजातओणंमंदरतुंगेणं वइरेणं सरीरेणं उत्तमेणं संघयणेणं उत्तमेणं पोरुसेणं उत्तमेणं सत्तेणं उत्तमेणंतत्त-परिन्नाणेणं उत्तमेणं वीरियसामत्थेणं उत्तमेणंसंवेगेणं उत्तमाएधम्म-सद्धाए उत्तमेणं आउक्खएणंते पायरिच्छत्तमनुचरेज्जा तेणंगोयमा साहूणं महानुभागाणं अट्ठारस-परिहारट्ठाणाई नव-बंभचेर-गुत्तीओ वागरिजंति। मू. (४०५) से भयवं किं पच्छित्तेणं सुज्झेजा गोयमा अत्येगेजेणंसुज्झेजा अत्थेगे जेणं नो सुज्झेज से भयवं केणं अटेणं एवं वुच्चइ जहाणं गोयमा अत्थेगे जेणं सुज्झेज अत्थेगे जेणं नो सुज्झेजा गोयमा अत्थेगे जेणं नियंडी-पहाणे सढ-सीले वंक-समायारे से णंससल्लेआलोइउत्ताणं ससल्लेणं चेव पायच्छित्तमनुचरेज्जा से णं अविसुद्ध-सकलुसासए नो सुन्झेजा अत्येगे जे णं उज्जू पद्धर-सरल-सहावे जहा-वत्तं नीसल्लं नीसंकं सुपरिफुडं आलोइत्ताणं जहोवइट्ट चेव पायच्छित्तमनुचिट्ठेजा से निम्मल-निक्कलुस-विसुद्धसए विसुन्झेजा एतेनं अटेणं एवं वुच्चइजहाणं गोयमा अत्थेगेजे णं सुज्झेजा अत्येगे जेणं नो सुन्झेजा। मू. (४०६) तहा णं गोयमा इत्थीयं नाम पुरिसाणं अहमाणं सव्व-पाव-कम्माणं वसुहारा तमरय-पंक-खाणी सोग्गइ-मग्गस्स नरयावयारस्स णं समोयरण-वत्तणी, अभूमयं विसकंदलिं अनग्गियं चड्डुलिं अभोयणं विसूइयं अनामियं वाहिं अवेयणंमुच्छणअनोवसग्गं मारिंअणियलिं गुत्तिं अरज्जुए पासे अहेइए मञ्चूतहायणंगोयमा इस्थि-संभोगे पुरिसाणं मनसा विणंअचिंतणिज्जे अणज्झवसिणले अपत्थणिज्जे अनीहणिज्जे अवियप्पणिज्जे असंकप्पणिज्जे अनभिलसणिज्जे असंभरणि तिविहं तिविहेणं ति जओ णं इत्थियं नाम पुरिसस्स णं गोयमा सव्वप्पगारेसुं पि दुस्साहिय-विजं पिवदोसुष्पायणिंसारंभ-संजणगंपिवपुणोअसंजमायरणंअपुट्ठधम्मखलियचारितं पिवअनालोइयंअनिंदियं अगरहियं अकय-पायच्छित्तज्झवसायं पडुन अनंत-संसार-परियट्टण Page #36 -------------------------------------------------------------------------- ________________ अध्ययनः२, उद्देशकः३ १५५ तदुक्खसंदोहं कय-पायच्छित-विसोहि पिवपुणो असंजमायरणं महंत-पाव-कम्म-संचयं हिंसंव सयल तेलोक निंदियंअदिट्ठ-परलोग-पच्चवाय-घोरंधयार-नरय-वासोइव-निरंतरागेण-दुक्ख-निहि ति। मू. (४०७) अंग-पञ्चंग-संठाणं चारुल्ल विय-पहियं । इत्थीणं तं न निज्झाए काम-राग-विवड्वणं॥ मू. (४०८)तहायइत्थीओ नामगोयमापलय-काल-रयणी-मिवसव्व-काललंतमोवलित्ताओ भवंति विज्जुइवखणदिट्ठ-नट्ठ-पेम्माओभवंतिसरणागय घायगोइव एक्क-जम्मियाओतक्खणपसूयजीवंत-मुद्ध-निय-सिसु-भक्खीओइवमहा-पाव-कम्माओभवंति खर-पवणुच्चालिय-लवणोवहिवेलाइव बहु-विह-विकप्प-कल्लोलमालाहिं णं खणं पि एगत्थ हि असंठिय-मानसाओ भवंति सयंभुरमणोवहिममिव दुरवगाह-कइतवाओ भवंति पवणो इव चडुल-सहावाओ भवंति अग्गी इव सव-भक्खाओ वाऊ इव सव्व-फरिसाओ तक्करोइव परस्थलोलाओ साणो इव दानमेत्तीओ मच्छोइवहब्ब-परिचत्त नेहाओएवमाइ-अनेग-दोस-लक्ख-पडिपुन-सव्वंगोवंग-सब्अिंतर-बाहिराणं महापाव-कम्माणं अविनय-विस-मंजरीणं तत्थुप्पन्न-अनत्य-गथ-पसूईणं इत्तीणं अनवरयनिज्झरंतदुग्गंधाऽसुइ-चिलीणं-कुच्छ-निज-निंदणिज्ज-खिंसणिज-सव्वंगोवगाणंसब्जंतर-बाहिराणं परमत्थओ महासत्ताण निव्विन्नकाम-भोगाणं गोयमा सव्वुत्तमुत्तमपुरिसाणं के नाम सयन्ने सुविन्नाय-धम्महम्मे खणमवि अभिलासंगच्छिन्न । मू. (४०९) जासिंचणंअभिलासिउकामो पुरिसे तज्जोणि समुच्छिम-पंचिदियाणं एकपसंगेणं चेव नवहं सय-सहस्साणं नियमाओ उद्दवगे भवेजा ते य अच्चंत-सुहुमत्ताओ मंसचक्खुणो न पासिया। __ मू. (४१०) एए णं अटेणं एवं वुच्चइ जहा णं गोयमा नो इत्थीयं आलवेज्जा नो संलवेजा नो उल्लवेजा नो इत्थीणं अंगोवंगाई संनिरिक्खेज्जा जाव णं नो इत्थीए सद्धिं एगे बंभयारी अद्धाणं पडिवजेजा। मू. (४११) से भयवं किमिथिए संलावुल्लावंगोघंग-निरिक्खणं वज्जेज्जा से णं उयाहु मेहुणं गोयमा उभयमवि से भयवं किमित्यि-संजोग-समायरणे मेहुणे परिवज्जिया उयाहुणं बहुविहेसु सचिाचित्तवत्थु-विसएसु मेहुण-परिणामेतिविहं तिविहेणंमनो-बइ-काय-जोगेणंसव्वहा सव्वकालं जावजीवाए त्ति गोयमा सव्वहा विवजेजा। मू. (४१२) से भयवंजेणं केई साहू वा साहुणी वा मेहुणमासेवेनासेणं वंदेजा गोयमाजेणं केईसाहू वा साहूणीवा मेहुणंसयमेव अप्पणा सेवेज वा परेहि उवइसेत्तुंसेवावेजा वा सेविजमाणं समनुजाणेजा वा दिव्वं वा मानुसं वा तिरिक्ख-जोणियं वा जाव णं करकम्माइं सचित्ताचित्तंवत्थुविसयं वा दूरंत-पत-लक्खण-अदट्ठव्वे अमग्ग-समायारे महापाव-कम्मे नो णं वंदेजा नो णं वंदावेजा नोणं वंदिजमाण वा समनुजाणेजा तिविहं जावणं विसोहिकालंति से भयवंजे वंदेज्जासे किंलभेजा गोयमा जे तं वंदेजा से अट्ठारसण्हं सीलंग-सहस्सधारीणं महानुभागाणं तित्थयरादीणं महती आसायणं कुञा जे णं तित्थयरादीणं आसायणं कुजा से णं अज्झवसायं पडुच्चा जाव णं अनंत-संसारियत्तणं लभेजा। Page #37 -------------------------------------------------------------------------- ________________ १५६ महानिशीय-छेदसूत्रम् -२/३/४१३ मू. (४१३) विप्पहिचित्थियं सम्मं सव्वहा मेहुणं पि य । अत्थेगेगोयमा पाणी जे नो चयइ परिग्गहं।। मू. (४१४) जावइयं गोयमा तस्स सच्चित्ताचित्तोयत्तगं। पभूयं चानुजीवस्स भवेजा उ परिग्गहं ।। . (४१५) तावइएणंत सो पाणी ससंगो मोक्ख-साहणं। नाणादि-तिगंन आराहे तम्हा वजे परिग्गहं ।। मू. (१६) अत्थेगे गोयमा पाणी जे पयहित्ता परिग्गरं । आरंभ नो विवज्जेजा जं चीयं भवपरंपरा ।। मू. (४१७) आरंभे पत्त्यिस्सेग-वियल-जीवस्स वइयरे। संघट्टणाइयं कम्मंजं बद्धं गोयमा सुणं॥ मू. (४१८) एगे बेइंदिए जीवे एगं समयं अनिच्छमाणे बलाभिओगेणं हत्थेण वा पाएण वा अन्नयरेणवासलागाइ-उवगरण-जाएणंजेकेइपाणीअगाढंसंघट्टेजा वासंघट्टावेज वासंघट्टिजमाणं वा अगाढं परेहिं समनुजाणेजा से णं गोयमा जया तं कम्मं उदयं गच्छेज्जा तया णं महया केसेणं छम्मासेणं वेदेजा गाढंदुवालसहिं संवच्छरेहिं तमेव अगाढं परियावेजा वास-सहस्सेणं गाढं दसहि वास-सहस्सेहिं तमेव अगाढ़ किलामेजा वास-लक्खेणं गाढं दसहि वासलखेहिं अहाणं उद्दवेज्जा तओ वास-कोडिए एवं ति-चउ-पंचिंदिएसुदट्ठव्व । मू. (४१९) सुहुमस्स पुढवि-जीवस्स जत्तेगस्स विराधनं । अप्पारंभं तय बेति गोयमा सव्व केवली ।। मू. (४२०) सुहमस्स पुढवि-जीवस्स वावत्ती जत्थ संभवे । महारंभं तयं बेंति गोयमा सव्व-केवली ।। मू. (४२१) एवं तुं सम्मिलंतेहिं कम्मुक्कुरुडेहिं गोयमा। से सोडभेअनंतेहिं जे आरंभे पवत्तए॥ मू. (४२२) आरंभे वट्टमाणस्स बद्ध-पुट्ठ-निकाइयं । कम्मंबद्धं भवे जम्हा तम्हारंभ विवजए॥ मू. (४२३) पुढवाइ-अजीव-कायंता सव्व-भावेहिं सव्वहा। आरंभा जे नियट्टेजा से अइरा जम्म-जरा-मरण । सव्व-दारिद्द-दुक्खाणं विमुच्चइ त्ति। मू. (४२४) अत्थेगे गोयमा पाणी जे एवं परिबज्झिउं । एगंत-सुह-तल्लिच्छे न लभे सम्मग्गवत्तणिं ॥ मू. (४२५) जीवे संमग्गग-मोइन्ने घोर-वीरतवं चरे । अचयंतो इमे पंच कुजा सव्वं निरत्ययं । मू. (४२६) कुसीलोसन्न-पासत्थे सच्छंदे सबले तहा। दिट्ठीए वि इमे पंच गोयमा न निरिक्खए। मू. (४२७) सव्वन्नु-देसियं मग्गं सव्व-दुक्ख-पनासगं। Page #38 -------------------------------------------------------------------------- ________________ अध्ययनं : २, उद्देशकः३ १५७ मू. (४२८) मू. (४२९) मू. (४३०) मू. (४३१) मू. (४३२) मू. (४३३) मू. (४३५) साया गारव-गरुए वि अन्नहा भणिउमुज्झए। पयमक्खरे पिजो एगं सव्वन्नूहिं पवेदियं । न रोएज अन्नहा भासे मिच्छ-दिट्ठी स निच्छियं ॥ एवं नाऊण संसग्गि दसिणालाव-संथवं। सवासंच हियाकंखी सव्वोवाएहिं वजए। भयवं निब्मट्ठ-सीलाणं दरिसणं तं पिनेच्छसि । पच्छित्तं वागरेसी य इति उभयं न जुञ्जए।। गोयमा भट्ठ-सीलाणं दुत्तरे संसार-सागरे। धुवं तमनुकंपित्ता पायच्छित्ते पदरिसिए ।। भयवं किं पायच्छित्तेणंछिदिज्जा नारगाउयं। अनुचरिऊण पच्छित्तं बहवें दुग्गहं गए। गोयमा से समञ्जेज्जा अनंत-संसारियत्तणं । पच्छित्तेणं धुवंतं पि छिंदे किं पुणा नरयाउयं ।। पायच्छिात्तस्स भुवणेत्य नासझं किं चि विजए। बोहिलाभ पमोत्तूणं हारियं तं न लब्भए। तंचाउकाय-परिभोगे तेउकायस्स निच्छियं । अबोहिलाभियं कम्मं बन्झए महुणेन य ।। मेहुणं आउ-कायं च तेउ-कायंतहेव य। तम्हा तओ वि उत्तेणं वजेज्जा संजइंदिए। से भयवंगारथीणं सब्वमेवं पवत्तइ, ता जई अबोही । भवेज एसुतओ सिक्खा-गुणाऽनुव्वयधरणं तु निष्फलं ।। गोयमा दुविहे पहे अक्खए सुस्समणे य सुसावए । ___ महव्वय-धरे पढमे बीएऽनुव्वय-धारए। तिविहं तिविहेणं समणेहिं सव्व-सावञ्जमुज्झियं । जावजीवं वयं घोरं पडिवज्जियं मोक्ख-साहणं ।। दुविहेग-विहं तिविहं वा थूलं सावजमुज्झियं । उद्दिट्ट-कालियं तुवयं देसेणं न संवसे गारस्थीहिं ।। तहेवतिविहं तिविहेणं इच्छारंभ-परिग्गह। वोसिरंति अनगारे जिनलिगंतु धरेंति ते॥ इयरे उणं अनुज्झित्ता इच्छारंभ-परिग्गहं । सदाराभिरए स गिही जिन-लिगं तु पूयए न धारयं ति ।। तो गोयमेग-देसस्स पडिकंते गारत्ये भवे । तं वयमनुपालयंताणं नो सिं आसादनं भवे॥ जे पुन सव्वस्स पडिकंते धारे पंच-महव्वए। मू. (४३७) मू. (४३८) मू. (४३९) मू. (४४०) मू. (४४१) मू. (४४२) मू. (४४४) Page #39 -------------------------------------------------------------------------- ________________ १५८ महानिशीथ-छेदसूत्रम् -२/३/४४४ मू. (४५) मू. (४) मू. (४७) मू. (४८) मू. (४४९) मू. (४५०) मू. (४५१) भू. (४५२) मू. (४५३) जिनलिंगंतु समुबहइ तं तिगंनो विवाए। तो महयासायणं तेर्सि इस्थि-ग्गी-आउ-सेवणे। अनंतनाणी जिने जम्हा एयं मनसा विनाऽभिलसे।। ___ता गोयमा सहियएणं एवं वीमसिउंदढं । विभावय जइ बंधेजा गिहि नो उ अबोहिलाभियं ।। संजए पुन निबंधेजा एयाहिं हेऊहिंय। आणाइक्कम-वय-बभंगा तह उम्मग्ग-पवत्तणा ।। मेहुणं चायुकायं च तेउकायं तहेव य॥ हवइ तम्हा तितयं ति जत्तेणं वजेज्जा सव्वहा मुनी ॥ जे चरते व पच्छित्तं मनेनं संकिलिस्सए। जह भणियं वाहणानुढे निरयं सो तेन वचए। भयवं मंदसद्धेहिं पायच्छित्तं न कीरई। अह काहिति किलिट्ठ-मने तो अनुकंप विरुज्झए। नारायादीहिं संगामे गोयमा सल्लिए नरे। सल्लुद्धरणे भवे दुक्खं नानुकंपा विरुज्झए। एवं संसार-संगामे अंगोवंगत-बाहिरं। . भाव-सल्लुद्धरिताणं अनुकंपा अनोवमा॥ भयवं सल्लम्मि देहत्थे दक्खिए होंति पाणिणो। जं समयं निष्फिडे सल्लं तक्खणा सो सुही भवे ॥ एवं तित्ययरे सिद्धे साह-धम्म विवंचिउं। जमकझं कयं तेनं निसिरिएणं सुही भवे ॥ पायच्छित्तेणं को ततथ कारिएणं सुही भवे। जेणं थेवस्स वी देसि दुक्करं दुरनुचरं ।। उद्धरिउं गोयमा सल्लं वण-मंगंजाव नो कये। वण-पिंडीपट्ट-बंधंच ताव नो किं परुज्झए ।। भावसल्लस्स वण-पिंडिं पट्टभूओ इमो भवे । पच्छित्तो दुक्खरोहं पि पाव-वणं खिप्पं परोहए॥ भयवं किमनुविजंते सुव्वंते जाणिए इवा। सोहेइसव-पावाई पछित्ते सव्वन्नु-देसिए॥ सुसाउ-सीयले उदगे गोयमाजाव नो पिबे । नरे गिम्हे वियाणंते ताव तण्हा न उवसमे ॥ एवं जाणित्तु पच्छित्तं असढ-भावे न जा चरे । ताव तस्स तयं पावं वड्डए उन हायए॥ भयवं किं तं वड्डेजा जं पमादेन कत्थई। मू. (४५४) मू. (४५५) भू. (४५६) मू. (४५७) भू. (४५८) मू. (४६०) भू. (४६१) Page #40 -------------------------------------------------------------------------- ________________ अध्ययनं:२,उद्देशक:३ १५९ आगयं पुणो आउत्तस्स तेत्तियं किं नहायए ।। मू. (४६२) गोयमा जह पमाएणं अनिच्छंतोऽवि-डंकिए। आउत्तस्स जहा पच्छा विसं वड्डे तह चेव पावगं ।। मू. (४६३) भयवं जे विदिय-परमत्थे सव्व-पच्छित्त-जाणगे। ते किं परेसिं साहिति नियम-कजं जहट्ठियं ।। मू. (४६४) गोयमा मंत-तंतेहिं दियहे जो कोडिमुट्ठवे। से विदढे विमिचेट्टे धारियन्नेहिं भल्लिए॥ मू. (४६५) एवं सीलुज्जले साहू पच्छित्तं तु दढव्वए। अन्नेसि निउण-लद्धडं सोहे ससीसं व व्हावीओजह त्ति ॥ अध्ययनं-२ उद्देशक : ३ समाप्तः अध्ययन :२ - समाप्तम् o-x-o-x-0 मू. (४६६) एएसिं तु दोहं पि अज्झयणाणं विहिपुव्वगेणं सव्व-सामन्नं वायणं ति 0-x--x-० (अध्ययन-३ - "कुशील लक्षणं") मू. (४६७) अओ पर चउक्कन्नं सुमहत्थाइसयं परं । आणाए सद्दहेयव्वं सुत्तत्थं जह-ट्ठियं ।। मू. (४६८) जे उग्घाडं परवेजा देजा व अजोगस्सउ । वाएज्ज अबंभयारी वा अविहीए अनुदिटुंपिवा।। मू. (४६९) उम्मायं वलभेज्जा रोगायकं व पाउणे दीहं। भंसेज संजमाओ समरनंते वा नया विआराहे ।। मू. (०७०) एत्थं तुजं विही-पुव्वं पढमज्झयणे परूवियं । तीए चव विहिए तं वाएजा सेसाणिमं विहिं ।। मू. (०७१) बीयज्झयणेम्बिले पांच्-नवुद्देसा तहिं भवे। तइए सोलस उद्देसे अट्ठ-तत्येव अंबिले ॥ मू. (०७२) जंतइएतं चउत्थे विपंचमम्मि छायंबिले। छढे दो सत्तमे तिन्नि अट्ठमे आयंबिले दस ॥ मू. (४७३) अनिक्खित्तं-भत्त-पानेन संघट्टेणं इमो महा। निसीह-वर-सुयक्खंधं वोढव्वं च आउत्तग-पानगेणं ति ॥ मू. (७४) गंभीरस्स महा-मइणो उजुयस्स तवो-गुणे। सुपरिक्खियस्स कालेणं सय-मज्झेगस्स वायणं ।। मू. (७५) खेत्त-सोहीए निचं तु उवउत्तो भविया जया। तया वाएजा एवं तुअनहा उछलिजई ।। Page #41 -------------------------------------------------------------------------- ________________ १६० महानिशीय-छेदसूत्रम् -३/-/४७६ मू. (४७६) संगोवंग-सुथस्सेयं नीसंदं तत्तं-परं। महा-निहिव्व अविहीए गिण्हते णं छलिजए।। भू. (४७७) अहवा सव्वाई सेयाइं बहु-विग्घाई भवंति उ । सेयाण परंसेयं सुयक्खधं निविग्धं ।। मू. (४७८) जे धन्ने पुने महानुभागे से वाइया। से भयवं केरिसंतेसिं कुसीलादीण लक्खणं । सम्मं विन्नाय जेणं तु सव्वहा ते विवज्जए। गोयमा सामन्त्रओ तेसिं लक्खणमेयं निबोधय । जे नच्चा तेसि संसग्गी सव्वहा परिवज्जए। मू. (४८०) कुसीले ताव दुस्सयहा ओसन्ने दुविहे मुणे। पसत्थे नाणमादीणं सबले बाइसई विहे ॥ मू. (४८१) तत्थ जे ते उ दुसयहा उ वोच्छं तो ताव गोयमा। कुसीले जेसिं संसग्गीदोसेणं भस्सई मुनी खणा ।। मू. (४८२)तत्थी कुसीले ताव समासओ दुविहे नेए-परंपर-कुसीले य अपरंपर-कुसीले य तत्थ णंजे ते परंपर-कुसीले ते विउ दुविहे नेए-सत्त-टु-गुरु-परंपर-कुसीले एग-दु-ति-गुरु-परंपरकुसीले य। मू. (४८३) जे विय ते अरपरंपर-कुसीले त विउ दुविहे नेए-आगमओ नो आगमओय । म. (४८४) जे तत्य-आगमओ गुरु-परंपरएणं आवलियाए न केई कुसीले आसी उ ते चेव कुसीले भवंति। मू. (४८५) नो-आगमओ अनेग विहा तं जहा-नाण-कुसीले दंसण-कुसीले चरित्त-कुसीले तव-कुसीले वीरट्ठ-कुसीले। मू. (४८६) तत्थ णं जे से नाण-कुसीले से णं तिविहे नेए पसत्यापसत्थ-नाण-कुसीले अपसत्यनाण-कुसीले सुपसत्थनाण-कुसीले । मू. (४८७) तत्य जे से पसत्यापसत्थ-नाण-कुसीले से दुविहे नेए-आगमओ नोआगमओ य तत्थ आगमओ-विहंगनाणी पन्नविय-पसत्थाऽपसत्थयत्य-जाल-अज्झयणऽज्झावण-कसीले नो आगमओ अनेगहा-पसत्थापसत्थ-पर-पासंड-सत्थ-जालाहिज्जण-अज्झावण-वायणाऽनुपेहणकुसीले। मू. (४८८) तत्थ जे ते अपसत्थ-नाण-कुसीले ते एगूणतीसइविहे दट्ठव्वे तं जहा-सावजवायविजा-मंत-तंत-पउंजन-कुसीले विजा-मंत-तंताहिज्जन-कुसीले वत्थु-विजा पउंजणाहिज्जनकुसीले गहरिक्ख-चार-जोइस-सत्थ-पउंजणाहिज्जण-कुसीले निमित्त-लक्खण-पउंजणाहिज्जन कुसीले सउण-लक्खण - पउंजणाहिज्जन - कुसीले हस्थि-सिक्खा - पउंजणाहिजण-कुसीले धनुव्वेयपउंजना- हिज्जन-कुसीले गंधव्ववेय-पउंजनाहिज्जन-कुसीले पुरिस-इत्थी-लक्खण-पउंजणज्झावण-कुसीले काम-सत्थ-पउंजणाहिजन-कुसीले कुहुगिंद जाल-सत्थ-पउंजणाहिज्जन-कुसीले आलेक्ख-विजाहिज्जन-कुसीले लेप्प-कम्म-विज्जा-हिज्जण-कुसीले वमन-विरेयन-बहुवेल्लि जाल Page #42 -------------------------------------------------------------------------- ________________ अध्ययनं : ३, उद्देशक: समुद्धरण-कढण-काढण-वणस्सइ-वल्लि-मोडण-तच्छणाइ-बहुदोस-विज्जग-सत्थ-पउंजणाहिजणज्झावण-कुसीले एवं जाण-जोग-पडिजोग-चुन्न-वन्न-धाउव्वाय-राय-दंडणीई-सस्थ असणिपव्व-अग्धकंड-रयणपरीक्खा-रसवेह-सत्य अमच्च-सिक्खा गूढ-मंत-तंत-काल-देस-संधिविग्गहो-वएस-सत्य-सम्म-जाण-ववहार-निस्त्रवणऽत्य-सत्थ-पउंजणाहिजण-अपसत्थ नाणकुसीले एवमेएसिं चेव पाव-सुयाणं वायणा पेहणा परावत्तना अनुसंधना सवणाऽयन्नण-अपसत्थनाणकुसीले। मू. (४८९) तत्थ जे यते सुपसत्थ-नाण-कुसीले ते विय दुविहे नेए-आगमतो नोआगमओय तत्ययआगमओ-सुपसत्थंपंच-प्पयारंनाणं असायंते सुपसत्य-नाण-धरेइवाआसायंतेसुपसत्यनाण कुसीले। ___ मू. (४९०) नो आगमओ य सुपसत्थ-नाण-कुसीले अट्टहा नेए तं जहा-अकालेणं सुपसत्थनाणाहिजणऽज्झावण-कुसीले अविनएणं सुपसत्थनाणाहिजणज्झवण कुसीले अबहुमानेनं सुपसत्थनाणाहिजणकुसीले अनोवहाणेणंसुपसत्य-नाणाहिजणऽज्झावण कुसीलेजस्सयसंयासे सुपसत्य-सुत्तत्योभयमहीयंतं निन्हवण-सुपसत्थ-नाण-कुसीले सर-वंजण-हीनक्खरिय-ऽच्चक्खरिया हीयऽज्झावण-सुपसत्थ-नाण-कुसीले विवरीय-सुत्तत्योभयाहीयज्झावण-सुपसत्थ-नाणकुसीले संदिद्ध-सुत्तत्थोभयाहीय ज्झावण-सुपसत्यनाण-कुसीले। मू. (४९१) तत्त एएसिं अट्ठण्हं पि पयाणं गोयमा जे केइ अनोवहाणेणं सुपसत्यं नाणमहीयंतिअज्झावयंति वा अहीयते इवा अज्झावयंतेइ वा समनुजाणंति वा तेणं महा-पावकम्मे महत्ती सुपसत्थ-नाणस्सासायणं पकुव्वंति। __ मू. (४९२) से भयवं जइ एवं ता किं पंच-मंगलस्स णं उवधानं कायव्वं गोयमा पढमं नाणं तओदया दयाए यसव्व-जग-जीव-पान-भूय-सत्ताणं-अत्तसमय-दरिसित्तंसव्व-जग-जीव-पाणभूयसत्ताणं अत्तसमंदसणाओ यतेसिंचेवसंघट्टण-परियावण-किलावणोद्दावणाइ-दुक्खु-पायणंभय-विवजणं तओ अनासवाअ अनासवाओ य संवुडासवदारतं सवुडासव-दारत्तेणं च दमो पसमोतओयसम-सत्तु-मित्त-पक्खया सम-सत्तु-मित्त-पक्खयाएयअराग-दोसत्तंतओयअकोहया अमानया अमाययाअलोभयाअकोह-मान-माया-लोभयाएयअकसावत्तंतओयसम्मत्तं समत्ताओ यजीवाइ-पयत्थ-परित्राणं तओ य सव्वत्य-अपिडबद्धत्तं सव्वत्थापडिबद्धतेन य अन्नाण-मोहमिच्छत्तक्खयं तओ विवेगो विवागाओ य हेय-उवाएय-वत्थु-वियालेणे-गंत-बद्ध-लक्खत्तंतओ य अहिय-परिघाओ हियायरणे य अचंतमब्भुजमो तओ य परम पवित्तुत्तम-खंतादिवसविहअहिंसा-लक्खण-धम्मानुट्ठानिक्क-करण-कारावणा-सत्तचित्तयाए य सव्वुत्तमा खंती सव्वुत्तमं मिउत्तं सव्वुत्तं अजव-भावत्तंसव्वुत्तमं सबज्झमंतरंसव्व-संग-परिच्चागसब्बुत्तमं सबज्झब्अंतरदुवालसविह-अचंत-धोर-वीरुग्ग-कट्ठ-लक्खत्तं सव्वुत्तम सच्चगिरणं छक्काय-हियं अनिगूहियबलवीरिय-पुरिसक्कार-परक्कमपरि-तोलणंच सव्युत्तम-सज्झायझाण-सलिलेणं पावकम्म-मललेवपुरिसक्कार-परक्कमपरि-तोलणं च सब्बुत्तम-सम्झायझाण-सलिलेणं पावकम्म-मललेव-पक्कालणं ति सव्वुत्तमुत्तमं आकिचनं सबुत्तममुत्तमं परम-पवित्तुत्तम-सव्व-भाव-भावंतरेहिणं सुविसुद्ध[23111 Page #43 -------------------------------------------------------------------------- ________________ १६२ महानिशीय-छेदसूत्रम् -३/-१४९२ सव्वदोस विप्प-मुक्क-नवगुती-सनाह-अट्ठारस-परिहारट्ठाण-परिवेढिय-सुद्धद्धर -घोर-बंभवय-धारणंति तओ एएसिं चेव सब्बुत्तम-खंती-मद्दव-अजव-मुत्ती-तव-संजमसच-सोय-आकिंचन-सुदुद्धर-बंभवय-धारण-समुट्ठाणेणंचसव्व-समारंभ-विवजणंतओयपुढवि दगागनि-वाऊ-वणप्फई बि-ति-चउ-पंचिदियाणं तहेव अजीव-कायसंरंभ-समारंभारंभाणं च मनोवइ-काय-तिएणं तिविहं तिविहेणं सोइणदि-संवरण-आहारादि-सन्ना विपजढत्ताए वोसिरणं तओयअट्ठारस-सीलंग-सहस्स-धारितंअमलिय-अट्टारस-सीलंग-सहस्स-धारणेणंच अखलियअखंडिय-अमलिय अविराहिय-सुदगुग्गयर-विचित्ताभिग्गह-निव्वाहण तओ य सुर-मनुयतिरिच्छोईरिय-घोर परिसहोवसग्गाहियासणं समकरणेणं तओ य अहोरायाइ-पडिमासुं महापयत्तं तओ निप्पडिकम्म-सरीरया निप्पडिकम्म-सरीरत्ताए य सुकन्झाणे निष्पकंपत्तं तओ य अनाइभव-परंपर-संचिय-असेस-कम्मटुं-रासि-खयंअनंत-नाण-धारितंच चउगइ-भव-चारगाओ निफेडं सव्व-दुक्ख-विमोक्खं मोक्ख-गमणं च तत्थ अदिट्ठ-जम्मजरा-मरणानिट्ठ-संपओगिट्टवियोय-संतावुब्बेवगय-अयसमकखाणंमहवाहि-वेयणा-रोग-सोग-दारिद्द-दुख-भय-वेमणस्सत्तं ___ -तओ य एगतिय तओय एगतियं अचंतियं सिव-मलयमक्खयं धुवं परम-सासयं निरंतरं सवुत्तमं सोखं तिता सव्वमेवेयं नाणाओपवत्तेजाता गोयमाएगंतिय-अचंतिय-परम-सासयधुव-निरंतरं-सब्बुत्तम-सोक्ख-कंखुणा पढमयरमेव तावायरेणं सामाइयमाइयं लोग-बिंदुसारपज्जवसाणंदुवालसंगसुयनाणं कालंबिलादि-जहुत्त-विहिणोवहाणेणं हिंसादीयंचतिविहंतिविहेणं पडिक्तेन य सर-वंजण-मत्ता-बिंदुपयक्खरानूनगं पयच्छेद-घोस-बद्धयाणुपुब्बि-पुव्वानुपुब्बी अनानुपुव्वीए सुविसुद्धं अचोरिकायएणं एगत्तणेणं सुविन्नेयं तं च गोयमा अनिहणोरपारसुविच्छिन्न-चरमोयहि मियसुदुरवगाहं सयल-सोक्ख-परम-हेउ-भूयं च तस्स य सयल-सोक्खहेउ-भूयाओनइट्ट-देवया-नमोक्कारविरहिए केई पारंगच्छेखाइह-देवयाणंच नमोक्कारंपंचमंगलमेव गोयमा नो न मन्नति तानियमओ पंचमंगलस्सेव पढम ताव विनओवहाणं कायब्वं ति । म. (४९३) से भयवं कयराए विहिए पंच-मंगलस्सणं विनओवहाणं कायव्वं गोयमा इमाए विहिए पंचमंगलस्सणं विनओवहाणं कायव्वं तं जहा-सुपसत्ये चेव सोहणे तिहि-करण-मुहुत्तनक्खत्त-जोग-लग्ग-ससीबलेविप्पमुक्क-जायाइमयासंकेण संजाय-संवेग-सुतिब्बतर-महंतुलसंतसुहन्झवसायाणुगयभत्ती-बहुमाण-पुव्वं निन्नियाण-दुवालस-भत्त-हिएणं चेइयालये जंतविरहिओगासे भत्ति-भर-निमरुद्भुसिय-ससीसरोमावली-पप्फुल्ल वयण-सयवत्त-पसंत-सोमथिर-दिट्ठी नव-नव-संवेग-समुच्छलंत-संजाय-बहल-धन-निरंतर-अचिंत-परम-सुह-परिणाम-विसेसुल्लासियसजीव-वीरियाणुसमय-विवहृत-पामोय-सुविसुद्ध-सुनिम्मल-विमल-थिर-दढयरं-तकरणेण खितिणिहिय-जाणुन सि-उत्तमंग-कर-कमल-मउल-सोहंजलि-पुडेणं सिरि-उसमाइ-पवर-वरधम्म-तित्थयर-पडिमा बिंब-विनिवेसिय-नयन-मानसेगग्ग-तग्गयन्झवसारण समयन्नु-दढचरित्तादि-गुण-संपओववेय-गुरु-सहत्थत्याणुट्ठाण-करणेक्क-बद्ध-लक्ख-तवाहिय-गुरुवयणविनिग्गयंविनयादि-बहुमान-परिओसाऽनु-कपोवलदं अनेग-सोग-संतादुव्वेवग-महवाधिवेयणाघोर-दुक्ख-दारिद्द-किलेस-रोग-जम्म-जरा-मरण-गब्म वास-निवासाइ-दुट्ट-सावगागाह-भीमभवोदहि-तरंडग-भूयं इणमो सयलागम-मज्झ-वत्तगस्स मिच्छत्त-दोसावहय-विसिट्ट-बुद्धीपरि Page #44 -------------------------------------------------------------------------- ________________ अध्ययनं:३, उद्देशक: १६३ कप्पिय-कुभणिय-अघडमान-असेस-हेउ-दिटुंत-जुत्ती-विद्धंस-निक-पञ्चल पोढस्स -पंचमंगल-महासुयक्खंधस्सपंचज्झयणेग-चूला-परिखित्तस्सपवर-पवयण-देवयाहिद्वियस्स तिपद-परिच्छिन्नेगालावग-सत्तखर-परिमाणं अनंतगम-पजवत्थ-पसाहगंसव्व-महामंत-पयरविज्जाणं परम-बीय-भूयं नमो अरहंताणं ति पढमज्झयणं अहिज्जेयव्वं तद्दियहे य आयंबिलेणं पारेयव्वं तहेव बीय-दीनेअनोगाइ-सय-गुण-संपओववेयंअनंतर-मणियत्थ-पसाहगंअनंतऽत्तेनेव कमेणं दुपय-परिच्छिन्नेगालावर्ग-पंचक्खर-परिमाणनमो सिद्धाणं तिबीयमन्झयणंअहिजेयव्वं तितद्दियहे यआयंबिलेन पारेयव्वंएवं अनंतर-भणिएणेव कमेणं अनंतरुत्तत्थ-पसाहगंति-पयपरिच्छिन्ने-गालवगं-सत्तक्खर-परिमाणं नमो उवज्झायाणं ति चउत्थं अन्झयणं चउत्थ-दिने आयंबिलेण एव तहेव अनंतर भणियत्थ पसाहगं पंचपय-परिच्छिन्नेगालवग-नवक्खरपरिमाणं नमो लोए सव्वसाहूणं तिपंचमझ्यणं पंचम दिने आयंबिलेण तहेवतं अत्थानुगामियं एक्कारसपय-परिच्छिन्न-तियालावगा-तेत्तीस अक्खर-परिमाणं एसोपंचनमोक्कारो सव्व-पाव-प्पणासणो मंगलाणं च सव्वेसि पढम हवइ मंगलं इति चूलं ति छट्ठ-सत्तम-छम-दिने तेनेव कम-विभागेन आयंबिलेहिं अहिजेयव्वं एवमेयं पंचमंगल-महा-सुयलंधं सर-वत्तय-रहियं पयक्खर-बिंदु मत्ताविसुद्धं गुरु-गुणोववेय-गुरुवइटै कसिणमहिञ्जित्ता णं तहा कायव्वं जहा पुव्वानुपुव्वीए पच्छानुपुबीए अनानुपुब्बीएजीहग्गेतरेजातओतेनेवाणंतरभणिय-तिहिकरण-मुहुत्त-नक्खत्तजोग-लग्ग-ससी-बल-जंतु-विरहिओगासे चेइयाल-गाइकमेणं अट्ठम-भत्तेणंसमनुजाणा-विऊणं गोयमा महया पबंधेणं सुपरिफुई निउणं असंदिद्धं सुत्तत्थं अनेगहा सोऊण अवधारेयव्वं एयाए विहीए पंचमंगलस्स णं गोयमा विनओवहाणे कायव्वे। मू.(१९४) से भयवंकिमयस्सअचिंत-चिंतामणि-कप्प-भूयस्सणंपंचमंगल-महासुयकखंधस्स सुत्तत्यं पनत्तंगोयमा इयंएयस्स अचिंत-चिंतामणी-कप्प-भूयस्सणपंचमंगल-महासुयक्खंधस्स णं सुत्तत्थं-पन्नत्तं तं जहा-जे णं एस पंचमंगल-महासुयक्खंधे से णं सयलागतरो ववत्तीतिलतेल-कमल-मरयंद-व्व-सव्वलोए पंचत्थिकायमिव जहत्य किरियानुगय-सब्भूय-गुणुवित्तणे जहिच्छिाय-फल-पसाहगे चेव परम-युइवाए से य परमथुई केसि कायव्वा सव्व-जगुत्तमाणं सब्बजगुत्तमुत्तमे यजे केई भूएजे केई भविंसुजे केई भविसतितेसवे चेव अरहंतादओचेवनो नमन्ने ति ते य पंचहा अरहते सिद्धे आयरिए उवन्झए साहवो य तत्थ एएसिं चेव गअत्यसब्मावो इमोतंजहा-स-नसमरासुस्सणं सव्वस्सेव साहवो य एत्थ एएसिं चेवगमत्थ-समावो इमोतं जहा-स-नरामरासुस्स णं सव्वस्सेव जगस्स अह-महा-पाडिहेराई-पूयाइस-ओवलक्खियं अनन्न-सरिसमचिंतपमप्पमेयं केवलाहिट्टियंपवरुत्तमत्तंअरहंतित्ति अरहंता असेस-कम्म-क्खएणं निद्दा-भवंकुरत्ताओ न पुणेह भवंति जम्मं ति उव्वजंति वा अरुहंता निम्महिय निहय-निद्दलियविलूय-निट्ठविय-अभिभूय-सुदुञ्जयासेस-अट्ट-पयारकम्मरिउत्ताओवाअरिहंतेइवाएवमेते अनेगहा पन्नविजंति महकल्लाण-निरूवम-सोक्खणि निप्पकंप-सुक्कझाणाइअचिंत-सत्ति-सामत्यओ सजीववीरिएयं जोग-निरोहाइणा मह-पयत्तेणित्ति सिद्धा अट्ठप्पयार-कम्मक्खएण वा सिद्धं सझमेतेसिं ति सिद्धा सिय-माज्झायमेसिमिति वा सिद्धि सिद्धे निहिए पहीणे सयल-पओयण. वाय-कयंबतेसिमिति वा सिद्धा-- Page #45 -------------------------------------------------------------------------- ________________ १६४ महानिशीथ-छेदसूत्रम् -३/-४९४ - एवमेते इत्थी-पुरिस-नपुंस-सलिंग-अन्नलिंग-गिहिलिग-पत्तेय बुद्ध-बुद्ध बोहिय-जावणं कम्म-क्खय-सिद्धा य भेदेहि णं अनेगहा पन्नविजंति तहा-अट्ठारस-सीलंग-सहस्साहिट्ठिय-तनू छत्तीसइविहमायारं जह-ट्ठियम-गिलाए-महन्निसाणुसमयं आयरंति पवत्तयंति त्ति आयरिया परमप्पणय हियमायरंतित्तिआयरिया भव्य सत्त-सीस-गणाणं वा हियमायरंति आयरिया पानपरिचाए विउ पुढवादीणं समारंभं नायरंति नायरंभंति नानुजाणंति वा आयरिया सुमहावरद्धेवि नकस्सई मनसा विपावमायरंति त्तिवाआयरिया एवमेतेनाम-ठवणादीहिं अनेगहा पनविजंति तहा-सुसंवुडासव-दारे-मनो-वइ-काय-जोगत्त-उवउत्तेविहिणासर-वंजण-मत्ता-बिंदु-पयक्खरविसुद्ध-दुवालसंग-सुय-नाणज्झयण-ज्झावणेणं परमप्पणो यमोक्खेवायं ज्झायंति त्ति उवन्झए थिर-परिचियमनंत-गम-पज्जवत्थेहिं वा दुवालसंगं सुयनाणं चिंतंति अनुसरंति एगग्ग-मानसा झायंतित्ति वा उवज्झाए एवमेते हि अनेगहा पत्रविजंति तहा-अचंत-कट्ठ-उग्गुग्गयर-घोरतवचरणाइ-अनेगवय-नियमोववास-नानाभिग्गह-विसेस-संजम-परिवालण-सम्म-परिसहोव-सग्गाहियासणेणं सब-दुक्खविमोक्खं मोक्खं साहयंतित्तिसाहवो अयमेवइमाए चूलाए भाविजइएतेसिं नमोकारो - एसो पंच नमोकारो किं करेज्जा, सव्वं पावं नाणावरणीयादि-कम्म-विसेसं तं पयरिसेणं दिसोदिसं नासयइ सव्व-पाव-प्पणासणोएसचूलाएपढमो उद्देसओएसोपंचनमोकारोसव्वपावप्पणासणो किं विहेउमंगोनिव्वाण-सुह-साहणेक्क-खमोसम्म-इंसणाइआराहओअहिंसा-लक्खणो धम्मो तं मे लाएजा त्ति मंगल ममं भवाओ संसारओ गलेज्जा तारेज्जा वा मंगलं बद्ध-पुट्ठनिकाइयटुप्पगार-कम्म-रासिं मे गालेज्जा विलेज्जेत्ति वा मंगलं एएसिं मंगलाणं अन्नेसिंच मंगलाणं सब्देसि किं पढमं आदीए अरहंताईणं थुई चेव हवइ मंगलं एस समासत्थो वित्थरत्यं तु इमं तं जहा-तेणं काले णं ते णं समए णं गोयमा जे केइ पुब्बिं वावन्निय-सहत्ते अरहते भगवंते धम्म-तित्थकरे भवेज्जा से णं परमपुजाणं पिपुज्जयरे भवेजा जओणं ते सव्वे विएयलक्खण-समन्निए भवेज्जातं जहा-अचिंत-अप्पमेय-निरुवमाणन्नसरिस-पवर-वरुत्तम-गुणोहाहिट्ठियत्तेणं तिण्हं पि लोगाणं संजणिय-गरुय-महंत-मानसानंदे तहायजम्मतंतर-संचिय-गरुय-पुत्र-पब्मार-संविढत्त-तित्ययरनाम-कम्मोदएणंदीहर-गिम्हायव-संताव-किलंत-सिहि-उलाणंवा पढम-पाउस-धारा-भर-वरिसंतघण-संघायमिव परम-हिओवएस-पयाणाइणा घण-राग-दोस-मोह-मिच्छताविरति-पमाय-दुट्टकिलिट्ठझवसायाइ-समज्जियासुह-घोर-पावकम्मायव-संतावस्स निन्नासगे भव्य-सत्ताणं अनेगजम्मंतर-संविढत्त-गुरुय-पुत्र-पब्माराइसय-बलेणंसमज्जियाउल बल-वीरिए सरियं-सत्तं-परक्कमाहिट्ठियतनूसुकंत-दित्त-चारु-पायंगुढग्ग-रूवाइसएणं सयलगह-नक्खत्त-चंदपंतीण सूरिएइवपयड पयाव-दस-दिसि-पयास-विप्फुरंत-किरण-पब्भारेण नियतेयसा विच्छायगे सयल सविजाहरनरामराणंसदेव-दानविंदाणंसुरलोगाणं सोहम्ग-कंति-दित्ति-लावन्न-रूव-समुदय-सिरिए साहावियकम्मक्खय-जनिय-दिव्वकय-पवर-निरुवमाणन्नसरिसविसेस साइसयाइ-सयसयलकला-कलावविच्छड्डु-परिदसणेणं भवनवइ-वानमंतर-जोइस-वेमाणियाहमिंद-सइंदच्छरा-सकिन्नर-नर-विज्ञाहरस्स ससुरासुरस्सा विणंजगस्सअहोअहो अहो अज्ज अदिठ्ठपुव्वं दिट्ठमम्हेहिंइणमोसविसेसाउल-महंताचिंत Page #46 -------------------------------------------------------------------------- ________________ अध्ययन :३, उद्देशक: १६५ परमच्छेरय-संदोहं सम-गाल मेवेगट्ठसमुइयंदिट्ठतितक्खणुप्पन्न घण-निरंतर-बहलमप्पमेयाचिंतअंतासहरिस-पीयाणुरायवस-पवियंभंतानुसमय-अहिनवा-हिनव-परिणाम-विसेसत्तेणं मह मह महं ति जंपिर-परोप्पराणं विसायमुवगयं ह ह ह धी धिरत्यु अधन्ना अपुन्ना वयं इइ निंदिरअत्ताणगमनंतर-संखुहिय-हियय-मुच्छिर-सुलद्ध-चेयण सुन्न-वुन्न-सिढिलिय-सगत्त-आउंचनपसारणा-उम्मेस-निमेसाइ-सारिरिय-वावार-मुक्क-केवलं अनोवलक्ख-खलंत-मंद-मंद-दीह-हूहुंकारविमिस्स-मुक्क-दीहुण्ह-बहल-नीसासेगत्तेणंअइअभिनिविठ्ठ-बुद्धीसुनिच्छिय-मनस्सणंजगस्स किं पुन तं तवमनुचेडेमो जेनेरिसं पवररिद्धिं लभेज त्ति तग्गय-मनस्स णं दंसणा चेव निय-नियवच्छत्थल-निहिपंत-करयलुप्पाइय-महंत-माणस-चमक्कारेतागोयमाणंएवमाइ-अनंत-गुणगणाहिडिय-सरीराणं तेसिं सुगहिय-नामधेजाणं अरहंताणं भगवंताणं धम्मतित्थगराणं संतिए गुणगणो-हरयण-संदोहोह-संघाए अहन्निसाणुसमयंजीहा-सहस्सेणं पि वागरंतोसुरवई विअन्नयरे वा केई चइनाणी माइसईय-छउमत्थेणं सयंभुरमणोवहिस्स व वास-कोडीहिं पि नो पारं गच्छेज्जा जओणं अपरिमिय-गुण-रयणे गोयमा अरहते भगवंते धम्मतित्थगरे भवंति ता किमित्यं भन्नउ जत्थ यणं -तिलोग-नाहाणंजग-गुरुणं-भुवणेक्क-बंधूणं तेलोक-लग्गणखंभ-पवर-वर-धम्मतित्थगंराणं केइ सुरिदाइ-पायंगुढग्ग-एग-देसाओ अनेगगुणगणालंकरियाओ भत्ति-भरणिभरिक्क-रसियाणं सब्वेसि पिवासुरीसाणं अनेग-भवंतर-संचिय-अणिठ्ठ-दु-टुकम्म-रासी-जणिय-जोगच्च-दोमनसादि-दुक्खदारिद्द-किलेस-जम्म-जरा-मरण-रोग-सोपग-संतावुव्वेग-वाहिवेयणाईणखयट्ठाए एगगणस्साणंत-भागमेगं भणमाणाणंजमग-समगमेव दिनयरकरे इ वाणेग-गुण-गणोहे जीहग्गे वि फुरंति ताइंच न सक्कासिंदा वि देवगणा समकालं माणिऊणं किं पुन अकेवली मंस-चक्खुणोता गोयमाणं एस एत्थ परमत्ये वियाणेयव्वां जहा-णं जइ तिस्थगराणं संतिए गुण-गणोहे तित्थयरे चेव वायरंति नउणअन्नेजओणं सातिसया तेसिं भारती, अहवागोयमा किमेस्थ पभूय-वागरणेणं सारत्यं भन्नए। (तं जहा)मू. (४९५) नाम पि सयल-कम्मट्ट-मल-कलंकेहिं विप्पमुक्काणं । तियसिद चिय-चलणाण जिन-वरिंदाणजो सरइ। मू. (४९६) तिविह-करणोवउत्तोखणे खणे सील-संजमुजुत्तो। अविराहिय वय-नियमो सो वि हुअइरेण सिज्झेजा ।। मू. (४९७) जो उन दुह-उब्विग्गो सुह-तण्हालू अलि व्व कमल-वणे। थय-थुइ-मंगल-जय-सद्द-वावडो रुणु रुणे किंचि॥ म. (४९८) भत्ति-भर-निभरो जिम-वरिंद-पायारविंद-जुग-पुरओ। भूमी-निट्ठविय-सिरो कयंजली-वावडो चरित्तदो। एकंपि गुणं हियए धरेज संकाइ-सुद्ध-सम्मत्तो। अक्खंडिय-वय-नियमो तित्थयरत्ताए सो सिज्झे॥ मू. (५००)जेसिंचणंसुगहिय नामग्गहणाणंतित्थयराणंगोयमाएसजग-पायडेमहच्छेरयभूए भुयणस्स वि पयडपायडे महंताइसए पवियंभे तंजहा Page #47 -------------------------------------------------------------------------- ________________ १६६ महानिशीथ-छेदसूत्रम् -३/-५०१ मू. (५०१) खीण-कम्म-पाया मुखा बहु-दुक्ख-गमवसहीणं । पुनरवि अपत्तेकेवल मनपाव-नाण-चरिततनू॥ मू. (५०२) मह जोइणो वि बहु दुक्ख-मयर-भव-सागरस्स उव्विग्गा । दटूणहाइसए मवहुत्तमणाखणंजंति॥ म. (५०३) अहवाचिढउतावसेसवागरणंगोयमाएयंचेव धम्मतित्यंकरत्तिनाम-सन्निहियं पवरखरुव्वहणंतेसिमेवसुगहियनाम-धेजाणंभुवणेक्कबंधूणंअरहताणंभगवंताणंजिणवरिंदाणं धम्मतित्यंकराणंछज्जे न अन्नेसिंजओय नेगजम्मंतरऽ मत्थ-महोवसम-संवेग-निव्वेयानुकंपाअत्थित्ताभिवत्तीसलणक्खण-पवर-सम्म-इंसणुलसंत-विरियाणिगूहिय-उग्ग-कट्ठ-घोरदुक्कर-तव निरंतरञ्जिय-उत्तुंग-पुन्न-खंध-समुदय-महपार-संविढत्त-उत्तम-पवर-पवित्त-विस्स-कसिण-बंधुनाह-सामिसाल-अनंत-वत्त-भव-भाव-छिन्न-भिन्न-पावबंधणेक-अबिइज-तित्थयर नामकम्मगोयणिसिय-सुकंत-दित्त-चारु-रुव-दस-दिसि-पयास-निरुवमट्ट-लक्खण-सहस्समंडियजगुत्तमुत्तम-सिरि निवास-वासवाइ-देव-मनुय-दिठ्ठ-मेत्तत-क्खणंतं-करण-लाइय-चमक-समचउरंसपवर-वर-पढम-वज-रिसभ-नाराय-संघयणाहिट्ठिय-परम-पवितुत्तम-मुत्तिधरे ते चेव भगवंते महायसे महासत्ते महानुभागे परमेट्ठी-सद्धम्म-तित्यकरे भवंति। मू. (५०४) सयल-नरामर-तियसिंद-सुंदरी-रूव-कति लावन् । सव्वं पि होज एगरासिं-सर्पिडियं कह वि ।। म. (५०५) तातं जिन-चलणंगुढग्ग-कोडि-देसेग-लक्ख-भागस्स। सन्निज्झे वि न सोहइछार-उडं कंचनगिरिस्स ति॥ म. (५०६) अहवा नाऊण गुणतराइंअनेसिऊण सम्वत्थ। तित्ययर-गुणाणमनंत-भागमलब्भंतमन्नत्य ।। मू. (५०७) जं तिहुयणं पि सयलं एगीहोऊणमुममेगदिसं। भागे गुणाहिओऽम्हं तित्थयरे परमपुजे ति॥ मू. (५०८) ते चिय अच्चे वंदे पूए आराहे गइ-मइ-सरन्ने य । जम्हा तम्हा ते चेव भावओ नमह धम्मतित्थयरे।। म. (५०९) लोगेवि गाम-पुर-नगर-विसय-जनवय-समग्ग-भरहस्स। जो जेत्तियस्स सामी तस्साणत्तिं ते करिति ।। मू. (५१०) नवरंगामाहिवई सुह-सुतुडेक-गाम-मज्झाओ। किं देञ्ज जस्स नियगं-छेलाए तेत्तियं पुंछ । मू. (५११) चक्कहरो लीलाए सुट्ट-सुतुट्टेक-गाम-मज्झाओ। तेन यकमागय-गुरु-दरिद-नामंन नासेइ ।। (सयलबंधु-वग्गस्स त्ति) भू. (५१२) सामंता चक्कहरं चक्कहरो सुरवइत्तणं कंखे, इंदो तित्थयरतं । तित्थयरे उणजगस्सा विजहिच्छिय-सुह-फलए। मू. (५१३) तम्हा जंइंदेहिं वि कंखिजइ एग-बद्ध-लक्खेहिं । Page #48 -------------------------------------------------------------------------- ________________ अध्ययनं:३, उद्देशकः १६७ अइसानुराय-हियएहिं उत्तमंन संदेहो । म. (५१४) ता सयल-देव-दानव-गह-रिक्ख-सुरिंद-चंदमादीणं । तित्थयरे पुजयरे ते चिय पावं पणासेंति॥ मू. (५१५) तेसि यतिलोग-महियाण धम्मतित्थंकराणं जग-गुरूणं। भावचण-दव्यधण-भेदेण दुहऽचणं भणियं ॥ भावश्चण-चारित्तनुट्ठाण-कटुग्ग-धोर-तव-चरणं । दव्वधणविरयाविरय-सील-पूया-सकार-दानादी ।। मू. (५१७) ता गोयमा णं एसेऽत्थ परमत्ये तंजहा। भावचणमुग्ग-विहारयाय दव्यधणं तु जिन-पूया ॥ पढमा जतीण दोन्नि वि गिहीण पढम चिय पसत्या॥ म. (५१८) एत्थंच गोयमा केई अमुणिय-समय-सब्भावे ओसन्न-विहारीनीयवासिणोअदिट्ट परलोग-पञ्चवाए सयंमती इडि-रस-साय-गारवाइमुच्छिए राग-दोस-मोहाहंकार-ममी-कारइसु पडिबद्धे कसिणसंजम-सद्धाम्म-परम्मुहे निद्दय-नितिस-निग्घिण-अकुलण-निक्किवे पावायरणेकअभिनिविट्ठ-बुद्धी एगंतेनं अइचंड-रोद्द-कूराभिग्गहिय-मिच्छ-द्दिविणो कय-सव्व-सावज-जोगपञ्चक्खाणे विष्पमुक्कासेस-संगारंभ परिग्गहे तिविहं तिविहेणं पडिवन्न-सामाइए य दव्वत्ताएन भावत्ताए नाम-मेत्तमुंडे अनगारेमहव्वयधरी समणे वि भवित्ताणं एवं मन्नामाणे सव्वहा उम्मग्गं पवत्तंतिजहा-किल अम्हे अरहताणंभगवंताणं गंध मल्ल-पदीव-सम्मजणोवलेवण-विचित्त-वत्थबलि-धूयाइ-तेहिं पूया-सकारेहिं अनुदियहममधणं पकुव्वाणा तित्थुच्छप्पणं करेमोतंचवायाए विनोणं तह त्ति गोयमा समनुजाणेशा से भयवं केणं अटेणं एवं वुधइजहा णतंच नोणंतह त्ति समनुजाणेजा गोयमा तयत्यानुसारेणं असंजम-बाहुल्लं असंजम-बाहुल्लेणंच थूलं कम्मसवं थूलकम्मासवाओ य अज्झवसायं पडुच्चा थूलेयर-सुहासुह-कम्पपयडी-बंधो सव्व-सावज-विरयाणं च वय-भंगो वय-भंगेण च आणा इक्कमे आणाइक्कमेणं तु उम्मग्ग-गामित्तं उम्मग्ग-गामित्तेणं च सम्मग्ग-विप्पलोयणं उम्मग्ग-पवत्तणं (च) सम्मग्ग-विपलोयणेणं उम्मग्ग-पवत्तणेणंच जतीणं महती आसायणा तओ य अनंत-संसाराहिंडणं एएणं अटेणं गोयमा एवं वुच्चइ-जहाणं गोयमा नो णं तं तह त्ति समनुजाणेजा।। मू. (५१९) दव्वत्थवाओ भावत्थयं तु दव्वत्थ ओ बहु गुणो भवउ तम्हा। ___अबुहजने बुद्धीणं छक्कायहियं तुगोयमाऽनुढे ।। मू. (५२०) अकसिण-पवत्तगाणं विरयाऽविरयाण एस खलु जुत्तो। जे कसिण-संजमविऊ पुष्पादीयं न कप्पए तेसिं तु) || मू. (५२१) किं मन्ने गोयमा एस बत्तीसिंदाणु चिट्ठिए । जम्हा तम्हा उ उभयं पि अनुदूजेत्थ नु बुज्झसी॥ मू. (५२२) विनिओगमेवं तं तेसि भावत्थवासंभवो तहा। भावत्रणा य उत्तमयं दसन्नभद्देण पायडे ।। जहेव दसन्नभद्देणं उयाहरणं तहेव य॥ Page #49 -------------------------------------------------------------------------- ________________ १६८ महानिशीथ-छेदसूत्रम् -३/-/५२३ मू. (५२३) भू. (५२४) मू. (५२५) मू. (५२६) मू. (५२७) मू. (५२८) मू. (५२९) मू. (५३०) मू. (५३१) चक्कहर-भानु-ससि-दत्त-दमगादीहिं विनिद्दिसे । पुव्वं ते गोयमा ताव-जं सुरिदेहिं भत्तिओ। सविडिए अनन्न-समे पूया-सक्कारे कए। ता किं तं सव्व-सावजं तिविहं विरएहिऽनुढ़ियं ।। उयाहु सव्व-थामेसुंसव्वहा अविअएसु उ। ननु भयवं सुरवरिंदेहिं सव्व-थामेसु सव्वहा ॥ अविरएहिं सुभत्तीए पूया-सक्कारे कए। ताजइ एवं तओ बुज्झ गोयमा नीसंसयं ॥ सयमेव सव्व-तित्थंकरहिं जं गोयमा-समायरियं । कसिणट्ठ-कम्मक्खय-कारयं तु भावत्थयमनुढे ।। भव-भीओ गमागम-जंतु-फरिसणाइ-पमद्दणं जत्थ । स-पर-हिओवरयाणं न मनं पिपवत्तए तत्थ ॥ तास-परहिओवरएहिं सव्वहाऽनेसियव्वं विसेसं । जं परमसारभूयं विसेसवंत च अनुट्टेयं ॥ ता परमसार-भूयं विसेसवंतं च साहुवग्गस्स । एगंत-हियं पत्थं सुहावहं पयडपरमत्थं । तंजहा मेरुत्तुंगे मणि-मंडिएक-कंचनगए परमरम्मे। नयन-मनाऽऽनंदयरे पभूय-विन्नाण-साइसए॥ सुसिलिट्ठ-विसिट्ट-सुलट्ठ-छंद-सुविभत्त-मुनि-वेसे। बहुसिंघयन्न-घंटा-धयाउले पवरतोरण-सनाहे ॥ सुविसाल-सुवित्थिन्ने पए पए पेच्छियव्व-सिरीए । मघ-मघ-मत-डझंत-अगलु-कपूर-चंदनामोए । बहुविह-विचित्त-बहुपुप्फमाइ-पूयारुहे सुपूए य। निच्च-पणच्चिर-नाडय-सयाउले महुर-मुख-सद्दाले ।। कुइंत-रास-जन-सय-समाउले जिण-कहा-खित्त-चित्ते । पकहत-कहग-नचंत-छत्त-गंधव्व-तूर-निग्घोसे॥ एमादि-गुणोवेए पए पए सव्वेमेइणी वढे। निय-भूय-विढत्त-पुनज्जिएण नायागएणअत्येण॥ कंचन-मणिसोमाणे थंभ-सहस्सूसिए सुवन्नतले । जो कारवेज जिनहरे तओ वि तव-संजमो अनंत-गुणो । तव-संजमेण बहु-भव-समज्जियं पाव-कम्म-मल-लेवं। निद्धोविऊण अइरा अनंत-सोक्ख वए मोक्खं । काउंपिजिनाययणेहिं मंडियं सव्वमेइणी-वटुं। दाणाइ-चउक्केणं सुटु वि गच्छेञ्ज अच्चुयगं । मू. (५३२) मू. (५३३) मू. (५३४) मू. (५३५) मू. (५३६) मू. (५३७) मू. (५३८) मू. (५३९) Page #50 -------------------------------------------------------------------------- ________________ अध्ययनं:३, उद्देशकः १६९ मू. (५४०). नपरओ गोयमा गिहि त्ति। जइ ता लवसत्तम-सुर-विमानवासी वि परिवडंति सुरा । ससं चिंतिज्जंत संसारे सासयं कयरं ।। मू. (५४१) कहतं भन्नउ सोक्खं सुचिरेण वि जत्थ दुक्खमल्लियइ । जंच मरणावसानं सुथेव-कालीय-तुच्छं तु ॥ मू. (५४२) सव्वेण वि कालेणं जं सयल-नरामराण भवइ सुहं । तंन घडइ सयमनुभूयामोक्ख-सोक्खस्सऽनंत-भागे वि ।। मू. (५४३) संसारिय-सोक्खाणं सुमहंताणं पि गोयमा नेगे। ___मझे दुक्ख-सहस्से घोर-पयंडेनु जति ।। मू. (५४४) ताइंच साय-वेओयएणन याणंति मंदबुद्धीए। मणि-कनगसेलमयलोढ-गंगले जह व वणि-धूया ।। मोक्ख-सुहस्स उ धम्मं सदेव-मनुयासुरे जगे एत्थं । नो भाणिऊण सक्का नगर-गुणे जहेव य पुलिंदो॥ मू. (५४६) कहतं भन्नउ पुत्रं सुचिरेण विजस्स दीसए अंतं । जंच विरसावसाणंज संसारानुबंधि च ॥ मू. (५४७) तं सुर-विमान-विहवं चिंतिय-चवणं च देवलोगाओ। अइवलियं चिय हिययंजन वि सय-सिक्करंजाइ। मू. (५४८) नरएसु जाइं अइदूसहाइंदुक्खाई परम-तिक्खाई। ___ का वन्नेह ताइंजीवंतो वास-कोडिं पि॥ ता गोयम दसविह-धम्म-घोर-तव-संजमानुठाणस्स । भावस्थवमिति नामंतेनेव लभेज अक्खयं सोक्खं-ति ।। नारग-भव-तिरिय-भवे अमर-भवे सुरइत्तणे वा वि । नोतं लक्ष्मइ गोयमजस्थ व तत्थ व मनुय-जम्मे ।। मू. (५५१) सुमहऽच्चंत-पहीणेसु संजमावरण-नामधेओस । ताहे गोयम पाणी भावत्यय-जोगयमुवेइ ।। मू. (५५२) जम्मंतर-संचिय-गरुय-पुन्न-पब्धार-संविढत्तेण । मानुस-जम्मेण विना नो लब्मइ उत्तमं धम्म । मू. (५५३) जस्सानुभावओ सुचिरियस्स निस्सल्ल दंभरहियस्स । लब्मइ अइलमनंतं अक्खय-सोक्खं तिलोयग्गे।। मू. (५५४) तंबहु-भव-संचिय-तुंग-पाव-कम्मट्ट-रासि-दहणटुं। लद्धं मानुस-जम्मं विवेगमादीहिं संजुत्तं ।। मू. (५५५) जो न कुणइ अत्तहियं सुयानुसारेण आसवनिरोहं । __छ-तिग्ग-सीलंग-सहस्स-धारणेणं तु अपमत्ते ।। मू. (५५६) सो दीहर-अव्वोच्छिन्न-घोर-दुक्खग्गि-दाव-पजलिओ। Page #51 -------------------------------------------------------------------------- ________________ १७० महानिशीथ-छेदसूत्रम् -३/-1५५६ उब्वेविय संतत्तो अनंतहुत्तो सुबहुकालं ॥ मू. (५५७) दुग्गंधाऽमेज्झ-चिलीण-खार-पित्तोज्झ-सिंभ-पडहच्छे । वस-जलुस-पूय-दुद्दिण-चिलिचिल्ले रुहिर-चिक्खल्ले । मू. (५५८) कढ-कढ-कढंत चल-चल-चलस्स टल-टल-टलस्स रझंतो। संपिडियंगमंगोजोणी-जोणी वसे गब्मे॥ एकेक गब्म-वासेसुजंतियंगो पुनरवि भमेजा ॥ ता संतावुब्वेग-जम्म-जरा-मरण-गब्म-वासाई। संसारिय-दुक्खाणं विचित्त-रूवाण भीएणं॥ मू. (५६०) भावत्थवानुभावं असेस-भव-भय-खयंकरंनाउं। तत्येव महंता भुजमेणं दढमचंतपयइयव्वं ॥ मू. (५६१) इय विज्ञाहर-किन्नर-नरेण ससुराऽसुरेण विजगेण । संथुव्वंते दुविहत्यवेहिं ते तिहुयणेक्कीसे ।। मू. (५६२) गोयमा धम्मतित्यकरे जिने अहरते। अह तारिसे विइटी-पवित्थरे सयल-तिहुयणाउलिए । साहीणे जग-बंधू मनसा विनजे खणं लुद्धे ।। मू. (५६३) तेसिं परमीसरियं रूव-सिरी-वन्न-बल-पमाणंच । सामत्यं जस-कित्ती सुर-लोग-चुए जहेह अवयरिए। भू. (५६४) जह काउणऽन-भवे उगतवं देवलोगमनुपत्ते । तित्थयर-नाम-कम्मंजह बद्धंएगाइ-वीसइ-थाणेसु॥ मू. (५६५) जह सम्मत्तं पत्तं सामन्नाराहणा य अन्न-भवे । जह यतिसला उ सिद्धत्थ-धरिणी चोद्दस-महा-सुमिण-लंभ। मू. (५६६) जह सुरहि-गंध-पक्खेवगम-वसहीए असुहमवहरणं । जह सुरनाहो अंगुट्ठपव्वं नमियं महंत-भत्तीए। मू. (५६७) अमयाहारं भत्तीए देइ संथुणइ जाव य पसूओ। जह जाय-कम्म-विनिओग-कारियाओ दिसा कुमारीओ ।। मू. (५६८) सव्वं निय कत्तव्वं निव्वत्तंती जहेव भत्तीए। बत्तीस-सुर-वरिंदा गरुय-पमोएण सव्व-रिद्धीए॥ मू. (५६९) रोमंच-कंचु-पुलइय-भत्तिब्भर-मोइय-सगते । मन्ते सकयत्थं जम्मं अम्हाण मेरुगिरि-सिहरे॥ मू. (५७०) होही खणं अप्फालिय-सूसर-गंभीर-दुंदुहि-निग्घोसा। जय-सद्द-मुहल-मंगल-कयंजली जह य खीर-सलिलेणं ।। मू. (५७१) बहु-सुरहिं-गंधवासिय-कंचण-मणि-तुंग-कलसेहिं। जम्माहिसेय-महिमं करेंति जह जिनवरो गिरिं चाले।। मू. (५७२) जह इंदं वायरणं भयवं वायरइ अट्ट-वरिसो वि। Page #52 -------------------------------------------------------------------------- ________________ १७१ अध्ययनं ३, उद्देशकः. जह गमइ कुमारत्तं परिणे बोर्हितिजह व लोगंतिया देवा ।। मू. (५७३) जह-वय-निक्खमण-महं करेंति सव्वे सुरीसरा मुइया। जह अहियासे घोरे परीसहे दिव्व-मानुस-तिरिच्छे। भू. (५७४)जह धन-धाइ-चउकं कम्मं दहइ घोर-तव-ज्झाण-जोग्ग-अग्गीए। लोगाऽलोग-पयासं उप्पाए जहव केवलनाणं ।। मू. (५७५) केवल महिमं पुनरवि काऊगंजह सुरीसराईया । पुच्छंति संसए धम्म-नाय-तव-चरणमाईए ।। मू. (५७६) जह व कहेइ जिणिदो सुर-कय-सीहासनोवविट्ठोय। तंचउविह-देव-निकाय-निम्मियंजह व वर-समवसरणं ।। तुरियं करेंति देवा जं रिद्धीए जगंतुलइ ।। मू. (५७७) जत्थ समोसरिओ सो मुवणेक-गुरू महायसो अरहा। अहमह-पाडिहेरय-सुचिंधियं वहइ तित्थयं नामं॥ मू. (५७८) जह निद्दलह असेसं मिच्छत्तं चिक्कणं पि भव्वाणं । पडिबोहिऊण मग्गे ठवेइजह गणहार दिक्खं ।। मू. (५७९) गिण्हंति महा-मइणो सुत्तं गंथंति जह व य जिणिंदो॥ भासे कसिणं अत्थं अनंत-गम-पज्जवेहिं तु। मू. (५८०) जह सिज्झइ जग-नाहो महिमं नेव्वाण-नामिय जहं य । सव्वे वि सुर-वरिंदा असंभवे तह वि मुन्नति ॥ मू. (५८१) सोगत्ता पगलंतंसु-धोय-गंडयल-सरसइ-पवाहं । कलुणं विलाव-सदं हा सामि कया अनाह ति॥ म. (५८२) जह सुरहि-गंध-गब्मिण-महंत-गोसीस-चंदन-दुमाणं । कडेहिं विही-पुव्वं सकारं सुरवरा सव्वे ।। पू. (५८३) काऊणं सोगत्ता सुन्ने दस-दिसि-वहे पलोयंता। जह खीर-सागरे जिन-वराण अट्ठी पक्खालिऊणंच॥ मू. (५८४) सुर-लोए-नेऊणं आलिंपेऊण पवर-चंदन-रसेणं । ___ मंदार-पारियायय-सयवत्त-सहस्सपत्तेहिं ।। मू. (५८५) जह अचेऊणं सुरा निय-भवणेसुजह व य थुणति । (तं सव्वं महया वित्थरेण अरहंत-चरियाभिहाने) अंतगडदसाणंत-मज्झाओ कसिणं वित्रेय । मू. (५८६) एत्थं पुन जंपगयं तं मोत्तुजइ भणेह तावेयं । हवइ असंबद्धगुरुयं गंथस्स य वित्थरमनंतं ॥ मू. (५८७) एयं पि अपत्यावे सुमहंतं कारणं समुवइस्स। जं वागरियं तं जाण भव्व-सत्ताण अनुग्गहवाए। मू: (५८८) अहवा जत्तो जत्तो भक्खिज्जइ मोयगो सुसंगरिओ। Page #53 -------------------------------------------------------------------------- ________________ १७२ महानिशीथ-छेदसूत्रम् -३/-/५८८ तत्तो तत्तो विजने अइगरुयं मानसं पीइं॥ मू. (५८९) एवमिह अपत्यावे वि भत्ति-भर-निब्मराण परिओसं । जणयइ गरुयं जिण-गुण-गहणेक्क-रसक्खित्त-चित्ताणं ।। मू. (५९०) एवं तु जं पंचमंगल-महासुयक्खंधस्स वक्खाण तं महया पबंधेणं अनंत-गमपज्जवेहिं सुत्तस्सयपिहब्भूयाहिं निजुत्ती-भास-चुन्नीहिंजहेव अनंत-नाण-दंसण-धरेहिं तित्थयरेहिं वक्खाणियंतहेवसमासओवक्खाणिजंतंआसिअहन्नयाकाल-परिहाणि-दोसेणंताओ निजुत्तीभास चुन्नीओ वोच्छिन्नाओ इओ य वच्चंतेनं काल समएणं महिड्डी-पत्ते पयानुसारी वइरसामी नाम दुवालसंगसुयहरे समुप्पन्ने तेने यं पंच-मंगल-महा-सुयक्खंधस्स उद्धारो मूल-सुत्तस्स मज्झे लिहिओमूलसुत्तंपुन सुत्तत्ताएगणहरेहिं अस्थत्ताएअरहंतेहिं भगवतेहिधम्म-तित्थंकरहिं तिलोगमहिएहिं वीर-जिनएहि वीर-जिणिएहिं वीर-जिणिंदेहिं पन्नवियं ति एस वुडसंपयाओ। मू(५९१) एत्य य जत्य पयं पएणाऽनुलग्गं सुत्तालावगं न संपज्जइ तत्थ तस्य सुयहरेहि कुलिहिय-दोसो न दायव्यो ति किंतु जो सो एयस्स अचिंत-चिंतामणी-कप्पभूयस्स महानिसीहसुयक्खंधस्सपुव्वायरिसोआसितहिंचेवखंडाखंडीए उद्देहियाइएहिं हेऊहिं बहवेपन्नगापरिसडिया तहा वि अचंत-सुमहत्याइसयं ति इमं महानिसीह-सुयक्खधं कसिण-पवयणस्स परमसार-भूयं परंतत्तं महत्थं ति कलिऊणं पवयण-वच्छल्लत्तणेणं दिलुतं सव्वं स-मतीए साहिऊणं लिहियं ति अन्नेहिंपिसिद्धसेनदिवाकर-वुड्वाइ-जक्खसेन-देवगुत्त-जसवद्धण-खमासमण-सीस-रविगुत्तनेमिचंद-जिनदासगणि-खमग-सच्चरिसि-पमुहेहिं जुगप्पहाण-सुयहरेहिं बहुमन्नियमिणं ति । मू. (५९२) से भयवं एवंजहुत्तविनओवहाणेणंपंचमंगल-महासुयक्खंधमिहिज्जित्ताणंपुब्वानुपुवीएपच्छानुपुब्बीएअनानुपुब्बीएसर-वंजण-मत्ता-बिंदु-पयक्खर-विसुद्धंथिर-परिचियंकाऊणं महया पबंधेणं सुत्तत्यं च विनाय तओ य णं किमहिजेजा गोयमा इरियावहियं से भयवं केणं अटेणं एवं बुच्चइजहाणंपंचमंगल-महासुयक्खंधमहिज्जित्ताणं पुणो इरियावहियं अहीए गोयमा जे एस आया से णं जया गमनाऽगमनाइपरिणए अनेग-जीव-पान-भूय-सत्ताणं अनोवउत्तपमत्ते-संघट्टणअवद्दावण-किलामणं-काउणं अनालोइय-अपडिक्कतेचेव असेस-कम्मक्खयट्ठयाए किंचि चिइ-वंदनसम्झाय-ज्झाणाइएसुअभिरमेजा तयासे एग-चित्तासमाही भवेजानवाजओ णंगमनागमनाइ-अनेग-अन्न-वावार-परिणामासत्त-चित्तत्ताए केईपाणीतमेव भावंतरमच्छड्डियअट्ट-दुहट्टन्झवसिए कं चि कालं खणं विरत्तेज्जा ताहे तं तस्स फलेणं विसंवएज्जा जया उ न कर्हि चि अन्नाण-मोह पमाय-दोसेण सहसा एगिदियादीणं संघट्टणं परियावणं वा कयं भवेज्ञा तया य पच्छाहाहाहादुटुकयम्महेहि तिघणराग-दोस-मोह-मिच्छत्त-अन्नाणंधेहिं अदिट्ठ-परलोगपञ्चवाएहिं कूर-कम्मनिग्धिणेहिं ति परम-संवेगमावन्ने सुपरीफुडं आलोएत्ताणं निंदित्ताण गरहेत्ताणं पायच्छित्तमनुचरेत्ताणंनीसल्ले अणाउलचित्तेअसुह-कम्मक्खयट्ठा किंचिआय-हियंचिइ-वंदनाइ अनुडेजा तया तयट्टे चेव उवउत्ते से भवेजा जया णं से तयत्ये उवउत्तो भवेज्जा तया तस्स णं परमेगग्ग-चित्तसमाही हवेज्जा तया चेव सब्ब-जग-जीव-पान-भूय-सत्ताण जहिट-फलसंपत्तीभवेज्जा तागोयमाणंअप्पडिकंताएइरियावहियाएनकप्फइचेव काउंकिंचिचिइवंदनं-सज्झायाइयं फलासायमभिकंखुगाण एतेनं अटेणं गोयमाएवं वुच्चइ-जहाणंगोयमा ससुत्तत्योभयं पंचमंगल Page #54 -------------------------------------------------------------------------- ________________ अध्ययनं ३, उद्देशक : १७३ थिर-परिचियं-काऊणंतओइरियावहियं अज्झीए। मू. (५९३) से भयवं कयराए विहीए तं इरियावहियमहिए गोयमा जहा णं पंचमंगलमहासुयक्खंधं । म. (५९४) सेभयवंइरियावहियमहिञ्जित्ताणंतओकिमहिज्जेगोयमा सक्कथयाइयंचेइयवंदनविहाणनवरंसकत्थयंएगट्ठम-बत्तीसाएआयंबिलेहिं अरहंतत्थयंएगेणंचउत्थेणंतिहिं आयंबिलेहिं चउवीसत्ययं एगेणं छद्रेणं एगेणं य चउत्येणं पणुवीसाए आयंबिलेहिं नाणत्ययं एगेणं चउत्थेणं पंचहिआयंबिलेहिं एवं सर-वंजन-मत्ता बिंदु-पयच्छेय-पयक्खर-विसुद्ध अविच्चा-मेलियंअहीएत्ता गंगोयमातओकसिणंसुत्तत्थं विन्नेयंजस्थय संदेहं भवेजातंपुणोपुणो वीमंसियनीसंकमवधारेऊणं नीसंदेहं करेजा। मू. (५९५) एवं सं सुत्तत्थोभयत्तगं चिइ-वंदना-विहाणं अहिज्जेत्ताणं तओ सुपसत्थे सोहणे तिहि-करण-मुहुत्त-नक्खत्त-जोग-लग्ग-ससी-बले जहा सत्तीए जग-गुरुणंसंपाइय-पूओवयारेणं पडिलाहियसाहुवग्गेण य भत्तिभरनिब्मरेणं रोमंच-कंचुपुलइज्जमाणतनू सहरिसविसट्ट वयणारविदेणं सद्धा-संवेग-विवेग-परम-वेग्ग-मूलं विणिहय-घनराग-दोस-मोह-मिच्छत्त-मलकलंकेण सुविसुद्ध-सुनिम्मल-विमल-सुभ-सुभ-यरऽनुसमय-सुमल्लसंत-सुपसत्यज्झवसाय-गएणं भुवणगुरु-जिनयंद पडिमा विनिवेसिय-नयन-मानसेणं अनन्न-मानसेगग्ग-चित्तयाए य धन्नो हं पुन्नो हंति जिन-वंदनाइ-सहलीकयजम्मोत्तिइइमन्नमाणेणं विरइय-कर-कमलंजलिणाहरिय-तणबीय जंतु-विरहिय-भूमीएनिहिओभय-जाणुणासुपरिफुड-सुविइय-नीसंक जहत्य-सुत्तत्योभयंपए पए भावेमाणेणंदढचरित्त-समयन्नु-अप्पमायाइ-अनेग-गुण-संपओववेएणं गुरुणा सद्धि साहुसाहुणिसाहम्मिय असेस-बंधु-परिवग्ग-परियरिएणंचेवपढमंचेइएवंदियबेतयनंतरंचगुणड्डेय साहुणो यतहासाहिम्मय-जणस्सणंजहा-सत्तीएपणावाए जाएणंसुमहग्य मउय-चोक्खवस्थ-पयाणाइणा वामहासम्मणो कायव्वोएयावसरम्मिसुविइय-समय-सारेणगुरुणापबंधेणंअक्खेव-विक्खेवाइएहिं पबंधेहि संसार-निव्वेय-जणणि सद्धा संवेगुप्पायगंधम्म-देसणं कायव्वं । म. (५९६)तओपरम-सद्धा-संवेगपरं नाऊणं आजम्माभिग्गहंचदायव्वंजहाणंसहलीकय. सुलद्ध-मनुय भव भो भो देवानुप्पिया तए अञ्जप्पभितीए जावजीवंति-कालियं अनुदिनं अनुलावलेगग्गचित्तेणं चेइए वंदेयब्वे इणमेव भो मनुयत्ताओ असुइ-असासय-खणभंगुराओ सारं ति तत्थ पुव्वण्हे ताव उदग-पानं न कायव्वं जाव चेइए साहू य न वंदिए तहा मज्झण्हे ताव असनकिरियं न कायव्वं जावचेइए न वंदिए तहा अवरण्हे चेव तहा कायव्वं जहा अवंदिएहिं चेइएहिं नो संझायालमइक्कमेना। म. (५९७) एवं चाभिग्गहबंध काऊणं जावजीवाए ताहे य गोयमा इमाए चेव विजा ए अहिमंतियाओ सत्त-गंध-मुट्ठीओ तस्सुतमंगे नित्थारग पारगो भवेजासि त्ति उच्चारेमाणेणं गुरुणा धेतब्बाओअओम् नम्ओ भगवओअरहओ सइज्झ उम्ए भगवती महा विज्ज् आ ईएम ह् आ व्ई एज य व्ई र एस् एण्अव्ईरए वद्ध म् आण व ईए जय् अंत्ए अपआ ज्इए स्वआ हा (ओम् नमो भगवओ अरहओ सिज्झउ मे भगवती महाविजा वीरे महावीरे जयवीरे सेणवीरे बद्धमाणवीरे जयंते अपराजिए स्वाहा) उपचारोचउत्थभत्तेणं साहिज्जइ एयाए Page #55 -------------------------------------------------------------------------- ________________ महानिशीथ छेदसूत्रम् -३/-/५९७ विजाए सव्वगओ नित्थारगपारगो होइ उवट्ठावणाए वा गणिस्स वा अनुन्नाए वा सत्त वारा परिजवेयच्या नित्थारग-पारगो होइ उत्तिमट्ट पडिवन्ने वा अभिमंतिज्जइ आराहगो भवति विग्धविनायगा उवसमंति सूरो संगामे पविसंतो अपराजिओ भवति कप्प-समत्तीए मंगलवहनी खेमवहनी हवइ । मू. (५९८) तहा साहु साहुणि-समणोवासग-सडिगाS सेसा सन्न- साहम्मियजण- चउव्विहेणं पि समण-संघेणं नित्थरग-पारगो भवेज्जा धन्नो संपुत्र- सलक्खणो सि तुमं ति उच्चारेमाणेणं गंधमुट्ठीओ घेतव्वाओ तओ जग-गुरुणं जिणिदाणं पूएग-देसाओ गंध मिलाण-सियमल्लदामं गहाय स- हत्येणोभय-खंधेसुमारीवयमाणेणं गुरुणा नीसंदेहमेवं भाणियव्वं जहा भो भो जम्मंतर-संचियगुरु-पुत्र- पब्भार सुलबम- सुविदत्त-सुसहल-मनुयजम्मं देवानप्पिया ठइयं च नरय-तिरियगइदारं तुझं ति अबंधगो य अयस - अकित्ती - नीया-गोत्त-कम्म-विसेसाणं तुमं ति भवंतरं-गयस्सा विउन दुलहो तुज्झ पंच नमोक्कारो भावि जम्मंतरेसु पंच-नमोक्कार पभावाओ य जत्थ जत्थोववज्जेज्जा तत्थ तत्थुत्तमा जाई उत्तम च कुल-रूवरोग्ग-संपयंति एयं ते निच्छयओ भवेज्जा अन्नंच पंचनमोक्कारपभावओ न भवइ दासत्तं न दारिद्द-दहूग-हीणजोणियत्तं न विगलिदियत्तं ति किं बहुएणं गोयमा जे केइ एयाए विहीए पंच-नमोक्कारादि- सुयनाण-महीएत्ताण तयत्थानुसारेणं पयओ सव्वावस्सगाइ निच्चानुट्ठणिज्जेसु अट्ठारस- सीलंगसहस्सेसु अभिरमेज्जा से णं सरागताए जइ णं न निव्वुडे तओ गेवेऽनुत्तरादीसुं चिरमभिरमेऊणेहउत्तम कुलप्पसूई उक्किट्ठलट्ठसव्वंगसुंदरत्तं सव्वं-कला-पत्तट्ठजनमनानंदयारियत्तणं च पाविऊणं सुरिंदे विव महरिद्धए एगंतेनं च दयानुकंपापरे निव्विन्नकाम - भोगे सद्धम्ममनुट्ठेऊणं विहुय रय-मले सिज्झेजा । मू. (५९९) से भयवं किं जहा पंचयमंगलं तहा सामाइयाइयमसेसं पि सुय-नाणमहिजिणेयव्वं गोयमा तहा चैव विनओवहाणेणं महीएयव्वं नवरं अहिज्जिनिउकामेहिं अट्ठविहं चेव नाणायारं सव्व-पयत्तेनं कालादी रक्खेज्जा अन्नहा महया आसायणं ति अन्नं च दुवालसंगस्स सुयनाणस्स पढम- चरिमजाम - अहन्निसमज्झयण- ज्झावणं पंचमंगलस्स सोलसद्धजामियं च अन्नं च पंचयमंगलं कय-सामाइए इ वा अकय-सामाइए इ वा अहीए सामाइयमाइयं तु सुयं चत्तारंभपरिग्गहे जावज्जीवं कय-सामाइए अहीज्जिनेइ न उ णं सारंभ-परिग्गहे अकय-सामाइए तहा पंचमंगलस्स आलावगे आलावगे आयंबिलं तहा सक्कत्यवाइसु वि दुवालसंगस्स पुन सुय-नाणस्स उद्देसगऽज्झयसु । १७४ मू. (६००) से भयवं सुदुक्करं पंच-मंगल-महासुयक्खंधस्स विनओवहाणं पन्नत्तं महती य एसा नियंतणा कहं बालेहिं कज्जइ गोयमा जे णं केइ न इच्छेजा एवं नियंतणं अविणओवहाणेणं चैव पंचमंगलाई सुय-नाणमहिज्जिणे अज्झावेइ वा अज्झावयमाणस्स वा अनुन्नं वा पयाइ से णं न भवेज्जा पिय-धम्मे न हवेजा दढ-धम्मे न भवेज्जा भत्ती - जुए हीलेखा सुत्तं हीलेजा अत्यं हीलेजा सुत्तत्य - उभए हीलेज्जा गुरुं जेणं हीलेजा सुत्तत्थेऽ भए जाव णं गुरुं से णं आसाएजा अतीताऽनागयवट्टमाणे तित्थयरे आसाएजा आयरिय-उवज्झाय- साहुणो जेणं आसाएजा सुय-नाणमरिहंतसिद्ध-साहू से तस्स णं सुदीहयालमनंत-संसारसागरमाहिंडेमाणस्स तासु तासु संकुड वियडासु चुलसी - लक्ख- परिसंखाणासु सीओ-सिणमिस्सजोणीसु तिमिसंझधयारदुग्गंधाऽ-मेज्झचिलीण Page #56 -------------------------------------------------------------------------- ________________ १७५ अध्ययनंः३, उद्देशकःखारमुत्तोज्झ-सिंभपडहच्छवस-जलुल-पूय-दुद्दिन-चिलिधिल-रुहिर-चिक्खल्ल-दुई-सण-जंबालपंक-वीभच्छघोर-गब्मावासेसुकढ-कढ-कटेंत-चलचलचलस्स टल-टल-टलस्स रझं-तसंपिंडियंगमंगस्स सुइरं नियंतणाजे उणंएवं विहिं फासेजा नो णं मणयं पिअइयरेजा जहुत्त-विहाणेणं चेवपंच-मंगल-पभिइ-सुय-नाणस्स विनओवहाणं करेजासेणंगोयमा नो हीलेज्जा सुत्तंनोहीलेखा अत्यं नो हीलेज्जा सुत्तत्योभए से णं नो आसाएजा तिकाल-भावी-तिक्खरे नो आसाएज्जा तिलोगसिहरवासी विसूय-रय-मलेसिद्धे नोआसाएजाआयरिय-उवल्झाय साहुणो सुट्टयांचेवभवेजा पिय-धम्मे दढ-धम्मे भत्ती-जुत्ते एगंतेनं भवेजा सुत्तत्थणुरंजियमाणस-सद्धा-संवेगमावन्ने से एसणं न लभेजा पुणो पुंणो भव-चारगे गब्म-वासाइयं अनेगहा जंतनं ति। __ मू. (६०१) नवरं गोयमा जे णं बाले जाव अविन्नाय-पुन्न-पावाणं विसेसे ताव णं से पंचमंगलस्सणंगोयमा एगंतेनंअओग्गेन तस्स पंचमंगल-महा-सुयक्खधंदायव्वंनतस्सपंचमंगलमहासुयक्खंधस्स एगमवि आलावगं दायव्वं जओ अनाइ-भवंतर-समजियाऽसुह-कम्म-रासिदहणट्ठमिणं लभित्ताणंबाले सम्मामाराहेज्जा लहुत्तंच आणेइता तस्स केवलं धम्म-कहाएगोयमा भत्ती समुष्पाइजइतओनाऊणंपिय-धम्मंदढ-धम्मभत्ति-जुत्तंताहे जावइयं पच्चक्खाणं निम्बाहेडं समत्थो भवति तावइयं कारविजइ राइ-भोयणं च दुविह-तिविह-चउविहेण वा जहा-सत्तीए पञ्चक्खाविजइ। म. (६०२) तागोयमाणंपणयालाए नमोक्कार-साहियाणंचउत्थंचउवीसाए पोरुसीहिं बारसहिं पुरिमड्डेहिं दसहि अवहेहिं तिहिं निव्वीइएहिं चउहि एगट्ठाणगेहिं दोहिं आयंबिलेहिं एगेणं रूगमेवाऽऽयंबिलंमास-खवणं विसेसेज्जा तओयजावइयंतवोवहाणगंवीसमंतोकरेजा तावइयं अनुगणेऊणं जाहे जाणेजा जहा णं एत्तियमेतेणं तवोवहाणेणं पंचमंगलस्स जोगीभूओ ताहे आउत्तो पढेजा न अत्रह त्ति। म. (६०३) से भयवं पभूयं कालाइक्कम एयं जइ कदाइ अवंतराले पंचत्तमुवगच्छेज्जा तओ नमोकार विरहिए कहमुत्तिमटुंसाहेागोयमाजंसयंचेव सुत्तोवयारनिमित्तेणं असढ-भावत्ताए जहा-सत्तीए किंचि तवमारभेजा तं समयमेव तमहीय-सुत्तत्योभयं दृट्ठव्वं जओ णं सो तं पंचनमोक्कारं सुत्तत्थोभयं न अविहीए गेण्हे किंतु तहा गेण्हे जहा भवंतरेसुं पि न विप्पणस्स एयज्झवसायत्ताए आराहगो भवेजा। म. (६०४) से भयवंजेनं उण अन्नेसिमहीयमाणाणं सुयायवरणक्खओवसमेणं कन्नहाडित्तणेणं पंचमंगल-महीयं भवेजा से विउ किंतवोवहाणंकरेजा गोयमा करेजा से भयवं केन अटेणं गोयमा सुलभ-बोहि-लाभ-निमित्तेणं एवं चेयाई अकुव्वामाणे नाणकुसीले नेए। भू. (६०५) तहा गोयमाणं पव्वजा दिवसप्पभिईए जहुत्त-विहिणो वहाणेणंजे केइ साहु वा साहुणी वा अपुब्ब-नाण-गहणं न कुजा तस्सासई चिराहियं सुत्तत्थो भयं सरमाणे एगग्ग-चित्ते पढम-चरम-पोरिसिसु दियाराओय नाणु गुणेज्जा सेणंगोयमा नाण कुसीले नेए से भयवंजस्स अइगुरुय नाणावरणो दएणं अहन्निसं पहोसे माणस्स संवच्छरेण वि सिलोग बद्धमवि नो पिर परिचियं भवेज्जा से किं कुजा गोयमा तेना विजावजीवाभिग्गहेणंसज्झाय-सीलाणं वेयावच्चंतहा अनुदिनं अड्वाइजे सहस्से पंचमंगलाणं सुत्तत्योभए सरमाणेगग्ग मानसे पहासेज से भयवं केणं Page #57 -------------------------------------------------------------------------- ________________ १७६ महानिशीथ - छेदसूत्रम् - ३/-/६०५ अद्वेणं गोयमा जे भिक्खु जावज्जीवा भिग्गहेणं चाउक्कालियं वायणाइ जहा सत्तीए सज्झायं न करेजा से णं नाण-कुसीले नेए । मू. (६०६) अन्नं च जे केई जावजीवाभिग्गहेणं अपव्वं नाणाहिगमं करेजा तस्सासतीए पुव्वाहियं गुणेज्जा तस्सावियासतीए पंचमगलाणं अड्डाइज्जे सहस्से परावत्ते से भिक्खू आराहगे तं च नाणावरणं खवेत्तु णं तित्थयरे इ वा गणहरे इ वा भवेत्ता णं सिज्झेजा । मू. (६०७) से भयवं केण अद्वेण एवं वुद्यइ जहा णं चाइक्कालियं सज्झायं कायव्वं । (गोयमा) मू. (६०८) मन-वइ-काय उत्तो नाणावरणं च खवइ अनुसमयं । सझाए वहंतो खणे खणे जाइ वेरग्गं ॥ पू. (६०९) उड्डम तिरियम्मिय जोइस-वेमानिया य सिद्धी य । सव्वो लोग लोगो सज्झाय-विउरस पञ्चक्खा || मू. (६१२) भू. (६१३) मू. (६१४) भू. (६१०) दुवालस - विहम्मि वि तवे सब्मिंतर - बाहिरे कुसल -दिवे | न वि अस्थि न वि य होही सज्झाय-समं तवो-कम्पं ॥ मू. (६११) एग-दु-ति-मास-खमणं सवंच्छरमवि य अनसिओ होज्जा । सज्झाय - झाण- रहिओ एगोवासप्फलं पि न लभेजा ॥ उग्गम-उपायण - एसणाहिं सुद्धं तु निच्च भुंजतो । जइतिविहेणाऽउत्तो अनुसमय-भवेज सज्झाए ॥ तो तं गोयम एगग्गमाणसत्तं न उवमिउं सक्का । संवच्छरखवणेणं वि जेन तहिं निज्जारानंता ॥ पंच-समिओ ति-गुत्तो खंतो दंतो य निजरापेही । एगग्ग-माणसो जो करेज सज्झायं सो मुनी भन्ने ॥ जो वागरे पसत्थं सुयनामं जो सुणेइ सुह-भावो । ठइयारसवजदारत्तं तक्कालं गोयमा दोहं ॥ एगमवि जो दुहत्तं सत्तं पडिबोहिइं ठवियमग्गे । ससुरासुरम्मि वि जगे तेन इहं घोसिओ अनाघाओ ।। धाउपहाणो कंचनभावं न य गच्छई किया हीनो । एवं भव्यो वि जिनोवएस-हीनो न बुज्झेज्जा ।। गय-राग-दोस- मोहा धम्म- कहं जे करेंति समयन्नू । मू. (६१५) मू. (६१६) पू. (६१७) मू. (६१८) अनुदियहमवीसंता सव्वपादाण मुच्चंति ॥ निसुति य भयणिज्जं एतं निजरं कहंताणं । मू. (६१९) जइ अन्नहान सुत्तं अत्यं वा किंचि वाएज्जा ।। मू. (६२०) एएणं अट्टेणं गोयमा एवं बुच्चइ जहा गंजावज्जीवं अभिग्गहेणं चाउक्कालियं सज्झायं कायव्वंति तहा य गोयमा जे भिक्खू विहीए सुपसत्यनाणमहिजेऊण नाणमयं करेज्जा से वि नाणकुसीले एवमाइ नाण- कुसीले अनेगहा पन्नविज्जति । मू. (६२१) से भयवं कयरे ते दंसन- कुसीले गोयमा दंसन- कुसीले दुविहे नेए-आगमओ नो Page #58 -------------------------------------------------------------------------- ________________ अध्ययनं : ३, उद्देशक: १७७ आगमओ य तत्थ आगमओ सम्म-इंसणं संकते कंखते विदुगुंछते दिट्ठीमोहं गच्छंते अनोववूहएपरिवडिय-धम्मसद्धे सामन्नमुज्झिउकामाणं अथिरीकरणेणं साहम्मियाणं अवच्छल्लत्तेणणं अडप्पभावनाए एत्तेहिं अट्ठहिं पि थाणंतरेहि कुसीले नेए।। मू. (६२२) नो आगमओ य दंसन-कुसीले अनेगहा तं जहा-चक्खु-कुसीले घाण-कुसीले सवण-कुसीले जिब्भ-कुसीले सरीर-कुसीले तत्थ चक्खुकुसीले तिविहे नेए तं जहा-पसत्थवक्खुकुसीले पसत्यापसत्य-चक्खु-कुसीले अपसत्थ-चक्खुकुसीले तत्थ-जे केइ-पसस्थ उसभादितेत्थयर-बिंब-पुरओ चक्खु-गोयर-ट्ठियं तमेव पासेमाणे अन्नं कि पि मनसा अपसत्यमज्झवसे से णंपसत्य-चक्खु-कुसीले तहाजेपसस्थापसत्थ-चक्खु-कुसीले तित्थयर-बिंबंहियएणंअच्छीहिकिं पि पेहेजा से णं पसत्थापसत्थ चक्खु-कुसीले तहा पसत्यापसत्थाई दवाई कागबग-ढेंकतित्तिर-मयूराइं सुकंत-दित्तित्तियं वा दटूर्ण तयहुत्तं चक्टुं विसज्जे से वि पसत्यापसत्थ-चक्खुकुसीले तहा अपसत्थ-चक्खु-कुसीले तिसहिहिं पयारेहि अपसत्था सरागा चक्खू त्ति से भयवं कयरे ते अपसत्ये तिसट्टी-चक्खु-भेए-- __गोयमा इमे तं जहा सब्भू कडक्खा तारा मंदा मंदालसा वंका विवंका कुसीला अद्धिक्खिया काणिक्खिया भामियाउभामिया चलिया वलियाचलवलिया उद्धम्मिल्ला मिलिमिला मनुसा पासवा पक्खा सरीसिवाअसंता अपसंताअथिरा बहुविगारा सानुरागा रागो ईरणी रागजन्ना मयुप्पायणी मयणी मोहनी वम्मोहनी भयजन्ना भयंकरी हियय-भेयणी संसयावहरणी चित्त-चमक्कुप्पायणी निबद्धा अनिबद्धागयाआगया गयागया गय-पच्चागया निद्धाडणी अहिलसणीअरइकरा अइकरा दीना दयावणा सूरा धरा हननी मारणी तावणी संतावणी कुद्धापकुद्धा घोरामहा-धोरा चंडा रोद्दा सुरोद्दा हा हा भूयसरणा रुखा सणिद्धा रुखसणिद्धा त्ति महिला णं चलणंगुट्ठ-कोडि-नह-करसुविलिहिया दिन्नालत्तं गायं च नह-मणिकिरण-निबद्धसक्कचालवं कुम्मुन्नय-चलणं सम्मानिमुग्ग-वट्ट-गूढजाणुंजंघा-पिहुल-कड़ियड-भोगा-जहण-नियंब-नाही-थण-गुज्झंतर-कट्ठा-भूयालट्टीओ अहरोठ्ठ-दसनपंती कन्ननासा नयण-जुयल-भमुहा-निडाल-सिररुह-सीमंतया-मोडयापट्टतिलग-कुंडल-कवोलकजल-तमाल-कलाव-हार-कडिय-सुत्तगणेउरर-बहुरक्खग-मणि-रयणकडग-कंकण-मुद्दियाइ-सुकंद-दित्ता-भरण-दुग्गुल्ल-वसण-नेवच्छाा कामग्गि-संधुक्कणी निरयतिरिय-गतीसुंअनंत-दुक्ख-दागया एसा साहिलास-सराग-दिट्ठी ति एस चक्खु-कुसले । मू. (६२३) तहा घाण-कुसीले जे केइ सुरहि-गंधेसु संगं गच्छइ दुरहिगंधे दुगुंछे से णं घाणकुसीले तहा सवण-कुसीले दुविहे नेए-पसत्ये अपसत्थे य तत्थ जे भिक्खू अपसत्थाई काम-रागसंधुक्खनु द्दिवन-उज्जालण-पज्जालण-संदिवणाई-गंधव्व-नट्ट धनुव्वेद-हत्थिसिक्खा-काम-रती. सत्थाईणि गंथाणि सोऊणं नालोएजा जाच णं नो पायछित्तमनुचरेज्जा से णं अपसत्थ-सवणकुसीले नेए तहा जेभिक्खूपसत्याइं सिद्धंतराचरिय-पुराण-धम्म-कहाओयअन्नाइंच गंथसत्थाई सुणेत्ता णं न किंचि आय-हियं अनुढे नाण-मयं वा करेइ से णं पसत्य-सवणकुसीले नेए तहा जिब्भा-कुसीले से णं अनेगहा तं जहा-तित्त-कडुय-कसाय-महुरंबिल-लवणाइं-रसाई आयायंते अदिट्ठाऽसुयाइंइह-परलोगो-भय-विरुद्धाइंसदोसाईमयार-जयारुच्चारणाईअयसऽमक्खाणाऽ[23] 12 Page #59 -------------------------------------------------------------------------- ________________ - - १७८ महानिशीय-छेदसूत्रम् -३/-/६२३ संताभिओगाई वा भणंते असमयन्नू धम्मदेसणा पवत्तणेण य जिब्भा-कुसीले नेए, से भयवं किं भासाए विभासियाए कुसीलत्तं भवति गोयमा भवइसे भयवंजइ एवं ता धम्म-देसणं-कायव्वं । मू. (६२४) सावजऽणवजाणं वयणाणं जो न जाणइ विसेसं। वोत्तुंपि तस्स न खमं किमंग पुणदेसणं काउं ।।। मू. (६२५) तहा सरीर-कुसीले दुविहे चेट्ठा-कुसीले विभूसा-कुसीले य, तत्थ जे भिक्खू एवं किमि-कुल-निलयंसउण-साणाइ-भत्तंसडण-पडण-विद्धंसण-धम्मं असुइंअसासयंअसारंसरीरगं आहरादीहिं निचंचेढेजा नोणंइणमो भव-सय-सुलद्ध-नाण-दसणाइ-समन्निएणंसरीरेणं अञ्चंतघोर-वीरुग्ग-कट्ट-घोर-तव-संजम-मनुढेजा से णं चेट्टा कुसीले तहा जे णं विभूसा कुसीले से वि अनेगहातं-जहा तेलाभंगण-विमद्दणसंबाहण-सिणाणुव्वट्टण-परिहसण-तंबोल-धूवण-वासणदसनुग्घसण-समालहण-पुष्फोमालण-केस-समारण-सोवाहण-दुवियड्वगइभणिरहसिर-उवविदुट्टिय-सन्निवन्नेक्खिय-विभूसावत्ति-सविगार-नियंसनुत्तरीय-पाउरण-दंडग-गहणमाईसरीरविभूसा-कुसीले नेए एते य पवयण-उड्वाह-परे दुरंत-पंत-लक्खणे अदब्वे महा पावकम्मकारी विभूसा कुसीले भवंति गए दंसन कुसीले। __ मू. (६२६) तहाचारित्तकुसीले अनेगहा-मूलगुणउत्तर-गुणेसुंतत्थ मूलगुणापंच-महव्वयाणीराई-भोयण-छट्ठाणि तेसुं जे पमत्ते भवेजा तत्थ पाणाइवायं पुढवि-दगागणिमारुय-वणप्फतीवितिचउ-पंचेंदियाईणं संघटण-परियावण-किलामणोद्दवणे मुसावायं सुहुमंबायरंच तत्य सुहुमं पयलाउल्ला मरुए एवमादि बादरो कन्नालीगादि अदिन्नादानं सुहुमं बादरं च तत्त सुहुमं तणडगलच्छार-मल्लगादिणंगहणेबादरं हिरन्न-सुवन्नादिणं मेहुणंदिव्वोरालियंमणोवइ-काय-करणकारावणानु-मइभेदेणं अहरसहा तहा करकम्मादी सचित्ताचित्त-भेदेणं नवगुत्ति-विराधनेन वा विभूसावत्तिएण वा परिग्गहंसुहुमंबादरंच तत्थ सुहुमंकप्पट्टगरक्खणममत्तो बादरं हिरन्नमादीणं गहणे धारणे वा राईभोयणं दिया गहियं दिया भुत्तं दिया गहियं राई भुतं राओ गहियं दिया भुत्तं, एवमादि। मू. (६२७) पिंडस्स जा विसोहि समितीओ भावणा तवो दुविहो । पडिमा अभिग्गहा वि य उत्तरगुण मो विययाहि ॥ मू. (६२८) -तत्थ पिंडविसोहिसोलस उग्गम दोसा सोलस उप्पायणाय दोसा उ । दस एसणाए दोसा संजोयणं-माइपंचेव ॥ मू. (६३०) - तत्थ उग्गम- दोसामू. (६३१) आहाकम्मुद्देसिय-पूईकम्मे य मीसजाए य। ठवणा पाहुडियाए पाओयर-कीय-पामिच्चे ।। मू. (६३२) परियट्टिए अभिहडे उब्भियन्ने मालोहडे इय । अच्छेने अनिसढे अज्झोयरए य सोलसमे॥ मू. (६३३) - इमे उप्पायणा-दोसा - मू. (६३४) धाई दूई निमित्ते आजीव-वनीमगे तिगिच्छाय। मू. (६२९) Page #60 -------------------------------------------------------------------------- ________________ अध्ययनं : ३, उद्देशक : मू. (६३५) मू. (६३६) मू. (६३७) कोहे माने माया लोभे य हवंति दस एए ॥ पुव्विं पच्छा-संथव-विजा-मंते य चुन्न जोगे य । उपायणाए दोसा सोलसमे मूल-कम्मे य ॥ - एसणादोसा - संकिय-मक्खिय-निक्खित्त-पिहिय-साहरिय-दायगुम्मीसे । अपरिणय- लित्त-छड्डिय एसण दोसा दस हवंति ।। भू. (६३८) तत्थुग्गमदोसे गिहत्थ समुत्थे उप्पायणा दासे साहुसमुत्थे एसणादोसे उभयसमुत्थे संजोयणा पमाणे इंगाले धूम कारणे पंचमंडलीय दोसे भवंति तत्थ संजोयणा-उवगरण भत्तपान-सभंतर बहि-भेएणं पमाणं । मू. (६३९) बत्तीस किर-कवले आहारो कुच्छि - पूरओ भणिओ । रागेणं सगालं दोसेण सधूमगं ति नायव्वं ॥ - कारणं मू. (६४०) मू. (६४१) वेयण - वेयावच्चे इरिय-ट्ठाए य संजम-ट्ठाए । तह पान - बत्तियाए छहं पुन धम्म- चिताए । नत्थि छुहाए सरिसिया वियणा भुंजेज्जा तप्पसमणट्ठा । छाओ वेयावच्चं न तरइ काउं अओ भुंजे ॥ पू. (६४२) मू. (६४३) इरियं पि न सोहिस्सं पेहाईयं च संजमं काउं । थामो वा परिहायइ गुणणऽनुपेहासु य असत्तो ॥ मू. (६४४) पिंडविसोही गया इयाणि समितीओ पंच तं जहा इरिया समिती भासा समिई एसणा-समिई आयाण भंड-मत्त-निक्खेवणा-समिती उच्चार- पास-वण- खेल - सिंधाण- जल्लपारिट्ठावणिया - समिती जहा गुत्तीओ तिन्नि-मण-गुत्ती वइ-गुत्ती तहा भावणाओ दुवालस तं जहा अनिच्चत्तभावना असरणत्त-भावना एगत्त-भावना-अन्नत्त-भावना असुइ-भावना विचित्त संसार-भावना क्रम्मासव-भावना संवर-भावना विनिजरा - भावना लोगवित्थरभावना धम्मं सुयक्खायं सुपनत्तं तित्थयरेहिं ति भावना तत्तचिंता भावना बोहि- सुदुल्लभा - जम्मंतर - कोडीहिं वित्ति भावना एवमादिथाणंतरेसुं जे पमायं कुजा से णं चारित्त कुसिले नेए । मू. (६४५) तहा तव-कुसीले दुविहे नेए बज्झ-तव-कुसीले अबिंभतरतवकुसीले य तत्थ जे केई विचित्त - अनसन ऊनोदरिया- वित्ती- संखेवण-रस-परिचाय - कायकिलेस-संलीणयाए त्ति छड्डाणेसुं न उज्जमेज्जा से णं बज्झ-तव- कुसीले तहा जे केइ विचित्तपच्छित्त-विनय-वेयावच्च-सज्झायझाण-उसम्मम्मि चेएसुं छट्टाणेसुं न उज्जमेज्जा से णं अमितर-तव- कुसीले मू. (६४६) तह पडिमाओ बारस तं जहा - १७९ मू. (६४७) मासादी सत्तता एग दुग ति-सत्तराइ दिणा तिनि । अहराति एगराती भिक्खू पडिमाणं बारसंग || मू. (६४८) तहा अभिग्गहा-दव्वओ खेत्तओ कालओ भावओ तत्थ दव्वे कुम्मासाइयं दव्वं गव्वं खेत्तओ गामे बहिं वा गामस्स कालओ पढम पोरिसिमाईसु भावओ कोहमाइसंपत्री जं Page #61 -------------------------------------------------------------------------- ________________ १८० महानिशीथ-छेदसूत्रम् -३/-/६४८ देहि इमं गहिस्सामि एवं उत्तर-गुणा संखेवओ सम्पत्ता सम्पत्तोय संखेवेणं चरित्तायारो तवायारो विसंखेवेणेहंतर-गओ तहा विरियायारो एएसुचेव जा अहाणी एएसुपंचसु आयाराइयारेसुंजं आउट्टियाए दप्पओपमायओ कप्पेणवा अजयणाए वाजयणाएवापडिसेवियंतंतहेवालोइत्ताण जमग्ग-विउ-गुरु-उवइसंति तं तहा पायच्छित्तं नाणु चरेइ एवं अट्ठारसण्हं सीलंग-सहस्साणं जं जत्थ पए पमत्ते भवेज्ञा से णं तेनं तेनं पमाय-दोसेणं कुसीले नेए। मू. (६४९)तहाओसन्नेसुजाणे नित्थं लिहीझइपासत्थेनाणामदीणं सच्छंदे उस्सुत्तुमग्गगामी सबले नेत्थं लिहिज्जति गंथ-वित्थरभयाओ भगवया उण एत्थं पत्थावे कुसीलादी महया पबंधेणं पत्रविए एत्थं च जा जा कत्थइ अन्नन्नवायणा सा सुमुणिय-समय-सारेहिंतो पओसेयव्वा जओ मूलादरिसे चेव बहु गंथं विप्पणटुं तहिं च जत्य संबंधानुलग्गं गंथं संबज्झइ तत्थ तत्थ बहुएहिं सुयहरेहिं सम्मिलिऊणंसंगोवंग-दुवालसंगाओसुय-समुद्दाओअन्न-मन्न-अंग-उवंग-सुयक्रोधअज्झयणुद्देसगाण समुच्चिणिऊणं किंचि किंचि संबज्झमाणं एत्थं लिहियं न उन सकव्वं कयं ति मू. (६५०) पंचेए सुमहा-पावे जे न वज्जेज्ज गोयमा । संलावीहिं कुसीलादी ममिही सो सुमती जहा!। मू. (६५१) भव-काय-द्वितीए संसारे घोर-दुक्ख-समोत्थओ। अलभंतो दसविहे धम्मे बोहिमहिंसाइ-लक्खणे ॥ मू. (६५२) एत्थं तु किर-दिद्वंतं संसग्गी-गुण-दोसओ। रिसि-भिल्ला समलासे णं निष्फन्नं गोयमा मुणे ।। मू. (६५३) तम्हा कुसीलसंसग्गी सब्बोवाएहिं गोयमा। वजेजा य हियाकंखी अंडज-दिटुंत-जाणगे। अध्ययनं-३ - समाप्तम् (अध्ययन-४-कुशील संसर्गी ) भू. (६५४) से भयवं कह पुन तेन समुइणा कूसील-संसग्गी कया आसी उ जीए अ एरिसे अइदारुणे अवसाने समक्खाए जेन-भव-कायट्टितीए अनोर-पारं भव-सायरं भमिही से वराए दुक्ख-संतत्ते अलभंते सव्वन्नुवएसिए अहिंसा-लक्खण खंतादि-दसविहे धम्मे बोहिं ति गोयमा णं इमे ते जहा-अस्थि इहेव भारहे वासे मगहा नाम जनवओ तत्थ कुसत्थलं नाम पुरं तम्मिय उवलद्ध-पुन-पावे सुमुणिय-जीवाजीवादि-पयत्ये सुमती-नाइल नामधेन्जे दुवे सहोयरे महिड्डीए सदगे अहेसि अहन्नया अंतराय-कम्मोदएणं वियलियं विहवं तेसिं न उणं सलत्त-परक्कम ति एवं तु अचलिय-सत्त-परकमाणं तेसिं अचंतं परलोग-भीरूणं विरय-कूड-कवडालियाणं पडिवन्नजहोवइट्ठ-दाणाइ-चउक्खंध-उवासग-धम्माणं अपिसलुणाऽमच्छरीणं अमायावीणं किं बहुना गोयमा ते उवासगाणं आवसहं गुणरयणाणं पभवा खंतीए निवासे सुयण-मेत्तीणं एवं तेसिं-बहुवासर-वन्नणिज्ज-गुण-रयणाणं पि जाहे असुह-कम्मोदएणं न पहुप्पए संपया ताहे न पहुप्पंति अट्ठाहिया महिमादओइट्ठदेवयाणंजहिच्छिए पूया-सक्कारे साहम्मिय-सम्माणेबंधुयण-संववहारे य।। भू. (६५५) अह अनया अचलंतेसुं अतिहि-सक्कारेसुं अपूरिजमाणेसुं पणइयण-मनोरहेसुं For Page #62 -------------------------------------------------------------------------- ________________ अध्ययनं : ४, उद्देशकः १८१ विहइंतेसु य सुहिसयणमित्त बंधव-कलत्त-पुत्त-नत्तुयगणेसुं विसायमुवगएहिं गोयमा चिंतियं तेहिं सट्टगेहिं तं जहामू. (६५६) जा विहवो ता पुरिसस्स होइ आणा-वडिच्छओ लोओ। गलिओदयं घनं विजुला वि दूरंपरिच्चइ ।। मू. (६५७) एवं-चिंतिऊणावरोप्परं भणिइमारद्धे तत्थ पढमोमू. (६५८) पुरिसेन मान-धन-वजिएण परिहीण भागधिज्जेणं । ते देसा गंतव्वा जत्य स-वासा न दीसंति।। मू. (६५९) -तहा बीओमू. (६६०) जस्स धनं तस्स जनो जस्सत्थो तस्स बंधवा बहवे । धन-रहिओ हु मनूसो होइ समो दास-पेसेहिं ।। मू. (६६१)अह एवमवरोप्परं संजोजेऊण गोयमा कयं देसपरिचाय-निच्छंय तेहिं ति जहा वच्चामो देसंतरंति तत्थ णं कयाई पुजंति चिर-चिंतिए मनोरहे हवइय पव्वजाए सए संजोगो जइ दिवो बहुमन्नेजा जाव न उज्झिऊणंतं कमागयं कुसत्थलं पडिवन्नं विदेसगमनं । मू. (६६२) अहन्नया अनुपहेणं गच्छमाणेहिं दिहा तेहिं पंच साहुणो छटुं समणोवासगं ति तओ भणियंनाइलेणजहा-भो सुमती भद्दमुह पेच्छ केरिसो साहु सत्यो ता एएणंचेव साहु-सत्थेणं गच्छामो जइ पुणो वि नूनं गंतव्वं तेन भणियं एव होउ त्ति तआ सम्मिलिया तत्थ सत्ते-जावणं पयाणगंवहंति तावणंभणिओसुमतीनातिलेणंजहाणंभद्दमुहमएहरिवंस-तिलय-मरगयच्छविणो सुगहिय-नामधेनस्स बावीसइम-तिस्थगरस्स णं अरट्टनेमि नामस्स पाय-मूले सुहनिसन्त्रेणं एवमवधारियं आसी जहाजे एवंविहे अनगार-रूवे भवंतिते य कुसीलेजेय कुसीले ते दिट्ठीए वि निरक्खिउंन कप्पंति ता एते साहुणो तारिसे मणागंन कप्पए एतेसिं समं अम्हाणं गमन-संसग्गी ता वयंतु एते अम्हे अप्पमसत्थेणं चेव वइस्सामो न कीरइ तित्थयर-वयणस्सातिवक्कमो जओणं ससुरासुरस्सा वि जगस्स अलंघणिज्जा तित्थयर-वाणी अन्नं च-जाव एतेहिं समं गम्मइ ताव णं चिट्ठउ ताव दरिसणं आलावादी नियमा भवंति ता किमम्हेहिं तित्थयर-वाणिं उल्लंघित्ताणं गंतव्वं रूवं तमनुभाणिऊणं तं सुमति हत्थे गहाय निव्वडिआल्ल नाइलो साहु-सत्थाओ। मू. (६६३)निविट्टो यचक्खु-विसोहिए फासुग-भभू-पएसे तओ भणियं सुमइणा जहा मू. (६६४) गुरूणो माया-वित्तस्स जेट्ट-भाया तहेव भइनीणं । जत्तुत्तरं न दिज्जइ हा देव भणामि किं तत्थ ।। मू. (६६५) आएसमवीमाणं पमाणपुच्वं तह त्ति नायव्वं । मंगुलममंगुल वा तत्थ वियारो न कायव्वो॥ मू. (६६६) नवरं एत्य य मे दायव्वं अज्ज-मुत्तरमिमस्स । खर-फरुस-कक्कसाऽनिट्ट-दुट्ट-निहर-सरेहिं तु ।। मू. (६६७) अहवा कह उत्थल्लउ जीहा मे जेट्ट-भाउणो पुरतो। जस्सुच्छंगे विनियंसणो हं रमिओऽसुइ-विलित्तो।। मू. (६६८) अहवा कीस न लज्जइ एस सयं चेव एव पभणंतो। Page #63 -------------------------------------------------------------------------- ________________ १८२ महानिशीथ - छेदसूत्रम् - ४ /-/ ६६८ जदं नु कुसीले एते दिट्ठीए वी न दट्ठव्वे ॥ मू. (६७०) मू. (६६९) साहुणी त्ति जाव न एवइयं बायर ताव णं इंगियागार-कुसलेणं मुणियं नाइलेणंजहा णं अलिय-कसाइओ एस मनगं सुमती ता किमहं पडिभणामि त्ति चिंतिउं समाढत्तो । कज्रेण विना अंकडे एस पकुविओ हु तव संचिट्ठे । संपइ अनुनिज्जंतो न याणिमो किं च बहु मन्ने ॥ ता किं अनुनेमिमिणं उयाहु बोलउ खणद्धतालं वा । जेनुवसमिय-कसओ पडिवज्जइ तं तहा सव्वं ॥ अहवा पत्थावमिणं एयस्स वि संसयं अवहरेमि । एस न याणइ भद्द जाव विसेसं नपरिकहियं ॥ - त्ति चिंदिऊणं भणिउमाढत्तो । मू. (६७१) मू. (६७२) पू. (६७३) - भू. (६७४) मू. (६७५) नो देमि तुभ दोसं न यावि कालस्स देमि दोसमहं । - बुद्धी सहोरा वि भणिया पकुप्पंति ॥ जीवाणं चिय एत्थं दोसं कम्मट्ठ-जाल-कसियाणं । जे चउगइ-निफिडणं हि ओवएसं न बुज्झति ॥ मू. (६७६) घन- राग-दोस- कुग्गाह-मोह-मिच्छत्त-खवलिय-मणाणं । भाइ विसं कालउड हिओबएसामय पइन्नं ति ।। पू. (६७७) एवमायन्निऊण तओ भणियं सुमइणा जहा- तुमं चैव सत्यवादी भणसु एयाई नवरं न जुत्तमेयं जं साहूणं अवन्नवायं भासिज्जइ अन्नं तु-किं न पेच्छसि तुमं एएसि महानुभागाणं चेट्ठियं छट्ट-ट्टम - दसम दुवालस-मास-खमणाईहिं आहारग्गहणं गिम्हायवणट्ठाए वीरासण-उक्कुड्डुयासण-नाणाभिग्गह-धारणेणं च कट्ठ-तवोनुचरणेणं च पसुक्खं मंस-सोणियं ति महाउवासगो सि तुमं महा-भासा समिति विइया तए जेणेरिस-गुणोवउत्ताण पि महानुभागाणं साहूणं कुसीले त्ति नामं संकप्पियंति तओ भणियं नाइलेणं जहा मा वच्छ तुमं एतेनं परिओसमुवयासु जहा अहयं "सवारेणं परिमुसिओ अकाम-निज्जराए वि किंचि कम्मक्खयं भवइ किं पुन जं बाल-तवेणं ता एते बाल-तवस्सिणो दट्ठव्वे जओ णं किं किंचि उस्सुत्तमग्गयारित्तमेएसि पइसे अन्नं च वच्छ सुमइ नत्थि ममं इमाणोवरिं को वि सुहुमो वि मनसावि उ पओसो जेणाहमेएसिं दोस- गहणं करेमि किं तु मए भगवओ तित्थयरस्स सगासे एरिसमवधारियं जहा कुसीले अदट्ठव्वे ताहे भणियं सुमइणा जहा जारिसोतुमं निबुद्धीओ तारिसो सो वि तित्थयरो जेन तुज्झमेयं वायरियं ति तओ एवं भणमाणस्स सहत्थेणं झंपिय मुह-कुहरं सुमइस्स नाइलेणं भणिओ य जहा भद्दमुह मा जग्गेक-गुरुणो तित्थयरस्सासायणं कुणसु मए पुन भणसु जहिच्छियं नाहं ते किंचि पडिभणामि तओ भणियं सुमइणा जहा जइ एते वि साहुणो कुसीला ता एत्थं जगे न कोई सुसीलो अत्थि तओ भणियं नाइलेणं जहा भद्दमुह सुमइ एत्थं जयालंघणिज्ज वक्कस्स भगवओ वयणमायरेयव्वं जं चऽत्थिक्कयाए न विसंवयेज्जानो णं बालतवस्सीणं चेट्ठियं जओ णं जिनयंदवयणेणं नियमओ ताव कुसीले इमे दीसंति पव्वज्जाए-गंधं पि नो दीसए एसिं जेणं पेच्छ पेच्छ तावेयस्स साहुणो बिइज्जियं मुहनंतगं Page #64 -------------------------------------------------------------------------- ________________ अध्ययन : ४, उद्देशक: १८३ दीसइ ता एस ताव अहिंग-परिग्गह-दोसेणं कुसीलो न एवं साहूणं भगवयाऽऽइद जमहियपरिग्गह-विधारणं कीरेता वच्छ हीन-सत्तोऽहन्नो एसेवं मनसाज्झवसे जहा जइ ममेयं मुहनंतगं विप्पणस्सिहिइ ता बीयं कत्थ कहं पावेजानएवंचिंतेइमूढोजहा-अहिगाऽनुवओगोवही-धारणेणं मझंपरिग्गह-वयस्स भंग होही अहवा किं संजमेऽभिरओ___ एस मुहनंतगाअइसंजमोवओगधम्मोवगरणेणं वीसीएज्जा नियमओ न विसीए नवरमत्तानयं हीन-सत्तोऽहमिइपायडेउम्मग्गायरणंचपयंसेइपवयणंच मइलेइत्तिएसोउनपेच्छसिसामनचत्तो एएणं कल्लं तीए विनियंणाइइत्तीए अंगयढि निज्झाइऊणं जं नालोइयं न पडिकतं तं किं तए न विन्नायं एस उ न पेच्छसि पवढ-विष्फोडग-विम्हियाणणो एतेनं संपयं चेव लोयट्ठाए सहत्येणमदिन-छार-गहणं कयं तए वि दिट्ठमेयं ति एसो उ न पेच्छसि संघडिय कल्लो एएणं अनुग्गए सूरिस उठेह वच्चामो उग्गयं सिरूयं तितया विहसियमिणं एसो उन पेच्छसीमेसिं जिट्ठ-सेहो एसो अज्ज रयणीए अनोवउत्तो पसुत्तो विद्युक्काए फुसिओ न एतेनं कप्प-कहणं कयंतहा पभाए हरियतण वासा-कप्पचलेणं संघट्टियंतहा बाहिरोदगस्स परिभोग कयं बीयकायस्सोवरेणं परिसक्किओ अविहिए एस खार-थंडिलाओमहुरंथंडिलंसंकमिओ तहा-पहपडिवन्नेण साहुणा कम-सयाइक्कमे इरियं पिक्कमियव्यं तहाचरेयव्वं तहा चिट्ठयव्वं तहा भासेयव्वं तहा सएयव्वं जहा छक्कायमइगयाणं जीवाणं सुहुम-बायर-पज्जत्तापजत्त-गमागम-सव्वजीवपाणभूय-सत्ताणंसंघट्टण-परियावण-किलामणोद्दवणं वा न भवेजा ता एतेसिं एवइयाणं एयस्स एक्कमवी न एत्थं दीसए जंपुन मुहनंतगं पडिलेहमाणो अज्जं मए एस चोइओ जहा एरिसंपडिलेहणं करे जेणं वाउक्कायं फडफडस्स संघट्टेजा सारियं च पडिलेहणाए संतियं कारियं ति जस्सेरिसं जयणं एरिसं सोवओगं हुंकाहिसि संजयमं न संदेहं जस्सेरिसमाउत्तत्तणं तुझंति एत्यं च तए हं विणिवारिओ जहा णं मूगोवाहि न अम्हाणं साहूहिं समं किंचिभणेयव्वं कप्पे ता किमेयं ते विसुमरियंता भद्दमुह एएणं समंसंजम-स्थनंतराणं एगमवि नोपरिक्खियंताकिमेससाहूभणेजा जस्सेरिसंपमत्तत्तणंनएस साहुजस्सेरिसंनिद्धम्म-समपलत्तणं भद्दभुह पेच्छ पेच्छ सूणो इव नित्तिंसो छक्काय-निमद्दणो कहाभिरमे एसोअहवा वरं सूणो जस्स णं सुहुमं विनियम-वय-भंगं नो भवेज्जा एसो उ नियम-भंग करेमाणो केणं उवमेज्जा ता वच्छं सुमइ भद्दमुह न एरिस कत्तव्वायरणाओ भवंति साहू एतेहिं च कत्तव्वेहिं तित्थयर-वयणं सरेमाणो को एतेसिं वंदनगमवि करेजा अन्नं च एएसिं संसग्गेणं कयाई अम्हाणं पि चरण-करणेसुं सिढिलतं भवेजा जे णं पुणो पुणो आहिंडेमो घोरं भवपरंपरं तओ भणियं सुमइणा जहा - ___ जइ एए कुसीले जई सुसीले तहा विमए एएहिं समं गंतव्वं जाव एएसिं समंपव्वजा कायव्वा जंपुन तुमं करेसि तमेव धम्मं नवरं को अज तं समायरिउं सक्का ता मुयसु करं मरू एतेहिं समं गंतव्वं जावर्ण नो दूरं वयंति से साहुणो ड्डित्त तओ भणियं नाइलेणं भद्दमुह सुमइनो कल्लाणं एतेहिं समंगच्छमाणस्स तुझंति अहयंचतुब्भंहिय-वयणंभणामिएवं ठिएजंचेव बहु-गुणंतमेवानुसेवयं नाहं ते दुक्खेणं धरेमि अह अन्नया अनेगोवाएहिं पि निवारिजंतो न ठिओ गओ सो मंद-भागो सुमती गोयमा पव्वइओ य अह अन्नया वचंतेनं मास-पंचगेणं आगओ-महारोरवो दुवा-लससंवच्छरिओदुभिक्खोतओते साहुणोतकालदोसेणं अनालोइय-पडिक्कते मरिऊणो-ववन्ने भूय Page #65 -------------------------------------------------------------------------- ________________ १८४ महानिशीथ-छेदसूत्रम् -४/-/६७७ जक्खरक्खस-पिसायादीणं वाणमंतरदेवाणं वाहणत्ताए तओ वि चविऊणं मिच्छजातीए कुणिमाहार-कुरज्झ-वसाय-दोसओ सत्तमाए तओ उबढिऊणं तइयाए चउदीसिगाए सम्मत्तं पाविहिंति तओ य सम्मत्तं-लंभ-भवाओ तइय-भवे छउरोसिन्झिहिंति एगो न सिज्झिहिइ जो सो पंचमगो सव्व-जेट्टो जओ णं सो एगंत-मिच्छ-दिट्ठी-अभव्यो य से भयलवं जेणं सुमती से भब्वे उयाहु अभब्वे गोयमा भव्वे से भयवं जइ-णं भव्वे ता णं मए समाणे कहिं समुप्पन्ने गोयमा परमाहम्मियासुरेसुं। मू. (६७८) से भयवं किं भलवेपरमाहम्मियासुरेसुंसमुपज्जइ गोयमा जे केई घर-राग-दोसमोह-मिच्छत्तोदएणंसुववसियंपिपरम-हिओवएसं अवमनेत्ताण दुवालसंगच सुय-नाणमप्पमाणी करीअअयामित्तायसमय-सब्भावअनायारंपसंसियाणं तमेव उच्छपेजा जहासुमइणा उच्छप्पियं न भवंति एए कुसीले साहुणो अहाणं एए वि कुसीले ता एत्यं जगे न कोई सुसीलो अस्थि निच्छियं मए एतेहिं समं पवजा कायव्वा तहा जारिसो तं निबुद्धीओ तारिसो सो वि तित्थयरो त्ति एवं उच्चारेमाणेणं सेणंगोयमामहंतपितवमनुढेमाणेपरमाम्मियासुरेसुउववज्जेजा से भयवंपरमाहम्मिया सुरदेवाणं उबट्टे समाणे से सुमती कहिं उवजेजा गोयमातेनंमंद-भागेणंअनायार-पसंसुच्छप्पनंकरेमाणेणंसम्मग्ग-पणासगंअभिनंदियंतकम्मदोसेणं-अनंत-संसारियत्तणमज्जियंतो केत्तिएउव्वाए तस्स साहेजा जस्स णं अणेग-पोग्गल-परियट्टेसु वि नस्थि चउगइ-संसाराओ अवसानं ति तगा तगा वि संखेवओ सुणसु गोयमाइणमेव जंहुद्दीवे दीवं परिक्खिविऊणं ठिए जे एस लवणजलही एयस्स णंजंठामं सिंधूमहानदी पविट्ठा तप्पएसाओ दाहिणेणं दिसाभगोणं पणपन्नाए जोयणेसु वेइयाए मझंतरं अस्थि पडिसंताव-दायगं नाम अद्धतेरस-जोयण-पमाणं हथिकुभायारं थलं तचस्स य लवण-जलोवरेणं अछुट्ट-जोयणाणी उस्सेहो तहिं चणं अचंत-घोर-तिमिसंघयाराओ घडियालगसंठाणाओसीयालीसंगुहाओतासुंचणंजुगंजुगेणं निरंतरेजलयारीणोमनुयापरिवसंति ते यवन-रिसभ-नाराय-संघयणे महाबलपरक्कमे अद्धतेरस-रयणी-पमाणेणं संखेज-वासाऊमहुमन्ज-मंसप्पिए सहावओइत्थिलोले परम-दुव्बन्न-सुइमाल-अनिट्ठ-खर-फरुसिय-तनू मायंगवइकयमुहे सीह-घोरदिट्ठी-कयंत-भीसणे अदाविय पट्टी असणि व्व निदुर-पहारी दप्पुद्धरे य भवंति तेसिं ति जाओ अंतरंड-गोलियाओ ताओ गहाय चमरीणं संतचिअहिं सेय-पुंछवालेहि गुंधिऊणं जे केइ उभय-कन्नेसुं निबंधिऊण महग्घुत्तम-जच्च-रयणत्थी सागरमनुपसिवेजा सेणंजलहत्यि-महिस-गोहिग-मयर-महामच्छ-तंतु-सुंसुमार-पभितीहिंदुट्ठ-सावतेहिं अमेसिए चेव सव्वं पि सागर-जलं आहिडिऊण जहिच्छाए जच्च-रयण-संगहं दारुणं दुक्खं पुवज्जिय रोद्दकम्म-वसगाअनुभवंति से भयवंकेण अद्वेणंगोयमा तेसिंजीवमाणाणंकोस-मज्झेताआगोलियाओ गहेउंजे जया उण ते धिप्पंति तया बहुविहाहिं नियंतणाहिं महया साहसेणं सन्नद्ध-बद्ध-करवालकुंत-चक्काइ-पहरणाडोवेहिंबहु-सूर-धीर-पुरिसेहिं बुद्धीपुव्वगेणं सजी-विय-डोलाए धेपंति तेसिं चधेप्पमाणाणंजाइंसारीर-माणसाइंदुक्खाइंभवंतिताइंसव्वेसुंनारय-दुक्खेसुजइपरंउवमेजा से भयवं को उन ताओ अंतरंड-गेलियाओ गेण्हेजा गोयमा तत्तेव लवण-समुद्दे अस्थि रयण-दीवं नाम अंतर-दीवं तस्सेव पडिसंताव-दायगाओ थलाओ एगीतसाए जोयण-सएहिं तं निवासिणो मनुया भवंति भयवंकयरेणंपओगेणंखेत्त-सभाव-सिद्ध-पुव्वपुरिस-सिद्धेणंच विहाणेणं सेभयवं Page #66 -------------------------------------------------------------------------- ________________ अध्ययन : ४, उद्देशक: १८५ कयरे उन से पुच-पुरिस-सिद्धे विही तेसिं ति गोयमा तहियं रयण-दीवे अस्थि वीसं-एगूण-वीसं अट्ठारस, दसट्ट-सत्तधनू-पमाणाई घरसंहाणाई वरवइर-सिला-संपुडाई ताइं च विघाडेऊणं ते रयणदीवनिवासिणो मनुया पुव्व-सिद्ध-खेत्त-सहाव-सिद्धेणं चेव जोगेणं पभूय-मच्छिया-महूए अभंतरओअचंत-लेवाडाइकाऊणंतओ तेसिंपक्क-मंस-खंडाणिबहूणिजच्च-महु-मज-भंडगाणि पक्खिवंति-- तओ एयाई करिय सुरुंद-दीह-महहुम-कट्टेहिं आरंभि-ताणं सुसाउ-पोराण-मज्ज-मच्छिगा महुओ यपडिपुन्ने बहूए लाउगे गहाय पडिसंतावदायग-थ-लमागच्छंति जावणंतत्थादए समाणे ते गुहावासिणो मनुया पेछंति ताव णं तेसिं रयणदीवग-निवासिमनुयाणं वहाय पडिधावंति तओते तेसिं य महुपडिपुन्नं लाउगंपयच्छिऊणं अब्भस्थ पओगेणंतंकट्ठ-जाणंजइणयर-वेगं दुवं खेविऊणरयणद्दीवाभिमुहं वच्चंति इयरे यतं महुमासादियं पुणो सुटुयरं तेसि पिट्ठीए धावंती ताहे गोयमाजावणं अच्चासन्नेभवंति तावणं सुसाउ-महु-गंध-दव्व-सक्कारिय-पोराण-मजं लाउगमेगं पमोत्तूणं पुणो विजइणयरवेगेणंरयणदीव-हुत्तोवचंतिइयरे यतंसुसाउ-महु-गंधदव्व-संसकरिय पोराण-मजामासाइयं पुणो सुदक्खयरे तेसि पिट्ठीए धाति पुणो वितेसिं महु-पडिपुत्र लाउगमेगं मुंचति एवं ते गोयमा महु-मज-लोलीए संपलग्गे तावाणयंति जाव न ते घरट्ट-संठाणे वइरसिलासंपुडे ता जाव णं तावइयं भू-भागं संपरावंति तावणं जमेवासन्नं वइरसिला संपुडं जंभायमाणपुरिसमुहागारं विहाडियं चिट्ठइ तत्थेव जाई महु-मज्ज-मंस-पडिपुत्राई समुद्धरियाई सेस-लाउगाई ताइंतेसि पिच्छमाणाणं ते तत्थ मोत्तूणं निय-निय-निलएसुवचंति इयरे यमहु-मज्ज-लोलीएजाव णंतत्थ पविसंतितावणं गोयमा जेतेपुव्व-मुक्के पक्क-मंस-खंडे जे यतेमह-मज-पडिपुत्रे भंडगेज च महूए चेवालित्तं सव्वं तं सिला-संपुडं पेक्खंति ताव णं तेसिं महंत परिओसं महंत तुढेि महंतं पमोदंभवइ एवं तेर्सि महु-मज-मंस परिभुजेमाणेणंजावणं गच्छंति सत्तह-दस-पंचेव वा दिनानि तावणंतेरयणदिव-निवासी-मनुया एगे सन्नद्ध-बद्ध-साउह-करग्गातं वइरसिलं वेढिऊणं सत्तठ्ठपंतीहिंणं ठंति अन्ने तं घरट्ट-सिला-संपुडमायालित्ताणं एग मेलंति तम्मिय मेलिजमाणे गोयमा जइणंकहिंचितुडितिभागओतेसिं एक्कस्सदोहंपिवा निप्फेडं भवेजातओतेसिं रयणदीवनिवासिमनुयाणं स-विडवि-पासाय-मंदिरस्स चुप्पयाणं तक्खणा चेव तेसिं हत्था संघार-कालं भवेजा एवं तु गोयमा तेसिं-तेनं-बज-सिला-घरट्ट-संपुडेणं गिलियाणंपि तहियं चेव जाव णं सव्वढिए दलिऊणं न संपीसिए सुकुमालिया य ताव णं तेसिं नो पाणाइक्कम भवेजातेय अट्ठी वइरमिव दुद्दले तेसिंतु तत्थय वइर-सिला-संपुडं कण्हग-गोणगेहि आउत्तमादरेणं अरहट्ट-घरट्ट-खर-सण्हिग-चककमिव परि-मंडल भमालियंतावणं खंडंति जावणं संवच्छरंताहे तंतारिसं अचंत-घोर-दारुणं सारीर-माणसं महा-दुक्ख-सन्निवायं समनुभवेमाणामं पाणाइक्कम भवइ तहा वि ते तेसिं अट्ठिगे नो फुडंति नो दो फले भवंति नो संदलिजंति नो विद्दलिजंति नो धपधरिसंति नवरं जाई काइं वि संधि-संधाण-बंधनाइं ताई सव्वाइं विच्छ्डेत्ता णं विय जज्जरी भवंति तओ णं इयरुवल-घरट्टस्सेव परिसवियं चुन्नमिव किंचि अंगुलाइयं अट्टि-खंडं दणं ते रयणदिवगे परिओसमुब्वहंते सिला-संपुडाइंउच्चियाडिऊणं ताओअंतरंड-गोलियाओगहायजे Page #67 -------------------------------------------------------------------------- ________________ १८६ महानिशीथ-छेदसूत्रम् -४/-/६७८ स्थ तुच्छहणे ते अनेग-रित्य संघाएणं विक्किणंति एतेनं विहाणेणं गोयमाते रयणदीव-निवासिणो मनुया ताओ अंतरंड-गोलियाओ गेहंति से भयवं कहं ते वराए तं तारिसं अचंतघोर-दारुणसुदूसहंदुक्ख-नियरंविसहमाणो निराहार-पानगेसंवच्छरंजावपाणे विधारयंतिगोयमा सकयकम्मानुभावओ सेसं तु पण्हावागरणवुद्ध विवरणादवसेयं । म. (६७९) से भयवंतओ वी मए समाणे से सुमती जीवे कहं उववायं लभेजा गोयमा तत्थेव पिसंतावदायगथले तेनेव कमेणं सत्त-भवंतरे तओविदुट्ठ-साणेतओविकण्हे तओ विवाणमंतरे तओ विं लिबत्ताए वणस्सईए तओ विमणसुएसुंइस्थित्ताए तओ विछट्ठीए तओ वि मनुयत्ताए कुट्ठी तओ विवानमंतरे तओ वि महाकाए जूहाहिवती गए तओ विमरिऊणं मेहुणासत्तेअनंतवणप्फतीएतओ विअनंत-कालाओमनुएसुसंजाएतओ विमनुए महानेमित्ती तओ विसत्तमाए तओ वि महामच्छे चरिमोयहिम्मितओ सत्तमाए तओ विगोणे तओ वि मनुए तओ वि विडवकोइलियं तओ विजलोयं विमहामछे तओ वितंदुलमच्छे तओ विसत्तमाए तओ विरासहे तओ विसाणे तओ वि किमी तओ विदुरे तओ वितेउ-काइए तओ वि कुंथू तओ वि महुयरे तओ वि चड़ए तओ विउद्देहियंतओ वि वणप्फतीएतओ विअनंत कालाओमनुएसुइत्थीरयणं तओवि छट्ठीए तओ कणेरु तओ वि वेसामंडियं नाम पट्टणं-तत्योवज्झाय-गेहासन्ने लिबत्तेणं वणस्सई तओ वि मनुएसुं खुज्जित्थी जआ वि मनुयत्ताए पंडगे तओ वि मनुयत्तेणं दुग्गए तओ वि दमए तओ वि पुढवादीसुंभव-काय-हितीए पत्तेयं तओमनुए तओ बाल-तवस्सी तओवाणमंतरेतओ विपुरोहिए तओविसत्तमीएतओ विमच्छेविसत्तमाए तओविगोणे तओ विमनुए महासम्मद्दिट्टी ए अलविरए चक्कहरे तओ पढमाए तओ वि इब्भे तओ वि समणे अनगारे तओ वि अनुत्तरसुरे तओ वि चक्कहरे-महा-संघयणी भवित्ता णं निम्विन्न-काम-भोगे जहोवइट्ट संपुन्नं संजमं काऊण गोयमा सेणं सुमइ-जीवे परिनिव्वुडेजा। मू. (६८०)तहा यजेभिक्खूवा भिक्खूणीवा परपासंडीणं पसंसं करेज्जाजेया विणंनिण्हगाणं पसंसं करेजा जेणं निण्हगाणंअनुकूलं भासेजा जेणंनिण्हगाणंआययणंपविसेजा जेणंनिण्हगाणं गंध-सत्थ-पयक्खरं वा परूवेजा जेणं निण्हगाणं संतिए काय-किलेसाइए तवे इवा संजमे इ वा नाणे इ वा विन्नाणे इवा सुए इ वा पंडिच्चे इ वा अभिमुह-मुद्ध-परिसा-मज्झ-गए सलाहेजा से वि यणं परमाहम्मिएसुं उववजेजा जहा सुमती। __ मू. (६८१) से भयवंतेनं सुमइ जीवेणं तत्कालं समणतं अनुपालियंतहा वि एवंविहेहिनारयतिरिय-नरामर विचित्तोवाएहिं एवइयं संसाराहिंडणंगोयमाणंजमागम-बाहाएलिगग्गहणं कीरइ तंदंभमेव केवलं सुदीहसंसारहेऊभूयं नोणं तं परियायं संजमे लिक्खइतेनेव य संजमंदुक्करं मन्ने अन्नं च समणत्ताए एसे य पढमे संजम-पए जंकुसील-संसग्गी-निरिहरणं अहाणं नो निरिहरेता संजममेव न ठाएजाता तेनं सुमइणा तमेवायरियं तमेव पसंसियतमेव उस्सप्पियंतमेव सलाहियं तमेवाणुट्टियं ति एयं च सुत्तमइक्कमित्ताणं एत्थं पए जहा सुमती तहा अन्नेसिमवि सुंदर-विउरसुदंसण-सेहरणीलभद्दा-सभोमे य-खग्गधारीतेनग-समण-दुईत-देवरक्खिय-मुनि-नामादीणं को संखाणं करेजा ता एयमटुं विइत्ताणं कुसीलसंभोगे सब्बहा वाजणीए। मू. (६८२) से भयवं किं ते साहुणो तसंसणं नाइल-सहगस्स छंदेणं कुसीले उयाहु आगम ___ Page #68 -------------------------------------------------------------------------- ________________ अध्ययनं:४, उद्देशक: १८७ जुत्तीए गोयमा कहं सड्ढगस्स वारयस्सेरिसो सामत्यो जोणंतुसच्छंदत्ताए महानुभावाणं सुसाहूणं अवन्नवायंभासे तेनं सडगेण हरिवसं-तिलय मरगयच्छविणोबावीसइ-धम्म-तित्थयर-अरिट्ठनेमि नामस्स सयासे वंदन-वत्तियाए गहणं आयारंगं अनंत-गमपञ्जवेहिं पन्नविजमाणं समवधारियं तत्य यछत्तीसं आयारे पन्नविजंति तेसिंचणंजे केइसाहूवा साहुणी वा अन्नयरमायारमइक्कमेजा से णं गारत्थीहिं उवमेयं अहन्नहा समनुढे वाऽऽयरेज्जा वा पन्नवेज्जा वा तओ णं अनंत-संसारी भवेजा ता गोयमा जेणं मुहनंतगं अहिगं परिग्गहियं तस्स ताव पंचम महब्वयस्स भंगो जे णंतु इत्थीए अंगोवगाईनिज्झाइऊण नालोइयं तेनं तु बंभचेरगुत्ती विराहियातबिराहणेणं जहा एगदेसदवोपडोदड़ो भन्नइ तहाचउत्थ-महव्वयंभगंजेणंयसहत्थेणुप्पाडिऊणादिन्ना भूई पडिसाहिया तेनं तु तइय-महव्वयं भग्गंजे नय अनुग्गओविसूरिओउग्गओ भणिओ तस्स यबीय-वयं भग्गं जेणं उ न अफासुगोदगेण अच्छीणि पहोयाणि तहा अविहीए पहथंडिल्लाणं संकमणं कयं बीयं कायंच अकंतं वासा-कप्पस्स अंचलग्गेणं हरियं संघट्टियं विजूए फूसिओ मुहनंतगेणं अजयणाए फडफडस्स वाउक्कायमुदीरियं तेणं तु पढम-वयं भग्गं तब्नंगे पंचण्हे पि महब्बयाणं भंगो कओ ता गोयमा आगमजुत्तीए एते कुसीला साहुणोजे इणं उत्तरगुणाणं पि भंग न इ8 किं पुन जं मूलगुणाणं से भयवंता एय नाएणं वियारिऊणं महब्बए घेतब्वे गोयमा इमे अढे समढे से भय केणं अटेणं गोयमा सुमने इ वा सुसावएइवान तइयं भयंतरं अहवा जहोवइ8 सुसमणत्तमनुपालिया अहाणंजहोवइहसुसावगत्तमनुपालियानोसमणोसुसमणत्तमइयरेज्जानो सावए सावगत्तमइयरेजा निरइयारं वयं पसंसे तमेव य समनुढे नवरं जे समणधम्मे से णं अच्चंत-घोर-दुच्चरे तेनं असेसकम्मक्खयं जहन्नेणं पि अटुं भवब्मंतरे मोक्खो इयरेणं तु सुद्धणं देव-गई सुमानुसत्तं वा सायपरंपरेणं मोक्खो नवरं पुणो वि तं संजमाओ ता जे से समण-धम्मे से अवियारे सुवियारे पन्न वियारे तह त्ति मनुपालिया उवासगाणं पुन सहस्साणि विधाने जो जं परिवाले तस्साइयारं च न भवे तमेव गिण्हे। मू. (६८३) से भयवं सो उन नाइल-सहगो कहिं समुप्पन्नो गोयमा सिद्धीए से भयवं कहं गोयमा ते णं महानुभागेणं तेसिं कुसीलाणं संसग्गि नितुडेउणं तीए चेव बहु सावय-तरु-संडसंकुलाए घोर-कंताराडबीए संव-पाव-कलिमल-कलंक-विप्पमुक्कतित्थयर-वयणपरमहियंसुदुल्लहं भवसएसुं पित्ति कलिऊणं अच्चंत-विसुद्धासएणं फासुद्देसम्मि निप्पडिकम्मं निरइयारं पडिवन्नं पडिवन्नं पायवोगमनमनसनंतिअहन्नयातेमेवपएसेणं विहरमाणोसमागओ तित्थयरोअरिहनेमी तस्स यअनुग्गहवाएतेनेयअचलिय-सत्तो भव्दसत्तोत्तिकाऊणंउत्तिमट्ठ-पसाहणी कयासाइसया देसनातमायन्नमाणोसजल-जलहर-निनाय-देव-दुंदुही-निग्धोसं तित्थयर-भारइंसुहन्झवसायमपरो आरूढो-खवग-सेढीए अउव्वकरणेणं अंतगड-केवली-जाओ एते णं अटेणं एवं वुच्चइ जहा णं गोयमा सिद्धीए ता गोयमा कुसील संसग्गीए विपहियाए एवइयं अंतरं भवइ त्ति। अध्ययन-४ - समाप्तम् o-x---x-० म. (अत्र चतुर्थाध्ययने बहवः सैद्धान्तिकाः केचिदालापकान्नसम्यक् श्रद्दधत्येद तैर श्रद्धानेरस्माकमपिनसम्यक् श्रद्धानं इत्याह हरिभद्रसूरिः न पुनः सर्वमेवेदं चतुर्थाध्ययनं अन्यानि वा अध्ययनानि अस्यैव कतिपयैः परिमितैराला Page #69 -------------------------------------------------------------------------- ________________ महानिशीथ - छेदसूत्रम् - ५/-/६८४ पर श्रद्धानमित्यर्थः यत् स्थान समवाय- जीवाभिगम-प्रज्ञापनादिषु न कथंचिदमाचख्ये यथा प्रतिसंतापक-स्थलमस्ति तद्गुहावासिनस्तु मनुजास्तेषु च परमाडधार्मिकाणां पुनः पुनः सप्ताष्टवारान् यावदुपपातस्तेषां च तैः परमाऽ धार्मिकाणां पुनः पुनः सप्ताष्टवारान् यावदुपपातस्तेषां न तैर्दारुणैवैज्रशिला घरट्ट संपुटै-गिलितानां परिपीड्यमानानामपि संवत्सरं यावत् प्राणव्यापत्तिर्न भवतीति वृद्धवादस्तु पुनर्यथा तावदिदमार्षसूत्रं विकृतिर्न तावदत्र प्रविष्टय प्रभताश्चात्र श्रुतस्कंधे अर्थाः सुष्ठवतिशयेन सातिश- यानि गणधरोक्तानि चेह वचनानिर्य तदेवं स्थिते न किंचिदाशंकनीयम् इति) ०-x-0-x - 0 १८८ अध्ययनं ५ नवनीत सारं - - एवं कुसीलं संसगिंग सव्वोवाएहिं पयहिउं । उम्मग्ग-पट्ठियं गच्छं जे वासे लिंग-जीविण ।। से णं निव्विग्घमकिलिट्ठ सामन्नं संजमं तवं । न लभेज्जा तेसिं याभावे मोक्खे दूरयरं ठिए । अत्थेगे गोयमा पाणी जे ते उम्मग्ग-पट्ठियं । पू. (६८४) पू. (६८५) पू. (६८६) मू. (६८७) मू. (६८८) मू. (६८९) गच्छं संवासइत्ताणं भमती भव-परंपरं ॥ जामद्ध- जाम-दिन- पक्खं मासं संवच्छरं पिवा । सम्मग्ग-पट्ठिए गच्छे संवसमाणस्स गोयमा ॥ लीलायऽलसमाणस्स निरुच्छाहास्स धीमणं । पेक्खो वक्खीए अन्नसुं महानुभागाणं साहुणं ॥ उज्जमं सव्वथामेसुं घोर-वीर-तवाइयं । ईसक्खा - संक-भय-लज्जा तस्स वीरियं समुच्छले ॥ वीरिएणं तु जीवस्स समुच्छलिएण गोयमा । जम्मंतरक पावे पाणी हियएण निट्ठवे ॥ तम्हा निउणं मइ भालेउं गच्छं संमग्गपट्ठियं । निवसेज तत्थ आजम्मं गोयमा संजए मुणी ॥ पू. (६९०) मू. (६९१) भू. (६९२) से भयवं कयरे णं से गच्छे जे णं वासेज्जा एवं तु गच्छस्स पुच्छा जाव णं वयासी गोयमा जत्थणं सम-सत्तु-मित्त पक्खरे अच्चंत - सुनिम्मल- विसुद्धंत करणे आसायणा - भीरू सपरोवयारमब्युजए अच्चंत छज्जीव-निकाय- वच्छले सव्वालंबण-विप्पमुक्के अच्चंतमप्पमादी सविसेसबितिय-समय सब्भावेरोद्दट्ट ज्झाण-विप्पमुक्के सव्वत्य अणिगूहिय-बल-वीरिय-पुरिसकार-परक्कमे एतेनं संजती- कप्प-परिभोग-विरए एगंतेन धम्मंतराय-बल-वीरिय- पुरिसक्कार-परकमे एगंतेनं संजीती - कप्प- परिभोग-विरए एगंतेनं धम्मंतराम भीरू एगंतेनं तत्त-रुई एगंतेनं जहा सत्तीए अट्ठारसण्हं सीलंग-सहस्साणं आराहगे सयलमहन्निसाणुसमयमगिलाए जहोवइट्ठ-मग्ग- परूवए बहु-गुण- कलिए मग्गट्टिए सपरोवयारमब्भुज्जए अच्चंतं अखलिय-सीले महायसे महासत्ते महानुभागे नाण- दंसण-चरण- गुणोववेए गणी । मू. (६९३) से भयवं किमेस वासेज्जा गोयमा अत्येगे जे णं वासेज्जा अत्थेगे जे णं नो वासेज्जा से भयवं केणं अड्डेणं एवं बुच्चइ जहा णं गोयमा अत्थेगे जे णं आणा-विराहगे जे णं आणा-ठिए से Page #70 -------------------------------------------------------------------------- ________________ अध्ययन : ५, उद्देशकः १८९ णं सम्मइंसण-नाण-चरित्ताराहगेजे णं सम्मद्दसंण-नाण-चरित्ताराहगे से णं गोयमा अञ्चंत-विऊ सुपवरकम्मुज्जए मोक्खमग्गेजेय उणंआणा-विराहगे सेणंअनंतानुबंधी कोहे सेणंअनंतानुबंधीमाने से णं अनंतानुबंधी कइयवे से णं अनंतानुबंधी लोभे जे णं अनंतानुबंधी कोहा-इकसायचउक्के सेणंघण-राग-दोस-मोह-मिच्छत्त-पुंजेजेणंघन-राग-दोस मोह-मिच्छत्त-पुंजेसेणं अनुत्तरे घोर-संसारे समुद्दे जेणं अनुत्तर-धोर-संसार-समुद्दे सेणंपुणो पुणो जम्मंपुणो पुणो जरा पुणो पुणो मचूजेणं पणो पुणो जम्म-जरा-मरणे से न पुणो पुणो बहू भवंतर-परावते जेणं पुणो पुणो बहू भवंतर-परावत्ते सेणंपुणो पुणो चुलसीइ-जोणि-लक्खमाहिंडणं जेणंपुणो पुणो चुलसीइ-जोनिलक्खमाहिंडणं सेणं पुणो पुणो सुदूसहे घोर-तिमिसंधयारे रुहिर-चिलिच्चिल्ले वसापूय-वंत-पित्तसिंभ-चिक्खल्ल-दग्गंधासुइ-चिलण-जंवाल-केस किव्विसखरंट पडिपुन्ने अनिट्ठ-उब्बियणिजअइघोर-चंडमहारोबुदुक्खदारुणे गब्म-परंपरा-पवेसेजेणं पुणो पुणो दारुणे गब्म-परंपरा-पवेसे सेणं दुक्खे से णं केसे से णं रोगायंके से णं सोग-संतावुव्वेयगे जेणं दुक्ख-केस-रोगायंक-सोगसंतावुव्वेयगे सेणं अनिव्वुत्ती__ जेणंअनिव्वुत्ती से णंजहिट्ठ-मनोरहाणं असंपत्ती जेणंजहिट्ठमनोरहाणं असंपत्तीसेणं ताव पंचप्पयार-अंतराय-कम्मोदए जत्य णं पंचप्पयार-अंतराय-कम्मोदए तत्थ णं सव्व-दुक्खाणं अग्गनीभूए पढमेताव दारिद्देजेणंदारिद्देसेणंअयसब्भक्खाणअकित्ती-कलंकरासीणं मेलावगागमे जेणं'यसभखाण-अकित्ती-कलंक-रासीणं मेलावगागमे सेणंसयल-जण-लज्ञ्जणिज्जे निंदणिज्जे गरहणिजे खिसणिज्जे दुगुंछणिज्जे सव्व-परिभूए जीविएजेणंसव्व-परिभूएजीविएसेणंसम्मइंसणनाण-चारित्ताइगुणेहिं सुदूरयेरणं विप्पमुक्केचेवमनुयजम्मेअन्नहावा सव्व परिभूएचेवन भवेजा जेणं सम्मईसण-नाण-चरित्ताइ गुणेहिं सुदूरयरेणं विप्पमुक्केचेवन भवे सेणं अनिरुद्धसवदारत्ते चेवजेणं बहल-थूल-पावकम्माययणे जेणं बहल-थूल-पाव-कम्माययणे से णं बंधे से णं बंधी से णंगुत्ती सेणंचारगे सेणंसदमकल्लाणममगंल-जाले दुब्धिमोक्खे कक्खड-धन-बद्ध-पुट्ट-निकाइए कम्म-गंठि जे णं कक्खड-धन-बद्ध-पुट्ठ-निकाइय-कम्प-गंठी से णं एगिदियत्ताए बेइंदियत्ताए तेइंदियत्ताए चउरिं-दियत्ताएपंचेंदियत्ताए नारय-तिरिच्छ-कुमानुसेसुंअनेगविहं सारीर-माणसं दुक्खमनुभवमाणे णं वेइयव्वं एएणं अटेणं गोयमा एवं वुइ जहा जत्थेगे जेणं वासेजा अत्थेगे जेणं नो वासेजा। म. (६९४) से भयवं किं मिच्छते णं उच्छाइए गेइ गच्छे भवेजा गोयमा जे णं से आणाविराहगे गच्छे भवेजा से णं निच्छयओ चेव मिच्छत्तेणं उच्छाइए गच्छे भवेजा से भयवं कयरा उ न सा आणा जीए ठिए गच्छे आराहगे भवेजा गोयमा संखाइएहिं थाणंतरेहिं गच्छस्स णं आणा पन्नत्ता जीए ठिए गछे आराहगे भवेजा। मू. (६९५) से भयवं किंतेसिसंखातीताणं गच्छमेरा थाणंतराणंअस्थि केईअन्नयरेथाणंतरेणं जेणं उसग्गेणं वा अववाएण वा कह चियपमाय-दोसेणं असई अइक्कमेज्जा अइक्कतेनं वा आराहगे भवेजा गोयमा निच्छओ नस्थि से भयवं के णं अद्वेणं एवं वुच्चइ जहाणं निच्छयआ नस्थि गोयमा तित्थयरे णं ताव तित्थयरे तित्थे पुन चाउवन्ने समणसंघे से णं गच्छेसुं पइट्ठिए गच्छेसुं पि णं सम्मइंसण-नाण-चारितेपइटिएतेयसम्मइंसण-नाण चारित्तेपरमपुजाणंपुजयरे परम-सरन्नाणं Page #71 -------------------------------------------------------------------------- ________________ १९० महानिशीथ - छेदसूत्रम् - ५/-/६९५ सरन्ने परम-सेव्वाणं सेव्वयरे ताइं च तत्थ णं गच्छे अन्नयरे ठाणे कत्थइ विराहिजंति से णं गच्छे समग्ग-पणासए उम्मग्ग-देसए जे णं गच्छे सम्मग-पणासगे उम्मग्ग- देसए से णं निच्छयओ चेव अनाराहगे एएणं अड्डेणं गोयमा एवं बुच्चइ जहा णं संखादीयाणं गच्छ मेरा ठाणंतराणं जे णं गच्छे एगमन्नयरट्ठाणं अइकमेज्जा से णं एगंतेनं चेव आणाविराहगे । भू. (६९६ ) से णं भयवं केवइयं कालं जाव गच्छस्स णं मेरा पन्नविया केवतियं कालं जाव णं गच्छस्स मेरा नाइक्कमेयव्वा गोयमा जाव णं महायसे महासत्ते महानुभगे दुप्पसहे णं अनगारे ताव णं गच्छमेरा पन्नविया जाव णं महायसे महासत्ते महानुभागे दुप्पसहे अनगारे ताव णं गच्छामेरा नाइक्कमेयव्वा । मू. (६९७) से भयवं कयरेहि णं लिगेहि वइक्कमियमेरं आसादना-बहुलं उम्मग्ग-पट्ठियं गच्छं वियाणेजा गोयमा जं असंठवियं सच्छंदचारिं अमुनियसमयसब्भावं लिगोवजीविं पीढग फलहगपडिबद्धं अफासु- बाहिर- पानग- परिभोई अमुणिय-सत्तमंडली - धम्मं सव्वावस्सग-कालाइक्कमयारिं आवस्सग हाणिकरं ऊणाइरित्ता- वस्सगपवत्तं गणणा पमाण ऊणाइरित्तरयहरण-पत्तदंडगमुहनंतगाइ उवगरणधारिं गुरुवगरण- परिभोई उत्तरगणविराहगं गिहत्थछंदाणुवित्ताई सम्मानपवित्तं पुढवि दगागणि-वाऊ- वणफती - बीय-काय - तस-पान- बि-ति चउ-पंचेंदियाणं कारणे वा अकारणे वा असती पमाय-दोसओ संघट्टणादीसुं अदिट्ठ-दोसं आरंभ-परिग्गह- पवित्तं अदिन्नालोयणं विगहासीलं अकालयारिं अविहि-संगहिओवगहिय- अपरिक्खिय पव्वा वि उवट्ठाविय-असिक्खावियदस विह-विनय-सामायारिं लिगिणं इड्डि-रस- साया- गारव-जाइयमय- चउक्कसाय-ममकार-अहंकारकलि- कलह-झंझा- डमर - रोद्दट्टज्झाणोवगयं अठाविय- बहु-मयहरं दे देहि त्ति निच्छोडि-यकरं बहुदिवस-कय- लोयं विज्जा-मंत-तंत-जोग - जागाहिज्ज नेक्कबद्धकक्खं अवूढ-मूल जोग-निओगं दुक्कालाईआलंबणमासज्ज अकप्प कीयगाइपरिभुंजणसीलं जंकिं चि रोगायं कमालंबिय तिगिच्छाहिणंदणसीलं जं किं चि रोगायकमासीय दिय-तुयट्टण-सीलं कुसील संभासणाणु- वित्तिकरणसीलं अगीयत्थसुह-विणिग्गय - अनेग-दोस-पायड्डि-वयणाणुट्ठाण - सीलं असि धणुखग्ग-गंडिव - कोंत - चक्काइपहरणपरिग्गहिया-हिंडणसीलं साहुवेसुज्झिय अन्नवेस पवित्त- कयाहिंडणसीलं एवं जाव णं अद्भुट्ठाओ पयकोडिओ ताव णं गोयमा असंठवियं चेव गच्छं वाय-रेज्जा । पू. (६९८) तहा अन्ने इमे बहुप्पगारे लिंगे गच्छस्स णं गोयमा समासओ पन्नविनंति एते य णं पयरिसेणं गुरुगुणे विन्नेए तं जहा- गुरु ताव सव्व- जग-जीव -पान-भूय सत्ताणं माया भवइ किं पुन जंगच्छ से णं सीस-गणाणं एगंतेनं हियं मियं पत्थंइह-परलोगसुहावहं आगमानुसारेणं हिओवएसं पयाइ नो णं वसणाहिभूए अहो णं गहग्घत्थे उम्मत्ते अत्थि एइ वा जहा णं मम इमेणं हिओवएसपयाणेणं अमुगट्ठ-लाभं भवेज्जानो णं गोयमा गुरुसीसगाणं निस्साए संसारमुत्तरेज्जानो णं परकएहिं सुहसुहेहिं कस्सइ संबंध अत्थि । मू. (६९९) मू. (७००) ता गोयमेत्थ एवं ठियम्मि जइ दढ - चरित्त गीयत्थे । गुरु-गुण- कलिए य गुरू भणेज्ज असई इमं वयणं ॥ मिणगोणसंगुलीए गणेहिं वा दंत-चक्कलाई से 1 तं तमेव करेजा कज्जंतु तमेव जाणंति ॥ Page #72 -------------------------------------------------------------------------- ________________ अध्ययनं : ५, उद्देशकः १९१ मू. (७०१) आगम-विऊ कयाई सेयं कार्य भणेज आयरिया। तंतहा सद्दहियव्वं भवियव्वं कारणेण तहिं ।। मू. (७०२) जो गिण्हइ गुरु-वयणं भन्नतं भावओ पसन्न-मनो। ओसहमिव पिजंतं तं तस्स सुहावहं होइ ।। मू. (७०३) पुनेहिं चोइया पुर-कएहिं सिरि-भायणा भविय सत्ता। गुरुमागमेसि-भद्दा देवयमिव पज्जुवासंति ।। मू. (७०४) बहु-सोस्ख-सय-सहस्साण दायगा मोयगा दुह-सयाणं । आयरिया फुडमेयं केसिपएसीए ते हेऊ ॥ मू. (७०५) नरय-गइ-गमन-परिहत्थए कए तए पएसिणा रना । अमर-विमानं पत्तं तं आयरियप्पभावेणं ।। मू. (७०६) धम्ममइएहिं अइसुमहुरेहिं कारण-गुणोवणीएहिं । पल्हायंतो हिययं सीसंजोएना आयरिओ॥ मू. (७०७) एत्थं चारयियाणं पणपत्रं होति कोडि-लक्खाओ। कोडि-सहस्से कोडि-सए य तह एत्तिए चेव ।। मू. (७०८) एतेहिं मज्झाओ एगे निव्वडइ गुण-गणाइन्ने । सव्वुत्तम-भंगेणं तित्थयरस्सानुसरिस-गुरू ॥ मू. (७०९) से चेय गोयमा देयवयणा सूरित्थ नायसेसाई। तं तह आराहेजा जह तित्थरे चउव्वीसं ।। मू. (७१०) सब्वमवी एत्थ पए दुवालसंगं सुयं भाणियव्वं । भवइ तहा वि मिणमो समाससारं परं भन्ने (तं जहा)॥ मू. (७११) मुणिणो संघं तित्थं गण-पवयण-मोक्ख-मग्ग-एगट्ठा । दसण-नाण-चरित्तेधोरुग्ग-तवं चेव गच्छ-नामे य।। मू. (७१२) पयलंति जत्थ धग धगधगस्स गुरुणा वि चोयए सीसे। राग-दोसेणं अह अनुसएणतं गोयम न गच्छां ।। मू. (७१३) गचं महानुभागंतत्थ वसंताण निजरा विउला । सारण-वारण-चोयणामादीहिं न दोस-पडिवत्ती॥ मू. (७१४) गुरुणो छंदनुवत्ते सुविनीए जिय-परीसहे धीरे । न विथद्धे न वि लुद्धे न वि गारविए न वि गहसीले। म. (७१५) खते दंते मुत्ते गुत्ते वेरग्ग-मग्गल्लीणे । दस-विह-सामायारी-''वस्सग-संजमुजुत्ते ।। मू. (७१६) खर-फरुस-कक्कसानिट्ठ-दुट्ट-निहर-गिराए सयहुत्तं । निब्बच्छण-निद्धडणमाईहिं नजे पओसंति ।। मू. (७१७) जेयन अकित्ति-जणए नाजस-जनए नऽकज्जकारी य । नय पवयण-उड्डाहकरे कंठग्गय-पान-सेसे वि ॥ Page #73 -------------------------------------------------------------------------- ________________ १९२ महानिशीथ-छेदसूत्रम् -५/-/७१८ मू. (७१८) सज्झाय-झाण-निए धोरतव-चरण-सोसिय-सरीरे । गय-कोह-मान-कइयव-दूरुज्झिय-राग-दोसे य ॥ मू. (७१९) विनओवयारकुसले सोलसविह-वयण-भासणे कुसले । निरवज-वयण-भणिरे न य बहु-भणिरे न पुनऽभणिरे ।। मू. (७२०) गुरुणा कञ्जमकञ्जे खर-कक्कस-फरुस-निगुरमणिहूं । भणिरे तह त्ति इत्थं भणंति सीसे-तयं गच्छं।। मू. (७२१) दूरुज्झिय-पत्ताइसु ममत्तए निप्पिहे सरीरे वि । जाया-मायाहारे बायालीसेससणा कुसले ।। मू. (७२२) तंपिन रूव-रसत्यं भुंजंताणं न चेव दप्पत्थं । अक्खोवंग-निमित्तं संजम-जोगाण वहणत्थं ॥ मू. (७२३) यण-वेयावच्चे इरियट्ठाए य संजमट्ठाए। तह पान-वत्तियाए छटुं पुन धम्म-चिंताए॥ मू. (७२४) अपुब्व-नाण-गहणे थिर-परिचिय-धारणेक्कमुजुत्ते। सुतं अत्थं उभयं जाणंति अनुट्टयंति सया।। मू. (७२५) अट्ठठ्ठ-नाण-दसण-चारित्तायार-नव-चउक्कम्मि। अनिगूहिय-बल-विरिए अगिलाए धनियमाउत्ते। मू. (७२६) गुरुणा खर-फरुसाणिट्ठदुट्ठ-निट्ठर-गिराए सयहुत्तं । भणिरे नो पडिसूरि ति जत्थ सीसे तयं गच्छं। मू. (७२७) तवसा अचित-उप्पन्न-लद्धि-साइसय-रिद्धि-कलिए वि। __ जत्थ न हीलेंति गुरु सीसे तंगोयमा गच्छं॥ मू. (७२८) तेसहि-ति-सय-पावाउयाण विजया विद्वत्त-जस-पुंजे। जस्थ न हीलेंति गुरुं सीसे तं गोयमा गर्छ । मू. (७२९) जत्थाखलियममिलियं अव्वाइद्धं पि सुय-नाणं। विनओवहाण-पुव्वं दुवालसंगं पिसुय-नाणं ।। मू. (७३०) गुरु-चलण-भत्ति-भर-निभरेक्क-परिओस-लद्धमालावे । अन्झीयंति सुसीसा एगग्गमणा स गोयमा गच्छं।। मू. (७३१) सि-गिलाण-सेह-हालाउलस्स गच्छस्स दसविहं विहिणा। कीरइ वेयावच्चं गुरु-आणत्तीए तं गच्छं। मू. (७३२) दस-विह-सामायारी जत्थढिए भव्व-सत्त-संघाए। सिझंति य बुज्झंति यन य खंडिजइ तयं गच्छे । मू. (७३३) इच्छा मिच्छा तहक्कारो आवस्सिया य निसीहिया। आउंछणायपडिपुच्छा छंदना य निमंतणा ॥ उवसंपया य काले सामायारी भवे दस-विहाउ॥ मू. (७३४) जत्थ य जिट्ठ-कनिट्ठो जाणिजइ जेठ्ठ-विनय-बहुमाणं । Page #74 -------------------------------------------------------------------------- ________________ १९३ अध्ययनं : ५, उद्देशक: दिवसेणं विजो जेट्टो नो हीलिज्जइ तयं गच्छं ।। मू. (७३५) जत्थ य कजा कप्पं पान-चाए विरोरव-दुभिक्खे । नयपरिभुञ्जइ सहसा गोयम गच्छं तयं भणियं ।। मू. (७३६) तत्थ य अजाहि समं थेरा वि न उल्लवंति गय-दसणा। नयनिज्झायंतित्थी-अंगोवंगाईतं गच्छं ॥ मू. (७३७) जत्थ य संनिहि-उक्खड-आहड-मादीन नाम-गहणे वि। पूई-कम्माभीए आउत्ता कप्प तिप्पंति ।। मू. (७३८) जत्थ य पच्चंगुब्मड-दुज्जइ-जोव्वण-मरट्ट-दप्पेणं । वाहिजंता वि मुनी निक्खंति तिलोत्तमं पितं गच्छं ।। मू. (७३९) वाया-मित्तेण विजय भट्ट-सीलस्स निग्गहं विहिणा। बहु-लद्धि-जुयस्सावी कीअइ गुरुणा तयं गच्छां॥ पू. (७४०) मउए निहुय-सहावे हास-दव-वज्जिए विगह-मुक्के । असमंजसमकरेते गोयर-भमूह विहरति ।। मू. (७४१) मुणिणो नाणाभिग्गह-दुक्कर-पच्छित्तमनुचरंताणं। जायइ चित्त-चमकं देविंदाणं पितं गच्छां। मू. (७४२) जत्थ य वंदन-पडिक्कमणमाइ-मंडलि विहाणनिउण-न्नू। गुरुणो अखलिय-सीले सययं कझुग्ग-तव-निरए ।। मू. (७४३) जत्थ य उसभादीणं तित्थयराणं सुरिंदमहियाणं । कम्मट्ठ-विप्पमुक्काण आणं न खलिज्जइ स गच्छो ।। मू. (७४४) तित्थयरे तित्थयरे तित्थ पुन जाण गोयमा संघं । संघे य ठिए गच्छे गच्छ-ठिए नाण-दंसण-चरिते ।। मू. (७४५) नादसणस्स नाणं दंसणनाणे भवंति सव्वत्थ । भयणा चारित्तस्स उदंसण-नाणे धुवं अस्थि ॥ भू. (७४६) नाणी दंसण-रहिओ चरित्त-रहिओउ भमइ संसारे । जो पुन चरित्त-जुत्तो सो सिज्झइ नत्थि संदेहो ॥ मू. (७४७) नाणी दंसण-सोहओ तवो संजमो उ गुत्तिकरो। तिण्हं पि समाओगे मोक्खो नेक्स्स वि अभावे ।। मू. (७४८) तस्स वि य संकंगाई नाणादि-तिगस्स खंति-मादीणि। तेसिं चेक्केक्क-पयंजत्थानुद्विज स गच्छो । मू. (७४९) पुढवि-दगागणि-वाऊ-वणप्फई तह तसाण विविहाणं। __ मरणंत विन मनसा कीरइ पीडं तयं गच्छं ।। भू. (७५०) जत्थ य बाहिर-पानस्स बिंदु-मेत्तं पि गिम्ह-मादीसुं। तण्हा-सोसिय-पाणे मरणे विमनी न इच्छंति ।। 23] 13 Page #75 -------------------------------------------------------------------------- ________________ १९४ मू. (७५१) मू. (७५२) यू. (७५३) महानिशीथ - छेदसूत्रम् - ५/-/७५१ तत्थ य सूल- विसूइय- अन्नयरे वा विचित्त- मायके । उपने जलज्जालणाई न करे मुनी तयं गच्छं । जत्य य तेरसहत्थे अज्जाओ परिहरंति नाण-धरे । मनसा सुय- देवयमिव सव्वमिवीत्थी परिहरति ।। इतिहास - खेड - कंदप्प- नाह-वादं न कीरए जत्थ । धोवण-डेवण- लंघण न मयार-जयार-उच्चरणं ॥ जत्थित्थी-कर-फरिसं अंतरियं कारणे वि उप्पन्ने । दिट्ठीविस-दित्तग्गी-विसं व वज्जिज्जइ स गच्छो ॥ मू. (७५४) मू. (७५५ ) जत्थित्थी -कर-फरिसं लिंगी अरहा वि सयमवि करेज्जा । तं निच्छयओ गोयम जाणिज्जा मूल-गुण-बाहा ।। मू. (७५६) मूल-गुणेहिं उ खलियं बहु-गुण-कलियं पि लद्धि-संपन्नं । उत्तम कुले वि जायं निद्धाडिज्जइ जहिं तयं गच्छं ।। मू. (७५७) मू. (७५८) हिरन्न -सुन्ने धन्ने कंस-दूस-फल हाणं सयनाणं आसनाणं य न य परिभोगो तयं गच्छं ॥ जत्य हिरन्न- सुवन्नं हत्थेण परागयं पिनो छिप्पे कारण-समप्पियं पि हु खण-निमिसद्धं पि तं गच्छं दुद्धर - बंभव्वय - पालणट्ठ अजाण चवल-चित्ताणं । सत्तसहस्सा परिहार- द्वाण वी जत्थत्थि तं गच्छं | जत्थुत्तरवडपरिडउत्तरेहिं अजाओ साहुणा सद्धि । मू. (७५९) पू. (७६०) मू. (७६१) मू. (७६२) पू. (७६३) मू. (७६४) पलवंति सुकुद्धा वी गोयम किं तेन गच्छेणं ॥ जय गोयम बहु विहविकप्प- कल्लोल- चंचल-मनाणं । अजामणजिइ भणियं तं केरिसं गच्छं ।। जत्थेक्कंग- सरीरो साहू अह साहूणि व्व हत्य-सया । अहं गच्छेज बहिं गोयम गच्छम्मि का मेरा ।। जत्य य अज्जाहि समं संलाबुल्लाव- माइ-ववहारं । मोत्तुं धम्मुवएसं गोयम तं केरिसं गच्छं ॥ भयवमणियत्त-विहारं नियय-विहार न ताव साहूणं । कारण नीयावासं जो सेवे तस्स का वत्ता ॥ निम्मम - निरंकारे उज्जुत्ते नाण- दंसण-चरिते । सयलांरभ - विमुक्के अप्पडिबद्धे स-देहे वि ॥ आयारमायरंते एगक्खेत्ते वि गोयमा मुणियो । वास सयं पि वसंते गीयत्थेऽऽ राहगे भणिए । जत्य समुद्देस - काले साहूणं मंडलीए अजाओ । गोयम ठवंति पादे इत्थी - रज्यं न तं गच्छं ॥ यू. (७६५) पू. (७६६) मू. (७६७) Page #76 -------------------------------------------------------------------------- ________________ अध्ययन: ५, उद्देशकः मू. (७६८) जत्य य हत्य-सए विय रणयीचारं चउण्हमूणाओ। उठ्दसन्नयमसइं करेंति अञ्जाउंनो तयं गच्छं।। मू. (७६९) अवधाएणं विकारण-वसेण अजा चउण्हमूणाओ । गाऊयमवि परिसकंति जत्थतं केरिसंगच्छं ।। मू. (७७०) जत्थ य गोयम साहू अज्जाहि समं पहम्मि अटूणा । अववाएण विगच्छेज तत्य गच्छम्मिका मेरा।। मू. (७७१) जत्थय ति-सटि-भेयं चक्खूरागग्गुदीरणिं साहू। अजाओ निरिक्खेज्जा तंगोयमा केरिसं गच्छं ।। मू. (७७२) जत्थ य अञ्जालद्धं पडिग्गहमादि-विविहमुवगरणं। परिभुजइ साहूहि तं गोयमा केरिसं गच्छं ।। मू. (७७३) अइदुलहं भेसचं बल-बुद्धि-विवद्धणं पि पुट्टिकरं । अज्जा लद्धं भुञ्जइ का मेरा तत्थ गच्छम्मि॥ मू. (७७४) सोऊण गई सुकुमालियाए तह ससग-भसग-भइनीए। तावन वीससियव्वं सेयही धम्मिओ जाव ।। मू. (७७५) दढचारित्तं मोत्तुंआयरियं मयहरंच गुण-रासिं । अज्जा अज्झावेइ तं अनगारंनतंगच्छं ।। मू. (७७६) घण-गज्जिय हय-कुहुकुहुय-विजु-दुगेज्झ-मूढ-हिययाओ। होज्जा वावारियाओ इत्थी रज्जंनतंगछं। मू. (७७७) पञ्चक्खा सुयदेवी तव-लद्धीए सुराहिव-नुया वि। __जत्थ रिएज्जेकज्जा इत्थी-रजंतं गच्छं॥ मू. (७७८) गोयम पंच-महव्वय गुत्तीणं तिण्हं पंच-समईयं। दस-विह-धम्मस्सेकं कहवि खलिज्जइ नतं गच्छं।। भू. (७७९) दिन-दिक्खियस्स दमगस्स अभिमुहा अज्ज चंदना अज्जा । नेच्छइ आसन-गहणं सो विणओ सव्व-अजाणं॥ मू. (७८०) वास-सय-दिक्खियाए अजाए अज्ज-दिक्खिओ साहू । भत्तिब्मर-निब्मराए वंदन-विनएण सो पुजो॥ मू. (७८१) अज्जिय-लाभे गिद्धा सएण लाभेनंजे असंतुट्ठा। मिक्खयरिया-भग्गा अत्रियउत्तं गिराहिति॥ म् (७८२) गय-सीस-गणं ओमे भिक्खयरिया-अपचलं धेरं। गणिहिंति न ते पावे अज्जियलाभंगवेसंता ।। मू. (७८३) ओमे सीस-पवासं अप्पडिबद्धं अजंगमत्तं च । न गणेज एगखित्ते गणेज वासं निययवासी।। मू. (७८४) आलंबणाण भरिओ लोओ जीवस्स अजउकामस्स । जंजं पेच्छइ लोए तं तंआलंबणं कुणइ ॥ Page #77 -------------------------------------------------------------------------- ________________ १९६ भू. (७८५) मू. (७८६) मू. (७८७) मू. (७८८) मू. (७८९) मू. (७९०) मू. (७९१) मू. (७९२) मू. (७९३) महानिशीथ-छेदसूत्रम् -५/-१७८५ जत्थ मुनीन कसाए चमढिजंते िपर-कसाएहिं! नेच्छेन समुद्रुउं सुणिविट्ठो पंगुलो व्व तयं गच्छं। धम्मंतराय-भीए भीए संसार-गब्म-वसहीणं। नोदीरिज कसाए मुणी मुणीणं तयं गच्छं। सील-तव-दान-भावन-चउविह-धम्मतराय-भय-भीए । जत्थ बहू गीयत्थे गोयम गच्छंतयं वासे॥ जत्थ य कम्मब्बिागस्स चेढियं चउगईए जीवाणं । नाऊण महवरद्धे वि नो पकुप्पंति तं गच्छं। जत्य य गोयय पंचण्हं कहवि सूणाण एकमवि होना। तं गच्छंतिविहेणं वोसिरिय वएज्ज अन्नत्य ।। सूणारंभ-पवित्तं गच्छं वेसुजलंच न वसेज्जा । जंचारित्त-गुणेहिं तु उज्जलं तं निवासेज्जा । तित्थयरसमे सूरी दुञ्जय-कम्मट्ट-मल्ल-पडिमल्ले। आणं अइक्कमंते ते का पुरिसेन सप्परिसे॥ भट्ठायारो सूरी भट्ठायारानुवेक्खओ सूरि । उम्मग्ग-ठिओ सूरी तिन्नि वि मग्गं पणासेंतिं ॥ उम्मग्गए-ठिए सूरिम्मि निच्छियं भव्व-सत्त-संघाए। जम्हातं मग्गमनुसरंति तम्हा न तं जुत्तं ।। एकं पिजो दुहत्तं सत्तं परिबोहिउंठवे मग्गे। ससुरासुरम्मि वि जगे तेनेहं घोसियं अमाधाय ।। भूए अस्थि भविस्संति केई जग-वंदनीय-कम-जुगले । जेसिं परहिय-करणेक्क-बद्ध-लक्खाण वोलिही कालं ।। भूए अनाइ-कालेण केई होहिंति गोयमा सूरि । नामग्हणेण विजेसिं होज नियमेणं पच्छित्तं ।। एयं गच्छ-ववत्तं दुप्पसहानंतरन तु जो खंडे । तं गोयम जाण गणिं निच्छयओऽनंत-संसारी॥ जंसयल-जीव-जग-मंगलेक-कल्लाण-परम-कल्लाणे । सिद्धि-पहे वोच्छिन्ने पच्छित्तं होइतं गणिणो ॥ तम्हा गणिणा सम-सत्तु-मित्त-पक्खेण परहिय-रएणं । कल्लाण-कंखुणा अप्पणो य आणा न लंघेया ।। एवं मेराणं लंघेयव्व त्ति। एयं गच्छ-ववत्थं लंघेत्तुति-गारवेहिं पडिबद्धे !! संखाईए गणिणा अञ्ज वि बोहिं न पाविति ॥ नलभेहिंति य अन्ने अनंत-हुत्तो विपरिभमंतेत्थं । मू. (७९४) मू. (७९५) मू. (७९६) मू. (७९७) मू. (७९८) मू. (७९९) मू. (८००) मू. (८०१) Page #78 -------------------------------------------------------------------------- ________________ १९७ अध्ययन : ५, उद्देशक: चउ-गइ-भव-संसारे चेहेङ्गा चिरं सुदुक्खत्ते । मू. (८०२) चोदस-रजू-लोगे गोयम वालग्ग-कोडिमेत्तं पि। तं नत्यि पएसं जत्थ अनंत-मरणे न संपत्ते ।। मू. (८०३) चुलसीइ-जोनि-लखे साजोनी नत्थि गोयमा इहई। जत्त न अनंतहुत्तो सव्वे जीवा समुप्पन्ना। मू. (८०४) सूइहिं अग्गि-वन्नाहिं संभिन्नस्स निरंतरं। जावइयं गोयमा दुक्ख गब्भे अट्ठ-गुणं तयं ।। मू. (८०५) गब्माओ निम्फिडंतस्स जोनी-जंत-निपीलणे। कोडी-गुणं तयं दुक्खं कोडाकोडि-गुणं पि वा। मू. (८०६) जायमाणाण जं दुक्खं मरणाणां जंतूणं । तेनं दुक्ख-विवागेनं जाउंन सरंति अत्ताणि ।। मू. (८०७) नाणाविहासु जोनीसुपरिभमंतेहिं गोयमा। तेन दुक्ख-विवाएणं संभरिएणन जिव्वए॥ मू. (८०८) जम्म-जरा-मरण-दोग्गच्च-वाहीओ चिटुंतु ता । लज्जेजा गब्म-वासेणं को न बुद्धो महामती ।। मू. (८०९) बहु-रुहिर-पूई-जंबाले असुइय कलिमल-पूरिए। ____ अनि? य दुब्मिगंधे गब्बे को धिई लभे॥ मू. (८१०) ता जत्थ दुक्ख-विक्खिरणं एर्गत-सुह-पावणं । से आणं नो खंडेजा आणा भंगे कुओ सुहं ॥ मू.(८११) सो भयवंअट्ठण्हं साहूणमसइं उस्सग्गेण वाअववाएणवा चउहिं अनगारेहिंसमं गमनागमनं नियंठियं तहा दसण्हं संजईणं हेट्ठा उसग्गेण चउण्हं तु अभावे अववाएणं हत्थसयाओउद्धंगमणंनाणुन्नायंआणंवाअइक्कमंते साहवा साहूणीओवाअनंत-संसारिए समक्खाए ताणं से दुप्पसहे अनगार असहाए भवेजा सा वि य विण्हुसिरी अनगारी असहाया चेव भवेन्ना एवं तु ते कहं आराहगे भवेजा गोयमाणंदुस्समाएपरियंते ते चउरोजुगप्पहाणे खइम-सम्मत्तनाण-दंसण-चारित्त-समन्निए भवेजा तत्व णंजे से महायसे महानुभावे दुप्पसहे अनगारे से णं अनंत विसुद्ध-सम्म-इंसण-नाण-चारित्त-गुणेहिउववेएसुदिट्ठ-सुगइ-मग्गे आसायणा-भील अञ्चंतपरम-सद्धा-संवेग-वेरग्ग-संमग्गट्ठिए निरम-गयणामल-सरय-कोमुइ-पुनिमायंद-करविमल-परपरम-जसे-वंदाणं परम-वंदे पूयाणं परमपूए भवेज्जा तहा सा विय सम्मत्तं-नाण-चारित-पडागा महायसा महासत्ता महानुभागा एरिस-गुण-जुत्ता चेव सुगहियनामधिज्जा विण्हुसिरी अनगारी तहा तेसिं सोलस-संवच्छराई परमं आउं अट्ठय परियाओ आलोइय-नीसल्लाणं च पंचनमुक्कारपराणं चउत्थं-भत्तेणं सोहम्मे कप्पे उववाओ तयनंतरं च हिडिम-गमनं तहा वि ते एयं गच्छववत्थं नो विलंघिसु। मू. (८१२) से भय केणंअटेणंएवं बुधइ-जहाणंतहा वि-तेएयंगच्छ-ववत्थं नो विलंधिंसु गोयमाणंइओआसन्न-कालेणंचेवमहायसेमहासत्ते-महानुभागेसेजंभवेनामंअनगारेमहातवस्सी Page #79 -------------------------------------------------------------------------- ________________ १९८ महानिशीथ - छेदसूत्रम् - ५ /-/ ८१२ महामई दुवाल - संग-सुयधारी भवेजा से णं अपक्खवाएणं अप्पाउक्खे भव्य सत्ते सुय अतिसएणं विन्नाय एक्कर सण्हं अंगाणं चोदसण्हं पुव्वाणं परमसार-नवणीय-नवनीय भूयं सुपउणं सुपद्धरुज्जयं सिद्धिमग्गं दसवेयालियं नाम सुयक्खंधं निऊहेज्जा से भयवं किं पडुच, गोयमा मनगं पडुचा जहा कहं नाम एयस्स णं मनगस्स पारंपरिएणं थेवकालेणेव महंत घोर दुक्खागराओ चउगइ संसारसागराओ निप्फेडो भवतु भवदुगुंठेवण न विणा सव्वनुवएसेणं से य सव्वनुचएसे अनोरपारे दुरवगाढे अनंत-गमपज्जवेहिं नो सक्का अप्पेणं कालेणं अवगाहिउं तहा णं गोयमा अइसए णं एवं चिंतेज्जा एवं से णं सेजंभवे जहा । मू. (८१३) अनंतपारं बहु जाणियव्वं अप्पो य कालो बहुले य विग्धे जं सारभूयं तं गिण्हयव्वं हंसो जहा खीरमिवंबु मीसं । मू. (८१४) तेणं इमस्स भव्व सत्तस्स मनगस्स तत्त-परित्राणं भवउ त्ति काऊणं जाव णं दसवेयालियं सुयक्खंधं निज्जूहेज्जा तं च वोच्छिन्नेणं तक्काल-दुवालसंगेणं गणिपिडगेणं जाव णं दूसमाए परियंते दुप्पसहे ताव णं सुत्तत्येणं वाएजा से य सयलागम-निस्संदं दसवेयालिय-सुयक्खंध सुत्तओ अज्झीहीय गोयमा से णं दुप्पसहे अनगारे तओ तस्स णं दसवेयालिय- सुत्तस्सानुगयत्थानुसारेण तहा चेव पवत्तेजा नो णं सच्छंदयारी भवेज्जा तत्थ य दसवेयालिय- सुयक्खंधे तकालमिणमो दुवालसंगे सुयक्खंधे पइट्ठिए भवेज्जा एएणं अद्वेणं एवं बुखइ जहा तहा विणं गोमाते एवं गच्छ ववत्थं नो विलंधिंसु । सू. (८१५) से भयवं जइ णं गणिणो वि अच्चंत विसुद्धा परिणामस्स वि केइ दुस्सीले सच्छंदत्ताए इवा गारवत्ताए इ वा जायाइमयत्ताए इ वा आणं अइक्कमेज्जा से णं किमाराहगे भवेज्जा गोयमा जे णं गुरु सम सत्तमित्त पक्खो गुरु-गुणेसुं ठिए सययं सुत्ताणुसारेणं चैव विसुद्धासए विहरेजा तस्साणमइक्कतेहि नव-नउएहिं चउहिं सएहिं साहूणं जहा तहा चेव अनाराहगे भवेज्जा । मू. (८१६) से भयवं कयरे णं ते पंच सए एक्क विवज्जिए साहूणं जेहिं च णं तारिस- गुणोववेयस्स महानुभागस्स गुरुणो आणं अइक्कमिउं नाराहियं गोयमाणं इमाए चैव उसभ- चउवीसिगाए अतीताए तेवीसइमाए चउवीसिगाए जाव णं परिनिव्वुडे चउवीसइमे अरहा ताव णं अइक्कतेनं केवइएणं काणं गुण-निम्फन्ने कम्मसेल-मुसुमूरणे महायसे महासत्ते महानुभागे सुगहिय-नामधे जे वइरे नामं गच्छाहिवई भूए तरस णं पंच-सयं गच्छं निग्गंधीहिं विणा निग्गंधीहिं समं दो सहस्से य अहेसि ता गोयमा ताओ निग्गंधीओ अच्चंत परलोग भीरुयाओ सुविसुद्ध निम्मलंतकरणाओ खंताओ दंताओ मुत्ताओ जिइंदियाओ अद्यंत भणिरीओ निय- सरीरस्सा वि य छक्काय- वच्छलाओ जहोवइट्ठ - अनंतघोर-वीर-तव-चरण- सोसिय-सरीराओ जहा णं तित्थयरेणं पन्नवियं तहा चेव अदीन-मनसाओ माया-मय- अहंकार - ममाकार रतिहास- खेड - कंदप्प नाहवाय विष्पमुक्काओ तस्सायरियस्स सगासे सामन्नमनुचरंति ते यं साहुणो सच्चे वि गोयमा न तारिसे मनागा अहन्नया गोयमा ते साहुणोतं आयरियं भांति जहा- जइ णं भयवं तुमं आणवेहिं ता णं अम्हेहिं तित्थरजत्तं करिय चंदप्पह- सामियं वंदिय धम्म चक्कं गेतूणमागच्छामो ताहे गोयमा अदीणमनसा अनुत्तावलगंभीर-महुरारू भारतीए भणियं तेनायरिएणं जहा इच्छायारेणं न कप्पइ तित्थजत्तं गंतुं सुविहियाणं ता जाव णं बोलेइ जत्तं ताव णं अहं तुम्हे चंदप्पहं वंदावेहामि अन्नं चजत्ताए गएहिं असंजमे Page #80 -------------------------------------------------------------------------- ________________ अध्ययनं : ५, उद्देशक : १९९ पडिवज्जइ एएणं कारणेणं तित्थयत्ता पडिसेहिज्जइ तओ तेहिं भणियं जहा भयवं केरिसो उन तित्ययत्ताए गच्छमाणाणं असंजमो भवइ सो पुन इच्छायारेणं बिइज-वारं एरिसें उल्लावेज्जा बहुजणं वाउलो भन्निहिसि ताहे गोयमा चिंतिय तेनं आयरिएणं जहा णं ममं वइक्कमिय निच्छयओ एए गच्छिहिंति तेनं तु मए समयं चडुत्तरेहिं वयंति अहन्नया सुबहुं मनसा संधारेऊणं चेव भणियं तेनं आयरिएणं -- जाणं तु किंचि वि सुत्तत्थं वियाणह चिय ता जारिसं तित्ययत्ताए गच्छमाणाणं असंजमं भवइ तारिसं सयमेव वियाणेह किं एत्थ बहु-पलविएणं अन्नं च विदियं तुम्हेहिं पि संसारसहावं जीवाइयपत्थ-ततं च अहन्नया बहु उवाएहिं णं विणिवारिंसत्त वि तस्सायरियस्स गए चेव ते साहुणो णं कुद्धेणं कयंतेनं पेरिए तित्ययत्ताए तेसिं च गच्छमाणाणं कत्थइ अणेसणं कत्थइ हरियकाय संघट्टणं कत्थइ बीयक्कमणं कत्थइ पिवीलि-यादीणं तसाणं संघटण-परितावणोद्दवणाइसंभव कत्थइ बइट्ठपडिकमणं कत्थइ न कीरए चेव चाउक्कालियं सज्झायं कत्थइ न संपाडेजा मत्तमंडोवगरणस्स विहीए उभय-कालं पेह-पमञ्जण-पडिलेहण-पक्खोडणं किं बहुना गोयमा केत्तियं भन्निहिई अट्ठारसहं सीलंगसहस्साणं सत्तरस विहस्स णं संजमस्स दुवालसविहस्स णं समंतरबाहिरस्स तवस्स जाव णं खंताइ-अहिंसा-लक्खणस्सेव य दस-विहस्साणगार-धम्मस्स जत्तेक्केकपयं चैव सुबहुएणं पि कालेणं थिर-परिचिएण दुवालसंग महासुयक्खंधेण बहु-भंग-सय-संघत्तणाए दुक्ख निरइयारं परिवालिऊणं जे एयं च सव्वं जहा भणियं निरइयारमुद्वेयं ति एवं संसरिऊण चिंतिय तेनं गच्छाहिवइणा जहा णं मे विष्परोक्खेणं ते दुट्ठ-सीसे मज्झं अनाभोग-पञ्चएणं सबहुं असंजम कार्हिति त च सव्वं मे मच्छंतियं होही जओ णं हं तेसिं गुरू ता हं तेसिं पट्टीए गंतूणं ते पडिजागरामि जेणाहमेत्थ पए पायच्छित्तेणं नो सबंज्झेज त्ति वियप्पिऊणं गओ सो आयरिओ तेसिं पट्टीए जाव णं दिट्ठो तेनं असमंजसेणं गच्छमाणे ताहे गोयमा सुमहुर-मंजुलालावेणं भणियं तेनं गच्छाहिवइणा जहा भो भो उत्तमकुल-निम्मलवंस - विभूसणा अमुग-पमुगाई - महासत्ता साहू उप्पहपडिवत्राणं पंच- महव्वया-हिट्ठिय-तणूणं महाभागाणं साहु साहुणीणं सत्तावीसं सहस्साइं थंडिलाणं सव्वदंसीहिं पन्नताइं ते य सुउवउत्तेहिं विसोहिज्ज्रंति न उणं अणोवउत्तेहिं ता किमेयं सुन्नासुन्नीए अनोवउत्तेहिं गम्मइ इच्छा-यारेणं उवओगं देह अन्नं च - इणमो सुत्तत्थ किं तुम्हाणं विसुमरियं भवेज्जा जं सारं सव्व-परम-तत्ताणं जहा एगे इंदिए पाणी एगं सयमेव हत्येणं वा पाएण वा अन्नयरेणं वा सलागाइ-अहिगरण-भूओवगरणजाएणजे केई संघट्टेखा संघट्टावेजा वा एवं संघट्टियं वा परेहिं समनुजाणेज्जा से णं तं कम्मं जया उदिन्नं भवेजा तया जहा उच्छु-खंडाई जंते तहा निप्पीलिजमाणा छम्मासेणं खवेज्जा एवं गाढे दुवालसेहि संवच्छरेहिं तं कम्मं वेदेज्जा एवं अगाढपरियावणे वास-सहस्सं गाढ- परयावणे दसबास-सहस्से एवं अगाढ-किलावणे वास-लक्ख गाट-किलावणे दस-वास- लक्खाई उद्दवणे वासकोडी एवं तेइंदियाईसुपि नेयं ता एवं च वियाणमाणा मा तुम्हे मुज्झ्ह त्ति एवं च गोयमा सुत्तानुसारेणं सारयंतस्सावि तस्सायरियरस ते महा-पावकम्मे गम-गमहल्लष्फलेणं हल्लोहल्लीभूएणं तं आयरियाणं वयणं असेस पाव-कम्मट्ठ- दुक्ख-विमोयगं न बहु मन्नंति ताहे गोयमा मुणियं तेनायरिएणं जहानिच्छयओ उम्मग्गपट्ठिए सव्वपगारेहिं चेव इमे पावमई दुट्ठ-सीसे ता किमट्ठमहमिहेसिं पट्ठीए Page #81 -------------------------------------------------------------------------- ________________ महानिशीथ - छेदसूत्रम् - ५ /-/ ८१६ लल्ली-वागरणं करेमाणो अनुगच्छमाणो य सुक्खाए गय-जलाए नदीए उबुज्झं एए गच्छंतु दसदुवारेहिं अहयं तु तावाय-हियमेवानुचिट्ठेमो किं मज्झं पर कएणं सुमहंतेनावि पुन्न- पब्भारेण थेवमवि किंचि परित्ताणं भवेज्जा स परक्कमेणं चेव मे आगमुत्त-तव-संजमानु-ट्ठाणेणं भवोयही तरेयव्वो एस उणं तित्यय एसो (जहा) - मू. (८१७) अप्पहियं कायव्वं जइ सक्का परहियं पि पयरेज्जा । अत्त- हिय-पर-हियाण अत्त-हियं चैव कायव्वं ॥ मू. (८१८) अन्नं च - जइ एते तव-संजम-किरियं अनुपालेहिंति तओ एतेसिं चेव सेयं होहि इ जइ न करेहिंति तओ एएसिं चेव दुग्गह-गमनमनुत्तरं हवेज्जा नवरं तहा वि मम गच्छो समप्पिओ गच्छाहिवई अहयं भणामि अन्नं च जे तित्ययरेहिं भगवंतेहिं छत्तीसं आयरियगुणे समाइट्ठे तेसिं तु अहयं एक्कमवि नाइकमामि जइ वि पानोवरमं भवेज्जा जं च आगमे इह-परलोग-विरुद्धं तं नायरामि न कारयामि न कज्जमाणं समनुजाणामि तामेरिसगुण-जुत्तस्सावि जइ भणियं न करेंतिं ताहमिमेसिं वेसग्गहणा उद्दालेमि एवं च समए पन्नथी जहा जे केई साहू वा साहूणी वा वायामेत्तेमा वि असंजममनुचिट्ठेज्जा से णं सारेज्जा से णं वारेज्जा से णं चोएआ पडिचोएज्जा से णं सारिज्यंते वा वारिजंते वा चोइज्जते वा पडिचोइज्जते वा जेणं तं वयणमवमन्निय अलसायमाणे इ वा अभिनिविट्ठे इ वा न तह त्ति पडिवज्जिय इच्छं परंजित्ताण तत्थामो पडिक्कमेज्जा २०० से णं तस्स वेसग्गहणं उद्दालेज्जा एवं तुं आगमुत्तणाएणं गोयमा जाव तेनायिरिएणं एगस्स सेहस्स वेसग्गहणं उद्दालियं ताव णं अवसेसे दिसोदिसिं पणट्ठे ताहे गोयमा सो आयरिओ सणियं सणियं तेसिं पट्ठीए जाउमारद्धो नो णं तुरियं तुरियं से भयवं किमट्ठ तुरियं-नो पयाइ गोयमा खारा भूमी जो महुरं संकमेज्जा महुराए खारं किण्हाए पीयं पीयाओ किण्हं जलाओ थलं थलाओ जलं संकमेज्जा तेनं विहिए पाए पमजिय पमजिय संकमेयव्वं नो पमज्जेज्जा तओ दुवालस-संवच्छरियं पच्छित्तं भवेज्जा एएणमट्टेणं गोयमा सो आयरिओ न तुरियं तुरियं गच्छे अहन्नया सुया-उत्तविहिए थंडिल-संकमणं करेमाणस्स णं गोयमा तस्सायरिस्स आगओ बहु-बासर खुहा- परिगयसरीरो वियडदाढा - कराल- कयत भासुरो पलय कालमिव-घोर रूवो केसरी मुणियं च तेनं महानुभागेणं गच्छाहि-वइणा जहा- जइ दुयं गच्छिज्जइ ता चुक्किज्जइ इमस्स नवरं दुयं गच्छमाणाणं असंजमं ता वरं सरीररोवोच्छेयं न असंजम-पवत्तण ति चिंतिऊणं विहिए उवट्ठियस्स सेहस्स जमुद्दालियं वेसग्गहणं तं दाऊणं ठिओ निप्पडिकम्मं-पायवोवगमनानसणेणं सो वि सेहो तहेव अहन्नया अचंत-विसुद्धंतकरणे पंचमंगलपरे सुहज्झवसायत्ताए दुवे वि गोयमा वावईए तेन सीहेणं अंतगडे केवली जाए अट्टप्पयार-मल-कलंक - विप्यमुक्के सिद्धे य ते पुन गोयमा एकूणे पंच सए साहूणं तक्कम्म- दोसेणं जं दुक्खमनुभवमाणे चिट्ठति जं चानुभूयं जं चानुभविहिंति अनंतसंसार-सागरं परिभमंते तं को अनंतेनं पि कालेणं भाणिऊं समत्यो एए ते गोयमा एगूने पच-सए साहूणं जेहिं च णं तारिस - गुणोववेतस्स महानुभागस्स गुरुणो आणं अइक्कमियं नो आराहियं अनंत-संसारीए जाए। मू. (८१९) से भयवं किं तित्थयर-संतियं आणं नाइक्कमेज्जा उयाहु आयरिय-संतियं गोयमा चउव्विहा आयरिया भवंति तं जहा नामायरिया ठवणायरिया दव्वायरिया भावावयरिया तत्थ Page #82 -------------------------------------------------------------------------- ________________ अध्ययन : ५, उद्देशक: २०१ णं जे ते भावायरिया ते तित्थयर-समा चेव दट्टब्वा तेसिं संतियाऽऽणं आणा नाइक्कमेजा। म. (८२०/१)सेभयवंकयरेणंतेभावायरिया भन्नतिगोयमाजेअञ्ज-पव्वइए विआगमविहिए पयंपएणानुसंचरंतितेभावायरिएजे उणं वास-सय-दिक्खिएविहोत्ताणंवायामेत्तेणंपिआगमओ बाहिं करिति ते नामट्ठवणाहिं निओइयव्वे से भयवं आयरिया-णं केवइयं पायच्छित्तं भवेजा जमेगस्स साहुणो तं आयरिय-मयहर-पवत्तिणीए य सत्तरसगुणं अहा णं सील खलिए भवंति तओ ति-लक्ख-गुणं जं अइदुक्करं नो जंसुकरं तम्हा सव्वहा सव्व-पयारेहिणं आयरिय-मयहरपवित्तिणीए य अत्ताणं पायच्छित्तस्स संरक्खेयव्वं अखलिय-सीलेहिं च भवेयव्वं । मू. (८२०४२) से भयवं जे न गुरू सहस्साकारणे अन्नयर-ट्टाणे चुक्केज वा खलेज वा से णं आराहगे न वा गोयमा गुरूणं गुर-गुणेसु वट्टमाणो अकखलिय-सीले अप्पमादी अणालस्सी सव्वालंबणाविष्पमुक्के सम-सत्तु-मित्त-पक्खे सम्मग-पक्खवाए जावणं कहा -मणिरे सद्धम्मजुत्ते भवेजा नो णं उम्मग्ग-देसए अहम्मानुरए भवेज्जा सब्वहा-पयारेहिणं गुरुणा ताव अप्पमत्तेणं भवियव्वं नोणं पमत्तेणंजे उन पमादी भवेज्जासेणंदुरंत-पंत-लक्खणे अदट्ठव्वे महा-पावेजईणं सबीएहवेजा ताणं नियय-दुच्चरियं जहावत्तंस-पर-सीस-गणाणं पक्कावियजहादुरंत-पंत-लक्खणे अदट्ठव्वे महा-पाव-कम्मकारी समग्ग-पणासओ अहयंतिएवं निंदित्ताण गरहित्ताणंआलोइत्ताणं च जहा-भणियं पायच्छित्तमनुचरेज्जा से णं किंचुद्देसेणं आराहगे भवेजा जइणं नीसल्ले नियडीविप्पमुक्के न पुणो संमग्गओ परिभंसेचा अहाणं परिभस्से तओ नाराहेइ । मू. (८२१) से भयवं केरिस-गुणजुत्तस्स णं गुरुणो गच्छा-निक्लेव कायव्वं गोयमा जे णं सुब्बए जेणं सुसीले जेणं दढ-चारित्तेजेणं अनिंदियंगे जेणं अरहे जेणं गयरागे जेणं गयदोसे जेणं निहिय-मोह-मिच्छित्त-मल-कलंकेजेणं उवसंतेजेणंसुविन्नाय-जग-द्वितीएजेणं सुमहावेरग्गमग्गमल्लीणेजेणं इत्थि-कहा-पडिणीएजेणं भत्त-कहा-पडिणीएजेणं तेन-कहा पडिनीए जे णं रायकहा पडिनीए जेणं जनवय-कहा-पडिनीए जेणं अचंतमनुकंप-सीले जे णं परलोगपञ्चवाय-भीरूजेणं कुसील-पडिनीएजेणंविन्नाय-समय-सब्भावे जेणं गहिय-समय-पेयाले जे णंअहन्निसानुसमयंठिएखंतादि-अहिंसा-लक्खण-दस-विहेसमय-धम्मेजेणंउजुत्तेअहन्निसानुसमयं दुवालस-विहे तवो-कम्मे जे णंसुओवउत्ते समयं पंचसमितीसुजे णं सुगुत्ते सययं तीसु गुत्तीसुंजेणं आराहगेस-सत्तीए अट्ठारसण्हं सीलंग-सहस्साणंजेणंअविराहगे एगंतेनं स-सत्तीए सत्तरस-विहस्सणं संजमस्स जेणं उस्सग्ग-रूईजेणं तत्त-रूई जेणं सम-सत्तु-मित्त-पक्खे जेणं सत्त-भय-हाण-विष्पमुक्के जे णं अट्ठ-मय-ट्ठाण विपजढे जे णं नवण्हं बंभचेर-गुत्तीणं विराधनाभीरूजे णं बहु-सूए जेणं आरिय-कुलुप्पन्ने जेणं अदीने जे णं अकिविणे जेणं अनालसिएजेणं संजई-वग्गस्स पडिवक्खे जे णं धम्मोवएस-दायगे जे णं सययं ओहसा-मायारी-परूवगे जे णं मेरावट्ठिएजेणं असामायारी-भीखजेणं आलोयणारिहे जेणं पायच्छित्त-दाम-पयच्छणक्खमेजे णं वंदन-मंडलि-विराधन-जाणगेजेणंपडिक्कमण-मंडलि-विराहण-जाणगेजेणं सज्झाय-मंडिलविराधन-जाणगेजेणं वक्खाण-मंडलि-विराधन-जाणगे-- जेणंआलोयणा-मंडलि-विहारण-जाणगेजेणंउद्देस-मंडलि-विराहण-जाणगेजेणं समुद्देसमंडलि-विराधन-जाणगेजेणंपव्वञ्जा-विराधन-जाणगे जेणं उवट्ठालवणा-विराधना-जाणगेजे Page #83 -------------------------------------------------------------------------- ________________ २०२ महानिशीथ-छेदसूत्रम् -५/-1८२१ णं उद्देस-समुद्देसाणुन्ना-विराधन-जाणगे जे णं काल-खेत्त-दव्व-भाव-भावंतरंतर-वियाणगे जे णं काल-खेत्त-दब-भावालंबण-विप्पामुक्के जेणं स-बाल-वुड-गिलाण-सेह-सिकलग-साहम्मियअज्झयवट्ठावण-कुसलेजेणंपरूवगे नाण-दसण-चारित्त-तवो गुणाणंजेणंचरए धरए पभावगे नाण-दंसण-चरित्त-तवो गुणाणं जे णं दढ-सम्मत्ते जेणं सययं अपररिसाई जे णंधीएमा जेणं गंभीरेजेणंसुलोमलेसेजेणंदिनयरमिव अनमिभवनीएतवतेएणंजेणंसरीरोवरमे विछक्कायसमारंभ-विवजीजेणंसील-तव-दान-भावनामय-चउबिह-चउबिह-धम्मंतरायं-भीरूजेणंसब्बासायणा भीरू जे णं इहि-रस-सायगारव-रोद्दद्वज्झाण-विप्पमुक्के जे णं सव्वावस्सगमुजुत्ते जेणं सविसेसलद्धि जुत्तेजे नआवडिय-पेल्लियामंतिओ विनायरेजा अयजंजेणं नो बहु निद्दोजेणंनो बहु मोइ जे णं सव्वावस्सग-सज्झाण-पडिमाभिग्गह-घोर-परीसहोवसग्गेसु जिय-परीसमे जेणं सुपत्त-संगह-सीले जेणं अपत्त-परिट्ठावणविहिन्नूजेणं अनुद्धय-बोंदी जेणं परसमय-ससमयसम्म-वियाणे जेणं कोह मान-माया-लोभ-ममकारादि इतिहास-खेड-कंदप्पनाहियवादविष्पमुक्के धम्मकहा-संसार-वास-विसयाभिलासादीणं वेरग्गुप्पायगे पडिबोहगे भव्य-सत्ताणं से णं गच्छनिक्खेवण-जोगो से णंगणी से णं गणहरे सेणं तित्थे से णं तित्थयरे से णं अरहा सेणं केवली से णं जिने सेणं तित्थुमआसगे से णं वंद से णं पुज्जे सेणं नसणिजे सेणंदट्ठव्वे सेणं परम-पवित्ते से णं परम-कल्लाणे सेणं परम-मंगल्ले सेणं सिद्धी से णं मुत्ती सेणं सिवेसेणं मोक्खे सणंताया सेणं संमग्गे सेणं गती से णंसरन्ने से णं सिद्धे मुत्तेपार-गए-देव-देवे एयस्स णं गोयमा गण- निखेवं कुन्जा एयस्सणंगणनिक्खेवंकारवेझाएयस्सणंगणनिक्खवेणंसमनुजाणेजाअन्नहाणंगोयमा आणा भंगे। मू. (८२२) से भयवं केवतियं कालं जाव एस आणा पवेइया गोयमा जाव णं महायसे महासत्ते महानुभागेसिरिप्पभे अनगारे से भयवं केवतिएणं कालेणंसे सिरिप्पभेअनगारे भवेञ्जा गोयमा होही दुरंत-पंत-लक्खणे अदट्ठव्वे रोद्दे चंडे पयंडे-उग्ग-पयंडे दंडे निम्मेरे निक्किवे निम्धिणे नित्तिंसेकूरयर-पाव-मतीअनारिएमिच्छदिट्ठी कक्की नाम रायाणे सेणंपावे याहुडियंभमाडिउ-कामे सिरि-समण-संघ कयत्येजा जाव णं कयत्ये इ ताव णं गोयमा जे केई तत्य सीलड्ढे महानुभागे अचलिय-सत्ते तवो हणे अनगारे तेसिं च पाडिहेरियं कुञा सोहम्मे कुलिसपाणी एरावणगामी सुरवरिंदे एवं च गोयमा देविंद-वंदिए दिट्ठ-पच्चए णं सिरि-समण-संघे निट्ठिओणं कुणयपासंडधम्मेजावणंगोयमा एगेअबिइज्जे अहिंसा-लक्खण-खंतादि-दस-विहे धम्मे एगेअरहादेवाहिदेवे एगे जिनालय एगे चंदे पूए दक्खे सक्कारे सम्माणे महायसे महासत्ते महानुभागे दढ-सील-व्वयनियम-धारए तवोहणे साहू तत्थ णं चंदमिव सोमलेसे सूरिए इव तव-तेय-रासी पुढवी इव परीसहोवसग्गसहे मेरुमंदर-धरे इव निष्पकंपे ठिए अहिंसा-लक्खण-खंतादि दस-विहे धम्मे से णं सुसमण-गण-परिवुडे निरब्म-गयणामल कोमुई-जोग-जुत्ते इव गह-रिक्ख-परियरिए गहवई चंदे अहिययरं विराएजा गोयमा से णं सिरिप्पभे अनगारे ता गोयमा एवइयं कालं जाव एसा आणा पवेइया। मू.(८२३) से भयवं उद्धं पुच्छा गोयमा तओ परेण उडं हायमाणे काल-समए तत्थ णं काले केई छकाय-समारंभ-विवजी से णं धन्ने पुत्रे वंदे नमंसणिज्जे सुजीवियं जीवियं तेसिं। Page #84 -------------------------------------------------------------------------- ________________ २०३ अध्ययनं: ५, उद्देशक: मू. (८२४) से भयवं सामन्ने पुच्छा जावणंवयासि गोयमा अत्थेगेजेणंजोगे अत्यगे जेणं नोजोगे से भय के णं अटेणं एवं वुबई जहाणं अत्थेगे जेणं नोजोगे गोयमा अत्थेगे जेसिणं सामन्ने पडिकुढे अत्थेगेजेसिंचणं सामन्ने नो पडिकुढे एएणं अटेणं एवं वुच्चइजहाणं अत्येगेजे णं जोगेअत्येगे जेणं नो जोगे से भयवं कयरे ते जेसिंन सामन्ने पडिकुढे कयरे वाते जेसिंचणं नो परियाए पडिसेहिए गोयमा अत्धेगेजेणंविरुद्ध अत्थेगे जेणं नो विरुद्ध जेणं से विरुद्धे सेणं पडिसेहिएजेणंनो विरुद्ध से णं नो पडिसेहिए से भय के नसे विरुद्धे केवाणं अविरुद्धे गोयमा जे जेसुंदेसेसुंदुगुंछणिज्जे जे जेसुंदेसेसुंदुगुछिए जे जेसुंदेसेसुपडिकुट्टे से णं तेसुंदेसेसुंविरुद्धे जे यणंजेसुंदेसेसु नो दुगुंछणिजे जे यणंजेसुंदेसेसुंनो दुगुछिए जे यणं जेसुंदेसेसुंनो पडिकुट्टे से णं तेसुंदेसेसुंनो विरुद्ध तत्य गोयमा जे णं जेसुंजेसुंदेसेसुं विरुद्धे से णं नो पव्वावए जेणं जेसुं देसेसुंनो विरुद्धे से णं पव्वावए से भयवं के कत्थ देसे विरुद्धे के वा नो विरुद्ध गोयमाजेणं केई पुरिसे इवा इथिएइल रागेण वा दोसेणं वा अनुसएण वा कोहेन वा लोभेन वा अवराहेन वाअनवराहेन वा सपणंवा माहणं वा मायरंवा पियरंवा भायरंवा भइणिवा भाइणेयं सुयं वा सुयसुयं वा धूयं वा नत्तुयं वा सुण्हं वा जामाउयं वा दाइयं वा गोत्तियं वा सजाइयं वा वा विजाइयं वा सयनं वा असयनं वा संबंधियं वा असंबंधियं वा सनाहं वा असनाहं वा इहिमतं वा अनिड्डिमंतं वा सएसियं वा विएसियं वा आरियं वा आनारियं वा हणेज वाहणावेज वा उद्दवेज वा उद्दवावेज वा सेणं परियाए अओग्गे सेणं पावे सेणं निदिए सेणंगरहिए सेणंदुगुछिए सेणं पडिकुटे से णं पंडिसेहिए से णं आवई से णं विग्घे से णं अयसे से णं अकित्ती से णं उम्मग्गे से णं अनायारे एवं रायदुढे एवं तेने एवं पर-जुवइ-पसत्ते एवं अन्नयरे इ वा केई वसणाभिभूए एवं अयसकिलिडे एवं छुहाणडिए एवं रिणोवहुए अविन्नायजाइ-कुल-सील-सहावे एवं बहु-वाहिवेयणा-परिगय-सरीरे एवं रसलोलुए एवं बहु-निद्दे एवं इतिहास-खेड्ड-कंदप्प-नाह-वायचच्चरिसीले एवं बहु-कोऊहले एवं बहुपोसवग्गे जावणं मिच्छद्दिद्वि-पडिनीय-कुलुप्पनेइवा सेणं गोयमा जे केई आयरिए इ वा मयहरए इ वा गीयत्ये इ वा अगीयत्थे इ वा आयरिय-गुण-कलिए इवा मयहर-गुण कलिए इवा भविस्सायरिए इवा भविस्स-मयहरएइ वा लोभेणं वा गारवेण वा दोण्हं गाउय-सयाणं अब्भंतरंपव्वावेज्जा से गंगोयमा वइक्क-मिय-मेरे सेणंपवयण-वोच्छित्तिकारए से णं तित्थ-वोच्छित्तिकारए से णं संघ-वोच्छित्ति कारए से णं वसणाभिभूए से णं अदिट्ठ-परलोगपञ्चवाए सेणं अनायार-पवित्ते से णं अकज्जयारी सेणं पावे से णं पाव-पावेसेणं महा-पाव-पावे सेणंगोयमा अभिग्गहिय-चंड-रुद्द-कूर-मिच्छद्दिट्टी। मू. (८२५) से भयवं के णं अटेणं एवं वुच्चइ गोयमा आयारे मोक्ख-मग्गे नो णं अनायारे मोक्खमग्गे एएणं अडेणं एवं बुच्चइ से भय कयरे सेणं आयारे कयरे वा से णं अनायारे गोयमा आयारे आणाअनायारेणंतप्पडिवक्खे तत्थजेणंआणापडिवक्खे सेणंएगते सव्व पयारेहिं णं सव्वहा वजणिज्जे जे यणं नोआणा-पडिवक्खे सेणंएगतेणंसव्व-पयारेहिणं सव्वहाआयरणिज्जे तहाणं गोयमा जंजाणेजा जहाणं एस णं सामन्नं विराहेजा सेणं सव्वहा विवजेजा। म. (८२६) से भयवं केह परिक्खागोयमाजे केइपुरिसेइवाइत्थियाओवासामन्पडिवजिउकामे कंपेज वा थरहेज वा निसीएज वा छडिंवा पकरेज वा सगेणं वा परगेण वा आसंतिएइवा Page #85 -------------------------------------------------------------------------- ________________ २०४ महानिशीथ-छेदसूत्रम् -५/-१८२६ संतिए इ वा तदहुत्तं गच्छेज वा अवलोइज्ज वा पलोएज वा वेसग्गहणे ढोइज्जमाणे कोई उप्पाए इ वा असुहे दोन्निमित्ते इ वा भवेज्जा से णं गुयत्ये गणी अन्नयरे इ वा मयहरादी महया नेउन्नेणं निरूवेजा जस्सणंएयाइंपरतक्केज्जा सेणं नोपवावेज्जा सेणं गुरु-पडिणीए भवेशा सेणं निद्धम्मसबले भवेज्जा सेणं सबहा सव्व-पयारेसुणं केवलं एगंतेनंअयज-करणुज्जए भवेजासेणंजेणंवा तेन वा सुएण वा विन्नाणेण वा गारविए भवेज्जा से णं संजई-वग्गस्स चउत्थ-वयखण्डण-सीले भवेजा से णं बहुरूवे भवेजा। __ मू. (८२७) से भयवं कयरेणं से-बहु-रुवे-वुच्चइ जे णं ओसन्न-विहारीणं ओसन्ने उज्जयविहारीणं उज्जय-विहारी निद्धम्म-सबलाणं निद्धम्म-सबले बहुरूवी रंग-गए चारणे इव नडे। मू. (८२८)खणेण रामे खणेण लक्खणे खणेण दसगीव-रावणे खणेणं, टप्पर-कणण । दंतुर-जरा-जुन्न-गत्ते पंडर-केस-बहु-पवंच भरिए विदूसग॥ मू. (८२९) खणेणं तिरियं च जाती वानर-हनुमंत-केसरी । ___जहणं रूस गोयमा तहाणं से बहुरूवे ॥ मू. (८३०) एवं गोयमा जे णं असई कयाई केई चुक्क-खलिएणं पव्वावेज्जा से णं दूरद्धाण ववहिए करेज्ना से णं सन्निहिए नो धरेज्जा से णं आयरेणं नो आलवेजा से णं भंडमत्तोवगरणेणं आयरेणं नोपडिलाहावेज्जा सेणंतस्स गंथसत्यं नो उद्दिसेज्जा सेणं तस्स गंथ-सत्यं नोअनुजाणेज्जा से णं तस्स सद्धिं गुज्झ-रहस्सं वा अगुज्झ-रहस्सं वा नो मंतेजा एवं गोयमा जे केई एय दोसविप्पमुक्केसेणंपव्वावेजातहाणंगोयमा मिच्च-देसुप्पनं अणारियं नो पव्वावेज्जा एवं वेसा-सुयं नो पव्बावेजा एवंगणिगंनोपवावेजा एवंचक्खु-विगलंएवं विगप्पिय-कर-चरणएवं छिन्न-कन्ननासोटुं रूवं कुट्ठ-वाहीए गलमाण-सडहडंतं रूवं पंगुं अगंगमं मूर्य बहिरं एवं अचुक्कड-कसायं एवं बहु पासंड-संसट्ठएवंधन-राग-दोस-मोह-मिच्छत-मल-खवलियंएवं उज्झियउत्तयंरूवंपोराण निक्खुड एवं जिनालगाई बहु देव-बलीकरण-भोइयं चक्कयरं एवं नड-नट्ट-छत्त-चारणं एवं सुयजडुंचरणकरण-जडं जडुकायं नो पव्वावेज्जा एवं तु जाव एव तु जाव णं नाम-हीणं धाम-हीनं कुल-हीनं बुद्धि-हीनंपन्ना-हीनंगामउड-मयहरंवा गामउड-मयहरसुयंवाअन्नयरंवानिंदियाहम-हिनजाइयं वा-अविन्नाय कुल-सहावं वा गोयमा सव्वहा नो दिकावे नो पव्वावेज्जा एएसितुंपयाणं अन्नयरपए खलेज्जा जो सहसा-देसूण-पुब्बकोडी-तवेणं गोयमा सुज्झेज वा न वा वि। मू. (८३१) एवं गच्छववत्थं तह त्ति पालेत्तु तहेव जंजहा भणियं । रय-मल-किलेस-मुक्के गोयम मोक्खं गएऽ नंतं ।। मू. (८३२) गच्छंति गमिस्संतिय ससुरासुर-जग-नमंसिए वीरे। भुयसेक्क-पायड-जसे जह भणिय-गुणदिए गणिणो || मू. (८३३) से भयवंजेणं केइ अमुणिय-समय-सब्भावे होत्था विहिए इवा अविहिए इवा कस्स य गच्छायारस्सय मंडलि-धम्मस्स वा छत्तीसइविहस्सणं सप्पोय-नाण-दंसण-चरित्त-तववीरियायारस्स वा मनसा वा वायाए वा कहिं चि अन्नयरे ठाणे केई गच्छाहिवई आयरिए इवा अंतो विसुद्धा परिणामे वि होत्था-णंअसई चुकेज वाखलेज वापरूवेमाणे वा अनुढेमाणे वा सेणं आराहगे उयाहु अनाराहगे गोयमा अनाराहगे से भयवं केणं अटेणं एवं वुच्चइ जहा णं गोयमा Page #86 -------------------------------------------------------------------------- ________________ अध्ययनं: ५, उद्देशकः २०५ अनाराहगे गोयमा णं इमे दुवालसंगे सुय-नाणे अनप्पवसिए अनाइ-निहणे सल्भूयत्थ-पसाहगे अनाइ-संसिद्धे से णं देविंद-वंद-वंदाणं-अतुल-बल-दीरिएसरिय-सत्त-परक्कम-महापुरिसायारकंति-दित्ति-लावन्न-रूव-सोहग्गाइ-सयल कला-कलाव-विच्छट्ट मंडियाणं अनंत-नाणीयं सयं संबुद्धाणंजिन-वराणंअनाइसिद्धाणं अनंताणं वट्टमाणं-समय-सिद्ध माणाणअन्नेसिंचआसनपुरेक्खडाणं अनंताणं सुगहिय-नाम-धेजाणं महायसाणं महासत्ताणं महानुभागाणं तिहुयणेक्कतिलयाणं तेलोक्क-नाहाणंजगपवराणं-जगेक्क-बंधूणं जग-गुरूणं सव्वन्नूणं सब-दरिसीणं पवरवर-धम्म-तित्थकराणंअरहंताणंभगवंताणंभूयभव्व-भविस्साईयाणागय-वट्टमाण-निखिलासेसकसिण-सगुण-सपजय सव्ववत्थुविदियसब्यावाणं असहाए पवरे एक्कमेक्कमग्गे सेणं सुत्तत्ताए अत्थत्ताए गंथत्ताएतेसि पिणं जहट्ठिएचेव पन्नवणिजे जहट्ठिए चेवानुहणिजे जहट्ठिए चेव भासणिज्जे जहडिए चेव वायणिज्जे जहडिए चेव परूवणिजे जहट्ठिए चेव वायणिज्जे जहडिए चेव कहणिजे सेणं इमे दुवालसंगे गणिपिडगे तेसि पि नन देविंद-वंदाणं निखिल-जगविदिय-सदव्य-सपज्जव-गइ-आगइ-हास-बुट्टि-जीवाइ-तत्त-जावणंवत्थु-सहावाणं अलंघ-णिज्जे अणाइक्क-मणिज्जे अनासायणिज्जे अनुमोयणिज्जे तहा चेव इमे दुवालसंगे सुयनाणे सव्व-जगजीव-पान-भूयसत्ताणं एगंतेनं हिए सुहे खेमे नीसेसिए आनुगामिए पारगामिए पसत्ये महत्थे महागुणेमहानुभावे महापुरिसाणुचिन्ने परमरिसिदेसिएदुक्खक्खयाएमोक्खयाए संसारुत्तारणाए ति कट्ठउवसंपिजत्ताणं विहरिंसु किमुत-मन्नेसिं तिता गोयमाजेणंकेइ अमुणिय-समय-सब्भावे इ वा विइय-समय-सारे इ वा विहिए इ वा अविहीए वा गच्छाहिवई वा आयरिए इ वा अंतो विसुद्ध-परिणामे वि होत्थ गच्छायारं मंडलि-धम्मा छत्तीसइविह आयारादिजाव णं अन्नयरस्स वा आवस्सगाइ करणिज्जस्स णंपवयण-सारस्स असती चुकेज वा खलेज वा ते णं इमे दुवालसंगे सुयनाणेअनहापयरेजा जेणंइमेदुवालसंग-सुय-नाण-निबद्धंतरोवगयंएक्कपयक्खरमविअन्नहा पयरे से णं उम्मग्गे पयंसेजा जे णं उम्मग्गे पयंसे से णं अनाराहगे भवेजा ता एएणं अटेणं एवं वुच्चइ जहाणं गोयमा एगंतेनं अनाहारगे। मू. (८३४) से भयवं अत्थि केई जेणमिणमो परम-गुरुणं पी अलंघणिज्जं परमसरन्नं फुर्ड पयडं-पयड पयडं परम-कल्लाणं कसिण-कम्मट्ट-दुक्ख-निढवणंपवयणं अइक्कमेज वा वइक्कमेज वा लंधेजवा-खंडेज वा विराहेज वा आसाएज वा से मनसा वा वयसा वा कायसा वा जाव णं वयासी-गोयमा णं अनंतेनं कालेणं परिवत्तमाणेणं सययं दस-अच्छग्गे भविंसु तत्य णं असंखेने अभव्वे असंखेज्जे मिच्छादिट्टि असंखेने सासायणे दव्व-लिगमासीय सढत्ताए दंभेणं सक्करिज्जंते एत्थए धम्मिगत्ति काऊणं बहवे अदिट्ठ-कल्लाणेजइणं पवयणमब्भुवगमंतितमब्भुवगामियरसलोलताएविसय-लोलत्ताएदुईत्तिदियं-दोसेणंअनुदियहंजहद्वियंमग्गंनिट्ठवंतिउम्भग्गंच उस्सप्पयंति ते य सब्वे तेनं कालेणं इमं परम-गुरूण पि अलंघणिज्ज पवयणंजावणं आसायंति। मू. (८३५) से भयवंकयरेणंतेणंकालेणं दस अच्छेरगे भविंसु गोयमाणं इमे ते अनंतकाले णं दस अच्छेरगे भवंति तं जहा तित्ययराणं उवसग्गे उवसग्गे गब्भ-संकामणे, वामा तित्थयरे, तित्थयरस्सणंदेसणाएअभव्वसमुदाएण परिसा-बंधि-सविमाणाणंचंदाइचाणं तित्थयरसमवसरणे, आगमने वासुदेवा णं संखझुणीए अन्नयरेणं वा राय-कउहेणं परोप्पर-मेलावगे, इहइंतु भारहे Page #87 -------------------------------------------------------------------------- ________________ २०६ महानिशीथ-छेदसूत्रम् -५/-१८३५ खेत्ते हरिवंस कुलुप्पत्ती ए, चमरुप्पाए, एग समएणं अट्ठसय-सिद्धिगमणं, असंजयाणं पूयाकारगे ति। म. (८३६) से भयवं जेणं केई कहिंचि कयाई पमाय-दोसाओ पवयणमासाएजा से णं कि आयरियंपयंपावेजा गोयमा जेणं केई कहिचि कयाईपमायदोसओ असईकोहेणं वामानेणंवा मायाए वा लोभेण वा रागेण वा दोसण वा भएण वा हासेण वा मोहेण वा अन्नाण-दोसेण वा पवयणस्सणं अन्नयरे हाणे वइमित्तेणं पिअनायारं असमायारी परवेमाणेवा अनुमन्नेमाणेवा पवयणमासाएजा सेणं बोहिं पिनो पावे किमंग"यरियपयलंभ से भयवं किं अभब्वे मिच्छादिट्ठी आयरिए मवेजा गोयमा भवेज्जा एत्यंचणंइंगालमद्दगाई नेए से भयवं किं मिच्छादिट्ठी निक्खमेजा गोयमानिक्खमेजा से भयवंकयरेणं लिगेणं सेणं वियाणेजाजहाणंधुवमेस मिच्छादिट्ठीगोयमा जेणं कय-सामाइए सव्व-संग-विमुत्ते भवित्ताणं अफासु-पानगं परिभुजेजा जेणं अनगार-धर्म पडिवञ्जित्ताणमसई सोइरियं वापुरोइरियं वातेउकायं सेवेलवासेवावेज वा तेउकायं सेविजमाणं अन्नेसिं समनुजाणेज वा तहा नवण्हे बंभचेर-गुत्तीण जे केई साहू वा साहूणी वा एकमविखंडेज वाविराहेज वा खंडिजमाणं वाविरहिज्जमाणं वाबंभचेर-गुत्तीपरेसिं समनुजाणेजा वा मणेणंवा वायाए वा कारण वा से मिच्छादिहि न केवलं मिच्छादिट्ठी अभिग्गहयमिच्छादिट्ठी वियाणेजा। मू. (८३७) से भयवं जेणं केई आयरिए इवामयहरए इवाअसई कहिंचि कयाई तहाविहं संविहानगमासज्जइणमोनिग्गंथं पवयणमन्नहापनवेज्जासेणं किंपावेलागोयमाजंसावजायरिएणं पावियं से भयवं कयरेणं से सावजयरिए किं वा तेनं पावियं ति गोयमा णं इओ य उसमादितित्थंकर-चउवीसिगाए अनंतेनंकालेणंजाअतीताअन्नाचउवीसिगातीएजारिसोअहयंतारिसो चैव सत्त-रयणी-पमाणेणं जगच्छेरय-भूयो देविंद-विंदवंदिओ पवर-वर-धम्मसिरी नाम चरमधम्मतित्थंकरोअहेसितस्सेय-तित्थेसत्तअच्छेरगेपभूएअहन्नयापरिनिबुडसणंतस्स तित्थकरस्स कालक्कमेणं असंजयाणंसक्कार-कारवणेनामअच्छरेगे वहिउमारखे तत्यणलोगानुवत्तीएमिच्छत्तवइयं असंजय-पूयानुरयं बहु-जन-समूहं ति वियाणिऊणं तेनं कालेणं तेनं समएणं अमुणियसमय-समावेहिति-गारव-मइरा-मोहिएहिनाम मेत्त-आयरियमयहरेहिं सहाईणंसयासाओदविणजायं पडिग्गहिय-थंभ-सहस्सूसिए सक-सके ममत्तिए चेइयालगे काराविऊणं ते चेव दुरंत-पंतलक्खणाहमाहमेहिंआसईएतेचेवचेइयालगेमासीय गोविऊणंचबल-वीरिय-पुरिसकार-परकमे संतेबले संतेवीरिएसंतेपुरिसक्कार-परक्कमेचइऊणउग्गाभिग्गहेअनियय-विहारंनीयावासमासइत्ता णंसिढिलीहोऊणंसंजमाइसुट्टिएपच्छापरिचिच्चाणं इहलोग-परलोगावायंअंगीकाऊणंयसुदीहसंसारतेसुंचेवमढ-देवलेसुंअच्चत्थंगढिरेमुच्चिरेममीकारा-हंकारेहिणंअभिभूए सयमेव विचित्तमल्ल दामाईहि णं देवच्चणं काउमब्भुजए जं पुन समय-सारं परं-इमं सव्वन्नु-वयणं तं दूर-सुदूरयरेणं उज्झियंति तं जहा-सव्वे जीवा सचे पाणा सव्वे भूया सव्वे सत्ता न हंतव्वा न अञ्जावेयव्वान परियावेयव्वा न परिधेतव्वा न विराहेयव्वा न किलामेयव्वा न उद्दवेयव्वा जे केई सुहमा जे केई बायरा जे केई तसा जे केई थावरा जे केई पजत्ता जे केई अपज्जत्ता जे केई एगेदिया जे केइ बेंइदिया जे केई तेइंदिया जे केई चउरिदिया जे केई पंचेंदिया तिविहं तिविहेणं मणेणं वायाए कारणं जं पुन गोयमा मेहुणं तं एगंतेनं निच्छयओ वाढं तहा आउ-तेउ-समारंभं च सव्वहा Page #88 -------------------------------------------------------------------------- ________________ अध्ययनं:५, उद्देशकः २०७ सब्बयारेहिं णंसययं विवजेजा मुनीति एस धम्मे धुवे सासए नीरए समेच लोगं खेयन्नूहि पवेइयं ति। मू. (८३८) से भयवं जेणं केई साहू वा साहुणी वा निग्गंथे अनगारे दव्यत्ययं कुञा से णं किमालावेजा गोयमा जेणं केई साहू वा साहूणी वा निग्गंथे अनगारे दव्वत्थयं कुञा सेणं अजये इवा असंजएइ वा देव-भोइए इवा देवचगे इवा जावणं उम्मग्गपए इ वा दूरुज्झिय सीले इवा कुसीले वा सच्छंदयारिए इवा आलवेज । __ भू. (८३९) एवं गोयमा तेसिं अनायार-पवत्ताणं बहूणं आयरिय-मयहरादीनं एगे मरगयच्छवी कुवलयप्पहाभिहाणे नाम अनगारे महा-तवस्सी अहेसि तस्स णं महा-महंते जीवाइपयत्येसु तत्त-परिन्नामे सुमहंत चेव संसार-सागरे-तासुं तासुं जोणीसुं संसरण-भयं-सव्वहा सव्वपयारेहिणं अचंतंआसादना-भीख्यत्तणंतकालंतारिसेवीअसमंजसेअनायारे बहु-साहम्मियपवत्तिएतहा वीसो तित्ययराणमाणं नाइक्कमेइअहन्नया सोअनिगूहिय-बल-वीरिय-पुरिसक्कारपरक्कमे सुसीम-गण-परियरिओसव्वन्नु-पणीयागम-सुत्तत्थो-भयाणुसारेणंववगय-राग-दोस-मोहमिच्छत्तममकारहंकारो सब्वत्थपडिबद्धो किंबहुना सव्वगुणगणाहिट्ठिय-सरीरोअनेग-गामागरनगर-पुर-खेड-कव्वड-मडंब दोणमुहाइ-सन्निवेस-विसेसेसुं अणेगेसुं भव्वसत्ताणं संसारचारगविमोक्खणि सद्धम्म-कहं परिकहेहिंतो विहरिंसु एवं च वच्चंति दियहा अन्नया णं सो महानुभागो विहरमाणोआगओगोयमा तेसिं नीयविहारीणमावासगे तेसिंचमहा-तवस्सीकाऊणसम्माणिओ किइकम्मसण-पयाणाइणा सुविनएणं एवं च सुह-निसन्नो चिट्टित्ताणं धम्म-कहाइणा विनोएणं पुणा गंतुंपयत्ते ताहे भणिओ सो महानुभागो गोयमा तेहिं दुरंत-पंतलक्खणेहिं लिगोवजीवीहिणं भट्ठायारुम्मग्ग-पवत्तगाभिग्गहीय-मिच्छादिट्ठीहिं जहाणं भयवंजइ तुममिहइंएकं वासा-रत्तियं चाउम्मासियं पउंजियंताणमेत्य एत्तिगे एत्तिगे चेइयालगे भवंति नूनं तुज्झाणत्तीए ता किरउमनुग्गहम्महाणं इहेव चाउम्मासियं ताहे भणियं तेनं महानुभागेणं गोयमा जहा भो भो पियंवए जइ विजिनालए तहा विसावञ्जमिणं नाहं वाया-मित्तेणं पिएयं आयरिजा एयंच समय-सार-परं तत्तं जहट्ठियं अविवरियं नीसंकं भणमाणेणं तेसिं मिच्छादिहि-लिगीणं साहुवेस-धारीणं माझे गोयमा आहंकलियं तित्थ्यर-नाम-कम्म-गोयं तेनं कवलयप्पहामिहाणं कयं च से सावजायरियाभिहाणं सद्दकरणं गयंचपसिद्धीएएवं च सद्दिामाणो विसोतेनापसत्थ-सद्द-करणेणंतहा वि गोयमा ईसि पिन कुप्पे। मू. (८४०) अहन्नयातेसिंदुरायाराणंसद्धम्म-परंमुहाणंअगार-धम्माणगार-धम्मोभयभट्ठाणं लिग-मेत्त-नाम-पव्वइयाणं कालक्कमेणं संजाओ परोप्परं आगम-वियारो जहाणं सट्टा-गाणमसई संजया चेव मढ-देग्ले पडिजागरेंति खण्ड-पडिएय समारावयंति अन्नंच जाव करणिज्जंतं पड़ समारंभे कजमाणे जइस्साविणं नत्यि दोस-संभवं एवं च केई भणति संजम-मोक्खनेयारं अन्ने भणंतिजहाणं पासायवडिंसए पूया-सकार-बलि-विहाणाईसुंन तित्थुच्छप्पणाचेवमोक्ख-गमनं एवं तेसिं अविइय-परमत्थाणं पाव-कम्माणं जंजेन सिहॅ सोतंचेवुद्दामुस्सिखलेणंमुहेणं पलवति ताहे समुट्ठियं वाद-संघटुंतहा एगेभणंतिजहा-अमुगोअमुगत्यामे चिढे अन्ने भणंति अमुगो अत्रे भणंति किमत्थ बहुना पलविएणं सव्वेसिं अम्हाणं सावजायरीओ एत्य पमाणं ति तेहिं मणियं Page #89 -------------------------------------------------------------------------- ________________ २०८ महानिशीथ-छेदसूत्रम् -५/-1८४० जहा एवं होउ त्ति हकारावेह लहु तओ हक्काराविओ गोयमा सो तेहिं सावजायरिओ आगओ दूरदेसाओअप्पडिबद्धत्ता विहरमाणो सत्तहिं मासेहिंजावणं दिट्ठोएगाएअजाए सा यतंकटुग्गतव-चरण-सोसिय-सरीरं चम्मट्ठि-सेस तणुं अचंतं तव-सिरिए दिपंतं सावजायरियं पेच्छिय सुविम्हियंतक्करणा वियक्किउं पयत्ता अहो किं एस महानुभागोणं सो अरहा किं वाणं धम्मो चेव मुत्तिमंतो किंबहुना-तियसिंधवंदाणंपिवंदणिज्ज-पाय-जुओएस त्तिचितिऊणंभत्ति-भरणिभरा आयाहिणं-पयाहिणं काऊणं उत्तिमंगेणं संघट्टेमाणी झत्ति निवड़िया चलणेसु गोयमा तस्स णं सावजायरीयस्स दिट्ठो य सो तेहिं दुरायारेहिं पणमिजमाणो अन्नया णं सोतेसिं तत्थ जहा जगगुरुहिं उवइटै तहा चेव गुरुवएसाणुसारेणं आनुपुव्वीए जह-ट्ठियं सुत्तत्थं वागरेइ ते वि तहा चेव सद्दहति अन्नया ताव वागरियंगोयमाजावणं एकारसण्हमंगाणं चोद्दसण्हं पुव्वाणंदुवालसंगस्स णंसुयनाणस्सनवनीयसारभूयंसयल-पाव-परिहारट्ट-कम्म-निम्महणं आगयंइणमेवगच्छ-मेरापन्नवणं महानिसीह-सुयाखंधस्स पंचममज्झयणं एत्येव गोयमा ताव णं वक्खाणियं जाव णं आगया इमा गाहा। मू. (८४१) जत्थित्थी-कर-फरिसं अंतरिय कारणे वि उप्पन्ने । अरहा वि करेज सयं तं गछं मूल गुण-मुक्कं ।। मू. (८४२) तओ गोयमा अप्प-संकिएणं चेव चिंतियं तेनं सावजायरिएणं जहाणं-जइ इह एयं जहयिं पनवेमि तओ जं मम वंदनगंदाउमाणीए तीए अजाए उत्तमंगेणं चलणग्गे पुढे तं सव्वेहिं पि दिट्टमेएहिं ति ताजहा मम सावज्जायरियाहिहाणं कयंतहा अन्नमविकिंचि एत्थ मुइंक काहिंति अहन्नना सुत्तत्थं पनवेमि ताणं महती आसादना ता किं करियव्वमेत्यं ति किं एवं गाहं पओवयामि किं वा णं अन्नहा पन्नवेमि अहवा हा हा न जुत्तमिणं उभयहा वि अचंतगरहियं आयहियट्ठीणमेयंजओ न-मेस समयाभिप्पाओ जहाणंजे भिक्खू दुवालसंगस्स णं सुयनाणस्स असई चुक्कक्खलिय-पममायासंकादी-समयत्तेणं पयक्खरमत्ता-बिंदुमवि एकं पओवेजा अन्नहा वा पनवेज्जा संदिद्धं वा सुत्तत्थं वक्खाणेज्जा अविहीए अओगस्स वा वक्खाणेज्जा से भिक्खू अनंतसंसारी भवेज्जा ता किं रेत्यं जं होही तं च भवउ जहडियं चेव गुरुवएसानुसारेणं सुतत्थं पवक्खामित्ति चिंतिऊणं गोयमा पवक्खाया निखिलावयवविसुद्धा सा तेन गाहा एयावसरम्मि चोइओ गोयमा सो तेहिंदुरंत-पंत-लक्खणेहिं जहा जइ एवं ता तुमं पि ताव मूल-गुण-हीनो जाव णंसंभरेसुतंजंतद्दिवसंतीएअजाएतुज्झवंदनगंदाउकामाएपाएउत्तिमंगेणंपुढेताहेइहलोइगायसहीरू खरसत्थरीहूओ गोयमा सो सावज्जायरिओ चिंतिओ जहाजं मम सावजा-यरियाहिहाणं कयं इमेहिं तहा तं किं पिसंपयंकाहिति जो णं तु सव्वलोए अपुज्जो भविस्संता किमेत्थं पारिहारगंदाहामित्तिचिंतमाणेणंसंभरियंतित्थयर-वयणंजहा गंजे केई आयरिएइवा मयहरए इवा गच्छाहिवई सुयहरे भवेज्जा सेणं किंचि सव्वन्नू-अनंतनाणीहिं पावाववाय-हाणं पडिसेहियंत सव्वं सुयानुसारेणं विनायं सव्वहा सव्व-पयारेहिणं नो समायरेज्जा नो णं समायरिजमाणं समनुजाणेजा से कोहेन वा माणेन वा मायाए वा लोभेन वा भएण वा हासेण वा गारवेण वा दप्पेण वा पमाएण वा असती चुक्क-खलिएण वा दिया वा राओ वा एगओ वा परिसागओ वा सुत्ते वा जागरमाणे वा तिविहं तिविहेणं मणेणं वायाए काएणं Page #90 -------------------------------------------------------------------------- ________________ अध्ययनं : ५, उद्देशक: २०९ एतेसिमेवपयाणंजे केइ विराहगे भवेज्जा सेणं भिक्खूभूओ भूओ निंदणिज्जे गरहणिजे खिसणिजे दुगुंछणि सव्व-लोग-परभूए बहू-वाहि-वेयणा-परिगय-सरीरे-उकोसद्वितीए अनंत-संसार-सागरं परिभमेजा तत्य णं परिभममाणे खणमेकं पि न कहिंचि कयाइ निव्वुई संपावेजा ता पमायगोयर-गयस्सणं मे पावाहमाहम-हीन-सत्त-काउरिसस्स इहइंचेव समुट्ठियाए महंता आवई जेणं नसको अहमेत्थं जुत्ती-खमं किंचि पडिउत्तरंपयाउंजेतहा परलोगेय अनंत-भव-परंपरंभममाणो घोर-दारुणानंत-सोय-दुक्खस्स भागी भवीहामि हं मंदभागो त्ति चिंतयंतोऽवलक्खिओ सो सावजायरिआल्लगोयमा तेहिं दुरायार-पाव-कम्म-दुट्ट-सोयरेहिं जहाणं अलिय-खर-सत्थरीभूओ एस तओ संखुद्धमणं खर-सत्थरी भूयं कलिऊणंच मणियं तेहिं दुट्ठ-सोयारेहिं जहा-जावणं नो छिन्नमिणमो संसयंताव णं उड़वक्खाणं अत्यिता एत्थं तं परिहारगंवायरेज्जाजं पोढ-जुत्ती-खमं कुग्गाह-निम्महण-पच्चलं ति तओ तेन चितिय जहा नाहं अदिन्नेणं पारिहारगेणं चुक्किमोमेसिता किमेत्य पारिहारगंदाहामि त्ति चिंतयंतो पुणो विगोयमा मणिओ सो तेहिं दुरायारेहिं जहा किमटुं चिंता-सागरे निमज्जिऊणं ठिओ सिग्धमेत्थं किंचि पारिहारगं वयाहि नवरं तं पारिहारगं भणेजा जं जहुत्तत्थकियाए अवभिचारी ताहे सुइरं परितप्पिऊणं हियएणं भणियं सावञ्जारिएणं जहा एएणं अत्थेणं जग-गुलहिं वागरियंजं अओगस्स सुत्तत्थं न दायव्व (जहा)मू. (८४३) आमे धडे निहित्तंजहा जलं तंघडं विनासेइ। इय सिद्धंत-रहस्सं अप्पाहारं विनासेइ॥ मू. (८४४) ताहे पुणो वि तेहिं भणियंजहा किमेयाइं अरड-बरडाइं असंबद्धाइंदुब्मासियाई पलवह जइ पारिहारगंणं दाउं सके ता उप्फिड मुयसु आसंन ऊसर सिग्घं इमाओ ठाणाओ किं देवस्स रूसेज्जा जत्थ तुमं पिपमाणीकाऊणं सव्व-संघेणं समय-समावं वायरेउंजे समाइलो तओ पुणो विसुइरंपरितप्पिऊणंगोयमा अन्नं पारिहारगंअलभमाणेणंअंगीकाऊण दीहं संसारं भणियं च सावजायरिएणं जहा णं उस्सग्गाववाएहिं आगमो ठिओ तुब्भे न याणहेयं एगंतो मिच्छंत्तं जिणाणमाणा मनेगंता एयं च वयणंगोयमा गिम्हायव-संताविएहि सिहिउलेहिं च अहिनवपाउससजल-घनोरल्लिमिव सबहुमानं समाइच्छियं तेहिं दुट्ठ-सोयारेहिं तओ एग-वयण-दोसेणं गोयमा निबंधिऊनाणंत-संसारियत्तणं अपडिक्कमिऊणं च तस्स पाव-समुदाय-महाखंध-मेलावगस्स मरिऊणंउववन्नो वाणमंतरेसुंसो सावञ्जायरिओतओचुओ समाणोउववन्नोपवसिय-भत्ताराए पडिवासुदेव-पुरोहिय-धूयाए कुलिंसुअहन्नया वियाणियं तीए जननीए पुराहिय-भज्जाए जहा णं हा हा हा दिन्नं मसि-कुच्चयंसव्व-नियकुलस्सइमीए दुरायाराए मज्झधूयाए साहियंचपुरोहियस्स तओ संतप्पिऊणं सुइरं वहुं च हियएणं साहारिउं निविसया कया सा तेणं पुरोहिएणं एमहंता-असम्झदुन्निवार-अयस-भीरुणा अहन्नया थेव कालंतरेणं कहिं चि थाममलभमाणी सी-उण्ह-वाय-विज्झडिया खु-क्खाम-कंठा दुभिक्ख-दोसेणं पविट्ठा दासत्ताए रस-वाणिजगस्स गेहे तत्थ य बहूणं मज्ज-पानगाणं संचियं साहरेइ अनुसमयमुचिट्ठगंति अन्नया अनुदिनं साहरमाणीए तमुचिट्ठगंच बहु-मज्ज-पाणगे मज्जमावियमाणे पोग्गलंच समुद्दिसते तहेव तीए मज-मंसस्सोवरिंदोहलगं समुप्पनजावणंजंतंबहुमज्ज-पानगंनड-नट्ट-छत्त चारण-भडोड्ड23/14 Page #91 -------------------------------------------------------------------------- ________________ महानिशीथ - छेदसूत्रम् -५/-/८४४ ड-तरा-सरिस जातीसु मुज्झियं खर-सीस पुंछ- कन्न-डिमयगयं उच्चिद्धं वल्लूरखंडं तं समुद्दिसिउं समारद्धा तहा तेसु चैव उच्चिट्ठ-कोडियगेसुं जं किंचि नाहीए मज्झं वित्थक्के तमेवासाइउमारद्धा एवं च कइवय-दिनाइकमेणं मजमंसोवरिं दढं गेही संजाया ताहे तस्सेव रस-वाणिज्जगस्स गेहाओ परिमसिऊणं किंचि-कंस-दूस दणिय-जायं अन्नत्य विक्किणिऊणं मज्जं मंसं परिभुंजइ ताव णं विन्नायं तेन रसवाणिज्जगेणं साहियं च नरवइणो तेना वि वज्झा-समाइट्ठा तत्थ य रायउले एसो गोमाकुल- धम्म जाणं जा काइ आवन्न सत्ता नारी अवराह-दोसेणं सा जाव णं नो पसूया तावणं नो वावायव्वा तेहिं विनिउत्त-गणिगितगेहिं सगेहे नेऊण पसूइ समयं जाव नियंतिया रक्खेयव्वा अहन्नया नीया तेहिं हरिएस-जाईहिंस-गेहं कालकमेण पसूया य दारगं तं सावज्जायरिय जीवं तओ पसूयमेत्ता चैव तं बालयं उज्झिऊण पणट्ठा मरणभयाहितत्था सा गोयमा दिसिमेकं गंतूणं वियाणियं च तेहिं पावेहिं जहा पणड्डा सा पाव- कम्मा साहियं च नरवइणो सुणाहिवइणा जाणं देव पणट्ठा सा दुरायारा कयली-गभोवमं दारगमुज्झिऊणं रन्ना वि पडिभणियं जहा णं जइ नाम सा गया ता गच्छउ तं बालयं पडिवालेज्जासु सव्वहा तहा काय च्वं जहा तं बालगं न वावजे गिण्सु इमे पंच -सहरसा दविण जायस्स तओ नरवइणो संदंसेणं सुयमिव परिवालिओ सो पंसुलीतणओ अन्नया कालक्कमेणं मओ सो पाव-कम्मो सणाहिवई तो रन्ना समनुजाणियं तस्सेव बालास्स घरसारं कओ पंचण्हं सयाणं अहिवई तत्थ य सुणाहिवइ पए पइट्ठिओ समाणो ताई तारिसाई अकरणिजाई समनुट्ठित्ताण गओ सो गोयमा सत्तमी पुढवीए अपइट्ठाण नामे निरयावासे सावज्जायरिय-जीवो एवं तं तत्थ तारिसं घोर-पचंड-रोद्दं सुदारुणं दुक्खं तेत्तीसं सागरोवमे जाव कह कहवि किलेसेणं समनुभविऊणं इहागओ समाणो उववन्नो अंतरदीवे एगोरुयजाई तओ वि मरिऊणं उववन्नो तिरिय - जोणीए महिसत्ताए तत्थ य जाई काई वि नारग- दुक्खाई तेसिं तु सरिस-नामाई अनुभविऊणं छब्बीसं संवच्छराणि तओ गोयमा मओ समाणो उववन्नो मनुएसु तओ वासुदेवत्ताए सो सावज्जायरियजीवो तत्थ वि अहाऊयं परिवालिऊणं अनेग-संगामारंभ-परिग्गह-दोसेणं मरिऊणं गओ सत्तमाए तओ वि उब्वट्टिऊणं सुइर- कालाओ उववन्नो गय-कन्नो नाम मनुय-जाई तओ वि कुणिमाहारदोसेणं क्रूरज्झ-वसायमईगओ मरिऊणं पुणो वि सत्तमाए तेहिं चैव अपइट्ठाणे निरय-वासे तओ वि उव्वट्टिऊणं तिरिएसु महिसत्ताए तत्था वि णं नरगोवमं दुक्खमनुभवित्ता णं मओ समाणो उववत्रो बाल-विहवाए पंसुलीए माहण-धूयाए कुच्छिसि अहन्नया निउत्त-पच्छन्न-गब्भ-साडणपाडणे खार-चुन्नजोगदो सेणं अनेगवाहि-वेयणा-परिगय-सरीरो सिडिहिडंत-कुट्ट-वाहिए परिगलमाणो सलसलित-किमिजालेणं खज्जतो नीहरिओ नरओवमं घोर दुक्ख निवासो गब्मवासाओ गोयमा सो सावज्जायरियजीवो तओ सव्व-लोहेंहि निंदिज्रमाणो गरहिज्रमाणो खिसिजमाणो दुर्गाछिजमाणो सव्व-लोअपरिभूओ पान खाण-भोगोवभोग-परिवज्जो गन्मवास-पभितीए चेव विचित्तसारीर मानसिंग घोर- दुक्ख संतत्तो सत्त-संवच्छरसयाई दो मासे य चउरो दिने य जावज्जीविऊणं मतो समाणो उववन्नो वाणमंतरेसुं तओ चुओ उववन्नो मनुएसुं - पुणो वि सूणाहिवइत्ताए तओ वि तकम्मदोसेणं सत्तमाए तओ वि उव्वट्टेऊणं उववन्नो तिरिएसुं चक्कियघरंसि गोणत्ताए तत्य य चक्क-सगड-लंगलायट्टणेणं अहन्निसं जूवारोवणेणं पचिऊणं २१० - Page #92 -------------------------------------------------------------------------- ________________ अध्ययनं : ५, उद्देशक: २११ कुहियाउब्वियं खंधं सम्मुछिए य किमी ताहे अक्खमीहूयं खंध-जूव-धरणस्स विन्नाय पट्टीए वाहिउमारद्धो तेनं चक्किएणं अहन्या कालक्कमेणंजहाखंधंतहा पचिऊण कुहिया पट्टी तत्था वि समुच्छिए किमी सडिऊण विगयं च पट्टि-चम्मंता अकिंचियरं निप्पओयणं तिनाऊणं मोक्कलियं गोयमा तेनं चक्किएणं तं सलसलित-किमि जालेहिं णं खज्जमाणं बइलसा-वजायरिय-जीव तओ मोक्कल्लिओसमाणोपरिसडिय-पट्टि-चम्मो बहुकाय-साण-किमि-कुलेहिं सबज्झब्यंतरेविलुप्पमाणो एकूनतीसं संवच्छराई जावाहाउगं परिवालेऊण मओ समाणो उववन्नो अनेग-वाहि-वेयणापरिगय-सरीरोमनुएसुंमहाधनस्सणंइब्म-गेहेतत्थ वमन-विरेयन-खार-कडु-तित्त-कसाय-तिहलामुग्गुल-काढगे आवीयमाणस्स निच्च-विसोसणाहिं च असज्झाणुवसम्म-घोर-दारुण-दुक्खेहिं पजालियस्सेव गोयमा गओ निष्फलो तस्स मनुयजम्मो एवं च गोयमा सो सावजायरिय-जीवो चोद्दस-रज्जुयलोगंजम्मण-मरणेहिणं निरंतरंपडिजरिऊणंसुदीहनंतकालाओसमुप्पन्नोमनुयरत्ताए अवरविदेहे तत्थ य भाग-वसेणं लोगामुवत्तीए गओ तित्थयरस्स वंदन-वत्तियाए पडिबुद्धो य पव्वइओ सिद्धो य इह तेवीसइम-तित्थयरस्स पासनामस्स काले एयं तं गोयमा सावज्जायरिएणं पावियं ति से भयवं किं पच्चइयं तेनानुभूयं एरिसं दूसहं घोर-दारुणं महादुक्ख-सन्निवाय-संघट्टमेत्तियकालं ति गोयमा जं भणियं तकालसमयम्मि जहा णं उस्सग्गाववाएहिं आगमो ठिओ एगंतो मिच्छत्तं जिणाण आणा अनेगंतो त्ति एय-वयणपञ्चइयं से भयवं किं उस्सग्गाववाएहिं णं नो ठियं आगमं एगंतं च पन्नविजइ गोयमा उस्सवाववाएहिं चेव पवयणं ठियं अनेगंत च पनविजइ नो णं एगंतं नवरं आउक्काय-परिभोगं तेउ-कायसमारंभ मेहुणासेवणं च एते तओ थाणंतरे एगंतेनं निच्छयओ बाढ सव्वहा सव्वपयारेहिं णं आयहियट्ठीणं निसिद्धं ति एत्थं च सुत्ताइक्कमे संमग्ग-विपणासणं उम्मग्ग-पयरिसणं तओयआणा-भंगआणा-भंगाओअनंत संसारीसे भयवं किं तेणंसावायरिएणंमेहुणमासेविंय गायमा सेवियासेवियं नो सेवियं नो असेवियं से भयवं केणं अटेणं एवं बुझइ गोयमा जंतीए अजाएतकालं उत्तिमंगेणंपाएफरिसिएफरिसिजमाणे यनोतेन आउटिउंसंवरिए एएणं अटेणं गोयमा वुच्चइ से भयवं एद्दए-मेत्तस्स विणं एरिसे घोरे दुविमोक्खे बद्ध-पुट्ठ-निकाइए कम्म-बंधे गोयमा एवमेयंन अन्नहत्ति से भयवंतेन तित्थयरनाम-कम्मगोमंआसंकलियंएगभवावसेसीकओ आसी भवोयहि ताकिमेयमनंत-संसाराहिडणंति गोयमानियय-पमाय-दोसेणंतम्हाएयंवियाणित्ता भवविरहमिच्छमाणेणं गोयमा सुद्दिह-समय-सारेणं गच्छाहिवइणा सव्वहा सव्व-पयारेहिं णं सव्वत्थामेसु अञ्चत्तंअप्पमत्तेणं भवियव्वं ति बेमि। अध्ययन-५-समाप्तम् अध्ययनं-६- "गीतार्थविहार) मू.(८४५) भगवंजो रति-जियहसिद्धतं पढईसुणेवक्खाणेचिंतए सततंसोकिअनायारमायारे सिद्धंत-गयमेगं पिअक्खरं जो वियाणई सो गोयम मरणंते वी अनायारं नो समायरे। मू. (८४६) भयवंता कीस दस-पुन्वी नंदिसेन-महायसे पव्वळे चेचा गणिकाए गेहं पविट्ठो पमुच्चइ (गोयमा) Page #93 -------------------------------------------------------------------------- ________________ २१२ महानिशीथ-छेदसूत्रम् -६/-1८४७. मू. (८४७) मू. (८४८) मू. (८५०) मू. (८५१) मू. (८५३) मू. (८५४) मू. (८५५) तस्स पवट्ठ मे भोगऽहलं खलिय-कारणं । भव-भय-भीओ तहा वि दुयं सो पव्वज्जमुवागओ। पायालं अवि उड्डमुहं सग्गं होज्जा अहो-मुहं । नो उणो केवलि-पन्नत्तं वयणं अन्नहा भवे ।। अन्नं सो बहूवाए वा सुय-निबद्धे वियारिउं । गुरुणो पामूले मोत्तूणं लिगं निविसओ गओ। तमेव वयणं सरमाणो दंत-भग्गो स-कम्मुणा । भोगहलं कम्मं वेदेइ बद्ध-पुट्ठ-निकाइयं ।। भयवं ते केरिसोवाए सुय-निबद्धे वियारिए। जेणज्झिऊणं सामन्नं अज्ज वि पाने धरेइ सो॥ एते ते गोयमोवाए केवलीहिं पवेइए। जहा विसय-पराभूओ सरेजा सुत्तमिमं मुनी (तंजहा.)। तवमट्ठगुणं घोरं आढवेज्जा सुदुक्करं। जया विसए उदिजंति पडनासण-विसं पिबे।। काउंबंधिऊण मरियव्वं नो चरित्तं विराहए। अह एयाइं न सकिजा ता गुरुणो लिगं समप्पिया। विदेसे जत्थ नागच्छे पउत्तीतत्य गंतूण। अनुव्वयं पालेज्जा नोणं भविया निद्धंधसे ।। ता गोयम नंदिसेनेनं गिरि-पडणंजाव पत्थुयं ।। ताव आयासे इमा वाणी पडिओ वि नो मरिज्जतं ।। दिसा-मुहाई जा जोए ता पेच्छे चारण-मुनि । अकाले नत्थि ते मच्चू विसमवि स मादितुंगओ। ताहे वि अन-हियासेहिं विसएहिंजाव पीडिओ। ताव चिंता समुप्पना जहा किं जीविएण मे ॥ कुंदेंदु-निम्मलय-रागं तित्थं पावमती अहं । उड्डाहतो य सुज्झिस्सं कत्थं गंतुमनारिओ।। अहवा स-लंछणो चंदो कुंदस्स उन का पहा । कलि-कलुस-मल-कलंकेहिं वज्जियं जिन-सासनं । ता एवं सयल-दालिद्द-दुह-किलेस-क्खयंकरं। पवयणं खिंसावितो कत्थ गंतूणं सुज्झिहं।। दुग्गट्ठकं गिरि रोढुं अत्ताण चुन्निमो धुवं । जाव विसय-वसेनाहं किंचिऽत्थुड्डाहं करं ।। एवं पुणो वि आरोढुं ढंकुच्छिन्नं गिरीयडं। संवरे किल निरागारं गयणे पुनरवि भाणियं ।। मू. (८५६) मू. (८५७) मू. (८५८) मू. (८६०) मू. (८६१) मू. (८६२) मू. (८६३) Page #94 -------------------------------------------------------------------------- ________________ अध्ययनं ६, उद्देशक : मू. (८६४) मू. (८६५) मू. (८६६) मू. (८६७) मू. (८६८) मू. (८६९) मू. (८७०) पू. (८७१) मू. (८७२) मू. (८७३) मू. (८७४) मू. (८७५) मू. (८७६) भू. (८७७) पू. (८७८) मू. (८७९) भू. (८८०) अयाले नत्थि ते मच्चू चरिमं तुज्झ इमं तनुं । ताबद्ध-पुट्ठे भोगलं वेइत्ता संजमं कुरु ॥ एवं तु जाव बे वारा चारण-समणेहिं सेहिओ ।। ।। ताहे गंतूणं सो लिगं गुरु- पामूले निवेदिउं तं सुत्तत्थं सरेमाणो दूरं संतरं गओ । तत्थाहार-निमित्तेणं वेसाए घरमागओ ॥ धम्म-लाभं जा भइ अत्य-लाभं विमग्गिओ । तेना वि सिद्धि-जुत्तेणं एवं भवउ त्ति भाणियं ॥ अद्ध-तेरस - कोडीओ दविण जायस्स जा तहिं । हिरन्न-बुट्ठि दावेउं मंदिरा पडिगच्छइ ॥ उत्तुंग - थोर थणवट्टा गणिया आलिंगिउं दढं । भन्ने किं जासिमं दविणं अविहीए दाउं चुल्लुगा ।। तेन वि भवियव्वयं एयं कलिऊणेयं पभाणियं । जहा जहा ते विही इट्ठा तीए दव्वं पयच्छसु ।। गहिऊनाभिग्गहं ताहेपविट्टो तीएमंदिरं । एवं जहा न ताव अहयं न भोयन-पान - विहिं करे ॥ दस-दस न बोहिएजाव दियहे अनूनगे । पन्ना जा न पुनेसा काइय- सोक्खं न ता करे ॥ अन्नं च न मे दायव्वा पव्वज्जोवट्ठिस्स वि । जारिसगं तु गुरूलिंगं भवे सीसं पि तारिसं ॥ अक्खीणत्वं निही-काउं लुंचिओ खोसिओ वि सो । तहाराहिओ गणिगाए बद्धो जह पेम-पासेहिं ।। आलावाओ पणओ पणयाओ रती रतीए वीसंभो । वीसंभाओ नेहो पंचविहं वड्डे पेम्मं ॥ ॥ एवं सो पेम-पासेहिं बद्धो वि सावगत्तणं जहोवइट्ठे करेमाणो दस अहिए वा दिने दिने पडिबोहिऊणं संविग्गे गुरु पामूलं पवेसई ॥ संपयं बोहिओ सो वि दुम्मुहेण जहा तुमं ॥ धम्मं लोगस्स साहेसि अत्त-कजम्मि मुज्झसि । नूनं विकेनुयं धम्मं जं सयं नानुचेट्ठसि ॥ एवं सो वयणं सोञ्च्चा दुम्महुस्स सुभासियं । थरथरस्स कंपंतो निंदिउं गरहिउं चिरं । हा हा हा अक मे भट्ट सीलेन किं कयं ॥ जेणं तु मुत्तोऽघसरे गुंडिओऽ सुइ किमी जहा ॥ २१३ Page #95 -------------------------------------------------------------------------- ________________ २१४ मू. (८८१) मू. (८८२) मू. (८८३) मू. (८८४) मू. (८८५) मू. (८८६) मू. (८८७) मू. (८८८) मू. (८८९) महानिशीय-छेदसूत्रम् -६/-1८८१ धीधी धी अहन्नेणं पेच्छ जं मेऽनुचिट्ठिय। जध-कंचन-समऽत्ताणं असुइ-सरिसं मए कयं ।। खण-भंगुरस्स देहस्स जा विवत्तीणं मे भवे । ता तित्थयरस्स पामूलं पायच्छित्तंचरामिऽहं ।। __एस मा-गच्छती एत्यं चिटुंताणेव गोयमा। घोरं चरिऊणं पच्छित्तं संविग्गोऽम्हेहिं भासिउं। घोर-वीर-तवं काउं असुहं-कम्मं खवेत्तुय । सुक्कन्झाणे समारुहिउं केवलं पप्प सिज्झिही। तागोयममेय-नाएणं बहु-उवाए वियारिया। लिगं गुरुस्स अप्पेउं नंदिसेनेनं जहा कयं ।। उस्सग्गंता तुमंबुन्झ सिद्धतेयं जहट्टियं । तवंतरा उदयं तस्स महंतं आसिगोयमा ।। तहा विजा विसए उइन्ने तवे घोरं महातवं । अठ्ठ-गुण तेनमनुचित्रं तो वी विसए न निजिए ।। ताहे विस-भक्खणं पडणं अनसनं तेन इच्छियं । एवं पि चारण-समणेहिं बे वारा जाव सेहिओ॥ ताव य गुरुस्स रयहरणं अप्पियन्नं देसंतरंगओ॥ एते ते गोयमोवाए सुय-निबद्धे वियाणिए। जाव गुरुणो न रयहरणं पव्वजाय न अलिया। तावाकजं न कायव्वं लिंगमवि जिन-देसियं ।। अन्नत्य न उज्झियव्वं गुरुणो मोत्तूणं अंजलि । जइ सो उवसासिउंसको गुरू ता उवसासइ ।। अह अन्नो उवसासिउं सको तो वि तस्स कहिजइ। गुरुणा वियतन अन्नस्स गिरावेयध्वं कयाइ वि ॥ जो भविया वीइय परमत्ये-जग-ट्ठिय-वियाणगो। ___ एयाई तुपयाई जोगोयमाणं विडंबए। ___ माया-पवंच-दंभेणं सो भमिही आसडोजहा। भयवं न याणिमो को विमाया सीलो हु य आसडो॥ किंवा निमित्तमुवयरिउं सो भमे बहु-दुहडिओ। चरिमस्सन्नस्स तिथम्मि गोयमा कंचन-च्छवी॥ आयिओ आसि भूइक्खो तस्स सीसो स आसडो। महव्वयाई घेत्तूणं अह सुत्तत्थं अहिजिया॥ ताव कोऊहलं जायं नो णं विसएहि पीडिओ। चिंतेइ यजह सिद्धते एरिसो दंसिओ विहीं ॥ मू. (८९०) मू. (८९१) मू. (८९२) मू. (८९४) मू. (८९५) मू. (८९७) Page #96 -------------------------------------------------------------------------- ________________ अध्ययनं:६, उद्देशक:- . २१५ मू. (९०२) मू. (९०४) मू. (८९८) ता तस्स पमाणेणं गुरुयणं रंजिउंदढं। तवंचऽद्वगुणं काउंपडणाणसरणं विसं॥ मू. (८९९) करेहामि जहाऽहं पी देवयाए निवारिओ। दीहाऊ नत्थि ते मन्चू भोगे भुंज जहिच्छिए।। म. (९००) लिगंगुरुस्स अप्पेउं अन्नं देसतरं वय। भोगहलं वेइया पच्छा घोर वीर-तलवंचर।। मू. (९०१) अहवा हा हा अहं मूढो आयसल्लेण सल्लिओ। समणाणं नेरिसंजुत्तं समयमवी मनसि धारिउं ।। एत्या उमेपच्छित्तं आलोएत्ता लहुंचरे। अहवाणं न आलोउं मायावी भन्निमो पुणो ।। मू. (९०३) ता दस वासे आयामं मास-खमणस्स पारणे । वीसयंबिलमादीहिं दो दो मासाण पारणे॥ पणवीसं वासे तत्थ चंदायण-तवेण य। छट्टट्ठम-दसमाइंअट्ठ वासे यनूनगे।। मू. (९०५) मह-घोरेरिस पच्छित्तं सयमेवेत्थानुच्चरं । गुरु-पामूलेऽविएत्येय पायच्छित्तं मे न अग्गलं॥ मू. (९०६) अहवा तित्थयरेणेस किमटुं वाइओ विही। जेणेयं अहीयमाणोऽहं पायच्छित्तस्स मेलिओ ।। मू. (९०७) सो चिय जाणेजा सम्वन्नू पछित्तं अनुवरामहं । जमेत्थं दुद्दर्चितिययं तस्स मिच्छामि दुक्कई ।। मू. (९०८) एवं तं कटुं घोरं पायच्छित्तं सयं-भती। काऊणं पि ससल्लो सो वानमंतरायंगओ।। भू. (९०९) हेट्ठिमोवरिम-गेवेय-विमाने तेनं गोयमा। वयंतो आलोएत्ता जइतं पच्छित्तं कुब्बिया ।। નોંધ :- અમારા શાયર દુત્તળમાંઆક્રમાંકમાં ભૂલથઈ છે તેથી “આગમદીપ” અને आगम सुत्ताणि-सटीकं बने संपुटोमin Healin रामछ. मू. (१०००) वाणमंतर-देवत्ता चइऊणं गोयमासडो। रासहत्ताए तेरिच्छेसुं नरिद-घरमागओ ।। मू. (१००१) निच्चं तत्थ वडवाणं संघट्टण-दोसा तहिं । वसणे वाही समुप्पन्ना किमी एस्थ समुच्छिए। भू. (१००२) तओ किमिएहि खजंतो वसन-देसम्मि गोयमा। मुक्काहारो खिइं लेटे वियनत्तो ताव साहुणो।। मू. (१००३) __अदूरेण पदोलिते दणं जाइण सरेत्तु य । निंदिउं गरहिंउं आया अनसनं पडिवज्जिया ।। Page #97 -------------------------------------------------------------------------- ________________ २१६ महानिशीथ-छेदसूत्रम् -६/-१००४ मू. (१००४) मू. (१००५) मू. (१००६) मू. (१००७) मू. (१००८) मू. (१००९) मू. (१०१०) मू. (१०११) मू. (१०१२) काग-साणेहिं खज्जतो सुद्ध-भावेण गोयमा। अरहंताण तिसरमाणो सम्मं उज्झियं तनूं। कालं काऊण देविंद-महाघोस-समाणिओ। जाओ ति दिव्वं इहिं समनुभोत्तुं तओ चुओ ।। उववन्नो वेसत्ताए जा सा नियडी न पयडिया। तओ विमरिऊणंबहू अंत-पंत-कुलेऽडिआल्ल ।। कालक्कमेण महुराए सिवइंदस्स दियाइणो। सुओ होऊण पडिबुद्धो सामन्नं काउं निव्वुडो॥ एयंतं गोयमा सिटुं नियडी-पुंजंतुआसडं। जे य सव्वन्नु-मुह-मणिए वयणे मनसा विडंबिए॥ कोऊहलेण विसयाणं न उणं विसएहिं पीडिओ। सच्छंद-पायच्छित्तेण भमियं भव-परंपरं ।। एवं नाउणमेकं पिसिद्धतिगमालावर्ग। जाणमाणे हु उम्मग्गंकुञा जे से वियाणिही। जो पुन सव्व-सुयन्नाणं अटुं वा थेयवं पि वा। नच्चा वएज्जा मग्गेणं तस्स अही न वज्झती॥ एवं नाऊण मनसा वि उम्मग्गं नो पवत्तए-त्ति बेमी ।। भयवं अकिच्चं काऊणं पच्छित्तं जो करेज्ज वा! तस्स लट्ठयरं पुरओ जं अकिच्चं न कुव्वए। ताऽजुत्तं गोयमिणमो वयणं मनसा वि धारियउं। जहा काउमकतव्वं पच्छित्तेणं तु सुज्झिहं।। जो एयं वयणं सोचा सद्दहे अनुचरेइ वा। भट्ठसीलाण सव्वेसिं सत्यवाहो स गोयमा ॥ एसो काउं पि पच्छित्तं पान-संदेह-कारयं । आणा-अवराह-पदीव-सिहं पविसे सलभो जहा ॥ भगवं जो बलविरियं पुरिसयार-परक्कम । अनिगृहंतो तवं चरइ पच्छितं तस्स किं भवे ॥ तस्सेयं होइ पच्छित्तं असढ-भावस्स गोयमा। जो तं थामं वियाणित्ता वेरि-सेन्नमवेक्खिया ॥ __ जो बलं वीरियं सत्तं पुरिसयारं निगूहए। सो सपच्छित अपच्छित्तो सढ-सीलो नराहमो॥ नीया-गोत्तं दुहं घोरं नरए उक्कोसिय-द्विति। वेदितो तिरिय-जोनीए हिंडेजा चउगईए सो॥ से भगवं पावयं कम्मं परं वेइय समुद्धरे।। मू. (२०१३) मू. (१०१४) मू. (१०१५) मू. (१०१६) मू. (१०१७) मू. (१०१८) मू. (१०१९) मू. (१०२०) Page #98 -------------------------------------------------------------------------- ________________ अध्ययनं:६, उद्देशक: २१७ अननुभूएण नो मोक्खं पायच्छित्तेणं किं तहिं ।। मू. (१०२१) गोयमा वास-कोडीहिंजं अनेगाहिं संचियं । तं पच्छित्त-रवी-पुढे पावं तुहिणं व विलीयई॥ मू. (१०२२) घनघोरंधयारतमतिमिस्स जहा सूरस्स गोयमा । पायच्छित्त-रविस्सेवं पाव-कम्मंपनस्सए ।। म. (१०२३) नवरंजइ तं पच्छित्तंजह भणियं तह समुच्चरे । __असढ-भावो अनिगूहिय-बल-विरिय-पुरिसायार-परक्कमे ॥ मू. (१०२४) अन्नं च-काउ पच्छित्तं सव्वं थेवं नमुच्चरे । जो दरुद्धियसल्लोच्चे सो दिहं चाउग्गइयं अड्डल्ल ॥ मू. (१०२५) भयवं कस्सालोएजा पछित्तं को वदेज्ज वा। कस्स व पच्छित्तं देज्जा आलोयावेज वा कहं ।। भू. (१०२६) गोयमाऽऽलोयणं ताव केवलीणं बहूसुं वि । जोयण-सएहिं गंतूणं सुद्धभावेहि दिज्जए । मू. (१०२७) चउनाणीणं तयाभावे एवं ओहि-मई-सुए। जस्स विमलयरे तस्स तारतम्मेण दिजई॥ मू. (१०२८) उस्सग्गं पन्न।तस्स ऊसग्गे पढियस्स य । उस्सग्ग-रुइणो चेव सव्व-भावंतरेहिणं ।। मू. (१०२९) उवसंतस्स दंतस्स संजयस्स तवस्सिणो। समिती-गुत्ति-पहाणस्स दढ-चारित्तस्सासढभाविणो॥ मू. (१०३०) आलोएज्जा पडिच्छेजा देज्जा दविज वा परं। __अहन्सिं तदुद्दिढ़ पायच्छित्तं अनुच्चरे ॥ मू. (१०३१) से भयवं केत्तियं तस्स पच्छित्तं हवइ निच्छियं । पायच्छित्तस्स ठाणाई केवतियाई कहेहि मे।। मू. (१०३२) गोयमा जं सुसीलाणं समणाणं दसण्हं उ। खलियागय-पच्छित्तं संजइतं नवगुणं ।। मू. (१०३३) एक्का पावेइ पच्छित्तं जइ सुसीला दढ-व्यया। अह सीलं विराहेजा ता तं हवइ सयगुणं ॥ मू. (१०३४) तीए पंचिदिया जीवा जोनी-मज्झ-निवासिणो सामन्नं नव लक्खाइंसव्वे पासंति केवली मू. (१०३५) केवल-नाणस्स ते गम्मा नोऽकेवली ताई पालती। ओहीनाणी वियाणेए नो पासे मनपज्जवी॥ मू. (१०३६) ते पुरिसं संघटुंती कोल्हुगम्मि तिले जहा। सव्वे मुम्मुरावेइ रत्तुम्मत्ता अहनिया ॥ मू. (१०३७) चक्कमंती य गाढाईकाइयं वोसिरंति या । Page #99 -------------------------------------------------------------------------- ________________ २१८ महानिशीय-छेदसूत्रम् -६/-1१०३७ वावइजा उ दो तिन्नि सेसाई परियावई॥ मू. (१०३८) पायच्छित्तस्स ठाणाई संखाइयाइंगोयमा । अनालोयंतो हुएवं पिससल्लमरणं मरे।। मू. (१०३९) सयसहस्स नारीणं पोट्ट फालेत निर्गितइ। सत्तट्ठमासिए गडमे चडफडते निगितइ ।। मू. (१०४०) जंतस्स जेत्तियंपावं तेत्तियं तं नवं गुणं। एक्कसित्थी पसंगेणं साहू बंधिज मेहुणा ।। मू. (१०४१) साहुणीए सहस्सगुणं मेहुणेकसि सेविए। कोडिगुणं तु बिइज्जेणं तइए बोही पनस्सई ।। मू. (१०४२) एयं नाऊण जो साहू इथियं रामेहिई। बोहिलामा परिभट्टो कहं वरा सोहिइ॥ मू. (१०४३) अबोहिलाभियं कम्मं संजओ अह संजई। मेहुणे सेविए आऊ-तेउक्काए पबंधई ।। मू. (१०४४) जम्हा तीसुवि एएसु अवरज्झंतो हु गोयमा। उम्मग्गमेव वद्धारे मग्गं निट्ठवइसव्वहा ।। मू. (१०४५) ते सरीरंसहत्येणं छिंदिऊणं तिलं तिलं। मू. (१०४६) अग्गिए जइ वि होमंति तो विसुद्धी न दीसइ॥ मू. (१०४७) तारिसो वि निवित्ति सो परदारस्स जई करे। सावग-धम्मंच पालेइ गइ पावेइ मज्झिमं ।। मू. (१०४८) भयवंसदार-संतोसे जइ भवे मज्झिमं गई। ता सरीरे वि होमंतो कीस सुद्धिं न पावई॥ मू. (१०४९) सदारं परदारं वा इत्थी पुरीसो व्व गोयमा। रमंतो बंधए पावं नो णं भवइ अबंधगो॥ मू. (१०५०) सावग-धम्मंजहुत्तंजो पाले पर-दारं चए। जावजीवं तिविहेणं तमनुभावेन सा गई। मू. (१०५१) नवरं नियम-विहूणस्स परदार-गमनस्स उ। अनियतस्स भवे बंधं निवत्तिए महाफलं ॥ मू. (१०५२) सुथेवाणं पि निवित्ति जो मनसा विय विराहए। सोमओदोग्गइंगच्छे मेघमाला जहजिया। मू. (१०५३) मेघमालज्जियं नाहं जाणिमो भुवन-बंधवा । मनसावि अनुनिवित्ति जाखंडियं दोग्गइंगया ।। मू. (१०५४) वासुपुजस्स तित्थम्मि भोला कालगच्छवी । अन्नओ नत्यि नीसारं मंदिरोवरि संठिया॥ भू. (१०५५) सा नियममागास-पक्खंदा काउंभिक्खाए निग्गया। Fore Page #100 -------------------------------------------------------------------------- ________________ २१९ अध्ययन:६, उद्देशक: अन्नओ नत्थिनीसारंमंदारीवरि संठिया॥ मू. (१०५६) आसनं मंदिरं अन्नं लंधित्ता गंतमिच्छुगा । मनसाभिनंदेव जा ताव पञ्जलिया दुवे ॥ मू. (१०५७) नियम-भंगं तय सुहुमंतीए तत्थ न निंदियं । तं नियम-भंग-दोसेणं डझेत्ता पढमियं गया। मू. (१०५८) ___ एवं नाउं सुहुमं पि नियममा विराहिह । जे छिज्जा अक्खयं सोक्खं अनंतंच अनोवमं ॥ मू. (१०५९) तव-संजमे वएसुंच नियमो दंड-नायगो । तमेव खंडेमाणस्स न वए नोव संजमे ।। मू. (१०६०) आजम्मेणं तुजं पावं बंधेजा मच्छबंधगो। वय-भंग-काउमाणस्स तं देवद्वगुणं मुणे॥ मू. (१०६१) सय-सहस्स-स-लद्धीए जोवसामित्तुं निक्खमे। वयं नियममखंडेंतोजं सोतं पुन्नमजिने ।। मू. (१०६२) पवित्ता य निवित्ता य गारथी संजमेतवे । जमनुट्टिया तयं लाभं जाव दिक्खा न गिहिया ।। मू. (१०६३) साहु-साहुणी-वग्गेणं विन्नायव्वमिह गोयमा । जेसिं मोत्तूण ऊसासं नीसासं नानुजाणियं ।। मू. (१०६४) तमवि जयणाए अनुन्नायं विजयणाए न सव्वहा । अजयणाए ऊससंतस्स कओधम्मो को तवो॥ मू. (१०६५) भयवं जावइयं दिटुंतावइयं कहणपालिया। जे भवे अवीय-परमत्थे किच्चाकिच्चमयाणगे। मू. (१०६६) एगतेन हियं वयणं गोयमा दिस्संती केवली । नो बलमोडीए कारेंति हत्थे धेतूण जंतुणो॥ मू. (१०६७) तित्ययर-भासिए वयणेजे तह त्ति अनुपालिया। सिंदा देव-गणा तस्स पाएपणमंति हरिसिया ॥ मू. (१०६८) जे अविइय परमत्ये किमाकिन्चमजाणगे। अंधो अंधी एतेसिं समंजल-थलं गड-टिक्कुरं ।। मू. (१०६९) गीयत्ये य विहारोबीओ गीयत्थे-मीसओ। समनुन्नाओ सुसाहूणं नत्थि तइयं वियप्पणं॥ मू. (१०७०) गीयत्थे जे सुसंविग्गे अनालसी दढब्बएए। अखलिय-चारित्ते सययं राग-दोस-विवजिए। मू. (१०७१) निद्वविय अट्ठमय-ट्ठाणे समिय-कसाए जिइंदिए। विहरेज्जा तेसिं सद्धि तु ते छउमत्ये वि केवली ॥ मू. (१०७२) सुहुमस्स पुढवि-जीवस्स जत्थेगस्स किलामणा। Page #101 -------------------------------------------------------------------------- ________________ २२० महानिशीथ-छेदसूत्रम् -६/-19०७२ अप्पारंभंतयं वेति गोयमा सव्व-केवली ।। मू. (१०७३) सुहुमस्स पुढवि-जीवस्स वावत्ती जत्य संभवे । महारंभं तयं बेति गोयमा सव्वे वि केवली ।। मू. (१०७४) पुढवि-काइय एकंदरमलेतस्स गोयमा। असाय-कम्म-बंधो हु दुविमोक्खे ससल्लिए। मू. (१०७५) एवं च आऊ-तेऊ-वाऊ-तह वणस्सती। तसकाय-मेहुणे तह य चिक्कणं चिणइ पावगं ॥ मू. (१०७६) तम्हा मेहुण-संकप्पं पुढवादीण विराधनं । जावजीवं दुरंत-फलं तिविहं तिविहेण वजए। मू. (१०७७) ताजे अविदिय-परमत्थे गोयमा नो यजे मुणे । तम्हा ते विवज्जेज्जा दोग्गई-पंथ-दायगे॥ मू. (१०७८) गीयत्थस्स उवयणेणं विसं हलाहलं पि वा। निम्विकपोपभक्खेजा तखणा जं समुद्दवे ।। मू. (१०७९) परमत्यओ विसं तोसं अमररसायणंखुतं । निम्विकप्पं न संसारे मओ वि सो अमयस्समो॥ मू. (१०८०) अगियत्यस्स वयणेणं अमं पिन घोट्टए। जेन अयरामरे हविया जह किलाणो मरिजिया । मू. (१०८१) परमत्थओनतं अमयं विसंतं हलाहलं। न तेन अयरामरो होजा तक्खणा निहणं वए। मू. (१०८२) अगीयस्थ-कुसीलेहिं संगतिविहेणं वजए। मोक्ख-मग्गस्सिमे विग्घे पहम्मी तेनगेजहा । मू. (१०८३) पज्जलियं हुयवहं दर्युनीसंको तत्थ पविसिउं । अत्ताणं पि डहेजासि नो कुसीलं समल्लिए। मू. (१०८४) वास-लक्खं पि सूलीए संभित्रो अच्छिया सुहं । अगीयस्थेणं समं एवं खणद्धं पि न संवसे॥ . मू. (१०८५) विणा वितंत-मंतेहिं घोर-दिट्ठीविसं अहिं। डसंतं पि समल्लीया नागीयत्थं कुसीलाइमं । मू. (१०८६) विसं खाएज हालाहलं तं किर मारेइतक्खाणं । न करेऽगयेत्थ-संसग्गि विढवे लक्खं पिजइ तहिं ।। मू. (१०८७) __ सीहं वग्धं पिसायं वा घोर-रूवं भयंकरं। उगिलमाणं पिलीएज्जा न कुसीलमगीयत्यं तहा । मू. (१०८८) सत्तजम्मंतरं सत्तुं अवि मन्नेज्जा सहोयरं । वय-नियमं जो विराहेजा जनयं पिक्खे तयं रिलं ।। मू. (१०८९) वरंपविट्टो जलियं हुयासणं न या विनियमं सुहुमं विराहियों Page #102 -------------------------------------------------------------------------- ________________ ___२२१ २२१ अध्ययनं: ६, उद्देशक: वरं हि मचू सुविसुद्ध-कम्मुणो न यावि नियम भंतूण जीवियं॥ मू. (१०९०) अगीयस्थतदोसेणं गोयमाईसरेण उ। जंपत्तं तं निसामित्ता लहुं गीयत्यो मुनी भवे ।। मू. (१०९१) से भयवं नो वियाणेहं ईसरो को वि मुनिवरो। किंवा अगीयत्य-दोसेणं पत्तं देणं कहेहिणे ।। मू. (१०९२) चउवीसिगाए अन्नाए एत्थ भरहम्मि गोयमा । पढमे तित्थंकरे जइया विही-पुव्वेण निब्बुडे ।। मू. (१०९३) तइया नेव्वाण-महिमाए कंत-रूवे सुरासुरे । निवयंते उप्पयंते दटुं पञ्चंतवासिओ ।। मू. (१०९४) अहो अच्छेरयं अजं मचलोयम्मि पेच्छिमो। न इंदजालं सुमिणं वा वि दिलृ कत्थई पुणो ।। मू. (१०९५) एवं वीहाऽपोहाए पुव्वं जातिं सरितु सो। मोहं गंतूण खणमेकंमारुया ऽऽसासिओ पुणो ॥ मू. (१०९६) थर-थर-थरस्स कंपतो निंदिउंगरहिउँचिरं। अत्ताणं गोयमा धणियं सामन्नं गहिउमुजओ ।। मू. (१०९७) अह पंचमुट्ठियं लोयं जावाऽऽढवइ महायसो। सविनयं देवया तस्स रयहरणं ताव ढोयई॥ मू. (१०९८) __उग्गं कटुंतवच्चरणं तस्स दह्ण ईसरो। लोओ पूयं करेमाणो जाव उगंतूण पुच्छई। मू. (१०९९) केणं तं दक्खिओ कत्य उप्पन्नो को कुलो तव । सुत्तत्थं कस्स पामूले सासियं हो समञ्जियं ॥ मू. (११००) ___ सो पच्चोगबुद्धो वा सव्वं तस्स वि वागरे। जाई कुलं दिक्खा सुत्तं अत्थ जह य समज्जियं ।। मू. (११०१) तं सोऊण अहन्नो सो इमं चिंतेइ गोयमा। अलिय अनारिओ एस लोग दंभेण परिमुसे।। म. (११०२) ता जारिप्तमेस भासेइ तारिसं सो वि जिनवरो। न किंचेत्थ वियारेण तुहिक्केई वरं ठिए। मू. (११०३) अहवा नहि नहि सो भगवं देवदानव-पणमिओ। मानोगयं पिजं मझंतं पि छिन्नेजा संसयं ॥ मू. (११०४) तावेस जो होउ सो होउ किं वियारेण एत्य मे । अभिनंदामीह पव्वञ्ज सव्व-दुक्ख-विमोक्खणिं ।। मू. (११०५) ता पडिगओ जिनिंदस्स सयासो जातं न अक्खई। भुवनेसं जिनवरंतो वी गणहरं आसी य ढिओ ।। मू. (११०६) परिनिव्वुयम्मि भगवंते धम्म-तित्थंकरे जिने। Page #103 -------------------------------------------------------------------------- ________________ २२२ पू. (११०७) मू. (११०८) पू. (११०९) मू. (१११०) मू. (११११) पू. (१११२) मू. (१११३) मू. (१११४) मू. (१११५) मू. (१११६) पू. (१११७) मू. (१११८) मू. (१११९) मू. (११२० ) मू. (११२१) मू. (११२२) मू. (११२३) महानिशीथ - छेदसूत्रम् - ६/-/११०६ जिनाभिहियं सुत्तत्थं गणहरो जा परूवती ॥ तावमालावगं एवं वक्खाणम्मि समागयं । पुढवी काइगमेगं जो वावाए सो असंजओ ।। ताईंसरो विचितेइ सुहुमे पुढविकाइए। सव्वत्य उद्दविजंति को ताइं रक्खिउं तरे ॥ हलुईकरेइ अत्ताणं एत्वं एस महायसो। असद्धेयं जने सयले किभट्ठेयं पवक्खई ॥ अच्चंत कडयर्ड एयं वक्खाण तस्स वी फुडं । कंठसोसो परं लाभे एरिसं कोऽनुचिट्ठइ || ता एवं विप्पमोत्तूर्ण सामन्नं किंचि मज्झिमं । जं वा तं वा कहे धम्मं ता लोओऽ म्हाणाउट्टई || अहवा हा हा अहं मूढो पाव-कम्मी नराहमो । नवरं जइ नानुचिट्ठामि अन्नोऽनुचेट्ठती जनो ॥ जेणेयमनंत-नाणीहिं सव्वन्नूहि पवेदियं । जो एवं अन्ना वातस्स अट्ठो न बज्झइ ॥ ताहमेयरस्स पच्छित्तं धोरमइदुक्करं चरं । लहु सिग्धं सुसिग्घयरं जावमधून मे भवे ॥ आसादना कयं पावं आसुं जेन विहुव्वती । दिव्वं वास सयं पुन्नं अह सो पच्छिथमनुचरे ॥ तं तारिसं महा-घोरं पायच्छित्तं सयं-मती । काउं पचेयबुद्धस्स सयासे पुणो वि गओ ॥ तत्था विजा सुणे वक्खाण तावऽ हिगारम्मिमागयं । पुढवादीणं समारंभ साहू तिविहेणं वज्जए । दढ - मूढो हुं छ जोईं ता इसरो मुक्कपूओ । विचिंतेवं जहेत्थ जए को न ताई समारंभे ॥ पुढवीए ताव एसेव समासीणो वि चिट्ठइ । अग्गीए द्वयं खायइ सव्वं बीय समुब्भवं ॥ अन्नं च विना पानेनं खणमेकं जीवएकहं । ता किं पितं पवक्खे स जं पच्चयमत्थंतियं ॥ इमस्सेव समागच्छे न उनेयं कोइ सद्दहे । तो चिट्ठउ ताव एसेत्थं वरं सो चेव गणहरो ॥ अहवा एसो न सो मज्झं एक्को वी भणियं करे । अलिया एवंविहं धम्मं किंचूद्देसेण तं पिय ॥ साहिज्जइ जो सवे किंचि न वुण मच्चंत कडयडं । Page #104 -------------------------------------------------------------------------- ________________ अध्ययनं :६, उद्देशक: २२३ - मू. (११२४) मू. (११२५) मू. (११२६) मू. (११२७) मू. (११२८) मू. (११२९) मू. (११३०) मू. (११३१) अहवा चिट्ठतु तावेएअहयं सयमेव वागरं ।। सुहं सुहेण जंधम्मंसव्वो वि अनुट्ठए जनो। न कालं कड़यडस्सऽजं धम्मस्सितिजा विचिंतइ ।। घडहडेंतोऽसनी ताव निवडिओ तस्सोवरिं। गोयम निहणं गओ ताहे उववन्नो सत्तमाएसो॥ सासण-सुय-नाण-संसग्ग-पडिणीयत्ताए ईसरो। तत्य तं दारुणं दुक्खं नरए अनुभविउंचिरं॥ इहागओ समुद्दम्मि महामच्छो भवेउणं । पुणो वि सत्तमाए य तेत्तीसं सागरोवमे ॥ दुव्विसहं दारुणं दुक्खं अनुहविऊनेहागओ। तिरिय-पक्खीसु उववन्नो कागत्ताए स ईसरो॥ तओ वि पढमियं गंतुं उव्वट्टित्ता इहागओ। दुट्ठ-साणो भवेत्ताणं पुनरवि पढमियं गओ।। उव्वट्टित्ता तओ इहई खरो होउं पुणोमओ। उववन्नो रासहत्ताए छब्भव-गहणे निरंतरं ।। ताहे मनुस्स-जाईए समुप्पन्नो पुणो तओ। उववन्नो वणयरत्ताए मानुसत्तं समागओ॥ तओ मरिउं समुप्पन्नो मज्जारत्तए स ईसरो। पुणो वि नरयं गंतुं इह सीहत्तेणं पुणो मओ। उववजिउंचउत्थीए सीहत्तेण पुणो विह । मरिऊणंचउत्थीए गंतुं इह समायाओ॥ तओ विनरयं गंतुं चक्कियत्तेण ईसरो। तओ वि कुट्ठी होऊणं बहु-दुक्खऽद्दिओ मओ॥ __ किमिएहिं खज्जमाणस्स पन्नासं संवच्छरे । जाऽकाम-निजरा जाय तीए दवेसुवजिओ।। तओ इहई नरीसत्तं लभ्रूणं सत्तमि गओ। एवं नरय-तिरिच्छेसुंकुच्छिय-मनुएसुईसरो।। गोयम सुईर परिब्भमिउं घोर-दुक्ख-सुदुक्खिओ। संपइ गोसालओ जाओ एस स वेवीसरजिओ॥ तम्हा एयं वियाणित्ता अचिरा गीयत्ये मुनी। भवेजा विदिय परमत्थे सारासारेपारन्नुए॥ सारासारमयाणित्ता अगीयस्थत्त-दोसओ। वय-मेत्तेणा वि रज्जाए पावगंजंसमज्जियं ।। तेनं तीए अहन्नाएजा जाहोही नियंतणा। मू. (११३२) मू. (११३३) मू. (११३४) मू. (११३५) मू. (११३६) मू. (११३७) मू. (११३८) मू. (११३९) मू. (११४०) Page #105 -------------------------------------------------------------------------- ________________ २२४ महानिशीथ-छेदसूत्रम् -६/-19१४० ___ नारय-तिरिय कुमानुस्से तं सोचा को धिई लभे।।। मू. (११४१) सेभयवंकाउन सारज्जजिया किंवातीए अगीयत्य-अत्त-दोसेणं वाया-मेत्तेणि पि पाव कम्मं समज्जियं जस्सणं विवागऽयं सोऊणं नो धिई लभेजा गोयमाणं इहेव भारहे वासे भद्दो नामआयरिओ अहेसि तस्स यपंचसए साहूणंमहानुभागाणं दुवालस सए निग्गंथीणंतत्थ य गच्छे चउत्यरसियं ओसावणं तिदंडोऽचित्तं च कढिओदगं विप्पमोत्तूणं चउत्थं न परिभुजई अन्नयारजानामाएअज्जियाए पुवकय-असुह-पाव-कम्मोदएण सरीरंग कुह-वाहीएपरिसडिणं किमिएहिंसुमद्दिसिउमारद्धं अहअन्नया परगलंत-पूइ-रुहिरतणूंतरजज्जियंपासियाताओ संजईओ भणंति जहा हला हला दुक्करकारिंगे किमेयं ति ताहे गोयमा पडिभणियं तीन महापावकमाए भग्गलक्खण-जम्माए रज्जज्जियाए जहा-एएण फासुग-पानगेणं आविजमाणेणं विन8 मे सरीरगं तिजावेयंपलवेतावणंसंखुहियंहिययंगोयमा सव्व-संजइ-समूहस्स जहाणंविवजामोफासुगपानगं तितओ एगाए तत्य चिंतियं संजतीए जहाणं-जइ संपयं चेव ममेयं सरीरगंएगनिमिसब्अंतरेव पडिसडिऊणं खंडहियं हिययं गोयमा सव्व-संजइ-समूहस्सजहाणं विवज्जामो फासुगपाणगंति तओ एगाए तत्थ चिंतियं संजतीए जहा णं-जइ संपयं चेव ममेयं सरीरगं एगनिमिसअंतरेव पडिसडिऊणं खंडहियं हिययं गोयमा सव्व-संजइ-समूहस्स जहाणं विवज्जामो फासुगपाणंग ति तओ एगाए तत्थ चिंतियं संजतीए जहा णं-जइ संपयं चेव ममेयं सरीरगं एगनिमिसअंतरेव पडिसडिऊं खंडखंडेहिं परिसडेजा तहावि अफासुगोदगं एत्थ जम्मे न परिभुंजामि फासुगोदगंन परिहरामिअन्नंच-किं सचमेयंजफासुगोदगेणं इमीए सरीरगं विनटुंसव्वहान सबमेयंजओणं पुवकय-असुह-पाव-कम्मोदएणं सव्वमेवविहं हवइ त्ति सुटुयरं चिंतिउ पयत्ता जहाणंजहा-भो पेच्छ पेच्छ अन्नाण-दोसोवहयाए दढ-मूढ-हिययाए विगयलज्जाएइमीए महापावकम्माए संसारघोर-दुक्ख-दायगंकेरिसंदुट्ठवयणं गिराइयंजममकन्न-विवरेसुंपिनो पविसेजत्तिजओ भवंतरकएणं असुह-पाव-कम्मोदएणं जं किंचि दारिद्द-दुक्ख-दोहग्ग-अयसब्भक्खाण-कुट्ठाइ-वाहिकिलोस-सन्निवायं देहम्मिं संभवइ न अन्नइ तिजे णं तु एरिसमागमे परढिजइ तंजहा। मू. (११४२) को देइ कस्स दिज्जइ विवियं को हरइ हीरए कस्स। सयमप्पणो विढत्तं अल्लियइ दुहं पि सोक्खं पि॥ म. (११४३) चिंतमानीए चेव उप्पन्नं केवलं नाणं कया देवेहिं केवलिमहिमा केवलिणा वि नर-सुरासुराणं पणासियं संसय-तम-पडलं अज्जियाणं च तओ भत्तिब्भपनिब्भराए पणाम-पुव्वं पुट्ठो केवली रज्जाए जहा भयवं किमट्टमहं एमहंताणं महा-वाहि-वेयणाणं भायणं संवुत्ता ताहे गोयमा सजल-जलहर-सुरदुंदुहि-निग्घोस-मनोहारि-गंभीर-सरेणं भणियं केवलिणा जहा-सुणसु दुक्कर-कारिए जं तुज्झ सरीर-विहडण-कारणं ति तए रत्त-पित्त-दूसिए अब्भंतरओ सरीरगे सिणिद्धहार-माकंठाएकोलियग मीसं परिभुत्तं अनंच एत्थसएसाहु-साहुणीणंतहा विजावएएणं अच्छीणि पक्खालिजंतितावइयंपिबाहिर-पाणगंसागारियट्ठाय निमित्तेणाविनोणंकयाइपरिभुजइ तए पुनगोमुत्तं पडिग्गहणगयाए तस्स मच्छियाहिं भिणिहिणित-सिंघाणग-लाला-लोलिय-वयणस्स णंसडासुयस्सबाहिर-पाणगंसंघट्टिऊणं मुहं पक्खालियं तेन यबाहिर-पाणय-संघट्टण-विराधनेनं ससुरासुर-जग-वंदाणंपिअलंघणिज्जागच्छ-मेराअइक्कमियातंचनखमियं तुझपवयण-देवयाए Page #106 -------------------------------------------------------------------------- ________________ अध्ययनं : ६, उद्देशक: २२५ जहा-साहूणं साहूणीणंच पानोवरमे विन छिप्पे हत्थेणा विजंकूवतलाय-पोखरिणि-सरियाइमतिगयं उदगं ति केवलं तु जमेव विराहियं ववगय-सयल-दोसं फालुगं तस्स परिभोगं पन्नत्तं वीयरागेहिं ता सिक्खवेमि ताव एसा हु दुरायरा जेणं अन्नो को विन एरिस-समायारं पवत्तेइ त्ति चिंतिऊणं अमुगंअमुगंसमुद्दिसमाणाए पक्खित्तं असन-मज्झिम्मित देवयाए तंच तेनोवलक्खिउं सक्कियं ति देवयाए चरियं-- ___ एएण कारणेणं ते सरीरं विहडियं ति न उनं फासुदग-परिभोगेणं ति ताहे गोयमा रजाए वि भावियं जहा एवमेयं न अन्नह त्ति चिंत्तऊण विन्नविओ केवली जहा भयवं जइ अहं जहुत्तं पायच्छित्तंचरामिता किं पन्नप्पइ मज्झएयंतणुंतओ केवलिणा भणियं जहा-जइ कोइ पायच्छित्तं पयच्छइ ता पन्नप्पइ रज्जाए भणियं जहा भयवं जइ तुम चिय पायच्छित्तं पयच्छसि अत्रो को एरिसमहप्पा तओ केवलिणा भणियं जहा-दुक्करकारिए पयच्छामि अहं ते पच्छित्तं नवरं पच्छित्तं एवं नत्थि जेणं ते सुद्धी भवेज्जा रज्जाए भणियं भयवं किं कारणं ति केवलिना भणियं जहा जं ते संजइ-वंद-पुरओ गिराइयं जहा मम फासुग-पानपरिभोगेन सरीरगं विहडियंति एय च दुट्ठ-पावमहा-समुद्दाएक्क-पिंडं तुह वयणं सोचा संखुद्धाओ सव्वाओ चेव इमाओ संजइओ चिंतियं च एयाहिंजहा-निच्छओ विमुच्चामो फासुओदगंतय-ज्झवसायस्स आलोइयं निंदियंगरहियं विरसदारुणं बद्ध-पुट्ट निकाइयं तुगंपावरासिं तं च तए कुटु-भगंदर-जलोदर-वाय-गुम्म-मास-निरोहहरिसा गंडमालाइ-अणेग-वाहि-वेयणा-परिगय-सरीराएदारिद्द-दुक्ख-दोहग्ग-अयस-अमक्खाणंसंताव-उव्वेग-संदीविय-पज्जसियाए अनंतेहिं भव-गहणेहिं सुदीह-कालेणंतु अहन्निसाणुभवेयव्यं एएण कारणेणं एस इमा गोयमा सा रजजिया जाए अगीयत्थत्त-दोसेणं वायामेत्तेणं एव एमहंतं दुक्खदायगं पाव-कम्मं समञ्जियंति । मू. (११४४) अगीयत्थ-दोसेन भाव सुद्धि न पावए। विना भावविसुद्धीए सकलुस-मनसो मुनी भवे ॥ मू. (११४५) अनु-थेव-कलुस-हिययत्तं अगीयत्यत्तदोसओ। काऊणं लक्खणजाए पत्ता दुक्ख-परंपरा ।। मू. (११४६) तम्हातं नाउ बुद्धेहिं सव-भावेन सव्वहा । गीयत्थेहिं भवित्ताणं कायव्वं निक्कलुसं मनं ।। मू. (११४७) भयवं नाहं वियाणामि लक्खणदेवी हुअज्जिया। जा अनुकलुसमगीयत्थत्ता काउंपत्ता दुक्ख-परंपरं ।। मू. (११४८) गोयमा पंचसुभरहेसु एरवएसु उस्सप्पिणी। अवसप्पिणीए एगेगा सव्वयालं चउवीसिया ।। मू. (११४९) सययमवोच्छित्तिए भूया तह य भविस्सती। अणाइ-निहणा एत्य एसा धुव एत्थ जग-ट्ठिई। मू. (११५०) अतीय-काले असीइमा तहियं जारिसगे अहयं । सत्त-रयणी-पमाणेणं देव-दानव-पणमिओ।। [23] 157 Page #107 -------------------------------------------------------------------------- ________________ २२६ महानिशीय-छेदसूत्रम् -६/-/११५१ मू. (११५१) मू. (११५२) मू. (११५४) मू. (११५५) मू. (११५६) मू. (११५७) भू. (११५८) चरिमो तित्थयरो जइया तथा जंबू दाडिमो राया। भारिया तस्स सिरिया नाम बहु-सुया ॥ अनया सह दइएणं धूयत्थं बहू उवाइए करे। देवाणं कुल-देवीए चंदाइच्च-गहाण य ।। कालक्कमेण अह जाया धूया कुवलय-लोयणा। तीए तेहिं कयं नामं लक्खणदेवी अहऽन्नया ।। जाद साजोव्वणं पत्ता ताव मुक्का सयंवरा । वरियंतीए वरंपवरं नयणानंद-कलाऽऽलयं ।। परिणिय-मेत्तो मओ सो विभत्ता सा मोहं गया। पयलंतंसु नयनेणं परियणेण य वारिया ॥ तालियंट-वाएणं दुक्खेणं आसासिया। ताहे हा हाऽऽकंदं करेऊणं हिययं सीसंच पिट्टिउं ।। अत्ताणं चोट्ट-फेट्टाहि घट्टिउं दस-दिसासु सा॥ तुण्हिक्का बंधुवग्गस वयणेहिं तु स-सम्झसं । ठियाऽह कइवय-दिनेसुंअन्नया तित्यंकरो।। बोहितो भव्य-कमल-वणे केवल-नाण-दिवायरो। विहरंतो आगओ तत्य उज्जाणम्मि समोसढो । तस्स वंदन-भत्तीए संतेउर-बल-वाहणे। सब्विड्डीए गओ राया धम्मं सोऊण पव्वइओ॥ तहिं संतेउर-सुय-धूओ सुह-परिणामो अमुच्छिओ। उग्गं कटुं तवं घोरंदुकरं अनुचिट्ठई॥ अन्नया गणि-जोगेहिं सव्वे विते पवेसिया। असल्झाइल्लियं काउंलक्खणदेवी नपेसिया ।। सा एगते वि चिटुंती कीडते पविखरूलरू । दद्णेयं विचिंतेइ सहलमेयाण जीवियं ॥ जेणं पेच्छ चिडयस्स संघटुंती चिट्ठल्लिया। समं पिययमंगेसुं विव्बुई परम जने ॥ अहो तित्थंकरणम्हं किमटुं चक्खु-दरिसणं । पुरिसित्थी रमंताणं सव्वहा विनिवारियं ।। ता निदुक्खो सो अन्नेसिं सुह-दुक्खं न याणई। अग्गी दहण सहाओ वि दिट्ठी दिवो न निड्डहे ॥ अहवा न हि न हि भयवं आणावितं न अन्नहा। जदेण मे दद्दूणं कीडंति पक्खी पक्खुभियं मनं ।। जाया पुरिसाहिलासा मे जाणं सेवामि मेहुणं। म. (११५९) मू. (११६०) मू. (११६१) मू. (११६२) मू. (११६३) मू. (११६४) मू. (१९६५) मू. (११६६) भू. (१९६७) Page #108 -------------------------------------------------------------------------- ________________ अध्ययन :६, उद्देशक: २२७ मू. (११६८) मू. (१९६९) मू. (११७०) मू. (११७१) मू. (११७२) मू. (११७३) मू. (११७४) मू. (११७५) मू. (११७६) जं सिविणे विन कायव्वं तं मे अज विचितियं ॥ तहा य एत्य जम्मम्मि पुरिसो ताव मनेन वि । नेच्छिओ एत्तियं कालं सिविणंते वि कहिंचि वि॥ ता हा हा दुरायारा पाव-सीला अहन्निया। अट्टमट्टाई चिंतंती तित्थयर-मासाइमो॥ तित्थयरेणावि अनंतं कई कडयडं वयं । अइदुद्धरं समादिष्टं उग्गं घोरं सुदुक्करं ॥ तातिविहेण को सक्को एयं अनुपालेऊणं । वाया-कम्मं समायरणे बेरक्खं नो तइयं मनं ।। अहवा चितिजई दुक्खं कीरई पुन सुहेण य । ता जो मनसा वि कुसीलो सकुसीलो सब्व-कञ्जेसु ।। ताजं एत्थं इमं खलियं सहसा तुडि-वसैण मे। आगयं तस्स पच्छित्तं आलोइत्ता लहुं चरं ।। सईण सील-वंताणं मझे पढमा महाऽऽरिया। धुरम्मि दियए रेहा एवं सग्गे विधूसई॥ तहाय पाय धूली मे सब्बो विवंदए जनो। जगा किल सुज्झिज्जए मिमीए इति पसिद्धाए अहं जगे ॥ ता जइ आलोयणं देमिता एयं पयडी-भवे । मम भायरो पिया-माया जाणित्ता हुंति दुक्खिए। अहवा कहवि पमाएणं मे मनसा विचिंतिय। तमालोइयं नचा मज्झ वग्गस्स को दुहो।। जावेयं चिंतिउं गच्छे ता वुद्धंतीए कंटगं। फुडियं ठसत्ति पायतले ता निसन्ना पडुल्लिया ।। चिंतेइ हो एत्य जम्मम्मि मज्झ पायम्मि कंटगं । न कयाइ खुत्तं ता किं संपयं एत्थ होहिइ॥ अहवा मुणियं तु परमत्थ-जाणगेअनुमती कया। संघटुंतीए चिडल्लीए सीलं तेन विराहियं ॥ मूयंध-काण-बहिरं पि कुटुं सिडि विडि-विडिवडं। जाव सीलं न खंडेइ ताव देवेहिं थुव्वइ ।। कंटगंचेव पाए मे खुतं आगासागासियं । एएणं जं अहंचुक्का तं मे लाभं महतियं ॥ सत्त वि साहाउ पायाले इत्थी जा मनसा विय । सीलं खंडेइ सा नेइ कहियंजननीए मे इमं ॥ ताजंन निवडई वजं पंसु-विट्ठी ममोवरि। मू. (११७७) मू. (११७८) मू. (११७९) मू. (११८०) मू. (११८१) मू. (१९८२) मू. (११८३) मू. (११८४) Page #109 -------------------------------------------------------------------------- ________________ २२८ महानिशीथ - छेदसूत्रम् - ६/-/११८४ मू. (११८५ ) भू. (११८६) यू. (११८७) पू. (११८८) मू. (११८९) पू. (११९०) मू. (११९२ ) सय- सक्करं न फुट्ट वा हिययं तं महच्छेगं ॥ नवरं जई रूयमालोयं ता लोगो एत्थ चिंतिही । जहा- अगस्स धूयाए इयं मनसा अज्झवसियं ॥ तं नं तह वि पओगेणं परववएसेणालोइमो । जहा जइ कोइ रूयं अज्झवसइ पच्छित्तं तस्स होइ किं ।। तं चिय सोऊण काहामि तवेणं तत्थ कारणं । जं पुन भयवयाऽऽहं घोरं अचंत-निङ्कुरं ॥ तं तवं सील-चारितं तारिसं जाव नो कयं । तिविहं तिविहेणं नीसल्लं ताव पावं न खीयए ।। अह सा पर ववएसेणं आलोइत्ता तवं चरे । पायच्छित्तं निमित्तेणं पन्नासं संवच्छरे । छट्ट-ट्ठम-दसम-दुवालसेहिं लयाहिं नेइ दस वरिसे । अकयमकारियमसंकप्पिएहिं परिभूयभिक्ख-लद्धेहिं । मू. (११९१) चणगेहिं दुन्नि वे भुजिएहिं सोलसय मासखमणेहिं । वीसं आयामायंबिलेहिं आवस्सगं अछड़ेती ॥ चरई य अदीनमनसा अह सा पच्छित्त-निमित्तं । ताहे गोयम सा चिंते-जं पच्छित्तं तयं कयं ॥ ता किं तमेव न कयं मे जं मनसा अज्झवसियं । तया इयरहे वि उपच्छित्तं इयरहे व इमे कयं ॥ ता किं तं न समायरियं चितेंती निहणं गया । उ कट्टं तवं घोरं दुक्करं पि चरितु सा ।। सच्छंद-पायच्छित्तेणं सकलुस-प - परिणाम-दोसओ । कुच्छिय-कम्मा समुप्पन्ना वेसाए पडिचेडिया || खंडोडा-नाम चडुगारी मज्ज - खडहडग-वाहिया । विनीया सव्व- वेसाणं थेरीरू य चउग्गुणं ॥ लावण कंति कालिया वि बोडा जाया तहा विसा । अन्नया थेरी चिंतेइ मजं बोडाए जारिसं ॥ लावन्नं कंती-रूवं नत्थि भुवणे वि तारिसं । ता विरंगामि एईए कन्ने नक्कं सहोट्टयं ॥ एसा उ न जाव विउप्पजे मम धूयं को वि नेच्छिही । अहवा हा हा न जुत्तमिणं धूया तुल्लेसा वि मे नवरं ॥ नवरं सुविनीया एसा विउप्पन्नत्थ गच्छिही । ता तह करेमि जहा एसा देसंतरं गया विय ॥ न भेज्जा कत्थइ थामं आगच्छइ पडिल्लिया । मू. (११९३) मू. (११९४ ) मू. (११९५) मू. (११९६ ) मू. (११९७) मू. (११९८ ) पू. (११९९ ) मू. (१२००) मू. (१२०१) Page #110 -------------------------------------------------------------------------- ________________ अध्ययनं ६, उद्देशक : मू. (१२०२ ) मू. (१२०३ ) मू. (१२०४) मू. (१२०५) पू. (१२०६ ) मू. (१२०७) मू. (१२०८) पू. (१२०९) मू. (१२१०) मू. (१२११) पू. (१२१२) मू. (१२१३) मू. (१२१४) भू. (१२१५) मू. (१२१६) मू. (१२१७) देवे सेवसी करणं गुझ-जेसं तु साडिमो ॥ निगडाई च से देमि भमडई तहिं नियंतिया । एवं सा जन्न-वेसज्जा मनसा परितप्पिं सुवे ॥ ता खंडोट्टा सिमिणम्मि गुज्झं साडिजंतगं । पेच्छइ नियडे य दिजंते कन्ने नासं च वड्डियं ॥ सा सिमिणत्थं वियारेउं नट्ठा जह कोइ न याणई । कह कह वि परिभमंती सा गाम-पुर-नगर- पट्टणे || छम्मासेणं तु संपत्ता संखडं नाम खेडगं । तत्थ वेसमण-सरिस - विहव-रडा-पुत्तस्स सा जुया ॥ परिणीया महिला ताहे मच्छरणं पञ्जले दढं । रोसेण फुरफुरंती साजा दियहे केइ चिट्ठइ || निसाए निम्मरं सइयं खंडोट्टी ताव पेच्छइ । तं दधुं धाइया चल्लि दित्तं धेत्तुं समागया ॥ तं पक्खिविऊण गुज्यंते फालिया जाव हिययं । जाव दुक्ख भरता चल-चल्लचेल्लि करेंतो ।। ता सा पुणा विचितेइ जाव जीवं न उड्डए । ताव देमी से दाहाइण जेणं मे भव-सएसु वि ॥ न तरइ पियमं काउं इणमो पडिसंभरतिया । ताहे गोयम आणेउं चक्किय-सालाओ अयमयं ॥ तावित्तु फुलिंग मेल्लंतं जोणिए पक्खित्तंकुलं । एवं दुक्ख भरता तत्थ मरिऊण गोयमा ।। उववन्ना चक्कवट्टिस्स महिला-रयणत्तेणं सा । इओ य रंडा-पुत्तस्स महिला तं कलेवरं ।। जीवडज्झियं पि रोसेणं छेत्तुं छेत्तुं सुसंमयं । साण - काग-मादीणं जाव धत्ते दिसोदिसिं ॥ ताव रंडा - पुत्तोव बाहिरभूमीओ आगओ । सोय दोस-गुणे नाउं बहुं मनसा वियप्पियं ॥ तूण साहु-पामूलं पव्व काउ निव्युडो ॥ अह सो लक्खणदेवीए जीवो खंडोट्ठियत्तणा । इत्यि- रयणं भवेत्ताणं गोयमा छट्टियें गओ ॥ तन्नेरइयं महा-दुक्खं अइघोरं दारुणं तहिं । तिकोणे निरयावासे सुचिरं दुक्खेणावेइउ ॥ इहागओ समुप्पन्नो तिरिय-जोणीए गोयमा । साणत्तेणाए मयकाले विलग्गो मेहुणे तेहिं ॥ २२९ Page #111 -------------------------------------------------------------------------- ________________ २३० महानिशीथ-छेदसूत्रम् -६/-/१२१८ 0111111111111 भू. (१२१८) माहिसिएणं कओघाओ विखे जोनी समुच्छला । तत्थ किमिएहिं दस-वरिसे खद्धो मरिऊण गोयमा।। उववन्नो वेसत्ताए तओ विमरिऊण गोयमा। एगूनं जाव सय-वारं आम-गब्मेसु पच्चिओ॥ मू. (१२२०) जम्म-दरिद्दस्स गेहम्मिमानुसत्तंसमागओ। तत्थ दो मास-जायस्स माया पंचत्तं उवगया। मू. (१२२१) ताहे महया किलेसेणं थन्नं पाउंधराधरिं। जीवावेऊण जनगेणं गाउल्लियस्स समल्लिओ॥ मू. (१२२२) तहियं निय-जननीओच्छीरं आवियमाणे निबंधिउं । छाव-रुए गोणीओदुहमाणेणं जंबद्धं अंतराइयं ॥ मू. (१२२३) तणं सो लक्खणजाए कोडाकोडि भवंतरे। जीवो थन्नमलहमाणो बज्झतो रुझंतो नियिलजंतो॥ हम्मतो दम्मतो विच्छोहिजंतोय हिंडिओ॥ मू. (१२२४) उववन्नो मनुय-जोणीए डागिणित्तेण गोयमा। तत्थ य साणय-पालेहिं कीलिउंछट्ठियं गया। मू. (१२२५) तओ उव्वट्टिऊण इहइंतं लद्धो मानुसत्तणं । जत्त यसरीर-दोसेणं ए महंत-महि-मंडले।। मू. (१२२६) जामद्ध-जाम-घडियं वा नोलद्धं वेरत्तियं जहियं । पंचेव उघरे गामे नगरे पुर-पट्टणेसु वि।। मू. (१२२७) तत्य य गोयम मनुयत्ते नारय-दुक्खाणुसरिसिए। अनेगे रन्न-ऽरन्नेनं घोरे दुक्खेऽनुभोत्तुंणं ।। मू. (१२२८) सो लक्खणदेवी-जीवो सुरोद्द-ज्झाण-दोसओ। मरिऊण सत्तमं पुढविउववन्नो खाडाहडे । मू. (१२२९) तत्य यतं तारिसंदुक्खं तेत्तिसं सागरोवमए। अनुभविऊणेह उववन्नो वंझा गोणीत्तणेण य॥ मू. (१२३०) खेत्त-खलयाइं चमढंती भंजंती य चरेतिया। . सा गोणी बहु-जणोहेहिं मिलिऊणागाह-पंक-वलए पवेसिया ॥ मू. (१२३१) तत्थ खुट्टि जलोयाहिं लुसिजंती तहेव य। काग-मादिहिं लुप्पंती कोहाविट्ठा मरेऊणं ॥ मू. (१२३२) ताहे विजल-धने रन्ने मरुदेसे दिट्ठिवीसो । सप्पो होऊण पंचमगंपुढवि पुनरवि गओ ।। मू. (१२३३) एवं सो लक्खणजाए जीवो गोयमा चिरं । घन-घोर-दुक्ख-संतत्तो चउगइ-संसार-सागरे । मू. (१२३४) नारय-तिरिय-कुमनुएसुआहिंडित्ता पुणो विहं । Page #112 -------------------------------------------------------------------------- ________________ अध्ययनं:६, उद्देशक: २३१ होइ सेणियजीवस्स तित्थे पउमस्स खुजिया॥ मू. (१२३५) तत्य य दोहग्ग-खाणी सा गामे निय-जननीओ विय। गोयमा दिट्टान कस्सा वि अस्थियरहीतहिं भवे ।। म. (१२३६) ताहे सव्व-जनेहिं सा उब्वियन्निज त्ति काऊणं । __मसि-गेरुय-विलितंगा खरे रूढा भमाडिउं । मू. (१२३७) गोयमा उपक्ख-पक्केहिं वाइय-खर-विरस-डिंडिमं। निद्धाडिहिईन अन्नत्य गामे लहिइ पविसिउं ।। मू. (१२३८) ताहे कंदफलाहारा रन्न-वासे वसंतिया। छच्छंदरेण वियणत्ता नाहीए मज्झ देसए॥ मू. (१२३९) तओ सव्वं सरीरं से भरिजी सुंदुराणं य। तेहिं तु विलुप्पमाणी सा दूसह-घोर-दुहाउरा ॥ मू. (१२४०)वियाणित्ता पउम-तित्थयरं तप्पएसे समोसढं पेच्छिही जाव ता तीए । अन्नेसिमवि बहु-वाही-वेयणा-परिगय-सरीराण तद्देस विहारी भव्व सत्ताणं ।। नर नारी-गणाणं तित्थयर-दंसणा चेव सव्व दुक्ख विणिट्ठिही ।। मू. (१२४१) ताहे सो लक्खणज्जाए हियं खुज्जियत्तेजीओ । गोयम घोरं तवं चरिउंदुक्खाणमंतं गच्छिही ।। मू. (१२२४२) एसा सा लक्खणदेवी जा अगीयत्थ-दोसओ । गोयम अनुकलुसचित्तेणं पत्ता दुक्ख-परंपरं॥ मू. (१२४३) जहाणं गोयमा एसा लक्खण-देवजिया तहा। सकलुस-चित्ते अगीयत्थे ऽ नंते पत्ते दुहावली ।। मू. (१२४४) तम्हा एयं वियाणित्ता सव्व-भावेन सव्वहा । गीयत्थेहिं भवेयव्वं कायव्वं तु सुविसुद्धं ।। निम्मल-विमल-नीसल्लं निक्कलुसं मनं ति बेमि। मू. (१२४५) पणयामरमरुय मउडुग्घुट्ठ-चलन-सयवत्त-जयगुरु । जगनाह धम्मतित्थयर भूय-भविस्स वियाणग ।। मू. (१२४६) तवप्ता निद्दह-कम्मंस वम्मह वइर वियारण। चउकसायनिट्ठवण सव्वजगजीववच्छल ।। मू. (१२४७) घोरंधयार-मिच्छत्त-तिमिस-तम-तिमिर-नासण। लोगालोग-पगासगर मोह-वइरिनिसुंभण ।। मू. (१२४८) दुरुज्झिय-राग-दोस-मोह-मोस-सोग संत सोम सिवंकर। अतुलिय बल विरिय माहप्पय तिहुयणेक्क महायस॥ मू. (१२४९) निरुवमस्व अनन्नसम सासयसुह-मुक्ख-दायग। सव्वलक्खणसंपुन तिहुयणलच्छिविभूसिय॥ मू. (१२५०) भयवं परिवाडीए सव्वं जं किंचि कीरई। Page #113 -------------------------------------------------------------------------- ________________ २३२ महानिशीथ - छेदसूत्रम् - ६/-/१२५० मू. (१२५१ ) मू. (१२५२) अथक्के हुंडि-दुद्धेणंकज्जं तं कत्थ लब्भइ ॥ सम्महंसणमेगम्मि बितियं जम्मे अनुव्वए । तइयं सामाइयं जम्मे चउत्ये पोसहं करे । दुद्धरं पंचमे बंभं छट्ठे सचित्त-वज्रणं । एवं सत्तट्ट- नव-दसमे जम्मे उद्दिट्ठमाइयं ॥ चेक्कारसमे जम्मे समण-तुल्ल-गुणो भवे । एयाए परिवाडिए संजयं कि न अक्खसि ।। मू. (१२५३) पू. (१२५४) जं पुणो सोऊण मइविगलो बालयणो केसरिस्स व । सद्द गय- जुव तसिउं नासे- दिसोदिसिं ॥ मू. (१२५५) तं एरिस-संजमं नाह सुदुल्ललिया सुकुमालया । सोऊणं पि नेच्छंति तणुट्ठीसुं कहं पुन ॥ गोयम तित्थंकरे मोतुं अनो दुल्ललिओ जगे । पू. (१२५६) पू. (१२५७) मू. (१२५८ ) मू. (१२५९) मू. (१२६०) मू. (१२६१) मू. (१२६२) मू. (१२६३) मू. (१२६४) यू. (१२६५) मू. (१२६६) मू. (१२६७) अस्थि कोइ ता भणउ अह णं सुकुमालओ ॥ जेणं गट्टामि देविंदो अमय अंगुट्ठयं कयं । आहारं देइ भत्तीए संथवं सययं करे । देव - लोग - चुए संते कम्पासेणं जहिं धरे । अभिजाहिंति तहिं सययं हीरन्न-वुट्ठी य वरिस्सइ ॥ गब्भावत्राण तसे इति-रोगा य सत्तुणो । अनुभावेन खयं जंति जाय- मेत्ताण तक्खणे ॥ आगंपियासणा चउरो देव-संघा महीधरे । अभिसेयं सव्विड्डीए काउं स- ट्ठामे गया ॥ अहो लावन्नं कंती दित्ती रूवं अनोवमं । जिणाणं जारिसं पाय अंगुट्टग्गं न तं इहं । सव्वेसु देव-लोगेसु सव्व देवाण मेलियं । काकोडिगुणं काउं जइ वि उ ण्हाणिजए ॥ अह जा अमर-परिग्गहिया नाण-तय-समन्निया । कला-कलाव-निलया जन-मनानंदकारय ॥ सयण- बंधव परियारा देव-दानव पूइया । पणइयण- पूरियासा भुवनुत्तम-सुहालया ॥ भोगिस्सरियं रायासिरिं गोयमा तं तवज्जियं । जा दियहा केइ भुंजंति ताव ओहीए जाणिउं ॥ खणभंगुरं अहो एवं लच्छी पाव-विवड्डणी । ता आनंता वि किं अम्हे चरितं नाणुचेट्टिमो ॥ जाव एरिस - मन- परिणामं ताव लोगंतिया सुरा । Page #114 -------------------------------------------------------------------------- ________________ अध्ययनं:६, उद्देशक: २३३ म. (१२६८) मू. (१२६९) मू. (१२७०) भू. (१२७१) मू. (१२७२) मू. (१२७३) मू. (१२७४) मू. (१२७५) थुणिउं भणंति जग-जीव-हिययं तित्थं पट्टिही॥ ताहे वोसट्ट-चत्त-देहा विहवं सव्व-जगुत्तमं । गोयमा तणमिव परिचिच्चा जं इंदाणं विदुल्लहं ।। ___ नीसंगा उग्गं कहें घोरं अइदुक्करं तवं । भुयणस्स वि उक्कट्ठ-समुपायंचरंति ते ।। जे पुन खरहर-फुट्टसिरे एग-जम्म सुहसिमो । तेसिं दुल्ललियाणं पिसुटुं वि नो हियइच्छियं ।। गोयमा महु-बिंदुस्सेव जावइयं तावइयं सुहं । मरणंते वी न संपज्जे कयरं दुल्ललियत्तणं॥ अहवा गोयमा पञ्चक्खं पेच्छ य जारिसयं नरा । दुल्ललियं सुहमनुहवंतिजं निसुणेज्जा न कोइ वि ॥ केइंकरिति मासेल्लिं हालिय-गोवालत्तणं । दासत्तं तह पेसत्तं गोडत्तं सिप्पे बहू । ओलग्गं किसि वाणिज्जं पाणचाय-किलेसियं । दालिद्दऽविहवत्तणं केइ कम्मं काउंधराधरिं। अत्ताणं वि गोवेउं ढिणि-दिणिते य हिंडिउं । नग्गुग्घाडे किलेसेणंजा समजंति परिहणं ।। जर-जुन्न-फुट्ट-सयच्छिदं लद्धं कह कह वि ओडणं । जा अज्ज कलिं कारिमोफट्ट ता तम वि परिहरणं ।। तहा वि गोयमा बुग्झ-फुड-वियड-परिफुडं। एतेसि चेव मज्झाओ अनंतरं भणियाण कस्स। लोगं लोगाचारं चचेचा सयण-कियं तं च । भोगावभोगं दानं च भोत्तूणं कदसाण य॥ धाविउंगुप्पिउं सुइरं खिञ्जिऊण अहन्निसं । कागिणिं कागिणी-काउं अद्धं पायं विसोवगं । कत्थइ कहिँचि कालेणं लक्खं कोडिं च मेलिउँ । जइ एगिच्छा मई पुन्ना बीया नो संपज्जए। एरिसयं दुल्ललियत्तं सुकुमालत्तं च गोयमा। धम्मारंभम्मि संपडइ कम्मारंभे न संपडे ।। जेणं जस्स मुहे कवलं गंडी अन्नेहिं धेज्जए। भूमीए न ठवए पायं इत्थी-लक्खेसु कीडए । तस्सा विणं भवे इच्छा अन्नं सोऊण सारियं । समोट्टहामितं देसं अह सो आणं पडिच्छ ओ ।। साम-भेय-पयाणाई अह सो सहसा पउंजिउं ।। मू. (१२७६) मू. (१२७७) मू. (१२७८) मू. (१२७९) मू. (१२८०) मू. (१२८१) मू. (१२८२) मू. (१२८३) मू. (१२८४) Page #115 -------------------------------------------------------------------------- ________________ महानिशीथ-छेदसूत्रम् -६/-१२८४ तस्स साहस-तुलणट्ठा गूढ-चरिएण वच्चइ ।। मू. (१२८५) एगागी कप्पडा-बीओ दुग्गारन्नं गिरी-सरी। लंघित्ता बहु-कालेणं दुक्खदुक्खं पत्तो तहिं ।। मू. (१२८६) दुक्खं खु-खाम-कंठो सोजा भमडे धराधरि । जायंतो छिद्द-मम्माइंतत्थ जइ कह विन नजए। मू. (१२८७) ताजीवंतो न चुकेज्जा अह पुणेहिं समुचरे । तओ णं परवत्तियं देह तारिसो स-गिहे वि से । मू. (१२८८) को तम्मिं परियणो मन्ने ताहे सो असि-नाणाइसु। नियचरियं पायडेऊणं जुज्ज-सजो भवेऊणं ।। मू. (१२८९) सव्व-बला थोभेणं खंड खंडेणं जुज्झिउं। अह तं नरिदं निजिणइ अह वा तेन पराजियए। म.(१२९०) बहु पहारगलंत-रुहिरंगो गय-तरया उद्ध-अहो महो। निवडइ रणभूमीए गोयमा सो जया तया॥ मू. (१२९१) तंतस्स दुल्ललीयत्तं सुकुमालत्तं कहि वए। जे केवलं पिस-हत्येणं अहो-भागंचधोविउं ।। मू. (१२९२) नेच्छंतो पायं ठवउं भूमीअन कयाइ वि। एरिसो वी स दुल्लल्लिओ एयावत्थं अ वी गओ ।। मू. (१२९३) जइ भन्ने धम्मंचेहेता पडिभणइ न सक्किमो । ता गोयम अहन्नानं पाव कम्माण पाणिण ॥ मू. (१२९४) धम्म-द्वाणम्मिमइन कयाइ वि भविस्सए। एएसिं इमोधम्मो एक-जम्मी न भासए॥ मू. (१२९५) जहा खंत-पियंताणं सव्वं अम्हाण होहिई। ता जो जं इच्छेतं तस्स जइ अनुकूलं पवेइए ।। मू. (१२९६) तो वय-नियम विहूणा वि मोक्खमिच्छंति पाणिणो। एए एतेनं रूसंति एरिसंचिय कहेयव्वं ।। मू. (१२९७) नवरंन मोक्खो एयाणं मुसावायंच आवई । अन्नं च राग दोसं मोहं च भयं छंदानुवत्तिणं ।। मू. (१२९८) तित्थंकराणं नो भूयं नो भवेज्जा उगोयमा । मसावायं न भासंते गोयमा तित्थंकरे॥ मू. (१२९९) जेणं तु केवलनाणेणं तेसिं सव्वं पञ्चक्खं जगं । भूयं भव्वं भविस्सं च पुन्नं पावं तहेव य ।। मू. (१३००) जंकिंचि तिसुवि लोएसुतं सव्वं तेसिं पायडं । पायालं अवि उद्द-मुहं सग्गं पज्जा अहोमहं।। मू. (१३०१) नूनं तित्ययर-मह-भणियं वयणं होज्जन अन्नहा । Page #116 -------------------------------------------------------------------------- ________________ २३५ - अध्ययन : ६, उद्देशक: नाण-दंसण-चारित्तं तवं घोरं सुदुक्करं ।। मू. (१३०२) सोग्गइ-मग्गो फुडो एस परूवंती जहड़िओ। अन्नहा न तित्थयरा वाया मनसा य कम्मुणा । मू. (१३०३) भाणेति जइ वि भुवणस पलयं हवइ तक्कणे । जं हियं सब्ब-जग-जीव-पान-भूयाण केवलं ।। तं अनुतकंपाए तित्थयरा धम्म भासिति अवितहं ।। मू. (१३०४)जेणं तु समनुचिन्नेण-जोहग्ग-दुक्ख-दारिद्द-रोग-सोग-कुगइ-भयं । न भवेज्जा अबिइएणं संतावुव्वेगंतहा ।। मू. (१३०५) भयवं नो एरिसं मणिमो-जह छंदं अनुवत्तयं । नवरमेयं तु पुच्छामो जो जं सके सतं करे ।। मू. (१३०६) गोयमा नेरिसं जुत्तं खणं मनसा वि चितिउं । अह जइ रूवं भवे नायं तावं धारेह अंचलं ।। म. (१३०७) घयऊरे खंडरब्बाएएको सक्केइ खाइउं। अन्नो महु-मंस-मझाई अन्नो रमिऊण इस्थियं ।। मू. (१३०८) अन्नो एवं पिनो सक्के अन्नो जोएइ पर-कयं । ___ अन्नो चडवड-मुहे एसु अन्नो एयं पि भाणिऊणं न सकुणोइ ।। मू. (१३०९) चोरियं जारियं अन्नो अन्नो चि न सक्कुणोइ । भोत्तुं भोत्तुं सुपत्यरिए सक्के चिढ़े तुंमंचगे। मू. (१३१०) मिच्छामि दुक्कडं भयंत एरिसं नो भणामिहं। गोयम अन्नं पिज भणसितं पितुज्झ कहेमहं ।। मू. (१३११) एत्थ जम्मे नरो कोई कसिणुग्गं संजमं तवं। जइनो सक्कइ काउंजे तह वि सोग्गइ-पिवासिओ ।। मू. (१३१२) नियमं पक्खि-खीरस्स एग-वाल-उपापडणं । रयहरणस्स एगियं दसियं एत्तियं तु परिधारिउं ।। मू. (१३१३) सक्कुणोइ स्यं पि न जाव-जीवं पालेउता इमस्स वी ।। गोयमा तुज्झ बुद्धीए सिद्धि-खेत्तस्स उप्परं मू. (१३१४) मंडवियाए भयेव्वं दुक्कर-कारि भणितुणं। नवरं एयारिसं भविया किमत्थं गोयमा पयं ॥ मू. (१३१५)पुणोतं एयं पुछमी तित्थकरे चउन्नाणी ससुरासुर-जगपूइए। निच्छियं सिज्झियव्वे वितम्मि जम्मे न अन्न-जम्मे ॥ मू. (१३१६) तहा वि अनिगूहित्ता बलं विरियं पुरिसायार-परक्कम । उग्गं कहूं तवं धोरं दुक्करं अनुचरंति ते ॥ मू. (१३१७)ता अन्नेसुविसत्तेसुचउगइ-संसार-घोर-दुक्ख-भीएसुजंजहेव तित्थयरा भणंति, तंतहेव समणट्टियव्वं गोयम सव्वं जहट्ठियं ।। Page #117 -------------------------------------------------------------------------- ________________ २३६ - महानिशीथ-छेदसूत्रम् -६/-/१३१८ मू. (१३१८) जंपुन गोयम ते भणियं-परिवाडिए कीरइ । अस्थक्के-हुडि-दुद्धणं कजं तं कत्थ लब्भए॥ मू. (१३१९) तत्थ वि गोयम दिद्वंतं महासमुद्दम्मि कच्छभो । अनेसि भगरमादीणं संघट्टा-भीउद्दुओ॥ मू. (१३२०) बुड्ड निबुड्डुकरेमो सबली झालोज्झलि पेल्ला-पेल्लीए कत्थई । उल्लरिजंतो तट्ठो नासंतो धाविंतो पलायंतो य दिसोदिसि ।। मू. (१३२१) उच्छल्लं पच्छल्लं हिलणं बहुविहं तहिं । असहंतो ठामं अलहंतो खण-निमिसं पि कत्थइ । मू. (१३२२) कह कह विदुक्ख-संतत्तो सुबहु-कालेहिं तं जलं । अवगाहिंतो गओ उवरिपउमिणी-संडं सघणं ॥ मू. (१३२३) छिडु महया किलेसेणं लटुंता जत्थ पेच्छई। गह-नक्खत्त-परियरियं कोमुइ-चंदं खहेऽमले ॥ मू. (१३२४) दिप्पंत-कुवलय-कल्हारं कुमुय-सयवत्त-वणप्फई। कुरिलिते हंस-कारंडे चक्कवाए सुणेइ या ।। मू. (१३२५) जमदिटुं सत्तसुवि साहासु अब्मुयं चंदमंडलं। तं दटुं विम्हिओ खणं चितइ एयं जहा होही। मू. (१३२६) एयं ते सग्गंता हं बंधवाण पयंसिमो। बहु कालेणं-गवेसेउं ते घेत्तूण समागओ। भू. (१३२७) घनघोरंयार-रयणीए भद्दव-किण्ह-चउ द्दसिहिंतु। नपेछे जाव तं रिद्धि बहुकालं निहालिउं । मू. (१३२८) पुन कच्छमो जाओ तहा वि तं रिद्धिं न पेच्छए। एवं चउगई-भव-गहणे दुलभे मानसुत्तणे॥ मू. (१३२९) अहिंसा-लक्खणं धम्म लहिऊणं जो पमायइ। सो पुन बहु-भव-लक्खेसुदुक्खेहिं मानुसत्ताणं ॥ लद्धं पि न लभई धम्मतं रिद्धिं कच्छभो जहा ।। मू. (१३३०) दियहाई दो व तिन्नि व अद्धाणं होइ जंतुलग्गेण । सव्वायरेण तस्स वि संवलयं लेइ पवसंतो॥ मू. (१३३१) जो पुन दिह-पवासो चुलसीई जोनि-लख-नियमेणं । तस्स तव-सील-मइयं संवलयं किं न चिंतेह ।। मू. (१३३२) जह जह पहरे दियहे मासे संवच्छरे य बोलेंति। तह तह गोयम जाणसु दुक्के आसन्नयं मरणं ॥ मू. (१३३३) जस्सन नजइ कालं न य वेला नेय दियह-परिमाणं । नाए विनस्थि कोइ विजगम्मि अजरामरो एत्थं ॥ मू. (१३३४) पावो पमाय-वसओजीवो संसार-कज्जमुजुत्तो। Page #118 -------------------------------------------------------------------------- ________________ अध्ययनं ६, उद्देशक : मू. (१३३५) मू. (१३३६) दुक्खेहिं न निव्विन्नो सोक्खेहिं न गोयमा तिप्पे ॥ जीवेन जानि उ विसज्जियाणि जाई -सएसु देहानि । थेवेहिं तओ सयलं पि तिहुयणं होजा पडहत्थं ॥ नह- दंत- मुद्ध-भमुहक्का - केस जीवेन विप्पमुक्केसु । तेसु वि हवेज कुल-सेल-मेरु- गिरि-सन्निभे कूडे ।। मू. (१३३७) हिमवंत - मलय-मंदर - दीवोदहि-धरणि-सरिस-रासीओ। अहिययरो आहारो जीवेनाहारिओ अनंतहुत्तो ।। मू. (१३३८) गुरु- दुक्ख भरुक्कंतस्स अंसु-निवाएण जन जलं गलियं । तं अगड-तलाय - नई- समुद्द-माईसु न वि होज्जा ।। मू. (१३३९) आवीयं थण- - छीरं सागर-सलिलाओ बहुयरं होजा । संसारम्मि अनंते अविला-जोनीए एक्काए । मू. (१३४१) मू. (१३४०) सत्ताह - विवन्न- सुकुहिय-साण- जोनीए मज्झ-देसम्मि । किमियत्तण- केवलएण जाणि मुक्काणि देहानि ॥ तेसि सत्तम- पुढवीए सिद्धि-खेत्तं च जाव उक्कुरुडं । चोद्दस-रज्जुं लोगं अनंत-भागेन वि भरिज्जा ।। पत्ते य काम भोगे कालं अनंतं इहं सउवभोगे । अव्वं चिय मन्त्रए जीवो तह वि य विसय सोक्खं ॥ कच्छुल्ल कच्छु कंडुयमाणो दुहं मुणइ सोक्खं । मोहाउरा मनुस्सा तह काम - दुहं सुहं बेंति ॥ मू. (१३४२) मू. (१३४३) मू. (१३४४) जाणति अनुहवंति य जम्म-जरा-मरण-संभवे दुक्खे ।। न य विसएसु विरति गोयमा दोग्गई-गमण-पत्थिए जीवे ॥ सव्व गहाणं पभवो महागहो सव्वदोस-पायड्डि । मू. (१३४५) काम - गहो उ दुरप्पा तस्स वसं जे गया पानी ।। मू. (१३४६) जाणति जहा भोग-इड्डि-संपया सव्वमेव धम्मफलं । मू. (१३४७) मू. (१३४८) तह विदढ - मूढ - हियए पावं काउण दोग्गइं जंति । वच्चइ खणेणं जीवो पित्ताणिल-सेंभ- धाउ-खोमेहिं । उज्जमह मा विसीयह तरतम जोगो इमो दुसहो । पंचिदियथणं मानुसत्तणं आरियं जनं सुकुलं । साहु-समागम-सुणणं सद्दहणारोग्ग-पव्वज्जा ।। मू. (१३४९) सूल - विस अहि-विसुइया पाणिय-सत्यग्गि-संभमहिं च । देहंतर-संकमणं करेइ जीवो मुहुत्तेणं ॥ मू. (१३५०) जाव आउ सावसेसं जाव य येवो वि अस्थि ववसाओ । ताव करे अप्प - हियं मा तप्पहहा पुणो पच्छा ॥ भू. (१३५१) सुर-धनु-विज्जू-खण-दिट्ठ-नट्ठ-संझानुराग-सिमिण समं । २३७ Page #119 -------------------------------------------------------------------------- ________________ २३८ देहं इंति तु पणइ-आमयभंड व जाल-भारियं ।। मू. (१३५२ ) इय जाण त चुक्कसि एरिसस्स खणभंगुररस देहस्स । उri कटुं घोरं चरसु तवं नत्थि परिवाडि ॥ महानिशीथ छेदसूत्रम् - ६/-/१३५१ मू. (१३५३) गोयमा त्ति वास- सहस्सं पि जई काऊणं संजमं सुविउलंपि । अंते किलिङ-भावो न विसुज्झइ कंडरिओ व्व ॥ मू. (१३५४) अप्पेण वि कालेणं केइ जहा गहिय-सील-सामन्ना । साहिंति नियय-कचं पाडरिय-महा-रिसि व्व जहा ।। मू. (१३५५) न य संसारम्भि सुहं जाइ-जरा-मरण- दुक्ख - गहियस्स । जीवस्स अस्थि जम्हा तम्हा मोक्खो उवाए उ ।। मू. (१३५६) सव्व पयारेहिं सव्वहा सव्व-भाव-भावंतरेहिं णं गोयमा त्ति बेमि । अध्ययनं -६- समाप्तम् अध्ययनं -७- प्रायश्चित् सूत्रं -: : चूलिका-१ -एकांत निर्जरा :भयवं ता एय नाएणं जं भणियं आसि मे तुमं । परिवाडिए तचं किं न अक्खसि पायच्छितं तत्थमज्झवी ॥ हवइ गोयम पच्छित्तं जइ तुमं तं आलंबसि । नवरं धम्म - वियारो ते कओ सुवियारिओ फुडो ॥ न होइ एत्थ पच्छित्तं पुनरवि पुच्छेजा गोयमा । संदेहं जाव देहत्यं मिच्छतं ताव निच्छयं ॥ मिच्छत्तेन य अभिभूए तित्थयरस्स अवि भासियं । वयणं लंघित्तु विवरीयं वाएत्ताणं ॥ पविसंति घोरतम - तिमिर-बहलंघयारं पायालं । नवरं सुवियारियं काउं तित्थयरा सयमेव य ॥ भणति तं तहा चेव गोयमा समनुट्ठए ॥ अत्येगे गोयमा पानी जे पव्वज्जिय जहा तहा । अविहीए तह चरे धम्मं जह संसारा न मुच्चए ॥ मू. (१३६२) मू. (१३६३) से भयवं कयरे णं से विही- सिलोगो गोयमा इमे णं से विहि-सिलोगो तं जहा । चिइ-वंदन - पडिक्कमणं जीवाजीवाइ-तत्त-सम्भावं ॥ समि- इंदिय-दम-गुत्ति-कसाय- निग्गहणमुवओगं ॥ नाऊण सुवीसत्थो सामायारिं किया-कलावं च । आलोइय-नीसल्लो आगब्मा परम-संविग्गो ॥ मू. (१३५७) जहा मू. (१३५८) मू. (१३५९) मू. (१३६०) मू. (१३६१) मू. (१३६४) भू. (१३६५) जम्म- जर-मरण-भीओ चउ- गइ संसार-कम्म-दहणट्ठा । पइदियहं हियएणं एवं अनवरय-झायंतो ॥ Page #120 -------------------------------------------------------------------------- ________________ अध्ययनं : ७, (चूलिका- १ ) मू. (१३६६) जरमरण-मयर-पउरे रोग-किलेसाइ-बहुविह-तरंगे । कम्मट्ठकसाय-गाह - गहिर-भव - जलहि मज्झम्मि ॥ मू. (१३६७) भमिहामि भट्ट सम्मत्त नाण-चारित-लद्ध-वरपोओ । कालं अनोर-पारं अंतं दुकखाणमलंभतो ।। मू. (१३६८) ता कइया सो दियहो जत्था हं सत्तु-मित्त-सम- पक्खो । नीसंग विहरिस्सं सुह-झाण-नीरंतरो पुणोऽभवङ्कं ॥ मू. (१३६९) एवं चिर- चिंतयाभिमुह-मनोरहोरु-संपत्ति-हरिस-सुमल्लसिओ । भत्ति-भर- निब्रोणय - रोमंच-उक्कंच-पुलय- अंगो || पू. (१३७०) सीलंग- सहस्स अट्ठारसण्ह धरणे समोत्थय-क्खंधो । छत्तीसायारुक्कंठ-निट्ठियासेस-मिच्छत्ते ॥ पू. (१३७१) पडव पव्वजे विमुक-मय-मान- मच्छरामरिसो । निम्मम - निरहंकारो विहिणेवं गोयमा विहरे | विहग इवा पडिबद्धो उत्तो नाणं- दंसण-चरिते । मू. (१३७२ ) पू. (१३७३) संगो घोर परीसहोवसग्गाइं पजिणंतो ॥ उग्गाभिग्गह-पडिमाइ राग-दोसेहिं दूरतर मुक्को । रोहट्टज्जाण-विवजिओ य विगहासु य असत्तो ! जो चंदनेन बाहु आलिपइ वासिणा व जो तच्छे । संथुणइ जो अ निंदइ सम-भावो हुज दुण्हं पि ॥ पू. (१३७४) मू. (१३७५) एवं अनिगूहिय बल - विरिय-पुरिसक्कार-परक्कमो सम-तण-मणि- लिड्डु-कंचनोको परिचत्त- कलत्त पुत्त-सुहि-सयण- मित्त- बंधव-धन- सुवन्न- हिरन्न- मणी - रयणसार-भंडारो अच्चंत-परम-वेरग्ग-वासनाजणिय-पवर - सुहज्झवसाय-परम-धम्म-सद्धा-परो अकिलिङ निक्कलुस - अदीन-माणसोय वय-नियम-नाण-चरित -तवाइ-सयल-भुवणेक्क-मंगल-अहिंसा-लक्खणसंताइ-दस-विह धम्मानुट्ठाणेकंत-बद्ध-लक्खो सव्वावस्सग - तक्काल- करण-सज्झाय-झाणं आउत्तो संखाईय- अनेग-कसिण-संजम-पएसु अविखलिओ संजय विरय- पडिहय-पच्चक्खाय- पाव - कम्मो अनियाणो माया- मोस-विवजिओ साहू वा साहूणी वा एवं गुण-कलिओ जइ कह वि पमायदोसेणं असई कहिंचि कत्थइ वाचा इ वा मनसा इवाति-करण-विसुद्धीए- सव्व-भाव-भावंतरेहिं चेव संजममायरमाणो असंजमेणं छलेज्जा तस्स णं विसोहि-पयं पायच्छित्तमेव तेनं पायच्छित्तेणं गोयमा तस्स विसुद्धि उवदिसिज्जा न अन्नह त्ति तत्थ णं जेसुं जेसुं ठाणेसुं जत्थ जत्थ जावइयं पच्छित्तं तमेव निदृंकियं भन्नइ से भयवं के णं अद्वेणं भन्नइ जहा णं तं एव निट्टंकियं भन्नइ गोयमा अनंतरानंतर कमेणं इणमोपच्छित्त-सुत्तं ' नेग-गुणगणाइन्नस्स दढ-व्यय-चरित्तस्स एगतेन जोगस्स एव विवक्खिए पएसे चउक्कन्नं पत्रवेयव्वं नो छक्कन्नं तहा य-जस्स जावइयेणं पायच्छित्तेणं परमविसोही भवेज्जातं तस्स णं अनुयट्टणा-विरहिएणं धम्मेक्क-रसिएहिं वयणेहिं जह-ट्ठियं अनुणाहियं तावाइयं चैव पायच्छितं पयच्छेजा एएणं अद्वेणं एवं वुच्चइ जहा णं गोयमा तमेव निदृंकियं पायच्छित्तं भन्नइ । २३९ Page #121 -------------------------------------------------------------------------- ________________ २४० महानिशीथ-छेदसूत्रम् -७(9)/-/१३७६ मू. (१३७६) से भयवं कइविहं पायच्छित्तं उवइट्ट गोयमा दसन्विहं पायच्छित्तं उवइलु तं च अनेगहा जाव णं पारंचिए। मू. (१३७७) से भयवं केवइयं कालं जाव इमस्स णं पच्छित्त-सुत्तस्सानुद्वाणं वट्टिही गोयमा जाव णं कक्की नाम रायाणे निहणं गच्छिय एक्क-जियाययण-मंडियं वसुहं सिरिप्पभे अनगारे भयवं उद्धं पुच्छा गोयमा उढे न केइ एरिसे पुन-भागे होही जस्स णं इणमो सुयक्खंधं उवइसेज्जा मू. (१३७८) से भयवं केवइयाई पायच्छित्तस्सणं पयाई गोयमा संखाइयायं पायच्छित्तस्स णं पयाइं से भयवं तेसिंणं संखाइयाणं पायच्छित्तस्स पयाणं कि तं पढणं पायच्छित्तस्स णं पयं गोयमा पइदिन-किरियंसे भयवं किंतंपइदिण-किरियं गोयमाअनुसमयं अहनिसा-पाणोवरमं जावअनुहृयव्वाणिसंखेजाणिआवस्सगाणिसे भयवंकेणंअटेणंएवं वुचइजहाणं-आवास्सागाणि गोयमाअसेस-कसिणट्ठ-कम्मकक्खयकारि-उत्तम-सम्म-दंसण-नाण-चारित्त-अचंत-घोर-वीरुग्ग कट्ठ-सुदुक्कर-तव-साहणट्ठाणएपरुविख्रतिनियमिय विभत्तुद्दिठ्ठ-परिमिएणंकाल-समएणंपयंपएणं अहनिस-अनुसमयं आजम्मंअवस्सं एव तित्थयराइसुकीरंतिअनुट्ठिजंति उवइसिज्जतिपरूविजंति पन्नविजंति सययं एएणं अटेणं एवं बुच्चइ गोयमा जहा णं-आवस्सगाणि तेसिं च णं गोयमा जे भिक्खू कालाइक्कमेणं वेलाइक्कमेणं समयाइक्कमेणं अलसायमाणेअनोवउत्त-पमत्तेअविहीए अन्नेसि च असद्धं उप्पायमाणे अन्नयरमावस्सगं पमाइय-पमाइयं संतेनं बल-वीरिएणं सात-लेहडत्ताए आलंबणं वा किंचि धेत्तूणं चिराइउं पउरिया नो णं जहुत्तयालं समनुढेजा से णं गोयमा महापायच्छित्ती भवेना। मू. (१३७९) से भयवं किंतं बितियं पायच्छित्तस्सणं पयं गोयमा बीयं तइयं चउत्थं पंचमं जावणं संखाइयाइं पच्छित्तस्स णं पयाई तावणं एत्थं च एव पढम-पच्छित्त-परूअंतरोवगायाई समनुविंदा से भयवं केण अडेणं एवं वुच्चइ गोयमा जओणं सव्वावस्सग-कालानुपेही भिक्खू णं रोद्दट्टग्झाण-राग-दोस-कसाय-गारव-ममाकाराइसुंणं अनेग-पमायालंबणेसुसब्ब-भाव-भावतरंतररेहिणं अञ्चत्तं-विष्पमुक्को भवेजा केवलं तु नाण-दसण-चारित्त-तवोकम्म-सज्झायज्झायणसद्धम्मा-वस्सगेसु अभिरमेजा तावणं सुसंवुडासव-दारे हवेजा जावणं सुसंवडासव-दारे हवेज्जा तावणं सजीव-वीरिएणं अनाइ-भव-गहणं संचियाइठ्ठ-दुट्ट-हु-कम्मरासीए रूगंत-निट्ठवणेक्क बद्धलक्खोअनुक्कमेण निरुद्ध-जोगी भवित्ताणं निद्दद्धासेस-कम्मिंधणेविमुक्त जाइ-जरा-मरण-चउगइसंसार-पास-बंधणे यसव्व-दुक्ख-विमोक्ख तेलोक-सिहर-निवासी भवेजा एएणं अटेणं गोयमा एवं वुच्चइ जहाणं-एत्थं चेव पढम-एवं अवसेसाइंपायच्छित्तं-पयाइं अंतरोवगयाइं समनुविंदा। म. (१३८०) से भयवंकयरेतेआवस्सगेगोयमाणं चिइ-वंदनादओसेभयवंकम्ही आवस्सगे असइ पमाय-दोसेणं कालाइक्कमिए वा वेलाइक्कमिए इ वा समयाइक्कमिए इ वा अणनोवउत्तपमत्तेइ वा अविहीएसमनुट्ठिएइ वा नो णंजहुत्तयालं विहीए सम्मं अनुट्ठिए इवा असंपडिए इवा विच्छंपडिए इवा अकए इवापमाइए इवा केवतियं पायच्छित्तं उवइसेज्जा गोयमाजे केई भिक्खू वा भिक्खुणी वा संजय-विरय-पडिहय-पच्चक्खायपाव-कम्म-दिक्खा-दिया-पभईओ अनुदियह जावज्जीवाभिग्गहेणं सुविसत्थे भत्ति-निब्भरे जहुत्त-विहीए सुत्तत्थं अनुसरमाणेण अनन्न-मानसेगग्ग-चित्ते तग्गय-माणस-सुहझवसाए थय-थइहिं न तेकालियं चेइए वंदेजा तस्स णं एगाए Page #122 -------------------------------------------------------------------------- ________________ अध्ययनं : ७, (चूलिका- १ ) २४१ वाराए खवणं पायच्छित्तं उवइसेज्जा बीयाए छेदं तइयाए उवट्ठावणं अविहीए चेइयाई वंदए तओ पारंचियं जओ अविहीए चेइयाई वंदेमाणे अन्नेसं असद्धं संजणे इइ काउणं जो उण हरियाणि वा far you वा फलाणि वा पूयट्ठा वा महिमट्ठाण वा सोभट्ठाए वा संघट्टेज वा संघट्टावेज वा छिंदेज वा छिंदावेज वा संघट्टिताणि वा छिदिजंताणि वा परेहिं समनुजाणेज्जा वा एएसुं सव्वेसुं उवट्ठावणं खवणं चउत्थं आयंबिलं एक्कासणगं निंव्विगइयं गाढागाढ-भेदेणं जहा संखेणं नेये । मू. (१३८१) जे णं चेइए वंदेमाणस्स वा नमसमाणस्स वा संधुणेमाणस्स वा पंचप्पयारं सज्झायं पयरेमाणस्स वा विग्धं करेज वा कारवेज वा कीरंतं वा परेहिं समनुजाणेज्जा वा से तस्स एएसुं दुबालसं छटं एक्कासणगं कारणिगस्स निक्कारणिगे अवंदए संवाच्छरं जाव पारंचियं काऊण उबडवेज्जा मू. (१३८२) जेणं पडिक्कमणं न पडिक्कमेज्जा से णं तस्सोडावणं निद्दिसेज्जा बइट्ठ-पडिक्कमणे खमणं सुत्रासुत्रीए अणोवउत्त- पमत्तो वा पडिक्कमणं करेज्जा दुवालसं पडिक्कमण-कालस्स चुक्कई उत्थं अकाले पडिकमणं करेज्जा चउत्थं कालेण वा पडिक्कमणं करेजा चउत्थं संथार-गओ वा संथारगोवविट्ठो करेजा उवट्ठावणं परिब्भट्ठ-बंभचेर वएहिं समं पडिक्कमेजा पारंचिय सव्वस्स समण-संघस्स तिविहं तिविहेण खमण-मरिसामणं अकाऊणं पडिक्कमणं करेजा उवद्वाणं पयं पएणाविच्चामेलिय पडिक्कमण-सुत्तं न पयट्टेजा चउत्थं पडिक्कमणं काऊणं संथारगे इ वा फलहगे इ वा तुयहेजा खमणं दिया तुयट्टेजा दुवालसं पडिक्कमणं काउं गुरु- पामूलं वसहिं संदिसावेत्ताण न पच्चुप्पेहेइ चउत्थं वसहिं पच्चुप्पेहिऊणं न संपवेएज्जा छवं वसहिं असंपवेपत्ताणं रयहरणं पञ्चप्पेहेजा पुरिव रयहरणं विहीए पचप्पेहेत्ताणं गुरु- पामूलं मुहनंतगं पशुप्पेहिय उवहिं न संदिसावेज्जा पुरिवढं मुहनंतगेणं अपचुप्पहिएणं उवहिं संदसिावेज्जा पुरिवङ्कं असंदिसावियं उवहिं पच्छुप्पेहेज्जा पुरिवह अनुवउत्तो वसहिं वा उवहिं वा पशुप्पेहे दुवालसं अविहीए वसहिं वा उवहिं वा अन्नयरं वा भंड-मत्तोवगरणं वा अपडिलेहियं वा दुप्पडिलेहियं वा परिभुंजेज्जा दुवालसं वसहिं वा उवहिं वा भंड- मत्तोवगरणं वा न पचुप्पेहज्जा उवद्वावणं एवं वसहिं उवहिं पचप्पेहेत्ताणं जम्ही पएसे संधारयं जम्ही उ पएसे उवहिए पचुप्पेहणं कयं तं ठाणं निउणं हलुयहयं दंडापुंछणगेण वारयहरणेण वा साहरेत्ताणं तं च कयवरं पद्युप्पेहित्तुं छप्पाइयाओ न पडिगाहेजा दुवालसं छप्पइयाओ पडिगाहेत्ताणं तं च कयवरं परिद्ववेऊणं इरियं न पडिक्कमेज्जा चउत्थं अपचुप्पेहियं कयवरं परिट्ठावेजा, उवडावणं जइ णं छप्पइयाओ हवेचा अहा णं नत्थि तओ दुवालसं एवं वसहि उवहिंपचुप्पेहिऊणं समाहिं खइरोल्लगं च न परिद्ववेज्जा चउत्थं अनुग्गए सूरिए समाहिं वा खइरोल्लगं वा परिट्ठवेज्जा आयंबिलं हरिय-काय संसत्ते इ वा बीयकाय-संसत्ते इ वा तसकाय - बेइंदियाईएहिं वा संसत्ते थंडिले समाहिं वा खइरोल्लगं वा परिट्ठवे अन्नयरं वा उच्चारायई वोसिरेज्जा पुरिवदेक्कासनगायंबिलं अहक्कमेणं जइ णं नो उद्दवणं संभवेज्जा अहा णं उद्दवणा संभावीए तओ खमणं तं च थंडिलं पुनरवि पडिजागरेऊणं नीसंकं काऊणं पुनरवि आलोएत्ताण जहा- जोगं पायच्छित्तं न पडिगाहेज्जा तओ उवद्वाणं समाहिं परिट्ठवेमाणो सागारिएणं संचिक्खीयए संचिक्खीयमाणो ल 23 16 Page #123 -------------------------------------------------------------------------- ________________ २४२ महानिशीथ-छेदसूत्रम् -७(१)/-१३८२ परिट्ठवेजा खवणं अपचुवेहि थंडिल्ले जं किंचि वोसिरजा तत्तोवट्ठाणं __ एवं च वसहि उवहिं पच्चुपेहेत्ताणं समाही खइरोल्लगंच परिवेत्ताणं एगग्ग-मानसो आउत्तो विहीए सुत्तत्थं अनुसरेमाणो ईरियं न पडिक्कमेञ्जा एक्कासणगंमहनंतगेणं विना इरियं पडिक्कमेचा वंदन-पडिक्कमणं वा करेज्जा जंभाएज्ज वा सज्झायं वा करेजा वायणादी सव्वत्थ पुरिव एवं च इरियंपडिक्कमित्ताणंसुकुमाल-पम्हल-अचोप्पड-अविक्किटेणं अविद्ध-दंडेणं-दंड-पुच्छणगेणंवसहिं न पमजे एकासणगं, बोहारियाए वा वसहिं वोहारेज्जा उवट्ठाणं वसहीए दंड-पुच्छणगं दाऊणं कयवरं न परिवेजा चउत्थं, अपघुपहियं कयवरं परिवेज्जा दुवालसंजइणं छप्पइयओ तत्थ अन्नेसिऊणं अन्नेसिऊणंसमुचिनियं समुचिनियपडिगाहियाताओजइननन सव्वेसि भिक्खूणं संविभाइउणं देखा तओ एक्कासणगं, जइ सयमेव अथणो ताओ छप्पइयाओ पडिगाहेज्जा अहणं न संविमइउं दिज्जा न य अत्तणो पडिग्गहेजा तओ पारंचियं एवं वसहिं दंडा पुच्छणगेणं विहीए पमजिऊणं कयवरं पच्चुप्पेहेऊणं छप्पइयाओ संविभातिऊणं च तं च कयवरं न परिवेजा परिद्ववित्ताणंच सम्मं विहिए अचंतोवउत्ते एगग्गमानसेणं पयंपएणं तु सुत्तत्थो भयं सरमाणे जे गं भिक्खून इरियं पडिक्कमेजा तस्सयआयंबिल-खमणं पच्छित्तं निद्दिसेज्जा एवं तुअइक्कमेजाणं गोयमा किंचूणगं दिवढं घडिगं पुव्वण्हिगस्सणं पढम-जामस्स __एयावसरम्ही उगोयमा जेणंभिक्खूगुरुणंपुरओ विहीए सज्झायंसंदिवासेऊणं एगग्गचित्ते सुयाउत्ते दढं धिईएघडिगूण पढम-पोरिसिंजावज्जीवाभिग्गहेणं अनुदियह अपुव्व-नाण-गहणंन करेज्जा तस्स दुवालसमं पच्छित्तं निद्दिसेआ अपुच-नाणाहिज्जणस्सअसइंजंएव पुव्वाहिज्जियंतं सुत्तत्योभयं अनुसरमाणो एगग्गमाणसे न परावत्तेज्जा भत्तित्थी-राय-तकर-जनवयाइ विचित्तंविगहासुणं अभिरमेञ्जा अवंदणिज्जे जेसिं चणं पुव्वाहीयं सुत्तं न अत्य व अउव्व-नाण-गहणस्स णं असंभवो वा तेसिं अवि घडिगूण पढम-पोरिसीए-पंच-मंगलं पुणो पुणो परावतणीयं अहाणं नोपरावत्तिया विगहं कुब्बीया वा निसामिया वासेणं अवंदे अवं घडिगूणाए पढम-पोरिसीएजे णं भिक्खू एगग्ग-चित्तो सज्झायं काऊणं तओ पत्तग-मत्तग-कमढगाई मंडोवगरणस्सणं अवक्खित्ताउत्तो विहीए पच्चुप्पेणं न करेजा तस्स णं चउत्थं पच्छित्तं निद्दिसेजा भिक्खू-सद्दो पच्छित्त-सद्दो य इमे सव्वत्थ पइ-पयंजो जणीए जइणंतंभंडोवगरणं न भुंजीया अहाणं परिभुंजे दुवालसं,एवंएइक्वंतापढमापोरिसीबीय-पोरिसीए अस्थ-गहणंनकरेजापुरिवड्वजइणंवक्खाणस्स णं अमावो अहा णं वक्खाणं अत्थ एवं तं न सुणेजा अवंदे वक्खाणस्सासंभवे कालवेलं जाव वायाणाइ-सज्झायं न करेज्जा दुवालसं एवं पत्ताए काल-वेलाए जं किंचि अइय राइय-देवसिय-अइयारे निदिए गरहिए आलोइए पडिक्कते जं किंचि काइगं वा वाइगं वा मानसिंगंवा उस्सुत्तायरणेणं वा उम्मग्गायरणेण वाअकप्पासेवणेण वाअकरणिज-समायरणेण वा दुज्झाएण वा दुचिंतिएण वा अनायार-समायरणेण वा अनिच्छिव्व समायरणेण वा असमणपाओग्ग-समायरणेण वानाणे दंसणे चरिते सुए सामाइएतिण्हं गुत्तियादीणं चउण्हं कसायादीणं पंचण्हं महब्बयादीणंछण्हं जीव-निकायादीणं सत्तण्हं पिंडेसणाइणं अट्ठण्हं पवयणमाइणं नवण्हं बंभचेर-गुत्तादीणं दसविहस्सणं समणधम्मस्स एवं तुजावणंएमाइ अनेगालावगमाईणं खंडणे विराधने वा आगम-कुसलेहिणं गुरूहिं पायच्छित्तं उवइटं तं निमित्तेणं जहा सत्तीए अनिगहिय Page #124 -------------------------------------------------------------------------- ________________ अध्ययन :७, (चूलिका-१) २४३ बल-वीरिय-पुरिसयार-परक्कमे असढताए अदीन-मानसे अनसनाइ स-बल्झातरं दुवालसविहं तवो-कम्मं गुरूणंअंतिए पुनरविनिदृकिउणंसुपरिफुड काऊणंतहत्ति अभिनंदित्ताणंखंडखंडीविभत्तं वा एग-पिंड-ट्ठियं वा न सम्मं अनुचिडेजा सेणं अवंदे से भयवं के णं अटेणं खंडखंडीए काउमनुचेडेजा गोयमा जेणं भिक्खू संवच्छरद्धं चाउमास खमणं वा एक्को काऊणं न सक्कणोइ से णं छट्ट-हम-दसम-दुवालसद्ध-मास-खमणेहिं णं तं पायच्छित्तं अनुपवेसेइ अनमवि जं किं चि पायच्छित्तानुयं एते णं अत्येणं खण्ड-खण्डीरू समनुचेढे एवं तुंसमोगाढं किंचूणं पुरिवर्ल्ड __ एयावसरम्मि उजेणं पडिक्कमंते इचा वंदंतेइवा सज्झाय करतेइ वा संचरतेइवा परिभमंते इवा गए इवा ठिए इवा बइठ्ठलग्गेइ वा उठ्ठियल्लगेइवा तेउ-कारण फुसियल्लगे भवेज्ञा से णं आयंबिलंन संवरेज्जा तओ चउत्थं, अन्नेसिं तु जहा जोग्गंजहेव पायच्छित्ताणं पविसंति तहाससत्तीए तवो-कम्मं नाणुट्ठिएइ तओ चउगुण पायच्छित्तं तं एवं बीय-दियहे उवइसेना जेसिंचणं वंदंताण वा पडिक्कमंताण वा दीहं वा मज्झारं वा छिदिऊणं गयं हवेज्ञा तेसिं च णं लोय-करणं अन्नत्यगमणेतंमाणं उग्ग-तवाभिरमणं एयाइंन कुव्वंति तओ गच्छ बज्झेजेणंतुमिहोवसग्गसाहगं उप्पाइगं दुनिमित्तं अमंगलावहं हविया जो णं पढम-पोरिसीए वा बीय-पोरिसीए वा चंकमणियाए परिसक्किरेजा अगालसन्निए इवा छड्डिकडे इवा से णं जइ चउविहेणं न संचरेजा तओ छठें दिया थंडिल्ले पडिलेहिए राओ सन्नं वोसिरेज्जा समाहीए इ वा एगासनगं गिलानस्स अन्नेसिंतुछट्ठ एव जइणं दियान थंडिल्ल पञ्चुप्पेहियं नोणंसमाही संजमियाअपच्चुप्पेहिए थंडिल्ले अपञ्चुप्पेहियाएचेव समाहीएरयणीए सनवाकाइयंवा वोसिरेजाएगासणगंगिलाणस्स सेसाणं दुवालसंअहाणं गिलानस्स मिच्छुक्कडंवा एवं पढम-पोरिसीएबीय-पोरिसीए वा सुत्तत्य-अहिजनं मोत्तूणं जेणं इत्थी-कहं वा भत्त-कहं वा देस-कहं वा राय-कहं वा तेन-कहं वा गारस्थिय-कहं वा अनं वा असंबद्धं रोइट्टज्झाणोदीरणा कहं पत्थावेज्जा वा उदीरेज वा कहेज कहावेज वा से णं संवच्छरंजाव अवंदे अहणं पढम-बीय-पोरिसीए जइणं कयाइंमहयां कारण-वसेणं अद्धघडिगं घडिगंवा सज्झायंन कयंतत्थमिच्छुक्कडं गिलानस्सअनेसि निविगइयंदढ-निट्ठरंतेन वागिलाणेण वा जइणं कहिं चि केणइ कारणेणं जाएणं असई गीयत्थ-गुरुणा अणणुनाएणं सहसा कयाई बइठ्ठ-पडिक्कमणं कयं हवेज्जा तओ मासं जाव अवंदे चउ-मासे जाव मुणेब्वयं णं पढम-पोढिताए अणइकताए तइय-पोरिसीए अइक्वंताए भत्तं वा पानं वा पडिगाहेज वा परिभुजेज्जा वा तस्सणं पुरिवडणं चेइएहिं अवंदिएहिं उवओगं करेजा पुरिवहूं गुरुणो अंतिए न उवओगं करेजा चउत्थं अकएणं उवओगेणं जं किंचि पडिगाहेजा चउत्थं अविहीए उवओगं करेजा खवणं भत्तहाए वा पानट्ठाए वा भेसज्जहाए वा सकज्जेण वा गुरु-कज्जेण वा बाहिर-भूभीए निग्गच्छंते गंगुरुणो पाए उत्तिमंगेण संघद्देत्ताणं आवस्सियं न करेज्जा पविसंते धंघसालाइसुणं वसही दुवारे निसीहियं न करेजा पुरिवर्ल्ड सत्तण्हं कारण-जायाणं असई वसहीए बहिं निगच्छे गच्छ-बज्झो एगो गछेउवट्ठावणं अगीयत्थस्स गीयत्थस्स वा संकणिज्जस्स वा भत्तं वा पानं वा भेसज्जं वा वत्थं पत्तं वा दंडगंवाअविहीए पडिगाहेजा गुरूणं च न आलोएजा तइय-वयस्स छेदं मासं जाव अवदे पूणेव्वयं च भत्तहाए वा पानट्ठाए वा भेसजट्टाए वा सकज्जेण वा गुरु-कज्जेण वा पविठ्ठो गामे वा नगरे वा रायहानीए वा तिय-चउक्क-चन्चर-परिसा-गिहे इ वा तत्थ कहं वा विकहं वा पत्थावेजा Page #125 -------------------------------------------------------------------------- ________________ २४४ महानिशीथ-छेदसूत्रम् -७(१)/-1१३८२ उवट्ठावणंसोदाहणोपरिसक्केजाउवट्ठाणंउवहणाओनपडिगाहेजाखवणंतारिसेणंस-विहाणगे उदाहणाओ न परिमुंजेजा खवणं गओ वा ठिओ वा केणइ पुट्ठो निउणं महुरं थोवं कावडियं अगब्विय अतुच्छंनिद्दोसंसयल-जनमनानंद-कारयंइह-पर-लोग-सुहावहं वयणंनभासेना अवंदे जइणं नाभिग्गहिओ सोलस-दोस-विरार्हि पी स-सावज भासेजा उवट्ठावणं बहु भासे उवट्ठावणं पडिनियं मासे उवट्ठाणं कसाएहि जिज्जे अवंदे कसाएहिं समुइन्नेहिं मुंजे रयणिं वा परिवसेज्जा मासं जाव मुणव्वए अवंदे य उवट्ठाणं च परस्स वा कस्सइ कसाए समुइरेज्जा दर-कसायरस वा कसाय-बुद्धिं करेजा मम्मंवा किंचि बोलेजा एतेसुंगच्छ-बन्झो फरुसंभासे दुवालसं कक्कसं भासे दुवालसंखर-फरुस-कक्कस-निगुरमणिर्टी भासे उवट्ठावणं दुब्बोल्लं देइ खमणं खकलिं किलिकिंचं कलहंझंझंडमरं वा करेजा गच्छ-बज्झोमगार-जगारंवा बोल्ले खमणं बीय-वाराए अवंदे वहंतो संघ-बज्झो हणंतो संघ-बन्झो एवं खणंतो भजंतो लहसंतो लूडंतो जालावेंतो पयंतो पयावेतो एतेसुंसब्बेसुंपत्तेगं संघ-बज्झो गुरुं पडिसूरेज्जा अन्नं वामयहराइयं कहिं चिहीलेजा गच्छायारंवा संघायारं वा वंदन-पडिक्कमणमाइं मंडली-धम्म वा अइक्कमेचा अविहीए पव्वावेज वा उवट्ठावेज वअओग्गसस्स वा सुत्तं वा अत्थं वा उभयंवा परुवेजा अविहिए सारेज वा वारेज्ज वा चोएज वा विहीए वा सारण-वारण चोयणं न करेजा उम्मग्ग-पट्टियस्स वा जहा विहीएजावणंसयल-जनसन्निन्झपरिवाडिएन भासेजा हियं भासंस-पक्ख-गुणावह एतेसुंसब्वेसुंपत्तेगं कुल-गण-संघबन्झोकुल-गण-संघ बन्झीकयस्सणंअचंत-घोर-वीर-तवाणुहा-नाभिरयस्सविणंगोयमाअप्पेही तम्हा कुल-गण-संघ-बज्झीकयस्सणं खण-खण-द्धघडिग-घडिगद्ध वान चिटेयव्वं ति अप्पच्चप्पेहिए थंडिल्ले उच्चारंवा पासवणंवाखेल्लं वासिंघाणं वाजल्लं वा परिट्ठवेजा निसीयंतो संडासगेन पमओज्जा निव्विगइयायंबिलं'हक्कमेणं भंड-मतोवगरण-जायंजं किंचि दंडगाईठवंते इवा निक्खिवंते इवा साहरंते इ वा पडिसाहरंतेइ वा गिण्हते इ वा पडिगिण्हते इ वा अविहीए ठवेज वा निक्खिवेज वासाहरेज वा पसाहरेज वा गिण्हेज वा पडिगिण्हेज वा एतेसुं असंसत्त खेत्तेपत्तेगंचउरोआयंबिले संसत्तखेत्तेउवट्ठाणंदंडगंवा रयहरणंवा पाय-पुच्छणं वाअंतरकप्पगं वाचोल-पट्टगंवावासाकप्पंवाजावणंमुहनंतगंवाअन्नयरंकिंचि संजमोवगरण-जायंअप्पडिलेहि य वा दुप्पडिलेहियं वा ऊनाइरित्तं गणणाए पमाणेणं वा परिभुजे खवणं सव्वत्थ पत्तेगं अविहीए नियंसनुत्तरीयंरयहरणं दंडगंवा परिभुजे चउत्थं सहसा रयहरणं खवेनिक्खिवइ उवट्ठावणं अंगं वा उवंग वा संबाहावेजा खवणं रयहरण-सुसंघट्टे चउत्थं पमत्तस्स सहसा मुहनंतगाइ किं चि संजमोवगरणं विपनस्से तत्थ णं जाव खमणोठ्ठावणं जहा जोगं गवेसणं मिच्छुक्कड-वोसिरणं पडिगाहणंच आउकाय-तेउकायस्सणंसंघट्टणाई एगंतेनं निसिद्धेजोऊणजोइए अंतलिक्खबिंदुवारेहिंवाआउत्तोवाअनाउत्तोवा सहसा फुसेजा तस्सणंपकहियंचएवायंबिलं इत्थीणं अंगावयवं किंचि हत्थेण वा पाएण वा दंडगेण वा कर-धरिय-कुसग्गेण वाचलणक्खेवेण वा संघटे पारंचियं सेस पुणो वि सत्थाणे पबंधेण भाणीहई एवं तु आगयं भिक्खाकालं एयावसम्ही उ गोयमा जे णं भिक्खू पिंडेसणभिहिएणं विहिणा अदीन-मनसो। मू. (१३८३) वजेंतो बीय-हरीयाइं पाने य दग-मट्टियं । उववायं विसमंखाणुं रन्ना गिहवईणं च ।। Page #126 -------------------------------------------------------------------------- ________________ अध्ययनं :७, (चूलिका-१) २४५ म. (१३८४)संकट्ठाणंविवजंतोपंच-समिय-ति-गुत्तोगोयर-चरियाए पाहुडियं नपडियरिया तस्स णं चउत्यं पायच्छित्तं उवइसेना, जइणं नो अमत्तट्टी ठवणा-कुलेसुपविसे खवणं सहसा पडवुत्थं पडिगाहियं तक्खणा न परिहवे निरुवद्दवे थंडिले खवर्ण अकप्प पडिगाहेजा चउत्थाइ जहाजोगं कप्पं वापडिसेहेइ उवट्ठावणं गोयर-पविट्ठो कहं वा विकहं वा उभय-कहं वा पत्यावेज वा उदीरेज वा कहेज वा निसामेज वा छटुंगोयर-मागओ य भत्तं वा पानं वा भेसनं वा जं जेन चित्तियंजंजहायवित्तियंजहायपडिगाहियंतंतहासव्वं नालोएजापुरिवहुंइरियाए अपडिकंताए भत्त-पाणाइयं आलोएमा पुरिवई ससरक्खेहिं पाएहिं अपमज्जिएहिं इरियं पडिकमेज्जा पुरिमर्ल्ड इरियं पडिक्कमिउकामो तिन्नि वाराओ चलणगाणं हिट्ठिम-भूमि-भागं न पमन्जेज्जा निव्विइयं, कन्नोट्ठियाए वा मुहनंतगेणं वा विना इरियं पडिक्कमे मिच्छदुक्कडं पुरिमष्टुं वा पाहुडियं आलोइत्ता सज्झायं पट्टाक्तुिं तिसराई धम्मेमंगलाई न कड्डेजा चउत्थं धम्मो मंगलगेहिं च णं अपयट्टिएहिं चेइय-साहूहि च अवंदिएहिं पारावेजापुरिवह अपाराविएणं भत्तं वा पानं वा भेसनं वा परिमुंजे चउत्थं गुरुणो अंतियं न पारावेजा नो उवओगं करेजा नो णं पाहुडियं आलोएज्जा न सम्झायं पट्ठावेजा एतेसुंपत्तेयं उवट्ठावणं गुरु वि य जेणं नो उवउत्ते हवेज्जा से णं पारंचियं साहम्मियाणं संविभागेणं अविइन्नेणं जं किंचि भेसजाइ परि जे छटुं भुंजते इ वा परिवेसंते इ वा पारिसाडिं करेजा छट्ठतित्त-कडुय-कसायंबिल महुर-लवणाईरसाइंआसायंतेइवापलिसायंतेइवा परिभुजे चउत्थं तेसुचेवरसेसुंरागंगछेखमणं अट्ठमंवाअकएणंकाउसग्गेणंविगइपरिभुंजेपंचेवायंबिलाणि दोण्हं विगइणं उहं परमुंजे पंच निविगइयाणि अकारणिगो विगइ-परिभोगं कुजा अट्टमं असनं या पानं वा भेसज्जं वा गिलाणस्स अइन्नानुचरियं परिभुंजे पारंचियं गिलाणेणं अपडिजागरिएणं भुंजे उवट्ठावणं सब्दमवि निय-कत्तव्यं परिचेचाणं गिलाण-कत्तव्वं न करेजा अवंदे गिलानकत्तव्यमालंबिऊणं नियय-कत्तव्य पमाएज्जा अवंदे गिलाण-कप्पं न उत्तारेजा अहमं गिलाणेण सहिरे एग-सद्देणागंतुं जमाइसे तं न कुजा पारंचिए नवरं जइ णं से गिलाणे सत्य-चित्ते अहाणं संनिवायादीहि उमामिय-माणसे हवेजातओजमेव गिलाणेणमाइलुतंन कायव्वं तस्स जहाजोगं कायव्वं न करेजा संघबन्झो___ आहाकर्मवाउद्देसियं वापूइकम्मेवा मीस-जायं वाठवणंवा पाहुडियं वा पाओयरं वा कीयं वा पामिचं वा पारियट्टियं वा अभिहडं वा उभिन्नं वा मालोहडं वा अच्छेजं वा अनिसटुं वा अज्झोयरंवा धाई-दूई-निमित्तेणं आजीववणिमग-तिगिच्छा-कोह-मान-माया-लोभेणं पुवि संथवपच्छा-संथव विजा-मंत-चुन्न-जोगे संकिय-मक्खिय-निक्खित्त-पिहिय-साहरिय-दाय-गुम्मीसअपरिणय-लित्त-छड्डिय एयाए बायालाए दोसेहि-अन्नयर-दोस दूसियं आहारं वा पानं वा भेसनं वा परि जेजा सव्वत्थ पत्तेगंजहा-जोगं कमेणं खमणायंबिलादी उवइसेज्जा छण्हं दोसेहिं कारण जायाणमसई भुंजे अट्ठमंसधूम सइंगालं-भुंजे उवट्ठावणं संजोइय-संजोइयजीहा लेहडत्ताए भुंजे आयंबिल-खवणं संते बल-वीरिय-पुरिसयार-परक्कमे अहमि-चाउद्दसी-नाण-पंचमी पज्जोसवणा चाउम्मासिए चउत्यहम-छट्दै न करेजा खमणं, कप्पं नावियइ चउत्थं कपं परिडवेजा दुवालसं पत्तग-मत्तग-कमढगं वा अन्नयरं वा भंडोवगरण-जायं अतिप्पिऊणं ससिणिद्धं वा अससिणिद्धं अनुल्लेहियंठवेज्जा चउत्तं फ्ता बंधस्स णं गठिओन छोडेजा न सोहेजा चउत्थं पच्छित्तं समुद्देस Page #127 -------------------------------------------------------------------------- ________________ २४६ महानिशीथ-छेदसूत्रम् -७(9)/-११३८४ मंडलीओ संघट्टेजा आयाम संघट्ट वा समुद्देस-मंडलि छिविऊणं दंडा पुंछणगं न देजा निम्विइयं समुद्देस-मंडलीछिविऊणंदंडा-पुंछणगंचदाऊणंइरियनपडिक्कमेजानिब्बीइयएवंइरियंपडिक्कमित्तुं दिवसावसेसियं न संवरेजा आयामगुरु-पुरओ न संवरेआपुरिमटुं अविहीए संवरेजाआयंबिलं, संवरेत्ता णं चेइय साहूणं वंदनं न करेजा पुरिमझु वंदनगं देखा अवंदे, एयावसरम्ही उ बहिरभूमीए पाणिय-कजेणं गंतूर्ण जावागमे तावणं समोगाढेजा किंचूनाहिंयंतइय-पोरिसी तमविजावणंइरियंपडिक्कमित्ताणंविहिए गमनागमनंच आलोइऊणंपत्तगमत्त-गकमढगाइयं मंडोवगरणं निक्खिवइतावनअनूनाहिया तइय-पोरिसी हवेना एवं अइयंताएतइय-पोरिसीए गोयमाजेणं भिक्खू उवहिं थंडिलाणि विहिणा गुरु-पुरओ संदिसावेत्ताणंपानगस्सयसंवरेऊण काल-वेलं जाव सज्झायं न करेजा तस्सणं छटुं पायच्छित्तं उवइसेजा एवं च आगयाए कालवेलाए गुरु-संतिए उवहि थंडिले वंदन-पडिक्कमण-सज्झाय-मंडलीओ वसहिं च पञ्चुप्पेहिताणं समाही-खइरोल्लगेयसंजमिऊणंअत्तणगेउवहिं थंडिल्लेपचुप्पेहित्तुंगोयर-चरियं पडिक्करमिऊणं कालो गोयर-चरिया-घोसणं काऊणं तओ देवसियाइयार-विसोहि-निमित्तं काउस्सग्गं करेजा एएसुंपत्तेगंउवट्ठावणंपुरिवडेगासणगोवट्ठावणंजा संखेणंनेयंएयंकाऊणकाउस्सग्गंमुहनंतगं पचुप्पेहेउं विहीए गुरुणो कितिकम्मं काऊणं जं किंचि कत्थइ सूरुगम पमितीए चिट्ठतेन वा गच्छंतेनं वा चलंतेनं वा भमंते न वा संभरंते न वा पुढवि-दग-अगणि-मारुय-वणस्सइ-हरियतण-बीय-पुप्फ-फल-किसल्य-पवाल कंदल-बि-ति-चउ-पंचिदियाणंसंघट्टण-परियावण-किलावणउद्दवणं वा कयंहवेजा तहा तिण्हंगुतादीणं चउण्हंकसायादीणं पंचण्हं महब्बयादीणंछण्हं जीवनिकाया-दीणं सत्तण्हपान पिंडेसमाण अट्टहंपवयण-मायादीगंनवण्हंबंभचेरादीणं दस विहस्स णंसमण-धम्मस्स-नाण-दंसप चरिताणंचखंडियंजविराहियंतंनिंदिऊणंगरहिऊणं आलोइऊणं पायच्छित्तं चे पडिवजिऊणं एगग्ग-माणसे सुत्तत्योभयं धणियं भावेमाणे पडिकमणं न करेजा उवट्ठावणं एवं तु अदसणं गओ सूरिओ चेइएहिं अवदिएहिं पडिक्कमेजा चउत्यं एत्यं च अवसरं विनेयं पडिक्कमिऊणं विहीए रयणीए पढम-जामं अनूनगं सन्झायं न करेजा दुवालसं पढम पोरिसीए अनइक्वंताए संथारगं संदिसावेजा छठं असंदिसाविएणं संथारगेणं संथारेजा चउत्थं अपचुप्पेहिए थंडिल्ले संथारेइदुवालसं अविहीए संथारेजा चउत्थं कुसिरणप्पयादी संथारेजा सयं आयंबिलाणि सव्वस्स समण-संघस्स साहम्मियाणमसाहम्मियाणं च सव्वस्सेव जीव-रासिस्स सव्वभावभावंतरेहि णं तिविहं तिविहेणं खामण मरिसावंमं अकाऊपं येइएहिं तु अवंदिरहिं गुरु-पायमूलं च उवही-देहस्सासणादीणं च सागारेणं पच्चक्खाणेणं अकएणं कन्न-विवरेसुंच कपास-रुवेणं अट्ठइएहिं संथारगम्ही ठाएजा एएसुंपत्तेगं उवट्ठावणं संथारगम्ही उ ठाऊणमिमस्स णं धम्म-सरीरस्स गुरु-पारंपरिएणं समुवलद्धेहिं तु इमेहिं परममंतखरेहिं दससु वि दिसासुंअहि-करि-दुट्ठ-मंत-वानमंतर-पिसायादीणं रक्खं न करेजा उवठ्ठाणं दससु वि दिसासु रक्खं काऊणं दुवालसहिं भावनाहिं अभावियाहिं सोवेजा पनुवीसं आयंबिलाणि एकं निदं सोऊणं पडिबुद्धे इरियं पडिक्कमेत्ताणं पडिकममं कालं जाव सज्झायन करेज्जा दुवालसं पसुत्ते दुसुमिणं वा कुसुमिणं वा ओगाहेजा सएणं उसासेणं काउस्सग्गं रयणीए छीएज वा खासेज वा फलहग-पीढग-दंडगेण वा खडुक्कगं पडरिया खमणं, दीया वा राओ वा Page #128 -------------------------------------------------------------------------- ________________ अध्ययनं :७, (चूलिका-१) २४७ हास-खेड्ड-कंदप्प-नाहवायंकरेज्जाउवट्ठावणंएवंजेणं भिक्खूसुत्ताइक्कमेणंकाला-इक्कमेणं आवासगं कुब्बीया तस्सणं कारणिगस्स मिच्छुक्कडं गोयमा पायच्छित्तं उवइसेज्जा जे यणं अकारणिगे तेसिं तुणंजहा-जोगं चउत्थाइए उवएसे यजेणं भिक्खूसद्दे करेजा सद्दे उवइसेज्जा सद्दे गाढागाढ-सद्दे य, सव्वत्थ-पइ-पयंपत्तेयं सव्व-पएसुंसंबल्झायब्वे एवं जेणं भिक्खूआउ-कायंवा तेउ कार्य वा इत्थी-सरीरावयवंवा संघट्टेजा नोणंपरिभुंजेज्जा से णं दुरंत-पंत-लकखणे अदट्टब्वे महा-पावकम्मे पारंचिएअहाणंमहा-तवस्सी हवेज्जातओसयरिंमासखवणाणंसयरिं अद्ध-मास-खवणाणं सयरिंदुवालासाणंसयरिंदसमाणंसयरिंअट्ठमाणंसयरिंछट्ठाणंसयरिंचउत्थाणंसयरिंआयंबिलाणं सयरिंएगट्ठाणाणं सयरिंसुद्धायामेगासणाणं सपरिनिविगइयाणंजावणं अनुलोम-पडिलोमेणं निदिसेज्जा एयं च पच्छित्तं जे णं भिक्खू अविसंते समनुढेजा सेणं आसन्न-पुरेक्खड़े नेए। मू.(१३८५) से भयवंइणमेसयरिंसयरिंअनुलोम-पडिलोमेणं केवतिय-कालंजाव समणट्ठिहिइ गोयमाजावणंआयारमंगवाएजाभयवं उई पुच्छा गोयमाउ केईसमनुढेज्जा केइनोसमनुढेजा जेणंसमनुडेजा सेणं वंदे सेणंपुजे सेणं दट्टव्वे से णं सुपसत्य सुमंगल सुगहियनामधेजे तिण्हं पि लोगाणं वंदणिज्जे त्ति जे णं णो समनुढे से णं पावे से णं महापावे सेणं महापाव-पावे से णं दुरंतपत-लक्खणे जावणंअदट्ठव्वे त्ति। मू. (१३८६) जया णं गोयमा इणमो पच्छित्तसुत्तं वोच्छिजिहिइ तया णं चंदाइचा गहारिक्खा-तारगाणं सत्त-अहोरत्ते तेयं नो विप्फुरेज्जा । मू. (१३८७) इमस्स णं वोच्छेदे गोयमा कसलियस्स संजमस्सअभावोजओणं सव्व-पावनिठ्ठवगेचेव पच्छित्तेसव्वस्सणं तवसंजमानुट्ठाणस्सपहाणमंगेपरम-विसोही-पए पवयणस्सावि णं नवनीय-सारभूए पन्नत्ते। __ मू. (१३८८) इणमो सव्वमवि पायच्छित्ते गोयमा जावइयं एगत्य संपिडियं हवेजा तावइयं चेव एगस्सणं गच्छाहिवइणो मयहर-पवत्तिनीएयचउगुणं उवइसेज्जा जओणं सव्वमविएएसिं पयंसियं हवेजा अहाणमिमे चेव पपायवसं गच्छेजातओ अन्नेसिं संतेधी-बल-वीरिए सुटुतरागमच्चुञ्जमं हवेजा अहा णं किं चि सुमहंतमवि तवानुट्ठाणुमड्भुजमेजा ता णं न तारिसाए धम्मसद्धाए किंतुंमंदुच्छाहे समनुढेजा भग्गपरिणामस्स य निरत्थगमव काय-कसे जम्हा एयं तम्हा उ अचिंतानंत-निरनुबंधि-पुत्र-पब्भारेण भग्गपरिणामस्सय निरत्थगमेवकाय-केसे जम्हा एयंतम्हा उ अचितानंत-निरणुबंधि-पुन्न-पमारेणं संजुञ्ज माणे वि साहुणो न संजुजंति एवं च सव्वमवि गच्छाहिवइयादीणं दोसेणेव पवत्तेज्जा एएणं अटेणं स्टंपवुच्चइ गोयमा जहाणं गच्छाहिवइयाईणं इणमो सव्वमवि पायच्छित्तं जावइयं एगत्थ संपिडिय हेवजा तावइयं चेव चउगुणं उवइसेज्जा मू. (१३८९) से भयवं जे णं गणी अप्पमादी भवित्ताणं सुयानुसारेणं जहुत्त-विहाणेहिं चेव सययंअहन्निसंगछंनसारवेज्जा तस्स किंपच्छितमुवइसेजा गोयमाअप्पउत्तीपारंचियंउवइसेज्जा स भयवं जस्स उणं गणिणो सव्व पुमायालंबणविप्पमुक्कस्साविणं सुयानुसारेणं जहुत्तविहाणेहिं चेव सययं अहन्निसं गच्छं सारवेमाणस्सेव केइतहाविहे दुट्ठसीले नसम्मग्गं समायारेजा तस्स वी इ किं पच्छित्तमुवीसेजा गोयमा उवइसेना से भयवं किं तं पायच्छित्तमुवइसेज्जा गायमा जे णं एवणंगुणकलिए गणी से णंजया एवं विहे पावसीले गच्छे तिविहं तिविहेणं वोरिसेत्ताणमाय-हियं Page #129 -------------------------------------------------------------------------- ________________ २४८ महानिशीथ-छेदसूत्रम् -७(१)/-1१३८९ न समनुद्वेज्जा तयाणं संघ-बज्झे-उवइसेना से भयवंजया णं गणिणा गच्छे तिविहेणं वोसिरिए हवेजा तया णं ते गच्छे आदरेजा गोयमा जइ संविग्गे भवित्ताणं जहुत्तं पच्छित्तमनुचरित्ताणं अन्नस्स गच्छाहिवइणो उवसंपज्जिताणं सम्मग्गमनुसरेज्जातओणं आयरेज्जा अहाणं सच्छंदत्ताए तहेव चिट्टे न उणं चउब्विहस्सा वि समण-संघस्स बझंतं गछंनो आयरल्लज्जा मू. (१३९०) से भयवं जया णं से सीसे जहुत्त-संजम-किरियाए पवटृति तहाविहे य केई कुगुरू तेसिं दिक्खं परूवेजा तयाणं सीसा किं समनुढेजा गोयमा घोर-वीर-तव-संजमे से भयवं कह गोयमा अन्न गच्छे पविसित्ताणं से भयवं जयाणं तस्स संतिएणं सिरिगारेणं विहिए समाण अन्न-गच्छेसुं पवेसमेव न लभेजा तया णं किं कुब्बिज्जा गोयमा सब्ब-पयारेहिं णं तं तस्स संतियं सिरियारं फुसावेजा से भयवं केणं पयारेणं तं तस्स संतियं सिरियारं सब्ब-पयारेहिं णं फुसियं हवेजा गोयमा अक्खरेसुं से भयवंकिं नामे तेअक्खरेगोयमाजहाणंअप्पडिग्गाही कालकालंतरेसुं पिअहं इमस्स सीसाणं वा सीसिणीगाणं वा से भयवं जयाणं एवंविहे अक्खरे न प्पयादी गोयमा जयाणंएवंविहेअक्खरेनप्पयादीतयाणंआसन्न-पावयणीणंपकहित्ताणंचउत्थदीहिंसमक्कमित्ताणं अक्खरे दावेज्जा से भयवंजया णं एएणं पयारेणं सेणं कुगुरु अक्खरेन पदेज्जा तयाणं किं कुज्जा गोयमाजयाणं एएणं पयारेणं सेणं कुगुरू अक्खरे न पदेजा तयाणं संघ-बझे उवइसेज्जा सेायवं केणं अद्वेणं एवं वुच्चइ गोयमा सुदुप्पयहे इणमो महा-मोह-पासे गेह-पासे तमेव विप्पहित्ताणं अनेग सारीरंग-मनो-समुत्थ-चउ-गइ-संसार-दुक्ख-भय-भीअ-कह-कहादी-मोह-मिच्छतादीणं खओवस-मेणं सम्मग्गं समोवलभित्ताणं निम्विन-काम-भोगे निरणुबंधे पुनमहिजे तं च तवसंजमानुट्ठाणेणं तस्सेवतव-संजम किरियाएजावणंगुरू सयमेव विग्धं पयरे अहाणंपरेहिणेवा समनुवेकखे सपक्खेण वापरपक्खेणंवातावणंतस्समहानुभागस्स साहुणो संतियं विजमाणमवि धम्म-वीरियं पणस्से जाव गंधम्म-वीरियण्णस्से तावणंजे पुन्न-भागे आसन्न-परखडे चेव सो पणस्से जइ णं नो समण लिगं विप्पजहे ताहे जे एवं गुनववेए से णं तं गच्छमुज्झिय अन्न गच्छं समुप्पयाइतत्तविजावणं संपवेसं न लभेतावणं कयाइ उन अविहीए पाणे पयहेज्जा कयाइ उन मिच्छत्तभावंगच्छिय पर-पासंडंआसएजा कयाइउनदाराइसंगहंकाऊणं अगार-वासे पविसेजा अहाणं से ताहे महातवस्सी भवेत्ताणं पुणो अतवस्सी होउणं पर-कम्मकरे हवेजा जावणं एयाई न हवंति ताव णं एगंतेनं वुद्दि गच्छे मिच्छत्ततमे जाव णं मिच्छत्त-तमंधी-कए-बहुजन-निवहे दुक्खेणं समनुढेजा दोग्गइ-निवारए सोक्ख-परंपरकारए अहिंसा लकखणसमणं-धम्मे जाव णं एयाइंभवंतितावणंतित्थस्सेव वोछित्तीतावणंसुदूर-ववहिए परम-पए तावणंअच्चंत सुदुखिए चेवभव्वसत्तसंघाए पुणो चउगईए संसरेज्जा एएणं अटेणं एवं वुच्चइगोयमा जहाणंजेणंएएणेव पयारेणं कुगुरु अक्खरे नो पएज्जा सेणं संघ-बज्झे उवइसेजा। मू. (१३९१) से भयवं केवतिएणं कालेणं इहे कुगुरुभवीहति गोयमा इओय अद्ध-तेरसण्हं वास सयाणं साइरेगाणं समइक्वंताणं परओ भवीसुंसे भयवं केणं अटेणं गोयम तकालं इटि-रससाय गारव संगए ममीकार-अहंकारग्गीए अंतोसंपज्जलंत-बोंदी अहमहं ति कय-मानसे अमुणियसमय-सावे गणी भवीसुं एएणं अटेणं से भयवं किं सव्वे वी एवंविहे तक्कालं गणी भवीसुं गोयमा एगंतणं नो सव्वे के ई पुन दुरंत-पंत-लखणे अदट्ठव्वे णं एगाए जननीए जमग-समगं Page #130 -------------------------------------------------------------------------- ________________ अध्ययनं :७, (चूलिका-१) २४९ पसूए निम्मेरे पाव-सीले दुजाय-जम्मे सुरोद्द-पयंडाभिग्गहिय-दूर-महामिच्छदिट्ठी भविंसु से भयवं कहं ते समुवलक्खेजा गोयमा उस्सुत्तुम्मग्ग-वत्तनुद्धिसण-अनुमइ-पच्चएणं । मू. (१३९२) से भयवंजेणं गणी किंचि आवस्सग्गंपमाएज्जा गोयमा जेणंगणी अकारणिगे किंचि खणमेगमवि पमाए से णं अवंदे उवदिसेजा जे इ णं तु सुमहा कारणिगे वि संत गणी खणमेगमवी न किंचि निययावस्सगं पमाए से णं वंदे पूए दट्ठव्वे जाव णं सिद्धे बुद्धे पार-गए खीणट्ठकम्ममले नीरए उवइसेजा सेसं तुमहया पबंधेन स-हाणे चेव माणिहिइ। भू. (१३९३) एवं पच्छित्तविहिं सोऊणानुकृती अदीन-मनो। झुंजइ य जहा-धामंजे से आराहगे भणिए ।। मू. (१३९४) जल-जलण-दुट्ठ-सावय-चोर-नरिदाहि-जोगिणीण भए । तह भूय-जक्खरक्खस्स-खुद्दपिसायाण मारीणं ।। म. (१३९५) कलि-कलए विग्घ-रोहग-कंताराडइ-समुद्द-मज्झे वा। ___ दुचिंतिय अवसउणे संभरियव्वा इमा विजा ।। मू. (१३९६) प्अअए ह इम्, अण्अम् अण्उज् अम्धअन् इ उम्म् एह इ म्त् इव् इक्क् अम् उन्आ ह ह ह्इम्प्अव्व् अन् आ भ् उह् इअएह अउ भ् उ ए इम्म्अ उ उ उ अण् उ, म् अत्य अइद् एउअन् अम्त् उ एइम् अत् थ् अस्इ क्ख् अण् अम्ध् एम्प्पइस स्अम् (पाएहिं जणदणु जंघ निउम्मेहिं तिविक्कम नाहिहिं पव्वनामुहियए हरु भएहिं महुसूदणु मत्थइ देइ अनंतु एहिं अत्थ सिक्खणं धेप्पिस्स) यअस्एई, जण्आम् दे ण् उ अन्न हा न इउम्म्ए इइम्त इवइकमउन्आह ए हुइम् पव्वाण्आ गओ इह अए हर्उ ह इम्म ह सु उ उ अण् उम्व इद ए ओ आ ण् अ म्च उ ए हम् इम् इ म् वट्टइ सुख्क् अल् अम्घ एपइसस अम् च उ तओ एयाए पवर-विजाए विहीए अत्ताणगं समहिमंतिऊण इमे य सत्तक्खरे उत्तमंगोभयंखंध-कुच्छी चलणतलेसु नसेज्जा तंजहा-अउम् (ओं) उत्तमंगेउ (कु) वाम-खंध-गीवाए 3 (रु) वाम कुच्छीए क् उ (कु) वाम चलणयले ल् ए (ले) दाहिण चलणयले (स अ आ (स्वा) दाहिण-कुच्छीए ह अ अ- (हा) दाहिण-खंध-गीवाए। मू. (१३९७) दुसुमिण-दुन्निमित्ते गह-पीडीवसग्ग-मारि-रिट्ठ-भए। __ वासासणिविजूए वायारी महाजन-विरोहे। मू. (१३९८) जंचत्थि भयं लोगे तं सव्वं निद्दले इमाए विजाए। सण्हद्धे मंगलयरे रिद्धियरे पावहरे सयलवरक्खयसोक्खदाई॥ ___ काउमिमे पच्छित्तेजइ न तुणं तब्भवे सिझे ॥ मू. (१३९९) ता लहिऊण विमाणगई सुकुलुप्पत्तिं दुयं च पुणो बोहिं । सोक्ख परंपरएणं सिझे कम्मटुं बंधरयमलविमुक्के ।। गोयमो ति बेमि Page #131 -------------------------------------------------------------------------- ________________ महानिशीथ - छेदसूत्रम् - ७ (१)/-/१४०० मू. (१४००) से भयवं किमोयानुमेत्तमेव पच्छित्तं- विहाणं जेणेवमाइसे गोयमा एय सामन्नेणं दुवाल सह-काल-मासाणं पइदिन -महन्निसाणुसमयं पाणोवरमं जाव स-बाल वुड्ड-सेहमयहरायरियमाईणं तहा य अपडिवाइ-महोवहि-मनपजवणाणी छउमत्थ- तित्थयराणं एगंतेनं अब्मुट्ठाणारिहावस्सगसंबंधेय चेव सामन्नेणं पच्छितं समाइङ्कं नो णं एयानुमेत्तमेव पच्छित्तं से भयवं किं अपडिवाइमहो वही - मन- पजवणाणी छउमत्थ- वीयरागे य सयलावस्सगे समनुट्ठीया गोयमा समनुट्टीया न केवलं समनुट्ठीया जमग- समगमेवाणवरणमनुट्ठीया से भयवं कहं गोयमा अर्चित-बल-वीरियबुद्धि-नाणाइसय सत्ती- सामत्येणं से भयवं के णं अद्वेणं ते समनुट्टीया गोयमा मा णं उस्सुत्तुम्मग्गपवत्तणं मे भवउ त्ति काऊणं । २५० मू. (१४०१ ) से भयवं किं तं सविसेसं पायच्छितं जाव णं वयासि गोयमा वासारत्तियं पंथगामियं वसहि पारिभोगियं गच्णायारमइक्कमणं संधायारमइक्कमणं गुत्ती भेय-पयरणं सत्त-मंडलीधम्माकमणं अगीयत्थं गच्छ पयाण-जायं कुसील-संभोगजं अविहीए पव्वज्जा-दानोवट्ठावणा जायं अओग्गस्स सुत्तत्योभयपन्नवणजायं अणाययणेक्क-खण-विरत्तणा दजायं देवसियं राइयं पक्खियं मासियं चाउम्पासियं संवच्छरियं एहियं पारलोइयं मूल-गुण-विराधनं उत्तर-गुण-विराधनं आभोगानाभोगयं आउट्टि पमाय-दप्प- कप्पियं वय-समणं- धम्म-संजम-तव-नियम-कसाय-दंडगुत्तीयं मय-भय- गारव - इंदियजं वसणायंक-रोद्द -डुज्झाण राग-दोस - मोह-मिच्छत्त-दुट्ठ-कूरज्झवसाय समुत्थं ममत्तं- मुच्छा परिग्गहारंभजं असमिइत्त-पट्ठी- मंसासित्त धम्मं-तराय-संतावुव्वेवगासमा हानुप्पायगं संखाईया आसायणा- अन्नयरा आसायणयं पाणवह समुत्थं मुसावाय- समुत्थं अदत्तादान - गहण समुत्थं मेहुणासेवणा- समुत्यं परिग्गह- करण- समुत्थं राइ-भोयण-समुत्थं मानसियं वाइयं काइयं असंजम करण- कारवण अनुमइ समुत्थं जाव णं नाण- दंसण चारित्तायार-समुत्थं किं बहुना जालइयाई ति गाल - चिति-वंदनादओ पायच्छित्त-ठाणाई पत्रत्ताइं तावइयं च पुणो विसेसेणं गोयमा असंखेहा पत्रविज्रंति, एवं संघारेजा जहा णं गोयमा पाचच्छित्त-सुत्तस्स णं संखेजाओ नित्तीओ संखेज्जाओ संग्रहणीओ संखिज्जाई अनुयोग- दाराई संखेज्जे अकखरे अनंते पञ्जवे जाव णं दंसिजति उवदंसिजति आघविज्जंति पन्नविनंति परूविनंति कालाभिग्ग- हत्ताए दव्वभिग्गहत्ताए खेत्ताभिग्गहत्ताए भावाभिग्गहत्ताए जाव णं अनुपुथ्वीए अनानुपुवीए जहा गुण-द्वासु तिमि । मू. (१४०२) से भयवं एरिसे पच्छित्त बाहुल्ले से भयवं एरिसे पच्छित्त-संघट्टे से भयवं एरिसे पच्छित्त संगहणे अस्थि केई जे णं आलोएत्ताणं निंदित्ताण गरहित्ताणं जाव णं अहारिहं तवो-कम्पं पायच्छित्तमनुचरित्ताणं सामन्नमाराहेज्जा पवयणमाराहेजा आणं आराहेजा जाव णं आयहियट्ठयाए उवसंपचित्ताणं सकज्जं तमट्टं आराहेजा गोयमाणं चउव्विहं आलोयणं विंदा तं जहा - नामालोयणं ठवणालोयणं पोत्थयाइसु-मालिहियं दव्वालोयणं नाम जं आलोएत्ताणं असद-भावत्ताए जहोवइट्ठ पायच्छित्त नानुचिट्ठे एते तओ वि पए एवंत णं गोयमा अपसत्थे जे य णं से चउत्थे पए भावालोयणं नाम ते णं तु गोयमा आलोएत्ताणं निदित्ताणं गरहित्ताणं पायच्छित्त-मनुचरित्ताणं जाव णं आयहियट्ठाए उवसंपजित्ताणं सकजुत्तम आराहेजा, से भयवं कयरे णं से चउत्थे पए गोयमा भावालोयणं सेभवं किं तं भावालोयणं गोयमा जे णं भिक्खू - एरिस-संवेग-वेरग्ग-गए सील-तव-दान-भावण Page #132 -------------------------------------------------------------------------- ________________ अध्ययन : ७, (चूलिका-१) २५१ चउ-खंध-सुसमण-धम्माराहणेक्वंत-रसिए मय-भय-गारवादीहिं अचंत-विप्पमुक्के सव्व-भावभावंतरेहिणं नीसल्लेआलोइत्ताणं विसोहिपयं पडिगाहित्ताणंतहत्ति समनुट्ठीया सबुत्तमं संजमकिरियं समनुपालेज्जा मू. (१४०३) कयाई पावाई इमाईजेहिं अट्ठी न बज्झए । तेसिं तित्थयरवयणेहिं सुद्धी अम्हाण कीरउ ।। मू. (१४०४) परिचिचाणं तयं कम्मं घोर-संसार-दुक्खदं । मनो-वय-काय-किरियाहिं सीलभारं धरेमि अहं ।। मू. (१४०५) जह जाणइ सव्वन्नू केवली तित्थंकरे। - आयरिए चारितद्दे उवज्झाए य सुसाहुणो॥ मू. (१४०६) जह पंच-लोयपाले यसत्ताधम्मे य जाणए। तहाऽऽ लोएमिहं सव्वं तिलमेत्तं पिणं निह्नवं ।। मू. (१४०७) तत्येव जं पायच्छित्तं गिरिवरगुरुयं पि आवए । तमनुचरेमि दे सुद्धिजह पावे झति विलिज्जए। मू. (१४०८) मरिऊणं नरय-तिरिएसुकुंभीपाएसुकत्थई । कत्यइ करवत्त-जंतेहिं कत्थइ भिन्नो हुसूलिए। मू. (१४०९) घंसणं घोवण कहिम्मि कत्थई छेयइ-भेयणं ।। बंधण लंघणं कहिम्मि कत्थइ दमण-भेयणं ।। पू. (१४१०) नत्थणं वाहणं कमिम्मि कत्थइ वहण-तालणं । गुरु-भारक्कमणं कहिंचि कत्थइ जमलार-विंधणं॥ मू. (१४११) उर-पट्टि-अहि-कडि-भंग पर-वसो तण्हं-छुहं । संतादुव्वेग-दारिदं विसहीहामि पुणो विहं।। मू. (१४१२) ता इहई चेव सव्वं पिनिय-दुचरियं जह-डियं । आलोएत्ता निंदित्ता गरहित्ता पाच्छित्तं चरित्तु णं ।। मू. (१४१३) निद्दहेमि पावयं कम्मं झत्ति संसार-दुक्खयं । . अब्भुट्टित्ता तवं घोरं-धर-वीर-परक्कम । मू. (१४१४) अचत्तं-कडयडं कटुंदुक्करंदुरनुचरं । उग्गुग्गयरं जिणभिहियं सयल-कल्लाण-कारणं ॥ मू. (१४१५) पायच्छित्त-निमित्तेण पान-संघार-कारयं । आयरेणं तं तवं चरिमो जेणुब्भे सोक्खई तणुं॥ कसाए विहली कटुइंदिए पंच-निग्गह। . मणोवई काय-दंडाणं निग्गहं धनियमारभं॥ मू. (१४१७) आसव-दारे निलंभित्ता चत्त-मच्छर-अमरिसो। गय-राग-दोस-मोहो हं निसंगो निप्परिग्गहो। मू. (१४१८) निम्ममो निरहंकारो सरीरे अच्चंत-निप्पिहो। Page #133 -------------------------------------------------------------------------- ________________ २५२ महानिशीथ-छेदसूत्रम् -७(१)/-१४१८ .: महव्वयाई पालेमि निरइयाराई निच्छिओ॥ मू. (१४१९) ___ हंधी हा अहन्नो हं पावो पाव-मती अहं । पाविट्ठो पाव-कम्मोहं पावाहमायरो अहं ॥ मू. (१४२०) कुसीलो भट्ट-चारित्ती भिल्लसूणोदमो अहं । चिलातो निक्किवो पावी कूर-कम्मीह निग्धिणो॥ मू. (९४२१) इणमो दुल्लभंलभिउं सामन्नं नाणं-दसणं । चारित्तं वा विराहेत्ता अनालोइय निंदिया। गरहिय अकय-पच्छित्तो वावजंतो जइ अहं ।। मू. (१४२२) ता निच्छयं अनुत्तारे घोरे संसार-सागरे। निब्बुडो भव-कोडीहिं समुत्तरंतो न वा पुणो॥ मू. (१४२३) ताजा जरा न पीडेइ वाही जाव न केइमे। जाविंदियाई-न हायंति ताव धम्मंचरेत्तुं हं॥ मू. (१४२४) निद्दहमइरेमं पावाइयं निंदिउंगरहिउँ चिरं पायच्छित्तं चरित्ताणं निक्कलंको भवामि हं।। मू. (१४२५) निक्कलुस-निक्कलंकाणं सुद्ध-भावाण गोयमा । तं नो नटुं जयं गहियं सुदूरामवि परिवलित्तुंणं ।। मू. (१४२६) एवमालोयणं दाउं पायच्छित्तं चरेत्तु णं । कलि-कलुस-कम्म-मल-मुक्के जइ नो सिज्झेज तक्खणं ॥ मू. (१४२७) ता वए देव-लोगम्हि निचुञ्जोए सयं पहे। देव-दुंदुहि-निग्घोसे अच्छरा-सय-संकुले ।। मू. (१४२८) तओ चुया इहागंतु सुकुलुप्पत्तिं लभेत्तुणं । निम्विन्न-काम-भोगाय तवं काउं मया पुणो ।। मू. (१४२९) अनुत्तर-विमाणेसुं निवसिऊनेहमागया। हवंति धम्म-तित्थयरा सयल-तेलोक्क-बंधवा॥ मू. (१४३०) एस गोयम विन्नेए सुपसत्ये चउत्थे पए। भावालोयण नाम अक्खय-सिवसोक्ख-दायगो ति बेमि॥ मू. (१४३१) से भयवं एरिसं पप्पा विसोहिं उत्तमं वरं । जे पमाया पुणो असई कत्थइ चुके खलेग्ज वा ।। मू. (१४३२) तस्स किंतं विसोहि-पयं सुविसुद्धं चेव लिक्खए। उयाहु नो समुल्लिक्खे संसयमेयं वियागरे।। म. (१४३३) गोयमा निंदिउं गरहिउंसुदूरं पायच्छित्तं चरेत्तुणं। निक्खारिय-वत्थामिवाए खंपणं जो न रक्खए॥ मू. (१४३४) सो सुरभिगंध-गब्मिण-गंधोदय-विमल-निम्मल-पवित्ते। मज्जिय-खीर-समुद्दे-गड्डाए जइ पडइ॥ जपमाप Page #134 -------------------------------------------------------------------------- ________________ अध्ययनं :७, (चूलिका-१) २५३ - मू. (१४३५) ता पुन तस्स सामग्गी सव्व-कम्म-खयंकरा। अह होज देव-जोग्गा असुई-गंधं खुदुद्धरिसं। मू. (१४३६) एवं कय-पच्छिते जेणंछजदीव-काय-वय-नियमं । दसण-नाण-चरित्तं-सीलंगे वा तवंगे वा ।। मू. (१४३७) कोहेन वा माणेन व माया लोभ-कसाय-दोसेणं । रागेण पओसेण व अन्नाण-मोह-मिच्छत्त-हासेण वा वि। मू. (१३३८)(भएणं कंदप्पा दप्पेण) एएहिं य अन्नेहिं य गारवमालंबणेहिं जो खंडे। सो सवठ्ठ-विमाणा घल्ले अप्पाणगं निरए (खिवे) । मू. (१४३९) से भयवं किं आया संरकायब्वे उयाहुछज्जीव-निकाय-माइ संजमं संरक्खेव्वं गोयमा जेणंछक्कायाइ-संजमं संरक्खे से णं अनंत-दुक्ख-पयायगाओ दोग्गइ-गमणाओ अत्ताणं संरक्ख तम्हा उ छक्कायाइं संजममेव रक्खेयव्वं होइ। मू. (१४४०) से भयवं केवतिए असंजमठ्ठाणे पन्नत्ते गोयमा अनेगे असंजम-ट्ठाणे पनत्ते जावणं कायासंजम-हाणे से भयवंकयरेणं से काया संजम-हाणे गोयमा कायासंजपट्ठाणे अनेगहा पन्नत्ते (तं जहा-) मू. (१४४१) पुढवि-दगागनि-वाऊ-वणप्फती तह तसाण विविहाणं । हत्थेण विफरिसणयं वजेजा जावजवं पि।। मू. (१४४२) सी-उण्ह-खारमखित्ते अग्गी लोणूस अंबिले नेहे। पुढवादीण-परोप्पर-खयंकरे बज्झ-सत्थेए ।। मू. (१४४३) पहाणुम्मद्दणखोभण-हत्थं-गुलि-अक्खि-सोय-करणेणं ! __ आवीयंते अनंतेआऊ-जीवे खयं जंति ।। मू. (१४४४) संधुक्कण-जलणुजालणेण उज्जोय-करण-मादीहिं। वीयण-फूमण-उब्भावणेहिं सिहि-जीव-संघायं ॥ मू. (१४४५) जाउ-खयं अन्ने वि य छज्जीव-निकायमइगए जीवे । जलणो सुटुइओ विहुसंभक्खइ दस-दिसाणं च ॥ म. (१४४६) वीयणग-तालियंटय-चामर-उक्खेव-हत्थ-तालेहि। धोवण-डेवण-लंघण-ऊसासाईहि वाऊणं ।। मू. (१४४७) अंकूर-कुहर-किसलय-पवाल-पुष्फ-कंदलाइणं । हत्य-फरिसेण बहवे जंति खयं वणप्फती-जीवे ॥ मू. (१४४८) गमनागमन-निसीयण-सुयनुट्ठण-अनुवउत्तय-पमत्तो। वियलिदि-वि-ति-चउ-पंचेदियाण गोयम खयं नियमा। मू. (१४४९) पाणाइवाय-विरई सिव-फलया गेण्हिऊण ता धीमं । मरणावयम्मि पत्ते मरेज विरइ न खंडेजा। मू. (१४५०) अलिय-वयणस्स विरई सावज्जं सच्चमवि न भासेज्जा । पर-दव्व-हरण-विरई करज दिन्ने विमा लोभं ।। Page #135 -------------------------------------------------------------------------- ________________ २५४ मू. (१४५१) महानिशीथ - छेदसूत्रम् - ७(१)/-/१४५१ धरणं दुद्धर-बंभवयस्स काउं परिग्गहच्चायं । राती - भोयण-विरती पंचेदिय-निग्गहं विहिणा ।। अने य कोह- माणा राग-दोसे य आलोयणं दाउं । ममकार - अहंकाए पयहियव्वे पयत्तेणं ॥ मू. (१४५२) भू. (१४५४) मू. (१४५५) मू. (१४५६) मू. (१४५७) पू. (१४५८) मू. (१४५३) जह तव -संजम-सज्झाय ज्झाणभाईसु सुद्ध-भावेहिं । उज्जमियव्वं गोयम विजुलया- चंचले जीरू ।। किं बहुना गोयमा एत्थं दाऊणं आलोयणं । पुढवीकायं विराहिज्जा कत्य गंतुं स सज्झिही ॥ किं बहुना गोयमा एत्थ दाऊणं आलोयणं । बाहिर - पानं तहिं जम्मे जो पिए कत्थ सुज्झिही ॥ किं बहुना गोयमा एत्थं दाऊणं आलोयणं । उहवइ जालाइ जाओ फुसिओ वा कत्थ सुजिही ।। किं बहुना गोयमा एत्थं दाऊणं आलोयणं । बाउकार्य उदीरेज्जा कत्थं गंतुं स सुज्झिही ।। किं बहुना गोयमा एत्थं दाऊणं आलोयणं । जो हरिय-तणं पुष्पं वा फरिसे कत्थ स सुज्झिही किं बहुना गोयमा एत्थं दाऊणं आलोयणं । अक्कम बीय कार्य जो कत्थ गंतु स सुज्झिही !! किं बहुना गोयमा एत्थं दाऊणं आलोयणं वियलिदी- बि-ति-चउ-पंचेदिय-परियावे जो कत्थ स सुज्झिही ॥ किं बहुना गोयमा एत्थं दाऊणं आलोयणं । छक्काए जो न रक्खेज्जा हुमे कत्थ स सुज्झिही ।। किं बहुना गोयमा एत्थं दाऊणं आलोयणं । तस थावरे जो न रक्खे कत्थं गंतुं स सुज्झिही ॥ मू. (१४६३) आलोइय-निंदय-गरहिओ वि कय-पायच्छित्त-नीसल्लो । उत्तम-ठाणम्मि ठिओ पुढवारंभं परिहरेज्जा | मू. (१४५९) मू. (१४६०) 1 मू. (१४६१) मू. (१४६२) यू. (१४६४) आलोइय-निंदय-गरहिओ वि कय-पायच्छित्त-नीसल्लो । उत्तम ठाणम्मि ठिओ जोईए मा पुसावेजा || मू. (१४६५) आलोइय-निंदिय-गरहिओ वि कय-पायच्छित्त संविग्गो । उत्तम ठाणम्मि ठिओ मा वियावेज अत्ताणं || मू. (१४६६) आलोइय- निंदिय-गरहिओ वि कय-पायच्छित संविग्गो ! छिन्नं पितणं हरियं असई मनगं भा फरसे ॥ मू. (१४६७) आलोइय-निंदिय-गरहिओ वि कय-पायच्छित्त संविग्गो । उत्तम ठाणम्मि ठिओ जावज्जीवं पि एतेसिं ॥ Page #136 -------------------------------------------------------------------------- ________________ २५५ अध्ययनं:७, (चूलिका-१) म. (१४६८) बेइंदिय-तेइंदिय-चउरो-पंचेदियाण जीवाणं । संघट्टण-परियावकिलावणोद्दवण मा कासी।। मू. (१४६९) आलोइय-निंदिय-गरहिओ वि कय-पायच्छित्तं संविग्गो । उत्तम ठाणम्मिठिओ सावजं मा भणिज्जासु॥ मू. (१४७०) आलोइय-निंदिय-गरहिओ वि कय-पायच्छित्त संविग्गो। लोयटेण विभूई गहिया गिहि उक्खिविउ 5 दिना ॥ मू. (१४७१) आलोइय-निंदिय-गरहिओ वि कय-पायच्छित्त संविग्गो। जो इस्थि संलवेज्जा गोयमा कत्थ स सुज्झिही। म. (१४७२) आलोइय-निंदिय-गरहिओ वि कय-पायच्छित्त नीसल्लो। चोद्दस-धम्मुवगरणं उर्ल्ड मा परिग्गहं कुजा ॥ मू. (१४७३) तेसिं पि निम्ममत्तो अमुच्छिओ अगढिओ दढं हविया। अह कुञा उममत्तं ता सुद्धी गोयमा नस्थि ॥ म. (१४७४) किंबहुना गोयमा एस्थ दाऊण आलोयणं । रयणीए आविए पानं कत्थ गंतुंस सुज्झिही ।। मू. (१४७५) आलोइय-निंदिय-गरहिओ वि काय-पायच्छित्त नीसल्लो। छाइक्कमे न रक्खे जो कत्थ सुद्धि लभेज सो॥ म. (१४७६) अप्पसत्थे य जे भावे परिणामे य दारुणे। पाणाइवायस्स वेरमणे एस पढमे अइक्कमे ॥ मू. (१४७७) तिव्व-रागा यजा भासा निदुर-खर-फरुस-कक्कसा। मुसावायस्स वेरमणे एस बीए अइक्कमे॥ पू. (१४७८) उग्गहं अजाइत्ता अचियत्तम्मि अवगरहे । अदत्तादानस्स वेरमणे एस तइए अइक्कमे ॥ मू. (१४७९) सदा रूवा रसा गंधा फासाणं पवियारणे। मेहुणस्स वेरमणे एस चउत्थइक्कमे ॥ मू. (१४८०) इच्छा मुच्छा य गेही य कंखा लोभे य दारुणे । परिग्गहस्स वेरमणे पंचमगे साइक्कमे ।। मू. (१४८१) अइमित्ताहारहोइत्ता सूर-खेत्तम्मि संकिरे । राई-भोयणस्स वेरमणे एसछढे अइक्कमे ।। मू. (१४८२) आलोइय-निंदिय-गरहिओ वि कय-पायच्छित्त नीसल्लो । जयणं अयाणमाणो भव-संसारे भमे जहा सुसढो ।। मू. (१४८३)भयंव को उन सो सुसढो कयरा वा सा जयणा जं अजानमानस्स णं तस्स आलोइय-निदिय गरहिओ विकय-पायच्छित्तस्स विसंसारंनो विणिट्टियंति गोयमा जयणा नाम अट्ठारसण्हं सीलंग सहस्साणंसत्तरस-विहस्सणंसंजमस्सचोदसण्हं भूय-गामाणं तेरसण्हं किरियाठाणाणं सबज्झमंतरस्स णं दुवालस-विहस्स णं तवोनुट्ठाणस्स दुवालसाणं भिक्खू-पडिमाणं Page #137 -------------------------------------------------------------------------- ________________ महानिशीथ-छेदसूत्रम् -७(१)/-१४८३ दसविहस्स णं समणधम्मस्स नवण्हं चेव बंभगुत्तीणं अट्ठण्हं तु पवयण-माईणं सत्तण्हं चेव पानपिंडेसणाणं छण्हं तु जीवनिकायाणं पंचण्हं तु महब्बयाणं तिण्हं तु चेव गुत्तीणं जावणं तिण्हमेव सम्मइंसण-नाण-चरित्ताणंतिण्हंतुभिक्बूकतार-दुब्मिक्खायंकाईसुणंसुमहास-मुप्पन्नेसु अंतोमुहृत्तावसेस-कंठग्गय-पाणेसुं पिणं मनसा वि उ खंडणं विराधनं न करेज न कारवेजा न समनुजाणेजा जावणं नारभेजा न समारभेजा जावजीवाएत्तिसेणंजयणाए भत्ते सेणंजयणाए धुवे सेणंजयणाए दक्खे से णं जयणाए-वियाणे त्ति गोयमा सुसढस्स उन महती संकहा परमविम्हय-जणणीय अध्ययन-७-चूलिका-१-समाप्त। अध्ययन-८ / चूलिका-२) मू. (१४८४) से भयवं केणं अटेणं एवं वुच्चइ ते णं काले णं ते णं समएणं सुसढनामधेजे अनगारेहभूयवंतेनंचएगेगस्सणंपक्खंस्संतोपभूय-ढाणिओआलोयणाओविदिन्नाओसुमहंताई च अच्चंत-घोर-सुदुक्कराइंपायच्छित्ताणं समनुचिन्नाईतहा वितेनं विरएणं विसोहिपयंनसमुवलद्धं ति एतेनं अटेणं एवं वुच्चइ से भयवं केरिसा उणं तस्स सुसढस्स वत्तव्वया गोयमा अस्थि इहं चेव भारहेवासे अवंती नाम जणवओ तत्थ य संबुक्के नाम खेडगे तम्मि य जम्मदरिद्दे निम्मेरे निकिवे किविणे निरनुकंपे अइकूरे निक्कलुणे नित्तिसे रोद्दे चंडरोद्दे पयंड-दंडे पावे अभिग्गहिय-मिच्छादिट्ठी अनुचरिय-नामधेजे सुञ्जसिवेनाम धिज्जाईअहेसि तस्स यधूयासुज्जसिरीसाय अपरितुलियसयलतिहुयण-नर-दारिगणालावन्न-कंति-दित्ति-रूव-सोहग्गाइसएणंअनोवमा अत्तगातीए अनभवंत. रम्मि इणमो हियएणं दुचिंतियं अहेसिं जहा णं सोहणं हवेजा जइ णं इमस्स बालगस्स माया वावज्जे तओ मज्झ असवकं भवे एसो व बालगो दुञ्जीविओभवइ ताहे मज्झसुयस्स य रायलच्छी परिणमेज्जत्तितक्कम्प-दोसेणंतुजायमेत्ताए चेवपंवत्तमुवगयाजननीतओगोयमातेणंसुज्झसिवेणं महया किलेसेणंछंदमाराहामाणेणं बहूणंअहिणव-पसूय-जुवतीणंधराधरं थन्नं पाऊणंजीवाविया साबालियाअहन्नयाजावणंबाल-भावमुत्तिनासा सुञ्जसिरी तावणं आगयं अमाया-पुत्तंमहारोररवं दुवालस-संवच्छरियंदुभिक्खं तिजावणंफेट्टाफेट्टीए जाउमारद्धे सयले विणंजनसमूहे अहन्नया बहु-दिवस-खुहत्तेणं विसायमुवगएणं तेन चिंतियं जहा किमेयं वावाइऊणं समुद्दिसामि किं वा णं इमीए पोग्गलं विक्किणिऊणं चेव अत्रं किंचिवि वणिमग्गओ पडिगाहित्ताण पान-वित्तिं करेमिनोणं अन्ने केइ जीव-संधारणोवाए संपयं मे हवेज त्ति अहवा हद्धी हा हा न जुत्तमिणं ति किंतु जीवमाणि चेव विक्किणामि त्ति चिंतिऊणं विक्किया सुजसिरी महा-रिद्धी-जुयस्स चोद्दस-विजा-ट्ठाण-पारगयस्सणं माहण-गोविंदस्स गेहे तओ बहुजनेहि धि-द्धी सद्दोवहओतं देसं परिचिच्चाणं गओ अन्न-देसंतर सुज्जसिवो तत्था विणं पयट्टो सो गोयमा इत्येव विन्नाणेजावणं अन्नेसि कन्नगाओअवहरित्ताणं अवहरित्ताणंअन्नत्थ विक्कणिऊणं चामेलियंसुजसिवेण बहुंदविण-जायंएयावसरम्मि उसमइकते साइरेगेअट्ठ-संवच्छरे दुभिक्खस्स् जावणं वियलियमसेसविहवं तस्साविणं गोविंद-माहणस्स तं च वियाणिऊणं विसायमुवगएणं चिंतियं गोयमा तेणं गोविंद-माहणेणं जहाणं होही संघारकालं मज्झ कुडुंबस्स नाहं विसीयमाणे Page #138 -------------------------------------------------------------------------- ________________ अध्ययनं : ८, (चूलिका-२) २५७ बंधवे खणद्धमविणं सक्कुणोमि ता किं कायव्वं संपयमम्हेहिं ति चिंतिय-मानस्सेव आगया गोउलाहिवइणो भजा खइयग-विक्किणत्थं तस्ल गेहे जाव णं गोविंदस्स भज्जाए तंडुल-मल्लगेणं पडिगाहियाओ चउरो घण- विगइ-मीस- खइयगं गोलियाओ तं च पडिगाहियमेत्तमेव परिभुत्तं डिंभेहिं भणियं च महयरीए जहा णं भट्टिदारिंगे पयच्छाहि णं तमम्हाणं तंदुल-मल्लगं चिरं वट्टे जेम्हे गोउलं वयामो तओ समाणत्ता गोयमा तीए माहणीए सा सुनसिरी जहा णं हला तं जं अम्हाण नरवइणा निसावयं पहियं पेहियं तत्थ जं तं तंदुल मल्लगं तमाणेहिं लहुं जेमाहमिमीए पयच्छामि जाव ढुंढिऊण नीहरिया मंदिरं सा सुसिरी नोवलद्धं तंदुल - मल्लगं साहियं च माहणीए पुणो वि भणियं माहणीए जहाहला अमुगं अमुगं थामनुहुया अन्नसिऊणमाणहिं पुणो वि पइट्टा अलिदेगे जाव णं न पेच्छे ताहे समुट्ठिया सयमेव सा माहणी जाव णं तीए वि न दिवं तओ णं सुविम्हिय माणसा निउण अत्रेसिडं पयत्ता जाव णं पेच्छे गणिगा-सहायं पढमसुवयं परिक्के ओदनं समुद्दिसमाणं तेनावि पडिदडुं जननी अगच्छमाणी चिंतियं अहन्त्रेणं जहा णं चलिया अम्हाणं ओयणं अवहरिउकामा पायमेसा ताजइ इहासन्नामागच्छिही तओ अहमेयं वाबाइस्सामि त्तिं चिंतिय तेनं भणिया दूरासन्ना चेव महाय सद्देणं सा माहणी जहा णं भट्टिदारगे जइ तुं इहयं समागच्छिहिसि तओ मा एवं तं वोच्चिया जहा णं नो परिकहियं निच्छयं अहयं ते वावाइस्सामि एवं च अनिट्ठ-वयणं सोचाणं वज्रासणिपहया इव धस मुच्छिऊणं निवडिया धरणि-वडे गोयमा सा माहणी त्ति तओ णं तीए महयरिए परिवालिऊणं कंचि कालक्खाणं वृत्ता सा सुज्झसिरी जहा णं हलाहला कन्नगे अम्हाणं चिरं वट्टे ता भणसु सिग्धं नियजणणि जहा णं एह लहुं पयच्छु तमम्महाणं तंदुल मल्लगं विप्पणङ्कं तओ णं मग्ग-मल्लगमेव पयच्छसु ताहे पविट्ठा सा सुज्जसिरि अलिदगे जाव णं दवणं तमवत्थं तरगयं निचेडुं मुच्छिरं तं पाहणी महया हा-हा खेणं धाहाविडं पयत्ता सा सुज्जसिरि तं चायन्त्रिऊणं सह परिवग्गेणं वाइओ सो माहणो महयरी य तओ पवणजलेणं आसासिऊणं पुट्ठा सा तेहिं जहा भट्टिदारगे किमेयं किमेयं ति तीए भणियं जहा न मा मा अत्तानगं दरमएणं दीहेणं खावेह मा मा विगय-जलाए सरीरए वुब्भेह मा मा अरज्जुएहिं पासेहिं नियंतिए मजझामा हेणाणप्पेह जहा णं किल एस पुत्ते एसा धूया एस णं नत्तुगे एसा णं सुहा एस णण जामाउगे एसा गं माया एस णं जणगे एसो भत्ता एस णं इट्ठे मिट्ठेपिए -कंत सुह-सयण मित्त-बंधु-परिवग्गे इहई पञ्चक्खमेवेयं वि दिट्ठे अलिय-मलिया चेवेसा बंध्यासा स- कज्जत्थी चेव संभयए लोओ परमत्थओ न केइ सुही जाव णं सकजं ताव णं माया ताव णं जगे ताव णं धूया ताव णं जामाउगे ताव णं नत्तुगे ताव णं पुत्ते ताव णं सुण्हा ताव णं कंता तावणं इट्ठे मिट्ठे पिए कंते सुही-सयण-जण- मित्त-बंधु-परिवग्गे सकज्जसिद्धी विरहेणं तु न कस्सई काइ माया न कस्सई केइ जणगे न कस्स इकाइ धूया न कस्सई केइ जामाउगे न कस्सई केइ पुत्ते न करसई काइ सुण्हा न कस्सई केइ भत्ता न कस्सई केइ कंता न कस्सई केइ इट्ठे मिट्ठे पिए-कंतेसुही सयणजन मित्त-बंधु-परिवग्गे जे णं ता पेच्छ पेच्छ मए अनेगोवाइयसउलद्धे साइरेग-नवमासे कुच्छीए वि धारिऊणं च अणेग-मिट्ठ महुर-उसिण- तिक्ख गुलिय-सणिद्ध - आहार- पयाण 23 17 Page #139 -------------------------------------------------------------------------- ________________ २५८ महानिशीय-छेदसूत्रम् -८(२)/-1१४८४ सिणाण-उब्वट्टण-धूयकरण-संबाहण-थन्न-पयाणईहिणंएमहंत-मनुस्सीकए जहा किल अहं पुत्तरज्जम्मिपुत्र पुग्न-मनोरहा सुहं सुहेणपणइयण-पूरियासा कालंगमिहामिता एरिसं-इयं वइयरंति एयं च नाऊणं मा धवाईसुं करेह खणद्धमवि अनुपि पडिबंधंजहाणं इमे मज्झ सुए संवत्ते तहाणं गेहे गेहे जे केइ भूए जे केई वटृति के केई भविंसु सुए तहा वि एरिसे वि बंधु-वग्गे केवलं तुस-कञ्ज-लुद्धे चेव घडिया-मुहत्त-परिमाणमेव कंचि कालं भएज्जा वा ता भो भो जना न किंचि कजं एतेनं कारिम-बंधु-संताणेणं अनंत-संसार-घोर-दुक्ख-पदायगेणं ति एगेचेवाहनिसाणुसमयं सययं सुविसुद्धासए भयह धम्मे,धम्मेयणंइटेपिएकते परमत्थे सुही-सयण-मित्त-बंधु-परिवग्गे धम्मे य णं हिट्टिकरे धम्मे य णं पुट्टिकरे धम्मे य णं बलकरे धम्मे य णं उच्छाहकरे धम्मे यणं निम्मल-जस-कित्तीपसाहगे धम्मे य णं माहप्पजनगे धम्मे यणं सुह-सोक्ख-परंपरदायगे से णं सेब्वे सेणं आराहणिज्जे से यणं पोसणिज्जे से यणं पालणिज्जे से यणंकरणिधे से यणंचरणिज्जे से यणं अनुट्ठणिज्जे से यणं उवइस्सणिज्जे से यणं कहणिज्जे से य णं भणणिज्जे से यणं पनवणिजे से यणंकारवणिजे से यणंधुवेसासए अखए अब्बएसयल-सोक्ख-निहीधम्मे से ग्रणं अलञ्जणिज्जे से यणं अउल-बल-वीरिए सरिय-सत्त-परक्कम-संजुए पवरे बरे इढे पिये कंते दइए सयल-दुक्खदारिद्द-संतावुब्बेग-अयस-अब्मक्खाण-जम्म-जरा-मरणाइ-असेस-भय-निन्नासगेअनन्न-सरिसे सगहाए तेलोके-कसामिसाले, ताअलं सुही-सयण-जण-मित्त-बंधुगण-धन-धन्न-सुवन्न-हिरन्नरयणोह-निही-कोस-संचयाइ-सक चाव-विजुल्याडोवचंचलाए सुमिणिदजाल-सरिसाएखण-दिलनट्ठ-मंगुराए अधुवए असासयाए संसार-वुष्टि कारिगाए निरयावयारहेउभूयाए सोग्गइ-मग्गविग्य-दायगाए अनंत-दुक्ख-पदायगाए रिद्धीए सुदुल्लहा खलु भोधम्मस्स साहणी सम्म-दंसण-नाइण-चारित्ताराहणी निरुत्ताइ-सामग्गी-अनवरय-महन्निसानुसमएहिणंखंड-खंडेहिंतुपरिसडइआउंदढ-घोर-निदुराज्झचंडाजरासणिसन्निवायासंचुन्निए सयजज्जरभंडगे इव अकिंचिकरे अवइ उ दियगाणदियगेणं इमेतणी किसल-दलग्ग-परिसंठियजल-बिंदुमिवाकंडे निमिसद्धब्मतरेणेव लहुंढलइजीविए अविढत-परलोगपत्थयणाणंतुनिष्फले चेव मनुयजम्मे ता भो न खमे तनुतणुयतर वि ईसिपिपमाए, जओणं एत्यं खलु सव्वकालमेव समसत्तु-मित्त-भावेहिं भवेयव्वं-अप्पमत्तेहिं च पंच महव्वए धारियव्वे तं जहा-कसिणपाणाइवायविरती अणलिय-भासित्तं दंत-सोहणमेत्तस्सवि अदिन्नस्स वञ्जणं मणो वइ-काय-जोगेहि तुअखंडिय-अविराहिय-नव-गुत्ती-परिवेढियस्सणंपर-पवित्तस्स सव्वकालमेवदुद्धरंवंभचेरस्स धारणं वत्थ-पत्तं संजमोवगरणेसुं पि निम्मत्तया___ असन पानाईणंतुचउबिहेव राईभोयणचाओ उग्गमुपायणेऽसणाईसुणंसुविसुद्धपिंडग्गहणं संजोयणाइ-पंच-दोस-विरहितएणंपरिमिएणं कालेभिन्नपंच-समिति-विसोहणंति-गुत्ती-गुत्तया इरिया-समिईमाइओ भावणाओ अनसनाइतवोवहाणाणुट्ठाणंमासाइभिक्खु-पडिमाओ विचित्ते दव्वाईअभिग्गहअहोणंभूमीसयणेकेसलोएनिप्पडिकम्म सरीरयासव्व-कालमेवगुरुनिओगकरणं खुहा-पिवासाइपरिसहहियासणं दिव्वाइउवसग्गविजओलद्धावलद्धवित्तिया किंबहुना अचंतदुव्बहे भोवहियव्वेअवीसामंतेहिं चेव सिरिमहापुरिसत्तबूढे अट्ठारस-सीलंग-सहस्सभारेतरियव्वे यमो बाहाहिं महासंमुद्दे अविसाईहिं च णंभो भक्खियब्वे निरासाए वालुयाकवले परिसक्केयव्वं Page #140 -------------------------------------------------------------------------- ________________ अध्ययनं ८, (चूलिका-२ ) २५९ चभो निसियसुतिक्खदारुण-करवालधाराए पायव्वा य णं भो सुहुय - हुय वह जालावली भरीयवे णं भो सुहुम-पवण-कोत्थलगे गमियव्वं च णं भो गंगा-पवाह-पडिसोएणं तोलेयव्वं भो साहसतुलाए मंदर-गिरं जेयब्वे य णं भो एगागिएहिं चैव धीरत्ताए सुदुजए चाउरंग-बले विधेयव्वा णं भो परोप्पर - विवरीय- भमंत - अट्ठ- चक्कोवरिं वामच्छिम्मि उ धीउल्लिया गहेयव्वणं भो सयल-तिहुयणविजया निम्मला जस-कित्ति-जय पडागा ता भो भो जणा एयाओ धम्मानुट्ठाणाओ सुदुक्करं नत्थि किंचि मन्नं ति । मू. (१४८५) पू. (१४८६) बुज्झति नाम भारा ते च्चिय उज्झति वीसमंतेहिं । सील-भरो अइगरुओ जावज्जीयं अविस्सामो ॥ ता उज्झिऊण पेम्मं घरसारं पुत्त-दविणमायं । नगा अविसाई पयरह सव्वुत्तमं धम्मं ॥ नो धम्मस्स भडक्का उक्कंचण-वंचणा च ववहारो । निच्छम्मो भो धम्मो मायादी - सल्ल - रहिओ हु । भूएसु जंगमत्तं तेसु वि पंचेंदियत्तमुक्कासं । तेसु वि य मानुसत्तं मनुयत्ते आरिओ देसो ।। मू. (१४८७) पू. (१४८८) मू. (१४८९) मू. (१४९०) पू. (१४९१) कुलं पहाणं कुले पहाणे य जाई - मुकोसा। तीए रूव-समिद्धी रूवे य बलं पहाणयरं । होइ बले चिय जीयं जीए य पहाणयं तु विन्नाणं । विन्नाणे सम्मत्तं सम्पत्ते सील-संपत्ती ॥ सीले खाइय-भावो खाइय-भावे य केवलं नाणं । केवलिए पडिपुन्ने पत्ते अयरामरो मोकखो || मू. (१४९२ ) न य संसारम्मि सुहं जाइ-जरा-मरण- दुक्ख - गहियस्स । जीवस्स अस्थि जम्हा तम्हा मोक्खो उवाओ उ ॥ आहिंडिऊण सुइरं अनंतहुत्तो हु जोणि- लक्खेसु । पू. (१४९३) मू. (१४९४) तस्साहण - सामग्गी पत्ता भो भो बहू इण्हि ॥ ता एत्य जं न पत्तं तदत्य भो उज्जमं कुणह तुरियं । विबुह जण निंदियमिणं उज्झह संसार- अनुबंधं ॥ मू. (१४९५) लहिई भो धम्मसुइं अनेग भवकोडि लक्खेसु वि दुल्लई । नाह सम्मं ता पुनरवि दुल्लहं होही ॥ मू. (१४९६) लद्धेल्लियं च बोहिं जो नाणुट्टे अणागयं पत्थे । सो भो अन्नं बोहिं लहिही कयरेणं मोल्लेण ।। मू. (१४९७) जाव णं पुव्व-जाइ- सरण - पच्चएणं सा माहणी इयं वागरेइ ताव णं गोयमा पडिबुद्धामसेसं पिबंधुयणं बहु-नागर-जणो य एयावसरम्मि उ गोयमा भणियं सुविदिय-सोग्गइपहेणं तेन गोविंदमाहणेणं जहा णं-धिद्धिद्धि वंचिए एयावंतं कालं जतो वयं मूढे अहो नु कट्ठमन्नाणं दुव्वित्रेयमभागधिजेहिं खुद्द सत्तेहिं अदिट्ठ-घोरुग्ण-परलोग पश्चवाएहिं अत्ताभिणिविट्ठ-दिट्ठीहिं Page #141 -------------------------------------------------------------------------- ________________ २६० महानिशीथ - छेदसूत्रम् - ८(२)/-/१४९७ पक्खवाय- मोह- संधुक्किय माणसेहिं राग-दोसो - वहयबुद्धिहिं परं तत्तधम्मं अहो सज्जीवेणेव परिमुसिए एवइयं काल - समयं अहो किमेस णं परमप्पा भारिया छलेणासि उ मज्झभारिया-छलेणासि उ मज्झ गेहे उदाहुणं जो सो निच्छिओ मीमंसएहिं सव्वन्नू सोच्चि ए सूरिए इव संसय तिमिरावहारिता णं लोगावभासे मोक्ख- मग्ग-संदरिसणत्थं सयमेव पायडीहुए अहो महाइसयत्थ-पसाहगाओ मज्झं दइयाए वायाओ भो भो जन्नयत्त - विण्हुयत्त-जन्नदेव - विस्सामित्त सुमिचादओ मज्झं अंगया अब्भुट्ठाणारिहा ससुरासुरस्सा विणं जगस्स एसा तुम्ह जननित्ति भो भो पुरंदर-पभितीओ खंडियाओ वियारहणं सोवज्झाय-भारियाओ जगत्तयनंदाओ कसिण-किव्विस निद्दहण-सीलाओ वायाओ पसन्नोज तुम्ह गुरू आराहणेक्क-सीलाणं परमप्यं बलं जजण-जायणज्झयणाइणा छककम्पाभिसंगेणं तुरियं विनिजिणेह पंचेंदियाणि परिचयहणं कोहाइए पावे वियाणेह णं अमेज्झाइजंबाल-पंक-पडिपुत्रा असुत कलेवरे पविसामो वर्णतं, इच्चेवं अनेगेहिं वेरग्गजननेहिं सुहासिएहिं वागरमाणं तं चोद्दस - विज्जा-ठाण- पारंगभो गोयमा गोविंद-माहणं सोऊइण अच्चंत - जम्म-जरा-मरण-भीरुणो बहवे सप्पुरिसे सख्युत्तमं धम्मं विमरिसिउं समारद्धे तत्थ केइ वयंति जहा एस धम्मो पवरो अन्ने भणति जहा एस धम्मो पवरो जाव णं सव्वेहिं पमाणीकया गोयमा सा जातीसरा माहणि त्ति ताहे तीए य संपवक्खायमहिंसो वक्खियमसंदिद्धं खंताइ-दस-विहं समण-धम्मं दिनंत हेऊहिं च परमपञ्चयं विणीयं तेसिं तु तओ य ते तं माहणि सव्वन्नूमिति काऊणं सुरइय-कर-कमलंजलिणो सम्मं पणमिऊणं गोयमा तीए माहणीए सद्धिं अदीनमानसे बहवे नर-नारि-गणा चेच्चाणं सुहिय-जण मित्त-बंधु-परिवग्ग-गिह-विहवसोक्खमप्प- कालियं निक्खते सासय सोक्ख-सुहाहिलासिणो सुनिच्छियमाणसे समणत्तेणं सयलगुणोह-धारिणो चोद्दस पुव्वधरस्स चरिम-सरीरस्स णं गुणंधर-थविरस्स णं सयासे त्ति एवं च ते गोमा अञ्चंत - घोर-वीर-तव-संजमानुट्ठाण - सज्झाय-झाणाईसुं णं असेस-कम्मक्खयं काऊणं तीए माहणीए सम्मं विहुयरय-मले सिद्धे गोविंदमाहणादओ नर-नारिगणे सव्वे वी महायसे त्ति बेमि । मू. (१४९८) से भयवं किं पुन काऊणं एरिसा सुलह-बोही जाया सा सुगहियनामघेज्जा माहणी जीए रूयावइयाणं भव्व-सत्ताणं अनंत-संसार - घोर- दुक्ख संतत्ताणं सद्धम्म- देसणाईहि तु सासयसुह-पयाणपुव्वगमब्भुद्धरणं कयं ति गोयमा जं पुव्वि सव्वभाव-भावंतरंतरेहिणं नीसल्ले आजम्मलोयणं दाऊणं सुद्धभावाए जहोवइट्टं पायच्छित्तं कयं पायच्छित्तसमत्तीए य समाहिए य कालं काऊणं सोहम्पे कप्पे सुरिंदग्गमहिसी जाया तमनु-भावेणं, से भयवं किं से णं माहणी जीवे तब्भवंतरम्मि समणी निग्गंधी अहेसि जे णं नीसल्लमालोएत्ता णं जहोवइट्टं पायच्छित्तं कयं ति गोयमा जेणं से माहणी जीवे से णं तज्जम्मे बहुलद्धिसिद्धी जुए महिड्डीयत्ते सयलगुणाहारभूए उत्तम-सीलाहिट्ठिय-तनू महातवस्सी जुगप्पहाणे समणे अनगारे गच्छाहिवई अहेसि नो णं समणी, से भयवंता कयरेण कम्म-विवागेणं तेमं गच्छाहिवइणा होऊणं पुणो इत्थित्तं समज्जियं ति गोयमा माया पञ्चएणं से भयवं कयरेणं से माया पच्चए जे णं पयणू-कय-संसारे वि सयल-पावाययणा विबुह-जन-निंदिए सुरहि- बहु- दव्व - घय-खंड-चुन्न- सुसंकरिय-समभाव- पमाण- पाग- निष्पन्न- मोयग-मल्लगे-इवसव्वस्स भक्ने सयल-दुक्ख-केसाणिमालए सयल-सुह- साहणस्स परमपवित्तुमस्स गं अहिंसा Page #142 -------------------------------------------------------------------------- ________________ अध्ययन:८, (चूलिका-२) २६१ लक्खण-समण-धम्मस्स विग्घेसग्गलानिरयदार-भूएसयल-अयस-अकित्ती-कलंक-कलि-कलहवेराइ-पाव-निहाणे निम्मल कुलस्सणंदुद्धरिस-अकज्ज-कज्जल कण्हमसी-खंपणेतेणंगच्छाहिवइणा इत्थीभावे निव्वत्तिए त्ति गोयमा नो तेनं गच्छाहिवइत्ते अनुमवि माया कया से णं तया पुहईवई चक्कहरे भवित्ताणं परलोग-भीरूए निम्विन्न-काम-भोगे तणमिव परिचिच्चाणं तं तारिसं चोद्दसरयण-नवनिहीतो चोसट्ठी सहस्से वरजुवईणं बत्तीसं साहस्सीओ अणावइ विवर-नरिंद-छन्नउई गाम-कोडिओजावणंछखंड-भरवासस्सणं देविंदोवमं महाराय-लच्छीत्तीयंबहुपुत्र-चोइए नीसंगे पव्वइए य थेवेणेव कालेणं सयल-गुणोहधारी महातवस्सी सुयहरे जाए जोग्गे नाऊणं सगुरुहिं गच्छाहिवईसमनुन्नाएतहिं चगोयमातेणंसुदिट्ठ-सुग्गई-पहेणंजहोवइटंसमण-धम्मसमनुढेमाणेणं उग्गाभिग्गह-विहारत्ताए घोर-परिसहोवसग्गाहियासणेणं राग-द्दोस-कसाय-विवज्जणेणं इसिंपि दिव्वोरालिय-मेहुण-परिणाम-विप्पमुक्केणं इह-परलोगा-संसाइणियाण-मायाइ-सल्लविप्पमुक्केणं नीसल्लालोयण-निंदण-गरहणेणं जहोवइठ्ठपायछित्तक-रणेणं सव्वत्थाडिबद्धत्तेणं सव्वपमाया लंबणविप्पमुक्केणं य निदह-अवसेसीकएअणे-गभवसंचिए कम्मरासी अन्नभवे ते णं माया कया तप्पच्चएणं गोयमा एस विवागो से भयवं कयरा उ न अन्नभवे ते णं महानुभागेणं माया कया जीए णं एरिसो दारुणो विवागो गोयमा तस्स णं महानुभागस्स गच्छाहिवइणो जीवो अनूनाहिए लक्खे एमे भवग्गहणा सामन्न-नरिंदस्स णं इत्थित्ताए धूया अहेसि अन्नया परिणीयाणंतरं मओ भत्ता तओनरवइणा भणिया जहा भत्ते एते तुझंपंच सए सुगामाणं विहलियाणंच संबंधि-बंधवर्णजं जस्स इ8 भत्तं वा पानं वा अच्छायणं वा जाव णं धण-धन्न-सुवन्न-हिरन्नं वा कुणसु सयलसोक्खदायगं संपुन्नं जीवदयं ति जेणं भवंतरेसु पि न होसि सयलजण-सुहप्पियागारिया सव्वपरिभूया गंध-मल्ल-तंबोल-स-मालहणाइ-जहिच्छिय-भोगोपभोगवजिया हयासा दुजम-जाया निद्दडणामिया रंडा ताहे गोयमा सा तहत्ति पडिवञ्जिऊण पगलंतलोयणंसुजलणिद्धोयकवोलदेसा उसरसुंभसमन्नुघग्घरसराभणिउमोढत्ता-जहाणंन याणियोहंपभूयमालवित्ताणंनिग्गच्छावेह लहुं कढे रएह महइ चियं निद्देहेमि अत्ताणगंन किंचि मए जीवमाणीए पावाए मा हं कहिंचि कम्मपरिणइवसेणं महापावित्थी चवल-सहावत्ताए एयस्स तुज्झमसरिसनामस्स निम्मल-जस-कित्तीभरिय-भुवणोयस्स णं कुलस्स खंपणं काहं जेन मलिणी भवेज्जा सव्वमवि कुलं अम्हाणं ति तओ गोयमा चिंतिय तेनं नरवइणा जहाणं-- अहो धन्नो हंजस्स अपुत्तस्सा विय एरिसाधूया अहो विवेगं बालियाए अहो बुद्धी अहो पन्ना अहो वेरग्गं अहो कुल-कलंक भीरुयत्तणं हो खणे खणे वंदनीया एसा जीए एए महंते गुणा ता जावणं मज्झ गेहे परिवसे एसा ताव णं महामहंते मम सेए अहो दिट्ठाए संभरियाए सलावियाए चेव सुन्झीयए इमाए ता अपुत्तस्स णं मझं एसा चेव पुत्ततुल्ल ति चिंतिऊणं भणिया गोयमा ता तेनं नरवइणा जहा णं न एसो कुलक्कमो अम्हाणं वच्छे जं कट्ठारोहणं कीरइ ति ता तुमं सीलचारित्तं परिवालेमाणी दानं देसुजहिच्छाए कुणसुयपोसहोववासाइविसेसेणंतु जीवदयं एवं रज्जं तुझंति ताणं गोयमा जनगेणेवं भणिया ठिया सा समप्पिया य कंचुइणं अंतेइररकापालाणं एवंचवच्चंतेमं कालसमएणतओ कालगए से नरिंदे अन्नया संजुजिऊणं महामईहिणंमंतीहि Page #143 -------------------------------------------------------------------------- ________________ २६२ महानिशीथ - छेदसूत्रम् -८ (२) /-/ १४९८ कओ तीए बालाए रायाभिसेओ एवं चे गोयमा दियहे दियहे देइ अत्थाणं अह अन्नया तत्थ णं बहु वंद-चट्ट-भट्ट-तडिग-कप्पडिग चउर- वियक्खण-मंतिर-महंतगाइ- पुरिस-सय-संकुल- अत्थाणमंडव - मज्झम्मिं सीहासनावविट्ठाए कम्मपरिणइवसेणं सरागाहिलासाए चक्खुए निज्झाए तीए सव्वुत्तम-रूव-जोव्वण लावन्न- सिरी-संपओववेए भाविय-जीवाइ- पयत्ये एगे कुमारवरे भुणियं च तेनं गोयमा कुमारेणं जहा णं हा हा ममं पेच्छियं गया एसा वराई घोरंधयारमनंत दुक्खदायगं पायालं ता अहन्नो हं जस्स णं एरिसे पोग्गल-समुद्दए तणू राग-जंते किं मए जीविएणं दे सिग्घं करेमि अहं इमस्स णं पावसरीस्स संथारं अब्मुट्टेमि णं सुदुक्करं पच्छित्तं जाव णं काऊणं सयल - संग-परिच्चायं समनुट्ठेमि णं सयलपावनिद्दलणे अनगार-धम्मे सिढिली करेमि णं अनेगभवंतर- विइन्ने सुदविमोक्खे पाव-बंधण-संघाए धि द्धी द्धी अव्ववत्थ्यियस्स णं जीवलोगस्स जस्सणं एरिसे अणप्पवसे इंदिय-गामे अहो अदिट्ठपरलोग-पञ्चवाययालोगस्स अहो एक- जम्माभिणिविट्ठचित्तया अहो अविन्नाय कज्जाकज्जया अहो निम्मेरया अहो निरप्परिहासया अहो परिचत्तलज्जया हा हा हा न जुत्तमम्हाणं खणमवि विलंबिउं एत्थं एरिसे सुदिन्निवाराऽसज्ज -पावगमे देसे हा हा हा घट्टरिए अहन्ने णं कम्मट्ठरासी जं सुईरियं पईए रारायकुल- बालियाए इमेणं कुट्ठ-पाव सरीर-रूव- परिदंसणेणं नयनेसुं रागाहिलासे परिचेचाणं इमे विसए तओ हामि पवज्रं ति चितिऊणं भणियं गोयमा तेनं कुमारवरेणं जहा न खंतमरिसियं नीसल्लं तिविहं तिविहेणं तिगरण-सुद्धीए सव्वस्स अत्याण मंडव-राय- कुल-पुर- जनस्से ति भणिऊणं विनिग्गओ रायउलाओ पत्तो यनिययावासं तत्थ णं गहियं पच्छयणं दो खंडीकाऊणंच सियं फेणावलीतरंगमउयं सुकुमालवत्थं परिहिएणं अद्धफलगे गहिएणं दाहिणहत्येणं सुयण-जण-हियए इव सरलवेत्तलयखंडे तओ काऊणं तिहुयमेक्कगुरूणं अरहंताणं भगवंताणं जगप्पवराणं धम्मं तित्थयकराणं जहुत्तविहिणाभिसंधवणं भाववंदनं सेणं चलचवलगई पत्तेणं गोयमा दूरंदेसंतरं से कुमारेजाव णं हिरन्नक्करूडी नाम रायहानी तीए रायहानीए धम्मायकियाणं गुणविसिद्वाणं पउत्ति अन्नेसमाणे चितिउ पयत्ते से कुमारे जहा णं जाव णं न केइ गुणविसिट्टे धम्मायरिए मए समुवलद्धो ता विहइं चेव महिं वि चिट्ठियव्वं ता गयाणि कइवयाणि दियहाणि भयामि वं एस बहु-देस-विक्खाय- कित्ती - नरवरिंदे एवं च मंतिऊणं जाव णं दिट्ठो राया कयं च कायव्वं सम्माणियाओ य नरनाहेणं पडिच्छिया सेवा अन्नया लद्धावसरणे पुट्ठो सो कुमेरो गोयमा तेनं नरवइणा जहा णं भो भो महासत्तकस्स नामालंकिए एस तुझं हत्थम्मि विरायए मुद्दारयणे को वा ते सेविओ एवइयं कालं के वा अवमाणे पकए तुह सामिणि त्ति कुमारेण भणियं जहा णं जस्स नामालंकिएणं इमे मुद्दारयणे से णं मए सेविए एवइयं कालं सेणं मए सेविए एवइयं कालं तस्स नामालंकिएणं इमे भुद्दारयणे तओ नरवइणा भणियंजहा णं किं तस्स सद्दकरणं ति कुमारेण भणियं नाहमजिमिएणं तस्स चक्खुकुसीलाहम्मस्स णं सद्दकरणं समुच्चामि तओ रन्ना भणियं जहा णं भो भो महासत्ता केरिसो उण सो चक्खु-कुसीलो भन्ने किंवा अजिमिएहिं तस्स सद्दकरणं नो समुच्चारियए कुमारणं भणियं जह्म णं चक्खुकुसीलो तिसट्ठिए ठाणंतरेहिंतो जइ कहाइ इह तं दिट्ठ-पञ्चयं होही तो पुन वीसत्यो साहीहामि जं पुन तस्स अजिमिएहिं सद्द-करणं एतेनं न समुच्चारीए जहा णं जइ कहाइ अजिमिएहिं चैव तस्स चक्खुकुसीलाहमस्स नामग्गहणं कीरए ता णं नत्थि तम्मि दियहे संपत्ति पाणभोयणस्स त्ति ताहे गोयमा Page #144 -------------------------------------------------------------------------- ________________ अध्ययनं : ८, (चूलिका-२ ) २६३ परमविम्हिइएणं रन्ना कोउहल्लेणं लहुं हक्काराविया रसवई उवविट्ठो य भोयणमंडवे राया सह कुमारेणं असेस-परियणेणंच आनावियं अड्डारस-खंड-खज्जय वियप्पं नानाविहं आहारं एयावसरम्भि भणियं नरइणा जाणं भो भो महासत्त भणसु नीसको तुमं संपयं तस्स णं चक्खुकुसीलस्स णं सद्दकरणं कुमारेण भणियं जहा णं नरनाह भणिहामि णं भुत्तुत्तरकालेणं नरवइणा भणियं-जहाणं भो महासत्त दाहिण -कर-धरिएणं कवलेणं संपयं चैव भणभु जेणं खु जइ एयाए कोडीए संठियाणं केइ विग्घे हवेखा ताणमम्हे वि सुदिट्ठपच्चए संतेउर-पुरस्सरे तुज्झाणत्तीए अत्तहियं समनुचिट्ठामो तओ णं गोयमा भणियं तेनं कुमारेणं-जहा णं एवं अमुगं सद्दकरणं तस्स चक्खुकुसीलाहमस्स णं दुरंत-पंतलक्खण- अदट्ठव्व दुजाय- जम्मस्स ति ता गोयमा जाव णं चेव इयं समुल्लवे से णं कुमारवरे ताव णं अनोहिय- पवित्तिएण एव समुद्धुसियं तक्खणा परचक्केणं तं रायहानी णं सन्नद्ध-बद्धुद्धए-निसिए-करवाल - कुंत - विष्फुरंत चक्काइ-पहरणाडोववग्गपाणी हण हण हण राव भीसणा बहु- समर-संघट्टा दिन्न - पिट्टी जीयंतकरे अउव-बल- परक्कमे णं महाबले पर-बले जोहे एयावसरम्मि चलणेसु निविडऊणं दिट्ठ-पञ्चए मरण-भयाउलत्ताए अगणियकुलकाकमपुरिसयारं विप्पणासे दिसिमेक्कमासाइत्ताण स परिकरे पणट्टे से णं नरवरिदे एत्यंतरम्मि चिंतियं गोयमा तेनं कुमारेणं जहा णं न मेरिसं कुलक्कमेऽम्हाणं जं पट्ठिदाविज्जइ नो णं तु पहरियव्वं मए कस्सावि णं अहिंसा - लकखण-धम्मं वियाणमाणेणं कय-पाणाइवाय पञ्चक्खाणेणं च ता किं करेमि णं सागारे भत्त-पाणाईणं पञ्चकखाणे अहवा णं करेमि - जओ दिट्ठेणं ताव मए दिट्ठी - मेत्त कुसीलस्स नामग्गहणेणावि एमहंते संविहानगे ता संपयं कुसालस्सावि णं एत्थं परिक्त्रं करेमि त्ति चिंतिऊणं भणिउमाढत्ते णं गोयमा से कुमारे जहा णं जइ अहयं वायामेत्तेणावि कुसीलो ता णं मा नीहरेजाह अक्खय-तणुं खेमेमं एयाए-रायहानीए अहाणं मणो-इ-कायतिएणं सव्वपयारेहिं णं सील-कलिओ ता मा वहेज्जा ममोवरिं इमे सुनिसिए दारुणे जीयंतकरे पहरणे निहए नमो नमो अरहंताणं, ति भणिऊणं जाव णं पवर-तारण दुवारेणं चल-चवल-गई जाउमारद्धो जाव णं परिक्कमे थेदं भूमिभागं ताव णं हेल्लावियं कप्पडिग-वेसेणं गच्छइ एस नरवइ त्ति काऊणं सरहसं हण हण मर मर त्तिभणमानुक्खित्तकरवालादि-पहरणेहिं परबल - जोहेहिं जाव णं समुद्धाइए अच्चंत भीसणे जीयंतकरे परबल - जोहे ताव णं अविसन्नअनुहुयार-भीय- अत्थ अदीनमानसेनं गोयमा भणियं कुमारणं जहा णं भो भो दुट्ठपुरिसा ममोवरिं चेह एरिसेणं घोर- तामस भावेणं अन्निए पि सुहज्झवसाय- संचिय- पुत्र पढमारे एस अहं से तुम्ह पडिसत्तू अमुगो नरवती मा पुणोवि भणेज्जा सु जहा णं निलुको अम्हाणं भएणं ता पहरेज्जासु जइ अस्थि वीरियं ति जावेत्तियं भणे ताव णं तक्खणं चैव थंभिए ते सच्चे गोयमा पर-बल-जोहे सीलाहिट्ठियत्ताए तियसाणं पि अलंघणिज्जाए तस्स भारतीए जाए य निब्बल देहे तओ य णं धस त्ति मुच्छिऊणं निचेट्टे निवडिए धरणिवट्टे से कुमारे एयावसरम्मि उ गोयमा तेनं नरिंदाहमेणं गूढहियय-मायाविणा वुत्ते धीरे सव्वत्थावी समत्थे सव्वलोय-समंत-धीरे भीरू वियक्खणे मुक्खे सूरे कायरे चउरे चाणक्के बहुपवंचभरिए संधि-विग्गहिए निउत्ते छइल्ले पुरिसे जहा णं भो भो तुरियं रायहानीए वजिंद-नील-ससि- सूरकंतादीए पवर-मणि- रयण-रासीए हेमज्जुण-तवनीय जंबूनयसुवन्न-भारलक्खाणं किं बहुना विसुद्धबहुजच्च मोत्तियं विद्दुमखारि- लक्ख-पडिपुन्नस्स णं कोसरस Page #145 -------------------------------------------------------------------------- ________________ २६४ महानिशीथ - छेदसूत्रम् - ८ (२)/-/१४९८ चाउरंगस्स बलस्स विसेस ओणं तस्स सुगविय नाम- गहणस्स पुरिस-सीहस्स सीलसुद्धस्स कुमारवरसे ति पउत्तिं आणेह जेमाहं निव्वुओ भवेज्जा ताहे नरवइणो पणामं काणं गोयमा गए ते निउत्तपुतरिसे जाव णं तुरियं चल-चवल-जइण-कम-पवण वेगेहिं णं आरुलहिऊणं जच्च-तुरंगमेहिं निउंजगिरिकंदरुद्देस - परिक्काओ खणेण पत्ते रायहाणि दिट्ठो य तेहिं वामदाहिणभुया-पल्लवेहिं वयणं सिरोरुदहे विलुंपमाणो कुमारो तस्स य पुरओ सुवन्नाभरण-नेवच्छादस - दिसासु उज्जोयमाणी जय जय सद्दमंगल-मुहलारयहरण- वावडोभयकर-कमल-विरइयंजली देवया तं च दवणं विम्हिय भूयमणे लिप्प-कम्प निम्मविए एयावसरम्मि उ गोयमा सहरिस-रोमंच-कंचुपुलइयसरीराए नमो अरहंताणं ति समुच्चरिऊणं भणिरे गयणट्टियाए पवयण देवयाए से कुमारे तं जहा - जो दलइ मुट्ठि-पहरेहि मंदरं धरइ करयले वसुहं । सव्वोदहीण वि जलं आयरिसइ एक्क घोट्टेणं ।। पू. (१४९९) भू. (१५००) टाले सग्गाओ हरिं कुणइ सिवं तिहुयणस्स वि खणेणं । अक्खंडिय सीलाणं कुद्धो वि न सो पहुप्पेज्जा ।। मू. (१५०१ ) अहवा सो चिय जाओ गणिज्जए तिहुयणस्स वि स वंदो । पुरिसो वि महिलिया वा कुलुग्गओ जो न खंडए सीलं ॥ मू. (१५०२) परम पवित्तं सप्पुरिस सेवियं सयल-पाव-निम्महणं । सव्युत्तम - सुक्ख-निर्हि सत्तरसविहं जयइ सीलं ।। मू. (१५०३) ति भाणिऊणं गोयमा झत्ति मुक्का कुमारस्सोवरिं कुसुमवुट्टि पवयण देवयाए पुणो वि भणिउमाढत्ता देवया तं जहा मू. (१५०४) देवस्स देंती दोसे पवंचिया अत्तणो स-कम्मेहिं । - न गुणेसु ठर्वितऽ प्पं मुहाई मुद्धाए जोएंति ॥ मू. (१५०५) मज्झत्थभाववत्ती सम-दरिसी सव्व-लोय-वीसासो । निक्खवय परियत्तं दिव्वो न करेइ तं ढोए ।। मू. (१५०६ ) ता बुज्झिऊण सव्वुत्तमं जणा सील-गुण-महिड्डीयं । तामसभावं चिच्चा कुमार-पय-पंकयं नमह ॥ मू. (१५०७) त्ति भाणिऊणं अद्दंसणं गया देवया इति ते छइल्ल-पुरिसे लहुं च गंतूण साहियं तेहि नरवइणो तओ आगओ बहु-विकप्प - कल्लोल- मालाहि णं आउरिज्जमाणं-हियय-सागरो हरिसविसाय-वसेहिं भीऊडुपायातत्थ - चकिर - हियओ सणियं गुज्झ सुरंग-खडक्किया-दारेणं कंपंत सव्वगत्तो महया को ऊहल्लेणं कुमार- दंसणुक्कंठिओ य तमुद्देसं दिट्ठो य तेनं सो सुगहियनामधेजो महायसो महासत्तो महानुभावो कुमार महरिसी अपडिवाइ महोही पच्चएणं साहेमाणो संखाइयाइभवाणुहूयं दुक्ख सुहं सम्मत्ताइलंभं संसार-सहावं कम्मबंध -द्विती- विमोक्खमहिंसा-लक्खणमणनगारे वयरबंधे नरादीणं सुहनिसन्नो सोहम्माहिवई धरिओवरिपंडुरायवत्तो ताहे य तं अदिट्ठपुवं अरगं दणं पडिबुद्धो सपरिग्गहो पव्वइओ य गोयमा सो राया परचकाहिवई वि एत्थतरम्मि पहय- सुस्सर - गहिर-गंभीर- दुदिभि-निग्घोस- पुव्वेणं समुग्घुट्टं चउव्विहं देवनि-काएणं (तं जहा) - मू. (१५०८) कम्मट्ठे-गठि-मुसुमूरण जय जय परमेट्ठी महायस । Page #146 -------------------------------------------------------------------------- ________________ २६५ अध्ययनं : ८, (चूलिका-२) जय जय जयाहिचारित्तं-दसण-नाण-समन्नि । मू. (१५०९) सच्चिय जननी जगे एक्का वंदनीया खणे खणे। जीसे मंदरगिरि गुरुओ उयरे वुत्थो तुमं महा मुनि ॥ मू. (१५१०) ति भाणिऊणं विमुंचमाणे सुरभिकुसुम-बुट्ठि भत्ति-भरनिब्मरे विरइय-करकमलजलीउ ति निवडिए ससुरासुरे देव-संघे गोयमा कुमारस्सणं चलणारविंदे पणचियाओ य देव-सुंदरीओ पुणो पुणोऽभिसंथुणिय नमंसिय चिरं पञ्जुवासिऊणं स-हाणेसुं गए देवनिवहे मू. (१५११) से भयवं कहं पुन एरिसे सुलभबोही जाए महायसे सुहहिय-नामधेन्जे से णं कुमारंमहरिसी गोयमातेणं समणभावट्टिएणंअन्न-जम्मम्मि वायादंडे पउत्तेअहेसितनिमित्तेणं जावजीवं मूणव्वए गुरुवएसेणंसंघारिएअन्नंचतिन्निमहापाव-टाणेसंजयाणंतंजहा-आऊतेऊ. मेहुणे एते य सव्वोवाएहिं परिवजए ते णं तु एरिसे सुलभबोही जाए, अहन्नया णं गोयमा बहुसीसगण-परियरिए से णं कुमारमहरिसी पत्थइए समयसेलसिहरे देहच्चाय निमित्तेणं कालक्कमेणं तीए चेव वत्तीणएजस्थणंसे राय-कुल-बालियानरिंदेचक्खु-कुसीले जाणावियंचरायउले आगओ य वंदनवत्तियाए सो इत्थी-नरिंदो उजाणवरम्मि कुमार-महरिसिणो पणामपुव्वं च उवविठ्ठो स पुरस्सरोजहोइएभूमिभागे मुणिणावपबंधेणंकया देसणातंच साऊणंधम्म-कहावसाणे उवढिओ स परिवग्गो नीसंगत्ताए पव्वइओ गोयमा सो इत्थनरिंदो एवं च अचंत-घोर-वीरुग्ग-कट्ठ दुक्कारतव-संजमानुट्ठाण-किरियाभिरयाणं सव्वेसिपिअपडिकम्म-सरीराणंअप्पडिबद्धविहारत्ताए अनंतणिप्पिहाणं संसारिएसुंचक्कहरसुरिंदाइ-इड्डि-समुदय-सरीर-सोक्खेसुंगोयमावच्छइकोई कालोजावणंपत्ते सम्मेय-सेल-सिहरमासं तओ भणिया गोयमा तेनं महरिसिणा रायकुल-बालियानरिंदसमणी-जहाणंदुक्करं-कारिगे सिग्धं अनुद्य-मानसा सव्व-भाव-भावंतरेहिं णं सुविसुद्धं पयच्छहि णं नीसल्लालोयणं आढवेयव्वा य संपर्य सव्वेहिं अम्हेहिं देहबाय-करणेक्क-बद्ध-लक्खेहिं नीसल्लालोइय-निंदिय-गरहिय-जहुत्तसुद्धासय-जहो-वइट्ठ-कय-पच्छित्तुद्धिय-सल्लेहिचणंकुसलदिट्ठा संलेहणत्तितओणंजहुत्तविहीए सव्वमालोइयं तीए रायकुल-बालिया नरिंदसमणीए जाव संभारिया तेनं महामुनिना जहा णं जं । अहंतया रायत्थाणंउवविट्ठाएतए गारत्थ-भावम्मिसरागाहिलासाए संविकिओअहेसितंआलोएह दुक्कर-कारिए जेणं तुम्हं सव्वुत्तमविसोही हवइ तओ णं तीए मनसा परितपिऊणं अइचवलासयनियडी-निकेय-पावित्थीसभावत्ताए मा णं चक्खुकुसील त्ति अमुगस्स धूया समणीनमंतो परिवसमाणी भन्नाहिमि त्ति चिंतिऊणं गोयमा भणियं तीए अभागधिज्जाए जहा णं भगवं न मे तुमं एरिसेणं अट्टेणं सरागाए दट्टीए निज्झाइओ जओ णं अहयं ते अहिलसेजा किंतु जारिसेणं तुब्भे सव्वुत्तम-पूव-तारुन्न-जोव्वण-लावन्न-कंति-सोहग्ग-कला-कलाव-विनाण-नाणाइसयाइगुणोह-विच्छ-डु-मंडिएहोत्थ विसएसुं निरहिलासे सुधिरे ता किमेयं तह ति किं वा नो णं तह त्ति त्ति गुणोह-विच्छ-डु-मंडिएहोत्था विसएसुं निरहिलासे सुथिरे ता किमेयं तह ति किं वा नो णं तह त्तित्ति तुझं माण-परितोलणत्थं सरागाहिलासंचखं पउत्ता नोणंचाभिलासिउ कामाए अहवा इणमेत्थ चेयालोइयं भवइ किमित्थ दोसं ति मज्झमवि गुणावहयं भवेजा किं तित्थं गंतूणं माया Page #147 -------------------------------------------------------------------------- ________________ २६६ महानिशीथ-छेदसूत्रम् -८(२)/-/१५११ कवडेणं सुवन्नसयं केइ पयच्छे ताहे य अचंत-गरुय-संवेगमावन्नेणंधी द्धी द्धी संसार-चलित्थीसभावस्सणंतिचिंतिऊणं भणियं मुनिवरेणंजहाणंधि द्धिद्धिरत्युपावित्थी-चलस्समावस्सजेणं तु पेच्छ पेच्छ एद्दहमेत्ताणुकालसमएणं केरिसा नियडी पुतं ति अहो खलित्थीणं चल-चवलचडुल-चंचलासंठि पगट्ठमाणसाणंखणमेगवमविदुञ्जम्म-जायणं अहो सयलाकज्ज-मंडे हलियाणं अहो सयलायस-अकित्ती-वुड्डिकारणं__ अहो पावख्माभिट्ठज्झवसायाणं अहो अभीयाणं पर-लोग-गमणंधयार-घोर-दारुण-दुक्खकंडू-कडाह-सामलि-कुंभी-पागाइ-दुरहिया-साणं एवं च बहुमनसा परितप्पिऊणं अनुयत्तणा विरहियधम्मेक-रसियसुपसंत-वयणेहिं णं पसंत-महुरक्खरेहिं णं धम्म-देसना पुवगेणं भणिया कुमारेणंरायकुल-वालिया-नरिंद-समणी गोयमा तेनं मुनिवरेणंजहाणं-दुक्करकारिगेमा एरिसेणं माया-पवंचेणंअञ्चंत-धोर-वीरुग्ग-कट्ठ-सुदुक्कर-तव-संजम-सज्झाय-झाणाईहिंसमजिए निरनुबंधिपुन-पमारे निप्फले कुण्सु न किंचि एरिसेणं माया-दंभेणं अनंत-संसारदायगेणं पओयणं नीसंकमालोएत्ताण नीसल्ल-मत्ताणंकुरु अहवाअंधयार-नट्टिगानट्टमिव-धमिय-सुवन्नमिव एक्काए फुक्याए जहा तहा निरस्थयं होही तुझेयं वालुप्पडण-भिक्खा-भूमी-सेज्जा बावीस परीसहोवसग्गाहियासणाइए काय-किलेस ति तओ भणियंतीए भग्गलक्खणाए जहा भयंवं किं तुम्हेहिं सद्धि छम्मेणं उल्लविजइ विसेसणं आलोयणं दाउमाणेहिं नीसंकं पत्तिया नो णं मए तुम तकालं अभिलसिउकामाए सरागाहिलासाए चक्खूए निज्झाइ उत्ति किंतु तुज्झ परिमाण-तोलणत्यं निज्झाइओ त्ति भणमाणी चेव निहणं गया कम्म-परिणइवसेणं समजित्ताणं बद्ध-पुड-निकाइयं उक्कोस-ठिई इत्थीवेयं कम्मं गोयमा सा राय-कुल-वालिया नरिंद-समणि त्ति तओय स-सीस-गणे गोयमा से णं महच्छेरगभूए सयंबुद्ध-कुमार-महरिसीए विहीए संलिहिऊणं अत्तानगं मासं पावोवगमणेणं सम्मेयसेलहिरम्मि अंतगओ केवलित्ताए सीसगण-समन्निए परिनिव्वुडे त्ति मू. (१५१२) सा उन रायकुल वालिया नरिंद समणी गोयमा तेन मायासल्ल भाव दोसेणं उववन्ना विज्जुकुमारीणं वाहणत्ताए नउलीरूवेणं किंकरीदेवेसुंततो चुया समाणी पुणो पुणो उववजंती वावजंति अहिंडियामानसुतिरिच्छेसुंसयल-दोहग्ग-दुक्ख-दारिद्द-परिगया सव्वलोयापरिभूयासकम्मफलमनुभवमाणी गोयमा जावणंकह कह विकम्माणं खओवसमेणं बहु-भवंतरेसुं तंआयरिय-पयं पाविऊण निरयार-सामन्न-परिपालेणं सव्वत्थामेसुंच सव्वपमायालंबण-विष्पमुक्केणंतुउज्जमिऊणं निद्दड्ड्वावसेसी-कय-भवंकुरेतहाविगोयमाजासासरागा-चक्खुणालोइया तया तक्झम्मदोसेणं माहणित्थित्ताए परिनिव्वुडेणं से रायकुल-वालियानरिंद-समणी जीवे । मू. (१५१३) से भयवंजेणं केई सामन्नममुडेजा सेणं एक्काइ जावणं सत्त-अट्ठ-भवंतरेसु नियमेणं सिज्झेजा ता किमेयं अणूणाहियं लक्ख-भवंतर-परियडणं ति गोयमा जे केई निरइयारे सामन्ने निव्वाहेजा से णं नियमेणं एक्काइ जावणं अट्ठभवतरेसुं सिझे जे उणं सुहमे बायारे केई मायासल्ले वा आउकाय-परिभोगे वा तेउकायरिभोगेवा मेहुण-कज्जे वाअन्नयरे वा केईआणाभंगे काऊणं सामन्नमइयरेज्जा सेणंलक्खेण भवग्गहणेणंसिझेतंमहइलाभेजओणंसामन्नमइयरित्ता बोहिं पिलभेजा दुक्खेणं एसा सा गोयमा तेनं माहणी जीवेणं माया कया जीए य एद्दहमेत्ताए वि Page #148 -------------------------------------------------------------------------- ________________ अध्ययन : ८, (चूलिका-२) २६७ एरिसे पावेदारुणे-विवागि त्ति। मू. (१५१४) से भयवं किं तीए मयहरीए तेहिं से तंदुलमल्लगे पयच्छिए किं वा णं सा विय मयहरी तत्थेवतेसिं समं असेस-कम्मक्खयंकाऊणंपरिनिब्बुडा हवेजाति गोयमा तीएमयहरिए तस्स गं तंदुल-मल्लगस्सद्वाए तीएमाहणीए धूयत्ति काऊणं गच्छमाणी अवंतराले चेव अवहरिया सा सुञ्जसिरी जहाणं मझंगोरसं परिभोत्तूणं कहिं गच्छसि संपयं तिआह वच्चामो गोउलं अन्नं च-जइतुमं मझविणीया हवेजाता अहयं तुझंजहिच्छाएते कालियंबहु-गुल-घएणं अनुदियह पायसं पयच्छिहामिजावणं एयं भणिया तावणं गया सासुञ्जसिरितीए मयहरीए सद्धिति तेहिं पिपरलोगाणुट्ठाणेक्कसुहज्झवसायाखित्तमाणसेहिं न संभरियाता गोविंद-माहणाईहिं एवं तुजहा भणियं मयहरीए तहा चेव तस्स घय-गुल-पायसं पयच्छे अहन्नया कालक्कमेणं गोयमा वोच्छिन्ने णंदुवालस-संवच्छरिएमहारोरवेदारुणेदुभिक्खरेजाएणं रिद्धिस्थिमिय-समिद्धे सव्वेविजनवए अहन्नयापनुवीसंअनग्धेयाणंपवर-ससि-सूरकंताईणंमणि-रयणाणंघेत्तूण सदेस-गमणनिमित्तेणं दीहद्धाण-परिखिन्न अंगयट्ठी-पह-पडिवन्नेणंतत्येवगोउले भवियब्ब-यानियोगेणंआगएअनुचरीयनामधेजे पावमती सुञ्जसिवे दिट्ठा य तेनं सा कन्नगा जाव णं परितुलिय-सलय-तिहुयण-नरनारी-रूव-कंति-लावन्नातं सुञ्जसिरिं पासिय चवलत्ताए इंदियाणं रम्मयाए किंपागफलोवमाणं अनंत-दुक्ख-दायगाणंविसयाणंविणिज्जियासेसतिहुयणस्सणंगोयर-गएणंमयर-केउणोभणियाणं गोयमा सा सुञ्जसिरी तेणं महापावकम्मेणं सुञ्जसिवेणं जहाणं हे हे कन्नगे___ जइणं इमे तुज संतिएजननी-जनगे समनुमन्नंति ताणंतु अहयं ते परिणेमि अन्नं च करेमि सव्वं पि ते बंधुवग्गमदरिदं ति तुज्झमवि घडावेमि पलसयमणूणगं सुवन्नस्स ता गच्छ अरेणेव साहेसु माया-पित्तागं तओ य गोयमा जावणं पहठ्ठ-तुट्टा सा सुनसिरी तीए मयहरी एवं वइयरं पकहेइ ताव णं तक्खणमागंकूणं भणिओ सो मयहरीए-जहा-भो भो पयंसेहि णं जं ते मज्झ धूयाए सुवन्न-पलसए सुंकिए ताहे गोयमा पयंसिए तेनं पवरमणी तओ भणियं मयहरीए जहातं सुवन्नसयं दाएहि किमेएहिं डिंभ-रमणगेहिं पंचिट्ठगेहिं ताहे मणियं सुज्जसिवेणं जहा णं-एहिं वन्नामो नगरं दंसेमि णं अहं तुज्झमिमाणं पंचिठाणं माहपं तओ पभाए गंतूणं नगरं पयंसियं ससि-सूर-कंत-पवर-मणि-जुवलगंतेनं नरवइणोनरवइणा वि सद्दाविऊणंभणिएपारिक्खी जहाइमाणं परममणीणं करेह मुलं तोल्लंतेहिंतुन सक्किरंतेसिं मुलं काऊणंताहे भणियं नरवइणा जहा णं भो भो माणिक्कखंडिया नत्थि केइ एत्य जेणं एएसिं मुलं करेजा तो गिण्हसुणं दसकोडिओ दविणजायस्ससञ्जसिवेणंभणिय-जंमहाराओपसायंकरेतिनवरंइणमोआसन्न-पव्वय-सन्निहिए अम्हाणं गोउले तत्थ एगं च जोयणं जाव गोमीणं गोयर-भूमी तं अकरभरं विमुंचसु त्ति तसो नरवइणा भणियं जहा एवं भवउ त्ति एवं च गोयम सव्वं अदरिद्दमकरभरे गोउले काऊं तेनं अनुचरिय-नामधिज्जेणं परिणीया सा निययधूया सुञ्जसिरि-सुञ्जसिवेणं जाया परोप्परं तेसिं पीई जावणं नेहानुराग-रंजिय-मानसे गति कालं किंचि तावणं दणं गिहागए साहूणो पडिनियते हा-हा-कंदं करेमाणी पुट्ठा सुज्जसिवेणं सुजसिरी जहा-पिए एवं अदिट्ठपुव्वं भिक्खायर-जुयलयं दणं किमेयावत्थं गयासि तओ तीए भणियं ननु मज्झं सामिणी एएसिं महया भक्खन्न-पानेनं पत्त-भरणं किरियं तओ पह-तुट्ठ-मानसा उत्तमंगेणं चलणग्गे पणमयंती ता मए अजं एएसिं Page #149 -------------------------------------------------------------------------- ________________ २६८ महानिशीथ - छेदसूत्रम् - ८(२)/-/१५१४ परिदंसणेणं सा संभारियत्ति ताहे पुणो वि पुट्ठा सा पावा तेनं जहा णं पिए उ तुज्झं सामिणी अहेसि तओ गोयमाणं दढं ऊसुसरुसुंभंतीए समन्नुगग्घरविसंठुल्लंसुगगिराए साहियं सव्वं पिनिययवुत्तत्तं तरसेति ताहे विन्नायं तेनं महापावकम्मेणं जहा णं निच्छ्रयं एसा सा मंमगया सुज्जसिरी न अन्नाए महिलाए एरिसा रूव-कंती - दित्ती लावन्नसोहग्ग-समुदयसिरी भवेज त्ति चिंतिऊण भणिउमादत्तो तं जहा मू. (१५१५) — एरिस कम्मरयाणं जं न पडे खडहडितयं वज्रं । तं नून इमं चिंतेइ सो वि जहित्यविउ मे कत्थ सुज्झिस्सं । मू. (१५१६ ) ति भाणिऊणं चिंतउं पवत्तो सो महापावयारी जहा णं किं छिंदामि अहयं सहत्येहिं तिलं तिलं सगत्तं किं वा णं तुंगगिरियडाओ पक्खिविउं दढं संचुन्नेमि इनमो अनंतोपाव-संघाय समुदयं दुटुं किं वा णं गंतूर्ण लोहयार-सालाए सुतत्त-लोह- खंडमिव-घण-खंडाहिं चुन्नावेमि सुइरमत्ताणगं किं वा णं फालावेऊणं मज्झोमज्झीए तिक्ख करवत्तेहिं अत्तानगं पुणो संभरावे अंतो सुकहियतउय- तंब - कंसलोए-लोणूससज्जियक्खरस्स किंवा णं सहत्येणं छिंदामि उत्तमंगं किं वाणं पविसामि मयहरं किं वा णं उभयरुक्खेसु अहोमुहं विणिबंधाविऊणणमत्ताणगं हेडा पञ्जलावेमि जलणं किं बहुना निद्दहेमि कट्ठेहिं अत्ताणयं ति चिंतिऊणं जाव णं मासणभूमीए गोमा विरइया महती चिई ताहे सयल-जण सन्निज्झं सुईरं निंदिऊण अत्ताणगं साहियं च सव्वलोगस्स जहा णं मए एरिसं एरिसं कम्मं समायरियं ति भाणिऊण आरूढो चीयाए जाव णं भवियव्वयाए निओगेणं तारिस- दव्व-चुत्र जोगाणुसंसट्टे ते सव्वे वि दारु त्ति काऊणं फूइजमाणे वि अनेग-पयारेहिं तहा विणं पयलिए सिही तओ य णं धिद्धिकारेणोवहओ सयल-गोववयणेहिं जहा भो भो पेच्छा पेच्छ हुयासणं पि न पजले पावकम्मं-कारिस्सं ति भाणिऊणं निद्धाडिए ते बेवि गोउलाओ व्यावसरम्मि उ सन्नासन्न - सन्निवेसाओ आगए णं भत्त- पानं गहाय तेनेव मग्गेणं उज्जाणाभिमुहे मुणीण संघाडगे तं च दवणं अनुमग्गेणं गए ते बेवि पाविठ्ठे पत्ते य उज्जाणं जाव णं पेच्छति सयल-गुणोह धारि चउन्नाण-समन्नियं बहु-सीसगण-परिकिन्नं देविंदं नरिंदं वंदिज्रमाणंपायरविंदं सुगहिय-नामधेज्जं जगानंदं नाम अनगारं तं च दवणं चिंतियं तेहिं जहा नंदे मग्गामि विसोहि पयं एस महायसे त्ति चिंतिऊणं तओ पणाम- पुव्वगेणं उवविट्ठे ते जहोइए भूमिभागे पुरओ गणहर भणिओ य सुज्जसिवो तेनं गणहारिणा जहा णं भो भोदेवाणप्पिया नीसल्लमालोएत्ताणं लघु करे सिग्धं असेस पाविट्ठ-कम्म-निट्ठवणं पायच्छित्तं एसा उन आवन्नसत्ताए पाणयाए पायच्छित्तं नत्थि जाव णं नो पसूया ताहे गोयमा सुमहच्चंत - परम- महासंवेगगए से णं सुजसिवे आजम्माओ नीसल्लालोयणं पयच्छिऊण जहवइट्टं घोरं सुदुक्करं महंतं पायच्छित्तं अनुचरित्ताणं ओ अचंत-विसुद्ध - परिणामो सामन्नमब्भुट्ठिऊणं छव्वीसं संवच्छरे तेरस य राईदिए अच्चंत - घोर-वीरुग्ण-कट्ठ- दुक्कर-तव-संजमं समनुचरिऊणं जाव णं एग-दु-ति-चउ-पंच-छम्मासिएहिं खमणेहिं खवेऊणं निप्पडिकम्म- सरीरत्ताए अप्पमाययाए सव्वत्थामेसु अनवरय-महन्निसाणुसमयं सययं सज्झाय-झाणाईसु णं निद्दहिऊणं सेस-कम्ममलं अउव्व- करणेण खवग-सेढीए अंतगडकेवली जाए सिद्धेय - Page #150 -------------------------------------------------------------------------- ________________ अध्ययनं : ८, (चूलिका-२) २६९ मू.(१५१७) से भयवंतंतारिसंमहापावकम्मं समायरिऊणंतहा वी कहं एरिसेणं से सुञ्जसिवे लहुं थेवेणं कालेणं परिनिव्वुडे त्ति गोयमा ते णं जारिसं भावट्ठिएणं आलोयणं विइन जारिस संवेग-गएणं तं तारिसं घोरदुक्करं महंतं पायच्छित्तं समनुट्ठियंजारिसं सुविसुद्ध-सुहझवसाएणतं तारिसंअचंतक-घोर-वीरुग्ग-कट्ठ-सुदुक्कर-तव-संजम-किरियाए वट्टमाणेणंअखंडियए-विराहिए मूलुत्तरगुणे परिपालयंतेनं निरइयारं सामन्नं निव्वाहियंजारिसेणंरोद्दट्टज्झाण-विष्पमुक्केणं निट्ठियराग-दोस-मोह-मिच्छत्त-मय-भय-गारवेणंमज्झत्य-मावेणंअदीनमानसेणं दुवालस वासे सलेहण काऊणंपाओवगमनमनसणं पडिवन्नं तारिसेणं एगंतसुहझवसाएणंणं केवलं से एगेसिझेज्जा जइणं कयाइ परकय-कम्म-संकमं भवेजा ताणं सव्वेसि पि भव्व-सत्ताणं असेस-कम्म-क्खयकाऊण सिज्झेजा नवरं परकयकम्मं न कयादी कस्सई संकमज्जा जं जेन समज्जियं तं तेनं समनुभयियव्वयं तिगोयमाजयाणं निरुद्ध जोगे हवेजा तयाणं असेसंपि कम्मट्ठरासि अनुकालविभागेणेव निट्ठवेज्जासुसंवुडा सेसासवदारे, जोगनिरोहेणंतु कम्मक्खए दिठून उण काल-संखाए जओ णंमू. (१५१८) काले णं तु खवे कम्मं काले णंतु पबंधए। एगं बंधे खवे एगं गोयमा कालमनंतगं ॥ मू. (१५१९) - निरुद्धेहिं तु जोगेहिं वेए कम्मं न बंधए। पोराणं तु पहीएज्जा नवगस्साभावमेव तु ।। मू. (१५२०) एवं कम्मक्खयं विंदा नो एत्थं कालमुद्दिसे । अनाइकाले जीवे य तहा वि कम्मन निदिए । मू. (१५२१) खाओवसमेमं कम्माणं जया वीरियं समुच्छले । कालं खेतं भवं भावं दव्वं संपप्प जीवे तया॥ मू. (१५२२) अप्पमादी खवे कम्मं जे जीवे तं कोडि चडे । जो पमादि पुणो नं तं कालं कम्मं निबंधिया ।। मू. (१५२३) निवसेजा चउगईए उसव्वत्थामचंत-दुखिए। तम्हा कालं खेत्तं भवं भावं संपप्प गोया ।। मइमं अइरा कम्मक्खयं करे। मू, (१५२४) से भयवं सा सुञ्जसिरी कहिं समुववन्ना गोयमा छट्ठीए नरय-पुढवीए से भयवं केणं अद्वेणं गोयमा तीए पडिपुन्नाणं साइरेगाणं नवहं मासाणं गयाणं इणमो विचितियं जहा-णं पचुसे गब्भं पडावेमि, ति एवमज्झवसमाणीचेव बालयं पसूया पसूयमेत्ता यतक्खणं निहयंगया एतेनं अटेणं गोयमा सा सुज्झसिरी छट्टियं गयं त्ति से भयवं जं तं बालग पसविऊणं मया सा सुज्जसिरी तंजीवियं वाणं वत्ति गोयमाजीवियं से भयवंकहंगोयमा पसूयमेत्तं तं बालगंतारिसेहि जरा-जरा-जलुस-जंबाल-पूइ-रुहिर-खार-दुगंधासुईहिं विलत्तमणाहं विलवमाणं दणं कुलालचक्कस्सोवरि काऊणं साणेणं समुद्दिसिउमारद्धं ताव गं दिटुं कुललेणं ताहे धाइओ सघरणिओ कुलालो अविणासिय बाल-तणूपणहो साणो तओ कारुन्न-हियएणं अपुत्तस्स णं पुत्तो एस मज्झ Page #151 -------------------------------------------------------------------------- ________________ २७० महानिशीथ-छेदसूत्रम् -८(२)/-1१५२४ होहिइति वियप्पिऊणं कुलालेणं समपिओ से बालगो गोयमास दईयाए तीए यसमाव-नेहेणं परिवालिऊणं मानुसी कए से बालगे कयं च पामं कुलालेणं लोगानुवित्तीए सजणगाहिहाणेणं जहाणंसुसढो अन्नयाकालकमेणंगोयमा सुसाहु-संजोग-देसणापुब्वेणं पडिबुद्धेणंसुसढे पव्वइए यजावणं परम-सद्धा-संवेग-वेरग्ग-गए-अचंत-वीरूग्ग-कट्ठसुदुक्करं महाकायकेसं करेइ संजमं जयणं नयाणइअजयणादोसेणंतुसम्वत्य असंजम-पएसुणंअवरज्झेतओतस्स गुरुहिं भणियं जहा भोभोमहासत्ततएअन्नाण-दोसओ संजम-जयणं अयाणमाणेणं महंते काय-केसेसमाढत्ते नवरंजइ निघालोयणंदाऊणंपायच्छित्तंन काहिसीता सव्वमेयं निष्फलं होही ताजावणं गुरुर्हि चोइए ताव णं से अणवरयालोयणं पयच्छे से विणं गुरू तस्स तहा पायच्छित्ते पयाइ जहाणं संजम-जयणं ननूं एगंतेनेव अहनिसाणुसमयं रोद्दट्ट-ज्झाणाइविप्पमुक्के सुहज्झवसाय-निरंतरे पविहरेज अहन्नया णं गोयमा से पावमती जे केइछट्ट-ट्ठम-दसम-दुवालसद्धमास-मास-जावणं छम्मास-खवणाइए अन्नयरे वा सुमहं काय-केसाणुगए पछित्ते से णं तह त्ति समनुढे जे य उणं एगंत-संजम-किरियाणंजगणाणुगए मणोवइ-काय-जोगेसयलासव-निरोहे सज्झाय-ज्झाणावस्सगाईए असेस-पाव कम्म-रासि-निद्दहणे पायच्छित्ते सेणं पमाए अवपन्ने अवहेले असद्दहे सिढिले जावन किल किमित्यदुक्करंतिकाऊणं नतहासमनुढे अन्नयाणं गोयमाअहाउयं परिवालिऊणं से सुसढे मरिऊणं सोहम्मे कप्पेइंदसामाणिए महिटी देवेसमुप्पनेतओविचविऊणंइहईवासुदेवो होऊणं सत्तम-पुढवीए समुप्पन्ने तओउवव्वट्टे समाणे महा काए हत्थी होऊणं मेहुणा-सत्त-मानसे मारिऊणं अनंत-वणस्सतीए गयत्ति एसणं गोयमा से सुसढे जेणं । मू. (१५२५) आलोइय-निंदियगरहिएणं कय-पायच्छित्ते वि भवित्ताणं। जयणं अयाणमाणे भमिही सुइरंतुसंसारे । म. (१५२६) से भयवंकयराओ यतेनंजयणा न विनायाजओणंतं तारिसंसुदुक्कारंकायकेस काऊणं पितहा विणं भमिहिइ सुइरंतु संसारे गोयमा जयणा नाम अट्ठारसण्हं सीलंगसहस्साणं संपुन्नाणं अखंडिय-विराहियाणं जावजीव-महन्निसाणुसमयं धारणं कसिणं संजमकिरियं अनुमन्नति तं च तेन न विन्नायंतितेणंतु से अहन्ने भमिहिइ सुइरंतुसंसारे से भयवं केणं अटेणंतंचतेनंन विन्नायंतिता सिद्धीएमनुवयंतेनवरंतुतेनंबाहिर-पानगेपरिभुत्तेबाहिरपाणग परिभोइस्सणं गोयमा बहूइ विकायकेसे निरत्थगे हवेजा जओणंगोयमा आऊ-तेऊ-मेहुणे एए तओ विमहापावट्ठाणे अबोहिदायगे एगंतेनं विवजियध्वे एगंतेनं न समायरियव्वे सुसंजएहिं ति एतेनं अटेणं तं च तेनं न विन्नाय ति से भयवं केणं अडेणं आऊ-तेऊ-मेहुणे त्ति अबोहिदायगे समक्खाए गोयमाणं सव्वमवि छक्काय-समारंभे महापावट्ठाणे किंतु आऊ-तेउकाय-समारंभेणं अनंत-सत्तोवधाए मेहुणासेवणेणंतुसंखेज्जासंखेज्ज-सतोवघाए धन-राग-दोस-मोहाणुगए एगंतअप्प-सस्थज्झवसायत्तमेव जम्हा णं एवं तम्हाओ गोयमा एतेसिं समारंभासेवणपरिभोगादिसु वट्टमाणे पाणी पढममहव्वयमेव न धारेज्जा तयभावे अवसेसमहब्बय-संजमट्ठाणस्स अभावमेव जम्हाएवं तम्हासब्बी विराहिअसामन्ने जओएवंतओणंपवत्तियसंमग्गपणासित्तेणेव गोयमा तं किं किंपि कम्मं निबंधेजा जेणं तु नरय-तिरिय-कुमानुसेसु अनंत-खुत्तो पुणो पुणो धम्मो ति Page #152 -------------------------------------------------------------------------- ________________ अध्ययन : ८, (चूलिका-२) २७१ अक्खाईसिमिणे विणं अलभमाणे परिभमेशा एएणंअटेणं आऊ-तेऊ-मेहुणो अबोहिय-दायगे गोयमा समक्खाए त्ति, से भयवं किं छठ्ठ-दुम-दसमं-दुवालसट्ठय-मास-मासे जाव णं छम्मासखवणाईणं अच्चंत-घोर-वीरुग्ग-कट्ठ-सुदुक्करे-संजम-जयणावियले सुमहंते वि उ काय-केसे कए निरत्थगे हवेजा गोयमाणं निरत्यगे हवेज्जा से भयवं केणं अटेणं गोयमा जओणं खरुट्ट-महिसगोणादओविसंजमजयणावियले अकाम निजराए सोहम्म-कप्पाइसुवयंतितओवि भोग-खएणंचुए समाणे तिरियादिसुसंसारमनुसरेजा तहा यदुग्गं-धामेन्झचिलीण-खारपित्तोज्झ-सिंभपडहत्थेवसा-जलसु-पूइ-दुद्दिणि-चिलिविले-रुहिर-चिक्खल्लअ दुईसणिज्ज-बीमच्छ-तिमिसंधयारए गंतुब्बियणिज-गम-पवेस-जम्म-जार-मरणाई-अणेग-सारीर-मणोसमुत्थ-सुघोर-दारुण-दुक्खाणमेव भायणं भवंति न उण संजम-जयणाए विणा जम्म-जरा-मरणाइएहिं घोर-पयंड-महारुद्ददारुण-दुक्खाणं निट्ठवणमेगंतियमचंतियं भवेजा एतेणं अटेणं संजम-जयणावियले सुमहंतेवि काय-केसे पकए गोयमा निरत्यगे भवेजा से भयवं किंसंजम-जयणंसमुप्पेहमाणेसमनुपालेमाणेसमनुढेमाणेअइरेणंजम्म-मरणादीणं विमुच्चेजा गोयमाअत्थेगेजेणं नो अइरेणं विमुच्चेजा से भयवंकेणंअटेणं एवं वुच्चइ जहाणं अत्ोंगेजेणंनो अइरेणं विमुच्चेज्जा आथेगे जे णं अइरेणेव विमुच्चेजा गोयमा अत्थेगे जे णं किंचिउ ईसि मणगं अत्ताणगं अनोवलक्खेमाणे सराग-ससल्ले-संजम-जयणंसमनुढे जेणं एवंविहे सेणंचिरेणंजम्मजरा-मरणाइं अनेग-संसारिय-दुक्खाणं विमुच्चेज्जा अत्थेगेजेणं निम्मूलुद्धिय-सव्वसल्ले निरारंभपरिग्गहे निम्ममे निरहंकारेववगयराग-दोस-मोह-मिच्छत्त-कसाय-मलकलंकेसब्व-भावभावंतरेहिं णंसुविसुद्धासए-अदीन-माणसे एगंतेनं निजरापेहीपरम-सद्धा-संवेग-वेरग्गगए विमुक्कासेसमयभय-गारव-विचित्ताणेग-पमायलवणे जाव णं निज्जिय-घोर-परीसहोवसग्गे ववगयरोद्दट्टज्झाणे असेस-कम्म-खयट्ठाए जहुत्त-संजम-जयणं समनुपेहिंज्जा पालेज्जा अनुपालेजा समनुपालेजा जाव णं समनुढेजा जे य णं एवंविहे से णं अरेणं जम्म-जरामरणाइ अनेगसंसारिय-सुदविमोक्खदुक्खजालस्सणं विमुचेना एतेनं अटेणं एवंबुच्चइ-जहाणंगोयमाअत्थेगेजेणंनोअरणं विमुच्चेजा अत्थेगे जे य णं अइरेणेव विमुच्चेजा से भयवंजम्म-जरा-मरणाइ-अनेग-संसारिय-दुक्ख-जालविमुक्के समाणेजंतू कहिं परिवसेजा गोयमा जत्थणंनजरान मधून वाहिओनो अयसब्बक्खाणं संतावुब्वेग-कलि-कलह-दारिद्द-दंद-परिकेसं न इट्ट-विओगो किंबहुना एगंतेनं अक्खय-धुवसासय-निरुवम-अनंत-सोक्खं मोखं परिवसेज त्ति बेमि। अहमं अज्झयम्/विइया चूलिया समत्तं. मू. (१५२७) ॐ नमो चउवीसाए तित्थंकराणं, ॐ नमो तित्यस्स, ॐ नमो सुयदेवयाए भगवईए, ॐ नमोसुयकेवलीणं ॐ नमो सव्वसाहूणं ॐ नमो (सव्वसिद्धाणं) ॐ नमो भगवओ अरहओ सिज्झउ मे भगवई महइ महाविजा व्इइएम अअव्इइरए, ज यदइइएस् एण व्इइए वद्ध म्अअण्अव्इइरएजय् अइत्ए अप्अअअज् इएस्व् अ अ हअअ (वीरे महावीरे जयवीरे सेणवीरे वद्धमाणवीरे जयइ ते अपराजिए स्वाहा) Page #153 -------------------------------------------------------------------------- ________________ २७२ महानिशीथ-छेदसूत्रम् -८(२)/-1१५२७ उपचारो चउत्थभत्तेणं सहिज्जइ एसा विजा सव्वगओ ण् इत्य् अअरगप्अ अरगअओ होइ उवढू अ अ व नण अ अ गणस्स वा अण् उ ण ण् आ ए एसा सत्तवारा परिजवेयव्वा (नित्थारगो पारगो होइ) जे णं कप्पसमत्तीए विजा अभिमंतिऊणं विग्यविणाइगा आराहंति सूरे संगामे पविसंतो अपराजिओ होइ जिनकप्प-समत्तीए विज्जा अभिमंतिऊण खेमवहणी मंगलवहनी भवति । मू. (१५२८) चत्तारि सहस्साइं पंचसयाओ तहेव चत्तारि। सिलोगा विय महानिसीहम्मि पाएण।। -x-x ३९ | षष्ठंछेदसूत्रं-महानिशीथं समाप्तम् मुनि दीपरल सागरेण संशोधिता सम्पादिता महानिशीथ-छेदसूत्र- (मूल) परिसमाप्तं Page #154 -------------------------------------------------------------------------- ________________ [1]. ભાવભરી વેદના જેમના દ્વારા સૂત્રમાં ગુંથાયેલ જિનવાણીનો ભવ્ય વારસો. વર્તમાનકાલીન “આગમસાહિત્યમાં પ્રાપ્ત થયો એ સર્વે સૂરિવર આદિ આર્ષ પૂજ્યશ્રીઓનેપંચમ ગણધર શ્રી સુધર્મા સ્વામી | ચૌદ પૂર્વધર શ્રી ભદુબાહુ સ્વામી દશ પૂર્વધર શ્રી શય્યભવસૂરિ | (અનામી) સર્વે શ્રત થવીર મહર્ષિઓ દેવવાચક ગણિ શ્રી શ્યામાચાર્ય દેવર્ધ્વિગણિ ક્ષમાશ્રમણ જિનભદ્ર ગણિ ક્ષમાશ્રમણ સંદદાસગણિ સિદ્ધસેન ગણિ જિનદાસ ગણિ મહત્તર અગત્સ્યસિંહ સૂરિ શીલાં કાચાર્ય અભયદેવસૂરિ મલયગિરિસૂરિ ક્ષેમકીર્તિસૂરિ હરિભદ્રસૂરિ આર્યરક્ષિત સૂરિ (?) દ્રોણાચાર્ય ચંદ્ર સૂરિ વાદિવેતાલ શાંતિચંદ્ર સૂરિ મલ્લધારી હેમચંદ્રસૂરિ શાંતિચંદ્ર ઉપાધ્યાય ધર્મસાગર ઉપાધ્યાય ગુણરત્નસૂરી વિજય વિમલગણિ વીરભદ્ર | ઋષિપાલ | બ્રહ્મમુનિ તિલકસૂરિ સૂત્ર-નિર્યુક્તિ – ભાષ્ય-ચૂર્ણિ- વૃત્તિ - આદિના રચયિતા અન્ય સર્વે પૂજ્યશ્રી વર્તમાન કાલિન આગમ સાહિત્ય વારસાને સંશોધન-સંપાદન-લેખન આદિ દ્વારા મુદ્રીત/ખમુદ્રીત સ્વરૂપે રજૂ કર્યા | સર્વે શ્રુતાનુરાગી પૂજ્ય પુરુષોને આનંદ સાગરસૂરિજી | ચંદ્રસાગર સૂરિજી મુનિ માણેક જિન વિજયજી પુન્યવિજયજી ચતુરવિજયજી બુ વિજયજી અમરમુનિજી કનૈયાલાલજી લાભસાગરસુરિજી આચાર્ય તુલસી ચંપક સાગરજી સ્મરણાંજલિ બાબુ ધનપતસિંહ પંક બેચરદાસ પર જીવરાજભાઈ ભગવાનદાસ ૫૦ રૂપેન્દ્રકુમાર ૫૦ હીરાલાલ શ્રુત પ્રકાશક સર્વે સંસ્થાઓ - - - - - - Page #155 -------------------------------------------------------------------------- ________________ 121 ७. ४०० (૪૫ આગમ મૂળ તથા વિવરણનું શ્લોક પ્રમાણદર્શક કોષ્ટક क्रम आगमसूत्रनाम मूल | वृत्ति-कर्ता वृत्ति श्लोक प्रमाण श्लोकप्रमाण । १. आचार २५५४ शीलाङ्काचार्य १२००० २. | सूत्रकृत २१०० शीलानाचार्य १२८५० स्थान ३७०० अभदेवसूरि १४२५० |समवाय १६६७ | अभयदेवसूरि ३५७५ ५. भगवती | १५७५१ | अभयदेवसूरि १८६१६ ६. ज्ञाताधर्मकथा ५४५० अभयदेवसूरि ३८०० उपासकदशा ८१२ अभयदेवसूरि ८०० ८. अन्तकृद्दशा ९०० अभयदेवसूरि | ९. अनुत्तरोपपातिकदशा १९२ | अभयदेवसूरि १०० १०. प्रश्नव्याकरण १३०० अभयदेवसूरि ५६३० ११. विपाकश्रुत १२५० अभयदेवसूरि ९०० १२. औपपातिक ११६७ अभयदेवसूरि ३१२५ १३. | राजप्रश्निय २१२० | मलयगिरिसूरि ३७०० |१४. जीवाजीवाभिगम ४७०० मलयगिरिसूरि १५. प्रज्ञापना ७७८७ मलयगिरिसूरि १६००० १६. सूर्यप्रज्ञप्ति २२९६ |मलयगिरिसूरि ९००० |१७. चन्द्रप्रज्ञप्ति २३०० मलयगिरिसरि ९१०० |१८. जम्बूद्वीपप्रज्ञप्ति ४४५४ शान्तिचन्द्रउपाध्याय १८००० १९थी निरयावलिका ११०० चन्द्रसूरि |२३. (पञ्च उपाङ्ग) २४. चतुःशरण ८० | विजयविमलयगणि (?) २०० २५. आतुर प्रत्याख्यान । १०० गुणरत्नसूरि (अवचूरि) (?) १५० २६. महाप्रत्याख्यान १७६ आनन्दसागरसूरि (संस्कृतछाया) १७६ २७. |भक्तपरिज्ञा २१५ | आनन्दसागरसूरि (संस्कृतछाया) २८. तन्दुल वैचारिक ५०० विजयविमलगणि (?) ५०० |संस्तारक १५५ गुणरत्न सूरि (अवचूरि) । ११० ३०. गच्छाचार १७५ | विजयविमलगणि १५६० ३१. गणिविद्या १०५ आनन्दसागरसूरि (संस्कृतछाया) | १०५ १४००० ६०० २१५ २९. Page #156 -------------------------------------------------------------------------- ________________ क्रम आगमसूत्रनाम ३२. देवेन्द्रस्तव ३३. मरणसमाधि ३४. निशीथ ३५. बृहत्कल्प ३६. व्यवहार ३७. दशाश्रुतस्कन्ध ३८. जीतकल्प ३९. महानिशीथ ४०. आवश्यक ४१. ओघनियुक्ति पिण्डनिर्युक्ति ४२. दशवैकालिक ४३. उत्तराध्ययन ४४. नन्दी ४५. अनुयोगद्वार [3] वृत्ति-कर्ता ३७५ / आनन्दसागरसूरि (संस्कृत छाया) ८३७ आनन्दसागरसूरि (संस्कृत छाया) ८२१ जिनदासगणि (चूर्णि) सङ्घदासगण (भाष्य ) मूल श्लोक प्रमाण ४७३ मलयगिरि + क्षेमकीर्ति सङ्घदासगण (भाष्य ) ३७३ मलयगिरि सङ्घदासगणि (भाष्य ) - ? (चूणि) ८९६ १३० सिद्धसेनगणि (चूर्ण) ४५४८ १३० हरिभद्रसूरि नि. १३५५ द्रोणाचार्य नि. ८३५ | मलयगिरिसूरि ८३५ हरिभद्रसूरि २००० शांतिसूर ७०० मलयगिरिसूरि २००० मलधारीहेमचन्द्रसूरि • वृत्ति लोकप्रमाण ३७५ ८३७ २८००० ७५०० ४२६०० ७६०० ३४००० ६४०० २२२५ १००० नोंध : (१) उडत ४५ सागम सूत्रोमा वर्तमान अणे पहेला १ थी ११ अंगसूत्रो, १२ थी २३ उपांगसूत्रो, २४थी 33 प्रकीर्णकसूत्रो ३४थी उ८ छेदसूत्रो, ४० थी ४३ मूळसूत्रो, ४४-४५ चूलिकासूत्रो ना नाभे हाल प्रसिद्ध छे. (૨) ઉક્ત શ્લોક સંખ્યા અમે ઉપલબ્ધ માહિતી અને પૃષ્ઠ સંખ્યા આધારે નોંધેલ છે. જો કે તે સંખ્યા માટે મતાંતર તો જોવા મળે જ છે. જેમકે આચાર સૂત્રમાં ૨૫૦૦, ૨૫૫૪, ૨૫૨૫ એવા ત્રણ શ્લોક પ્રમાણ જાણવા મળેલ છે. આવો મત-ભેદ અન્ય સૂત્રોમાં પણ છે, (3) उत्त वृत्ति-साहि हे नोंध छे ते समे रेल संपाहन भुभ्षनी छे. ते सिवायनी परा वृत्ति चूर्णि खाहि साहित्य मुद्रित } समुद्रित अवस्थामा हास उपलब्ध छे ४. (४) गच्छाचार जने मरणसमाधि ना विकल्पे चंदावेज्झय भने वीरस्तव प्रकीर्णक खावे छे. ४ जमे "आगमसुत्ताणि" भां. भूण ३ जने "भागमहीय" मां अक्षरशः ગુજરાતી અનુવાદ રૂપે આપેલ છે. તેમજ નીતત્ત્વ જેના વિકલ્પ રૂપે છે એ २२००० (१) ७५०० ७००० ७००० १६००० ७७३२ ५९०० Page #157 -------------------------------------------------------------------------- ________________ પંચત્ત્વનું માપ્ય અમે ‘આગમસુત્તનિ’’માં સંપાદીત કર્યું છે. (૫) જોષ અને વિષ્ણુ એ બંને નિર્યુક્તિ વિકલ્પે છે. જે હાલ મૂળસૂત્ર રૂપે પ્રસિધ્ધ છે. જે બંનેની વૃત્તિ અમે આપી છે. તેમજ તેમાં માત્ત્વની ગાથાઓ પણ સમાવિષ્ટ થઈ છે. (૬) ચાર પ્રી સૂત્રો અને માનશીથ એ પાંચ આગમની કોઈ વૃત્તિ આદિ ઉપલબ્ધ થવાનો ઉલ્લેખ મળતો નથી. પ્રાર્પાક ની સંસ્કૃત છાયા ઉપલબ્ધ છે તેથી મૂકી છે. નિશીય-યશ-નિત એ ત્રણેની વૃત્તિ આપી છે. જેમાં વશ અને નીતત્ત્વ એ બંને ઉપરવૃત્તિ મળતી હોવાનો ઉલ્લેખ છે, પણ અમે તે મેળવી શક્યા નથી. જ્યારે નિનિય ઉપર તો માત્ર વીસમા ઉદ્દેશ ઃની જ વૃત્તિ નો ઉલ્લેખ મળે છે. * વર્તમાન કાળે ૪૫ આગમમાં ઉપલબ્ધ નિર્યુક્તિઃ नियुक्ति 9. आचार-नियुक्ति सूत्रकृत-निर्युक्ति ૨. રૂ. વૃદ્ધત્વ-નિયુક્તિ ૪. क्रम ". વ્યવહાર-નિવૃત્તિ * दशाश्रुत० नियुक्ति [4] श्लोकप्रमाण क्रम नियुक्ति ४५० २६५ १८० ६. आवश्यक-निर्युक्ति ७. ओघनियुक्ति ८. पिण्डनियुक्ति ९. दशवैकालिक नियुक्ति १०. उत्तराध्ययन-निर्युक्ति નોંધઃ (૧) અહીં આપેલ ોજ પ્રમાણ એ ગાથા સંખ્યા નથી. ‘‘૩૨ અક્ષરનો એક શ્લોક’' એ પ્રમાણથી નોંધાયેલ શ્લોજ પ્રમાણ છે. (૨) * વૃહત્ત્વ અને વ્યવહાર એ બંને સૂત્રોની નિવૃત્ત હાલ માળ્ય માં ભળી ગઈ છે. જેનો યથાસંભવ ઉલ્લેખ વૃત્તિા મહર્ષિ એ ભાષ્ય ઉપરની વૃત્તિમાં કર્યો હોય તેવું જોવા મળેલ છે. श्लोकप्रमाण २५०० १३५५ ८३५ ५०० ૭૦૦ (૩) ગોપ અને વિષ્ણુનિર્યુક્તિ સ્વતંત્ર મૂત્તમ સ્વરૂપે સ્થાન પામેલ છે તેથી તેનું સ્વતંત્ર સંપાદન આમ-૪૧ રૂપે થયેલ છે. (તેમજ આ સંપાદનમાં પણ છે.) (૪) બાકીની છ નિવૃત્તિમાંથી વશાશ્રુતન્ય નિયુક્તિ ઉપર વૃત્તિ અને અન્ય પાંચ નિર્યુબિત્ત ઉપરની વૃત્તિ અમે અમારા સંપાદનમાં પ્રકાશીત કરી છે. જ્યાં આ છ નિયુક્તિ સ્પષ્ટ અલગ જોઈ શકાય છે. (૫) નિર્યુનિકર્તા તરીકે મત્રવાદુસ્વામી નો ઉલ્લેખ જ જોવા મળે છે. Page #158 -------------------------------------------------------------------------- ________________ [5] |क्रम गाथाप्रमाण १. ४८३ । वर्तमान आणे ४५मागममा 64 भाष्यं भाष्य | श्लोकप्रमाण क्रम भाष्य निशीषभाष्य । ७५०० ६. | आवश्यकभाष्य में बृहत्कल्पभाष्य ७६०० । ७. ओघनियुक्तिभाष्य * व्यवहारभाष्य ६४०० । ८. पिण्डनियुक्तिभाष्य * पञ्चकल्पभाष्य । ३१८५ । ९. दशवैकालिकभाष्य * जीतकल्पभाष्य ३१२५ १०. उत्तराध्ययनभाष्य (?) ३२२ ४६ ६३ सप: नोध:(१) निशीष , बृहत्कल्प भने व्यवहारभाष्य न sal सङ्घदासगणि छोपान ४ाय छे. समा२॥ संपानमा निशीष भाष्य तेनी चूर्णि साथे भने बृहत्कल्प तथा व्यवहार भाष्य तेनी-तेनी वृत्ति साधे समाविष्ट थयुं छे. (२) पञ्चकल्पभाष्य अभा२५ आगमसुत्ताणि भाग-३८ मा शीत . (3) आवश्यकभाष्य भी 140 प्रभा॥ ४८३ सयुं हेमा १८३ २५मूळभाष्य ३५छ અને ૩૦૦ ગાથા અન્ય એક ભાગની છે. જેનો સમાવેશ કાવવું સૂત્ર-ટી માં या छे. [13 विशेषावश्यक भाष्य पूज४ प्रसिध्द धयुं ५९ ते समय आवश्यकसूत्र- 6५२नु भाष्य नथी भने अध्ययनो अनुसार नी म म वृत्ति આદિ પેટા વિવરણો તો સાવયવ અને ગીતન્ત એ બંને ઉપર મળે છે. જેનો અત્રે ઉલ્લેખ અમે કરેલ નથી.] (४) ओधनियुक्ति, पिण्डनियुक्ति , दशवैकालिकभाष्य नो समावेश तेनी तनी वृत्ति भां यो ४ छे. ५ तेनो ता. विशेनो आभाने भनेर नथी. [ओघनियुक्ति 3५२ 3000 Peas gul भाष्यनो ८५ ५LA मणे छ.] (५) उत्तराध्ययनभाष्यनी या नियुक्तिमा मणी गयान समय छ (?) (5) मारीते अंग - उपांग - प्रकीर्णक - चूलिका मे. ३५ आगम सूत्रो (6५२नो र મનો ઉલ્લેખ અમારી જાણમાં આવેલ નથી. કોઈક સ્થાને સાક્ષી પાઠ-આદિ स्१३५ भाष्यगाथा सेवाभणे. छ.। (७) भाष्यकर्ता तरी भुज्य नाम सङ्घदासगणि गोवा भगेर छे. तेम४ जिनभद्रगणि क्षमाश्रमण भने सिद्धसेन गणि नो ५ सेप भणे छ. 32i5 भाष्यन। sal અજ્ઞાત જ છે. Page #159 -------------------------------------------------------------------------- ________________ [6] ( वर्तमान आणे ४५.सागममi Sa-५ चूर्णिः ) क्रम चर्णि श्लोकप्रमाण क्रम | चर्णि श्लोकप्रमाण १. आचार-चूर्णि । ८३००। ९.| दशाश्रुतस्कन्धचूर्णि । २२२५ । २. सूत्रकृत-चूर्णि । ९९०० १०.| पञ्चकल्पचूर्णि। ३२७५ ३. भगवती-चूर्णि ३११४ | ११.| जीतकल्पचूर्णि १००० | ४. जीवाभिगम-चूर्णि १५०० १२. आवश्यकचूर्णि . | १८५०० ५. जंबूद्वीपप्रज्ञप्ति-चूर्णि १८७९ | १३. | दशवैकालिकचूर्णि ६. निशीथचूर्णि २८००० | १४. | उत्तराध्ययनचूर्णि ५८५० | ७. वृहत्कल्पचूर्णि । १६००० | १५. नन्दीचूर्णि १५०० | ८. व्यवहारचूर्णि | १२०० | १६. | अनुयोगदारचूर्णि । २२६५ ७००० (१) 68 १६ चूर्णिमाथी निशीथ , दशाश्रुतस्कन्ध, जीतकल्प भेजा चूर्णि अभा२८.२१॥ સંપાદનમાં સમાવાઈ ગયેલ છે. (२) आचार, सूत्रकृत, आवश्यक, दशवैकालिक, उत्तराध्ययन, नन्दी, अनुयोगद्वार એ સાત જૂ પૂજ્યપાદ આગમોદ્ધારક શ્રી એ પ્રકાશીત કરાવી છે. (3) दशवैकालिकनी जी मे चूर्णि है अगत्स्यसिंहसूरिकृत छेतेनुप्राशन पूल्य श्री પુન્યવિજયજીએ કરાવેલ છે. (४) जंबूद्वीपप्रज्ञप्तिचूर्णि विशे दाद परीया प्रश्नायिक्ष मुं४३ छे.. भगवती चर्णि तो मणे४ छे, 4 30 प्रशीत यई नथी.. तम४ वृहत्कल्प , व्यवहार, पञ्चकल्प मेरा स्तमती सभेनछे ५९ शीत यार्नु म. नथी. (५) चूर्णिकार तरी जिनदासगणिमहत्तर-नाम भुण्यत्वे संमाय छे. 32603 मते અમુક ચૂળના ર્તાનો સ્પષ્ટોલ્લેખ મળતો નથી. "मागम-पंयांगी" यिन्त्यपात" ૧ વર્તમાન કાળે પ્રાણ આગમ સાહિત્યની વિચારણા પછી ખરેખર આગમના પાંચ અંગોમાં કેટલું અને શું ઉપલબ્ધ છે તે જાણ્યા પછી એક પ્રશ્ન થાય કે આગમ પંચાંગી ! नी तो मी यिन्य छ. अंग-उपांग-प्रकीर्णक-चूलिका में उ५ भागमो 6५२ માપ્ય નથી. એટલે ૩૫ આગમનું એક અંગ તો અપ્રાપ્ય જ બન્યું. સૂત્ર પરત્વે ઉપલબ્ધ નિયુક્તિ ફક્ત છ છે. એટલે ૩૯ આગમોનું એક અંગ અપ્રાપ્ય જ બન્યું. सारी sis भाष्य, sis नियुक्ति सने स्यां चूर्णिन। ममा वर्तमान अगे सुव्यवस्थित पंचांगी मात्र आवश्यक सूचनी गाय. २ नंदीसूत्र मां पंचांगीने पहले संग्रहणी, प्रतिपत्तिमोवनी 4 . - Page #160 -------------------------------------------------------------------------- ________________ ( ૪૫ આગમ અંતર્ગત વર્તમાન કાળે ઉપલબ્ધ વિભાગો સૂિચના:- અમે સંપાદીત કરેલ કામકુત્તાધિ-સટીÉ માં બેકી નંબરના પૃષ્ઠો ઉપર જમણી બાજુ કાનૂત્ર ના નામ પછી અંકો આપેલ છે. જેમકે ૧૩૬૨૫૪ વગેરે. આ અંકો તે તે આગમના વિભાગીકરણને જણાવે છે. જેમકે માથામાં પ્રથમ અંક કૃતન્યનો છે તેના વિભાગ રૂપે બીજો અંક પૂના છે તેના પેટા વિભાગ રૂપે ત્રીજો અંક ધ્યયનનો છે. તેના પેટા વિભાગ રૂપે ચોથો અંક દેશવા નો છે. તેના પેટા વિભાગ રૂપે છેલ્લો અંક મૂનનો છે. આ મૂળ ગદ્ય કે પદ્ય હોઈ શકે. જો ગદ્ય હોય તો ત્યાં પેરેગ્રાફ સ્ટાઈલથી કે છુટુ લખાણ છે અને થા/પદ્ય ને પદ્યની સ્ટાઈલથી !! - || ગોઠવેલ છે. " પ્રત્યેક આગમ માટે આ રીતે જ ઓબ્લિકમાં () પછી ના વિભાગને તેના તેના પેટા-પેટા વિભાગ સમજવા. જ્યાં જે-તે પેટા વિભાગ ન હોય ત્યાં (-) ઓબ્લિક પછી ડેસ મુકીને તે વિભાગ ત્યાં નથી તેમ સુચવેલું છે.] (૧) નાથાર – કૃતન્ય:/જૂના/ યન દેશ: મૂi જૂના નામક પેટા વિભાગ બીજા શ્રુતસ્કન્ધામાં જ છે. (२) सूत्रकृत - श्रुतस्कन्धः/अध्ययन/उद्देशकः/मूलं (३) स्थान - स्थान/अध्ययन/मूलं (૪) સમવાય - સમવાય: મૂને (५) भगवती - शतक/वर्ग:-अंतरशतक/उद्देशकः/मूलं અહીં શાના પેટા વિભાગમાં બે નામો છે. (૧) (૨) અંતગુત કેમકે તજ ૨૧, ૨૨, ૨૩ માં શત ના પેટા વિભાગનું નામ જ જ સાવેલ છે. શતક્ર * રૂ૩,૩૪,૩૧,૩૬,૪૦ ના પેઢ વિભાગને અંતરતર અથવા વાતાદ નામથી ઓળખાવાય છે. ज्ञाताधर्मकया- श्रुतस्कन्धः/वर्ग:/अध्ययनं/मूलं પહેલા શુન્યમાં જ છે. બીજા યુધ્ધ નો પેટાવિભાગ જામે છે અને તે ય ના પેઢ વિભાગમાં ધ્યાન છે. उपासकदशा- अध्ययन/मूलं अन्तकृद्दशा- वर्गः/अध्ययन/मूलं अनुत्तरोपपातिकदशा- वर्ग:/अध्ययन/मूलं प्रश्नव्याकरण- द्वारं/अध्ययन/मूलं માવ અને સંઘર એવા સ્પષ્ટ બે ભેદ છે જેને હલાવતા અને સંવરજૂ કહ્યા છે. (કોઈક કા ને બદલે શ્રુતજ શબ્દ પ્રયોગ પણ કરે છે) विपाकश्रुत- श्रुतस्कन्धः अध्ययन/मूलं (૧૨) પપતિ- મૂર્ત (૩) - મૂi (93) Page #161 -------------------------------------------------------------------------- ________________ 18] (१४) जीयाजीवाभिगम- प्रतिपत्तिः/* उद्देशकः/मूलं આ આગમમાં ફક્ત ત્રણ વિભાગો કર્યા છે તો પણ સમજણ માટે પ્રતિતિઃ પછી એક પેટાવિભાગ नोधनीय छ.3 प्रतिपत्ति -३-भा नेरइय, तिरिक्खजोणिय, मनुष्य, देव मेवा यार पेटविलायो ५. छ. तथा तिपत्ति (नेरइयआदि)/उद्देशकः/मूलं ते स्पष्ट मल पाउदा छ, ४ शत शमी प्रतिपत्ति न उद्देशकः नवनधी पक्षले पेटविला प्रतिपत्तिः नामेछ. (१५) प्रज्ञापना- पदं/उद्देशकः/द्वारं/भूलं पदना पेट nिi suis उद्देशकः छ, sais द्वार के पास ५८-२८न पैसा दिलायम उद्देशकः અને તેના પેટા વિભાગમાં તારું પણ છે. (१६) सूर्यप्रज्ञप्ति- प्राभृतं/प्राभृतप्राभृतं/मूलं (१७) चन्द्रप्राप्ति- प्राभृतं/प्राभृतप्राभृतं/मूलं मागम १६-१७मा प्राभृतप्रामृत ना ५ प्रतिपत्तिः न पेट विलun छ. ५९५ उद्देशकः हि મુજબ તેનો વિશેષ વિસ્તાર થયેલ નથી. (१८) जम्बूदीपप्रज्ञप्ति- वक्षस्कारः/मूलं (१९) निरयावलिका - अध्ययनं/मूलं (२०) कल्पवतंसिका - अध्ययन/मूलं (२१) पुष्पिता - अध्ययन/मूलं (२२) पुष्पचूलिका - अध्ययन/मूलं (२३) वण्हिदशा - अध्ययन/मूलं આગમ ૧૯ થી ૨૩ નિરયાત્રિ નામથી સાથે જોવા મળે છે કેમકે તેને ઉપાંગના પાંચ વર્ગ તરીકે सूरे भोगनापेक्षा. भावा-1, निरयायलिका, पर्ग-२ कल्पवतंसिका... पोरे सपा (२४ थी ३३) चतुःशरण (आदि दशेपयत्रा) मूलं (३४) निशीय - उद्देशकः/मूलं (३५) बृहत्कल्प - उद्देशकः/मूलं (३६) व्यवहार - उद्देशकः/मूलं (३७) दशाश्रुतस्कन्ध - दशा/मूलं (३८) जीतकल्प - मूलं (३९) महानिशीथ - अध्ययन/उद्देशकः/मूलं (४०) आवश्यक - अध्ययन/मूलं (४१) ओघ/पिण्डनियुक्ति - मूलं (४२) दशवकालिक - अध्ययन/उद्देशकः/मूलं (४३) उत्तराध्ययन - अध्ययन//मूलं (४४- ४५) नन्दी-अनुयोगद्वार - मूलं Page #162 -------------------------------------------------------------------------- ________________ 19] २. १३३ | ३१. ! गाणा १०. ४७ અમારા સંપાદીત ૪૫ આગમોમાં આવતા મૂલ નો અંક તથા તેમાં સમાવિષ્ટ ગાથા क्रम आगमसूत्र मूलं | गाथा | क्रम आगमसूत्र मूलं | गाथा | आचार | ५५२ १४७ । २४. | चतुःशरण सूत्रकृत ७२३ | आतुरप्रत्याख्यान | ७१ ७० स्थान १०१० २६. ! महाप्रत्याख्यान १४२ । १४२ समवाय ३८३ ९३ | २७. भक्तपरिज्ञा १७२ १७२ भगवती १०८७ ११४ । २८. तंदुलवैचारिक | १६१ | १३९ ज्ञाताधर्मकथा २४१ । ५७ | २९. | संस्तारक १३३ उपासक दशा ७३ गच्छाचार १३७ १३७ अन्तकृद्दशा १२ गणिविद्या | ८२ अनुत्तरोपपातिक । १३ ४ | ३२. | देवेन्द्रस्तव ३०७ ३०७ प्रश्नव्याकरण १४ | ३३. मरणसमाधि ११. | विपाकश्रुत ४७ निशीष १४२० औपपातिक ७७ ३० । ३५. | बृहत्कल्प २१५ १३. | राजप्रश्निय व्यवहार २८५ |१४. जीवाभिगम ९३ | ३७. | दशाश्रुतस्कन्ध ११४ १५. प्रज्ञापना ६२२ २३१ | ३८. | जीतकल्प १०३ १६. सूर्यप्राप्ति १०३ ३९. | महानिशीध | १५२८ १७. | चन्द्रप्रज्ञप्ति २१८ १०७ ४०. | आवश्यक १२ । २१ १८. जम्बूदीपप्रज्ञप्ति १३१ ४१. | ओधनियुक्ति १९६५ |११६५ | निरयावलिका २१ | ४१, | पिण्डनियुक्ति ७१२ | | ७१२ २०. कल्पवतंसिका | ४२. | दशवकालिक ५४० ५१५ २१. पुष्पिता 1 ४३. | उत्तराध्ययन १७३१ १६४० १ ४४. | नन्दी १६८ । ९३ वहिदशा १ | ४५. | अनुयोगद्वार ३५० । ३९८ १९. २२. | पुष्यचूलिका ४१ नो५ :- 65 गाथा संध्याको समावेश मूलं मां 25 x 1य छे. ते मूल सिपायनी सस गाथा सभापी नही. मूल शब्द में सभी सूत्र भने गाथा बने भोटे नो मापेलो. संयुक्त भनुम छे. गाथा Mix संपनीमा सामान्य पता होपाधी तनो अलग मंड આપેલ છે, પણ સૂત્રના વિભાગ દરેક સંપાદકે ભિન્નભિન્ન રીતે કર્યા હોવાથી અમે સૂત્રક જુદો પાડતા નથી. Page #163 -------------------------------------------------------------------------- ________________ [૧] अभिनव हेम लघुप्रक्रिया - १ अभिनव हेम लघुप्रक्रिया २ अभिनव हेम लघुप्रक्रिया - ३ [૨] - अभिनव हेम लघुप्रक्रिया - ४ GEDEELONE [૫] [૧૩] * [૧૪] [૧૫] [૧૬] [૧૭] [૧૮] [૧૯] [૨૦] [૨૧] [૨૨] [૨૩] [૨૪] [૨૫] [10] ~: અમારા પ્રકાશનો :-- [૩૨] [૩૩] [૩૪] [૩૫] - वृदन्तमाला [5] चैत्यवन्दन पर्वमाला [9] चैत्यवन्दन सङ्ग्रह - तीर्थजिन विशेष [2] चैत्यवन्दन चोविशी [૯] શત્રુજ્ઞય મત્તિ આવૃત્તિ-વો] अभिनव जैन पञ्चाङ्ग - २०४६ [૧૦] .. [૧૨] [૧૧] અભિનવ ઉપદેશ પ્રાસાદ – ૧- શ્રાવક કર્તવ્ય - ૧ થી ૧૧ અભિનવ ઉપદેશ પ્રાસાદ – ૨- શ્રાવક કર્તવ્ય - ૧૨ થી ૧૫ અભિનવ ઉપદેશ પ્રાસાદ – ૩- શ્રાવક કર્તવ્ય - ૧૬ થી ૩૬ નવપદ – શ્રીપાલ (શાશ્વતી ઓળીના વ્યાખ્યાન રૂપે) સમાધિ મરણ વિધિ - સૂત્ર – પદ્ય – આરાધના-મરણભેદ-સંગ્રહ] ચૈત્યવંદન માળા [૭૭૯ ચૈત્યવનંદનોનો સંગ્રહ] તત્વાર્થ સૂત્ર પ્રબોધટીકા [અધ્યાય-૧] તત્વાર્થ સૂત્રના આગમ આધાર સ્થાનો સિદ્ધાચલનો સાથી [આવૃત્તિ - બે] ચૈત્ય પરિપાટી - - सप्ताङ्ग विवरणम् सप्ताङ्ग विवरणम् सप्ताङ्ग विवरणम् सप्ताङ्ग विवरणम् અમદાવાદ જિનમંદિર ઉપાશ્રય આદિ ડિરેક્ટરી શત્રુંજય ભક્તિ આવૃત્તિ – બે] શ્રી નવકારમંત્ર નવલાખ જાપ નોંધપોથી શ્રી ચારિત્ર પદ એક કરોડ જાપ નોંધપોથી - શ્રી બારવ્રત પુસ્તિકા તથા અન્ય નિયમો - [આવૃત્તિ – ચાર અભિનવ જૈન પંચાંગ - ૨૦૪૨ સર્વપ્રથમ ૧૩ વિભાગોમાં શ્રી જ્ઞાનપદ પૂજા [૨૬] [૨૭] [૨૮] અંતિમ આરાધના તથા સાધુ સાધ્વી કાળધર્મ વિધિ [૨૯] શ્રાવક અંતિમ આરાધના [આવૃત્તિ ત્રણ] [30] [૩૧] વીતરાગ સ્તુતિ સંચય [૧૧૫૧ ભાવવાહી સ્તુતિઓ] (પૂજ્ય આગમોદ્ધારક શ્રી ના સમુદાયના) કાયમી સંપર્ક સ્થળો તત્વાર્થાધિગમ સૂત્ર અભિનવ ટીકા - અધ્યાય-૧ તત્વાર્થાધિગમ સૂત્ર અભિનવ ટીકા – અધ્યાય-૨ તત્વાર્થાધિગમ સૂત્ર અભિનવ ટીકા – અધ્યાય-૩ તત્વાર્થાધિગમ સૂત્ર અભિનવ ટીકા – અધ્યાય-૪ Page #164 -------------------------------------------------------------------------- ________________ [11] [35] [33] તત્વાર્થાધિગમ સૂત્ર અભિનવ ટીકા – અધ્યાય-પ તત્વાર્થાધિગમ સૂત્ર અભિનવ ટીકા – અધ્યાય-૬ [32] તત્ત્વાર્થાધિગમ સૂત્ર અભિનવ ટીકા – અધ્યાય-9 [3] તત્વાર્થાધિગમ સૂત્ર અભિનવ ટીકા – અધ્યાય-૮ [४०] તત્વાર્થાધિગમ સૂત્ર અભિનવ ટીકા - અધ્યાય-૯ [४१] તત્વાર્થાધિગમ સૂત્ર અભિનવ ટીકા – અધ્યાય-૧૦ - आयारो [ ४२ ] [४३] सूथगडो [४४] ठाणं [४५] समवाओ [ ४६] विवाहपन्नति [ ४७ ] પ્રકાશન ૧ થી ૪૧ અભિનવશ્રુત પ્રકાશને પ્રગટ કરેલ છે. नायाधम्मकहाओ [४८] उवासगदसाओ [४९] अंतगडदसाओ. [५० ] अनुत्तोववाइयदसाओ [49] पण्हावागरणं [५२] विवागसूयं [ ५३ ] उववाइयं [ ५४ रायप्पसेणियं [ ५५ ] जीवाजीवाभिगमं [ ५६ ] [५७] सूरपन्नतिः [ ५८ ] चंदपन्नत्तिः ] पत्रवणासुतं [५९] जंबूद्दीवपन्नति [ ६०] निरयावलियाणं [६१] कप्पवडिंसियाणं [६२] पुष्फियाणं [ ६३ ] पुप्फचूलियाणं वहिदसाणं [ ६४ ] [ ६५ ] चउसरणं [ ६६ ] आउरपच्चक्खाणं [ ६७ ] महापञ्चक्खाणं [ ६८ ] भत्तपरिण्णा [आगमसुत्ताणि-१] [आगमसुत्ताणि-२] [आगमसुत्ताणि-३] [आगमसुत्ताणि-४] [आगमसुत्ताणि-५] [आगमसुत्ताणि-६] [आगमसुत्ताणि-७] [आगमसुत्ताणि-८] [आगमसुत्ताणि-९] [आगमसुत्ताणि १० ] [आगमसुत्ताणि - 99 ] [आगमसुत्ताणि- १२] [आगमसुत्ताणि - १३ ] [आगमसुत्ताणि १४ ] [आगमसुत्ताणि- १५ ] [आगमसुताणि- १६ ] [आगमसुत्ताणि- १७ ] [आगमसुताणि-१८] [आगमसुताणि १९ ] [आगमसुत्ताणि - २० ] [आगमसुत्ताणि-२१ ] [आगमसुत्ताणि - २२ ] [आगमसुत्ताणि-२३ ] [आगमसुत्ताणि-२४ ] [आगमसुत्ताणि २५ ] [आगमसुत्ताणि - २६ ] [आगमसुत्ताणि-२७] पढमं अंगसुतं बीअं अंग तइयं अंगसुतं चउत्थं अंगसुतं पंचमं अंगसुतं छठ्ठे अंगसुतं सत्तमं अंगसुतं अठ्ठमं अंगसुतं नवमं अंगसुतं दसमं अंगसुतं एकरसमं अंगसुतं पढमं उवंगसुतं बीअंउवंगसुतं तइयं उयंगसुतं चउत्यंउवंगसुतं पंचमं उवंगसुतं छठ्ठे उदंगसुतं सत्तमं उगतं अट्टमं उबंगसुतं नवमं उवंगसुतं दसमं उवंगसुतं एक्कारसमं उवंगसुतं बारसमं वंग पढमं पण्णगं बीअं पईण्णगं तीइयं पईण्णगं उत्थं पण्णगं Page #165 -------------------------------------------------------------------------- ________________ ELEEEEEEEEEEE.SE [12] [६९] तंदुलक्यालियं [आगमसुत्ताणि-२८] पंचमं पईण्णगं [७०] संथारगं [आगमसुत्ताणि-२९] छळ पईण्णगं [७१] गच्छायार [आगमसुत्ताणि-३०/१] सत्तमं पईण्णगं-१ [७२] चंदावेज्झयं [आगमसुत्ताणि-३०/२ ] सत्तमं पईण्णगं-२ [७३] गणिविज्जा [आगमसुत्ताणि-३१] अट्ठमं पईण्गं [७४] देविंदस्थओ [आगमसुत्ताणि-३२ ] नवमं पईण्णगं [७५] मरणसमाहि [आगमसुत्ताणि-३३/१] दसमं पईण्णगं-१ [७६] वीरत्थव [आगमसुत्ताणि-३३/२] दसमं पईण्णगं-२ [७७] निसीह [आगमसुत्ताणि-३४ ] पढमं छेयसुत्तं [७८] बुहत्कप्पो [आगमसुत्ताणि-३५ ] बीअं छेयसुत्तं [७९] ववहार [आगमसुत्ताणि-३६] तइयं छेयसुत्तं [८०] दसासुयक्खधं [आगमसुत्ताणि-३७] चउत्थं छेयसुत्तं [८१] जीयकप्पो [आगमसुत्ताणि-३८/१] पंचमं छेयसुत्तं-१ [८२] पंचकप्पभास [आगमसुत्ताणि-३८२ ] पंचमं छेयसुत्तं-२ [८३] महानिसीह [आगमसुत्ताणि-३९] छठं छेयसुत्तं [८४] आवसस्सयं [आगमसुत्ताणि-४०] पढमं मूलसुत्तं [८५] ओहनित्ति [आगमसुत्ताणि-४१/१] बीअं मूलसुत्त-१ [८६] पिंडनिजुत्ति [आगमसुत्ताणि-४१/२] बीअं मूलसुत्तं-२ [८७] दसवेयालियं [आगमसुत्ताणि-४२] तइयं मुलसुत्तं [८८] उतरन्झयणं [आगमसुत्ताणि-४३] चउत्थं मूलसुत्तं [८९] नंदीसूयं [आगमसुत्ताणि-४४ ] पढमा चूलिया [९०] अनुओगदारं [आगमसुत्ताणि-४५ ] बितिया चलिया પ્રકાશન ૪૨ થી ૯૦ આગમક્ષત પ્રકાશને પ્રગટ કરેલ છે. [८] साधार ગુજરાતી અનુવાદ (આગમદીપ-૧] પહેલું અંગસૂત્ર [२] सूयगड ગુજરાતી અનુવાદ [આગમદીપ-૧] બીજું અંગસૂત્ર [८] ગુજરાતી અનુવાદ [આગમદીપ-૧] ત્રીજું અંગસૂત્ર [४] समवाय - ગુજરાતી અનુવાદ (આગમદીપ-૧] ચોથું અંગસૂત્ર [૫] વિવાહપત્તિ – ગુજરાતી અનુવાદ (આગમદપ-૨) પાંચમું અંગસૂત્ર [es] नयाधम्म - ગુજરાતી અનુવાદ (આગમદીપ-૩] છઠ્ઠ અંગસૂત્ર [८७] यासहसा - ગુજરાતી અનુવાદ [આગમદીપ-૩] સાતમું અંગસૂત્ર [८] मंतगडसा- ગુજરાતી અનુવાદ (આગમદીપ-૩] આઠમું અંગસૂત્ર [૯] અનુત્તરોપપાતિકદસા- ગુજરાતી અનુવાદ [આગમદીપ-૩] નવમું અંગસૂત્ર [१००] पावागरस- ગુજરાતી અનુવાદ આગમદીપ-૩] દશમું અંગસૂત્ર 80 Page #166 -------------------------------------------------------------------------- ________________ [૧૦૧] વિવાગસૂય – [૧૦૨] ઉવવાઇય [૧૦૩] રાયપ્પસેણિય – [૧૪] જીવાજીવાભિગમ – [૧૦૫] પન્નવણાસુત્ત [૧૦૬] સૂરપન્નત્તિ - [૧૦૭] ચંદપન્નતિ – [૧૦૮] જંબુદ્દીવપન્નતિ – [૧૯] નિરયાવલિયા – [૧૧૦] કવડિસિયા - [૧૧૧] પુલ્ફિયા - [૧૧૨] પુચૂલિયા – [૧૧૩] હિદસા – ૧૧૪] ચસરણ – [૧૧૫] આઉરચ્ચક્ખાણ – [૧૧૭] મહાપચ્ચક્ખાણ - [૧૧૭] ભત્તપરિણા - [૧૧૮] તંદુલવેયાલિય – [૧૧૯] સંથારઞ – [૧૨૦] ગચ્છાયાર - ૧૨૧] ચંદાવેર્જાય – [૧૨૨] ગણિવિજ્જા – [૧૨૩] દેવિદત્યઓ – [૧૨૪] વીરત્થવ – [૧૨૫] નિસીહ – [૧૨૬] બુતકલ્પ્ય – [૧૨૭] વવહાર – [૧૨૮] દસાસુયમ્બંધ – [૧૨૯] જીયકપ્પો - [૧૩૦] માઈનસીહ – ૧૩૧] આવસય · [૧૩૨] ઓહનિજ્જુત્તિ - [૧૩૩] પિંડનિજ્જુત્તિ – ૧૩૪) દસવેયાલિય – - [13] ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ [આગમદીપ-૩] [આગમદીપ-૪] આગમદીપ-૪] ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ [આગમર્દીપ-૪] આગમદીપ-૪] [આગમદીપ-૫] [આગમદીપ-૫] [આગમદીપ-૫] આગમદીપ-૫] આગમદીપ-૫] ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ [આગમદીપ-૬] ગુજરાતી અનુવાદ [આગમદીપ-૬] [આગમદીપ-૬] ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ [આગમદીય–5] ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ [આગમદીપ-૬] આગમદીપ-૬] આગમદીપ-૫] [આગમદીપ-૫} [આગમદીપ-૫] [આગમદીપ-૬] આગમદીપ-૬] આગમદીપ-૬] [આગમદીપ-૬] [આગમદીપ-૬] [આગમદીપ-૬] [આગમદીપ-૬] આગમદીપ-૬] આગમદીપ-૬] [આગમદીપ-૬] [આગમદીપ-૬] [આગમદીપ-૭ (આગમદીપ-૭ આગમદીપ-૭] [આગમદીપ-૭] અગિયારમું અંગસૂત્ર પહેલું ઉપાંગસૂત્ર બીજું ઉપાંગસૂત્ર ત્રીજું ઉપાંગસૂત્ર ચોથું ઉપાંગસૂત્ર પાચમું ઉપાંગસૂત્ર છઠ્ઠું પાંગસૂત્ર સાતમું ઉપાંગસૂત્ર આઠમું ઉપાંગસૂત્ર નવમું ઉપાંગસૂત્ર દશમું ઉપાંગસૂત્ર અગિયારમું ઉપાંગસૂત્ર બારમું ઉપાંગસૂત્ર પહેલો પયત્રો બીજો પયશો ત્રીજો પયજ્ઞો ચોથો પયજ્ઞો પાંચમો પયો છઠ્ઠો પયો સાતમો પયજ્ઞો-૧ સાતમો પયજ્ઞો-૨ આઠમો પયજ્ઞો નવમો પયો દશમો પયજ્ઞો પહેલું છેદસૂત્ર બીજું છેદસૂત્ર ત્રીજું છેદસૂત્ર ચોથું છેદસૂત્ર પાંચમું છેદસૂત્ર છઠ્ઠું છેદસૂત્ર પહેલું મૂલસુત્ર બીજું મૂલસુત્ર-૧ બીજું મૂલસુત્ર-૨ ત્રીજું મુલસૂત્ર Page #167 -------------------------------------------------------------------------- ________________ [14] [१७५] उत्त२४५९५ - ગુજરાતી અનુવાદ [આગમદીપ-૭] ચોથું મૂલસુત્ર [૧૩] નંદસુત્ત - ગુજરાતી અનુવાદ (આગમદીપ-૭] પહેલી ચૂલિકા {१३७] अनुयोगदार - ગુજરાતી અનુવાદ (આગલદીપ-૭] બીજી ચૂલિકા પ્રકાશન ૯૧ થી ૧૩૭ આગામદીપ પ્રકાશને પ્રગટ કરેલ છે. [૧૩૮] દીક્ષા યોગાદિ વિધિ [૧૩૯] ૪૫ આગમ મહાપૂજન વિધિ [१४०] आचाराङ्गसूत्रं सटीक आगमसुत्ताणि सटीकं-१ [१४१] सूत्रकृताङ्गसूत्रं सटीकं आगमसुत्ताणि सटीक-२ [१४२] स्थानाङ्गसूत्रं सटीक आगमसुत्ताणि सटीक-३ [१४३] समवायाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-४ [१४४] भगवतीअङ्गसूत्रं सटीकं आगमसुत्ताणि सटीक-५/६ [१४५] ज्ञाताधर्मकथाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-७ [१४६] उपासकदशाङ्गसूत्रं सटीक आगमसुत्ताणि सटीक-७ [१४७] अन्तकृद्दशाङ्गसूत्रं सटीक आगमसुत्ताणि सटीकं-७ [१४८] अनुत्तरोपपातिकदशाङ्गसूत्रं सटीक आगमसुत्ताणि सटीकं-७ [१४९] प्रश्नव्याकरणाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीक-७ [१५०] विपाकश्रुताङ्गसूत्रं सटीकं आगमसुत्ताणि सटीक-८ [१५१] औपपातिकउपाङ्गसूत्रं सटीक आगमसुत्ताणि सटीक-८ [१५२] राजप्रश्नियउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-८ [१५३] जीवाजीवाभिगमउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-९ [१५४] प्रज्ञापनाउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-१०/११ [१५५] सूर्यप्रज्ञप्तिउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-१२ [१५६] चन्द्रप्रज्ञप्तिउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-१२ [१५७] जम्बूद्वीवप्रज्ञप्तिउपाङ्गसूत्रं सटीक आगमसुत्ताणि सटीक-१३ [१५८] निरयावलिकाउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीक-१४ [१५९] कल्पवतंसिकाउपाङ्गसत्रं सटीकं आगमसुत्ताणि सटीकं-१४ [१६०] पुष्पिताउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-१४ [१६१] पुष्पचूलिकाउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-१४ [१६२] वहिदसाउपाङ्गसूत्रं सटीक आगमसुत्ताणि सटीकं-१४ [१६३] चतुःशरणप्रकीर्णकसूत्र सटीक आगमसुत्ताणि सटीकं-१४ [१६४] आतुरप्रत्याव्यानप्रकीर्णकसूत्रं सटीक आगमसुत्ताणि सटीकं-१४ [१६५] महाप्रत्याख्यानप्रकीर्णकसूत्रं सच्छायं आगमसुत्ताणि सटीकं-१४ [१६६] भक्तपरिज्ञाप्रकीर्णकसूत्रं सच्छायं आगमसुत्ताणि सटीकं-१४ Page #168 -------------------------------------------------------------------------- ________________ [15] [१६७] तंदुलवैचारिकप्रकीर्णकसूत्रं सटीक आगमसुत्ताणि सटीकं-१४ [१६८] संस्तारकप्रकीर्णकसूत्रं सच्छायं आगमसुत्ताणि सटीक-१४ [१६९] गच्छाचारप्रकीर्णकसूत्रं सटीकं आगमसुत्ताणि सटीकं-१४ [१७०] गणिविद्याप्रकीर्णकसूत्रं सच्छायं आगमसुत्ताणि सटीकं-१४ [१७१] देवेन्द्रस्तवप्रकीर्णकसूत्रं सच्छायं आगमसुत्ताणि सटीकं-१४ [१७२] मरणसमाधिप्रकीर्णकसूत्रं सच्छायं आगमसुत्ताणि सटीकं-१४ [१७३] निशीथछेदसूत्रं सटीक आगमसुत्ताणि सटीकं-१५-१६-१७ [१७४] बृहत्कल्पछेदसूत्रं सटीकं आगमसुत्ताणि सटीक-१८-१९-२० [१७५] व्यवहारछेदसूत्रं सटीकं आगगम सुत्ताणि सटीकं-२१-२२ [१७६] दशाश्रुतस्कन्धछेदसूत्रं सटीक आगमसुत्ताणि सटीकं-२३ [१७७] जीतकल्पछेदसूत्रं सटीकं आगमसुत्ताणि सटीकं-२३ [१७८] महानिशीथसूत्रं (मूल) आगमसुत्ताणि सटीक-२३ [१७९] आवश्यकमूलसूत्रं सटीक आगमसुत्ताणि सटीकं-२४-२५ [१८०] ओघनियुक्तिमूलसूत्रं सटीकं आगम सुत्तामि सटीक-२६ [१८१] पिण्डनियुक्तिमूलसूत्रं सटीक आगमसुत्ताणि सटीकं-२६ [१८२] दशवकालिकमूलसूत्रं सटीक आगमसुत्ताणि सटीकं-२७ [१८३] उत्तराध्ययनमूलसूत्रं सटीकं आगमसुत्ताणि सटीकं-२८-२९ [१८४] नन्दी-चूलिकासूत्रं सटीकं आगमसुताणि सटीक-३० [१८५] अनुयोगद्वारचूलिकासूत्रं सटीक आगमसुत्ताणि सटीकं-३० પ્રકાશન ૧૩૯ થી ૧૮૫ આગમશ્રત પ્રકાશને પ્રગટ કરેલ છે. PAL - संपई स्थ: આગમ આરાધના કેન્દ્ર, શીતલનાથ સોસાયટી-વિભાગ-૧, ફલેટ નં-૧૩, ૪થે માળે શ્રી નમિનાથ જૈન દેરાસરજી પાછળ, બહાઈ સેન્ટર, ખાનપુર અમદાવાદ-૧ X Page #169 -------------------------------------------------------------------------- ________________ [16] "आगमसुत्ताणि-सटीकं" भाग १ थी ३० नुं विवर समाविष्टा आगमाः आगमसुत्ताणि भाग-१ भाग- २ भाग-३ भाग-४ भाग-५-६ भाग-७ भाग-८ भाग-९ भाग - १०-११ भाग- १२ भाग-१३ भाग- १४ आयार सूत्रकृत स्थान भाग-२३ भाग - २४-२५ भाग- २६ भाग- २७ | भाग- २८-२९ भाग - ३० समवाय भगवती (अपरनाम व्याख्याप्रज्ञप्ति) ज्ञाताधर्मकथा, उपासकदशा, अन्तकृद्दशा, अनुत्तरोपपातिकदशा, प्रश्नव्याकरण | विपाकश्रुत, औपपातिक, राजप्रश्निय जीवाजीवाभिगम प्रज्ञापना सूर्यप्रज्ञप्ति, चन्द्रप्रज्ञप्ति जम्बूद्वीपप्रज्ञप्ति निरवायलिका, कल्पवतंसिका, पुष्पिका, पुष्पचूलिका वहिदशा, चतुःशरण, आतुरप्रत्याख्यान, महाप्रत्याख्यान, भक्तपरिज्ञा, तन्दुलवैचारिक, संस्तारक, गच्छाचार, गणिविद्या, देवेन्द्रस्तव, मरणसमाधि भाग- १५-१६-१७ नीशीथ भाग - १८-१९-२० बृहत्कल्प भाग- २१-२२ व्यवहार दशाश्रुतस्कन्ध, जीतकल्प, महनिशीथ आवश्यक ओघनियुक्ति, पिण्डनियुक्ति दशवैकालिक उत्तराध्ययन नन्दी, अनुयोगद्वार Page #170 -------------------------------------------------------------------------- ________________ भाष्यं Foucationmore e & Personal Use Only www.jainelibrarylorg