________________
अध्ययनं : ८, (चूलिका-२ )
२६३
परमविम्हिइएणं रन्ना कोउहल्लेणं लहुं हक्काराविया रसवई उवविट्ठो य भोयणमंडवे राया सह कुमारेणं असेस-परियणेणंच आनावियं अड्डारस-खंड-खज्जय वियप्पं नानाविहं आहारं एयावसरम्भि भणियं नरइणा जाणं भो भो महासत्त भणसु नीसको तुमं संपयं तस्स णं चक्खुकुसीलस्स णं सद्दकरणं कुमारेण भणियं जहा णं नरनाह भणिहामि णं भुत्तुत्तरकालेणं नरवइणा भणियं-जहाणं
भो महासत्त दाहिण -कर-धरिएणं कवलेणं संपयं चैव भणभु जेणं खु जइ एयाए कोडीए संठियाणं केइ विग्घे हवेखा ताणमम्हे वि सुदिट्ठपच्चए संतेउर-पुरस्सरे तुज्झाणत्तीए अत्तहियं समनुचिट्ठामो तओ णं गोयमा भणियं तेनं कुमारेणं-जहा णं एवं अमुगं सद्दकरणं तस्स चक्खुकुसीलाहमस्स णं दुरंत-पंतलक्खण- अदट्ठव्व दुजाय- जम्मस्स ति ता गोयमा जाव णं चेव इयं समुल्लवे से णं कुमारवरे ताव णं अनोहिय- पवित्तिएण एव समुद्धुसियं तक्खणा परचक्केणं तं रायहानी णं सन्नद्ध-बद्धुद्धए-निसिए-करवाल - कुंत - विष्फुरंत चक्काइ-पहरणाडोववग्गपाणी हण हण हण राव भीसणा बहु- समर-संघट्टा दिन्न - पिट्टी जीयंतकरे अउव-बल- परक्कमे णं महाबले पर-बले जोहे एयावसरम्मि चलणेसु निविडऊणं दिट्ठ-पञ्चए मरण-भयाउलत्ताए अगणियकुलकाकमपुरिसयारं विप्पणासे दिसिमेक्कमासाइत्ताण स परिकरे पणट्टे से णं नरवरिदे एत्यंतरम्मि चिंतियं गोयमा तेनं कुमारेणं जहा णं न मेरिसं कुलक्कमेऽम्हाणं जं पट्ठिदाविज्जइ नो णं तु पहरियव्वं मए कस्सावि णं अहिंसा - लकखण-धम्मं वियाणमाणेणं कय-पाणाइवाय पञ्चक्खाणेणं च ता किं करेमि णं सागारे भत्त-पाणाईणं पञ्चकखाणे अहवा णं करेमि -
जओ दिट्ठेणं ताव मए दिट्ठी - मेत्त कुसीलस्स नामग्गहणेणावि एमहंते संविहानगे ता संपयं कुसालस्सावि णं एत्थं परिक्त्रं करेमि त्ति चिंतिऊणं भणिउमाढत्ते णं गोयमा से कुमारे जहा णं जइ अहयं वायामेत्तेणावि कुसीलो ता णं मा नीहरेजाह अक्खय-तणुं खेमेमं एयाए-रायहानीए अहाणं मणो-इ-कायतिएणं सव्वपयारेहिं णं सील-कलिओ ता मा वहेज्जा ममोवरिं इमे सुनिसिए दारुणे जीयंतकरे पहरणे निहए नमो नमो अरहंताणं, ति भणिऊणं जाव णं पवर-तारण दुवारेणं चल-चवल-गई जाउमारद्धो जाव णं परिक्कमे थेदं भूमिभागं ताव णं हेल्लावियं कप्पडिग-वेसेणं गच्छइ एस नरवइ त्ति काऊणं सरहसं हण हण मर मर त्तिभणमानुक्खित्तकरवालादि-पहरणेहिं परबल - जोहेहिं जाव णं समुद्धाइए अच्चंत भीसणे जीयंतकरे परबल - जोहे ताव णं अविसन्नअनुहुयार-भीय- अत्थ अदीनमानसेनं गोयमा भणियं कुमारणं जहा णं भो भो दुट्ठपुरिसा ममोवरिं चेह एरिसेणं घोर- तामस भावेणं अन्निए पि सुहज्झवसाय- संचिय- पुत्र पढमारे एस अहं से तुम्ह पडिसत्तू अमुगो नरवती मा पुणोवि भणेज्जा सु जहा णं निलुको अम्हाणं भएणं ता पहरेज्जासु जइ अस्थि वीरियं ति जावेत्तियं भणे ताव णं तक्खणं चैव थंभिए ते सच्चे गोयमा पर-बल-जोहे सीलाहिट्ठियत्ताए तियसाणं पि अलंघणिज्जाए तस्स भारतीए जाए य निब्बल देहे तओ य णं धस त्ति मुच्छिऊणं निचेट्टे निवडिए धरणिवट्टे से कुमारे एयावसरम्मि उ गोयमा तेनं नरिंदाहमेणं गूढहियय-मायाविणा वुत्ते धीरे सव्वत्थावी समत्थे सव्वलोय-समंत-धीरे भीरू वियक्खणे मुक्खे सूरे कायरे चउरे चाणक्के बहुपवंचभरिए संधि-विग्गहिए निउत्ते छइल्ले पुरिसे जहा णं भो भो तुरियं रायहानीए वजिंद-नील-ससि- सूरकंतादीए पवर-मणि- रयण-रासीए हेमज्जुण-तवनीय जंबूनयसुवन्न-भारलक्खाणं किं बहुना विसुद्धबहुजच्च मोत्तियं विद्दुमखारि- लक्ख-पडिपुन्नस्स णं कोसरस
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International