________________
२६२
महानिशीथ - छेदसूत्रम् -८ (२) /-/ १४९८
कओ तीए बालाए रायाभिसेओ एवं चे गोयमा दियहे दियहे देइ अत्थाणं अह अन्नया तत्थ णं बहु वंद-चट्ट-भट्ट-तडिग-कप्पडिग चउर- वियक्खण-मंतिर-महंतगाइ- पुरिस-सय-संकुल- अत्थाणमंडव - मज्झम्मिं सीहासनावविट्ठाए कम्मपरिणइवसेणं सरागाहिलासाए चक्खुए निज्झाए तीए सव्वुत्तम-रूव-जोव्वण लावन्न- सिरी-संपओववेए भाविय-जीवाइ- पयत्ये एगे कुमारवरे भुणियं च तेनं गोयमा कुमारेणं जहा णं हा हा ममं पेच्छियं गया एसा वराई घोरंधयारमनंत दुक्खदायगं पायालं ता अहन्नो हं जस्स णं एरिसे पोग्गल-समुद्दए तणू राग-जंते किं मए जीविएणं दे सिग्घं करेमि अहं इमस्स णं पावसरीस्स संथारं अब्मुट्टेमि णं सुदुक्करं पच्छित्तं जाव णं काऊणं सयल - संग-परिच्चायं समनुट्ठेमि णं सयलपावनिद्दलणे अनगार-धम्मे सिढिली करेमि णं अनेगभवंतर- विइन्ने सुदविमोक्खे पाव-बंधण-संघाए धि द्धी द्धी अव्ववत्थ्यियस्स णं जीवलोगस्स जस्सणं एरिसे अणप्पवसे इंदिय-गामे अहो अदिट्ठपरलोग-पञ्चवाययालोगस्स अहो एक- जम्माभिणिविट्ठचित्तया अहो अविन्नाय कज्जाकज्जया अहो निम्मेरया अहो निरप्परिहासया अहो परिचत्तलज्जया हा हा हा न जुत्तमम्हाणं खणमवि विलंबिउं एत्थं एरिसे सुदिन्निवाराऽसज्ज -पावगमे देसे हा हा हा घट्टरिए अहन्ने णं कम्मट्ठरासी जं सुईरियं पईए रारायकुल- बालियाए
इमेणं कुट्ठ-पाव सरीर-रूव- परिदंसणेणं नयनेसुं रागाहिलासे परिचेचाणं इमे विसए तओ हामि पवज्रं ति चितिऊणं भणियं गोयमा तेनं कुमारवरेणं जहा न खंतमरिसियं नीसल्लं तिविहं तिविहेणं तिगरण-सुद्धीए सव्वस्स अत्याण मंडव-राय- कुल-पुर- जनस्से ति भणिऊणं विनिग्गओ रायउलाओ पत्तो यनिययावासं तत्थ णं गहियं पच्छयणं दो खंडीकाऊणंच सियं फेणावलीतरंगमउयं सुकुमालवत्थं परिहिएणं अद्धफलगे गहिएणं दाहिणहत्येणं सुयण-जण-हियए इव सरलवेत्तलयखंडे तओ काऊणं तिहुयमेक्कगुरूणं अरहंताणं भगवंताणं जगप्पवराणं धम्मं तित्थयकराणं जहुत्तविहिणाभिसंधवणं भाववंदनं सेणं चलचवलगई पत्तेणं गोयमा दूरंदेसंतरं से कुमारेजाव णं हिरन्नक्करूडी नाम रायहानी तीए रायहानीए धम्मायकियाणं गुणविसिद्वाणं पउत्ति अन्नेसमाणे चितिउ पयत्ते से कुमारे जहा णं जाव णं न केइ गुणविसिट्टे धम्मायरिए मए समुवलद्धो ता विहइं चेव महिं वि चिट्ठियव्वं ता गयाणि कइवयाणि दियहाणि भयामि वं एस बहु-देस-विक्खाय- कित्ती - नरवरिंदे एवं च मंतिऊणं जाव णं दिट्ठो राया कयं च कायव्वं सम्माणियाओ य नरनाहेणं पडिच्छिया सेवा अन्नया लद्धावसरणे पुट्ठो सो कुमेरो गोयमा तेनं नरवइणा जहा णं भो भो महासत्तकस्स नामालंकिए एस तुझं हत्थम्मि विरायए मुद्दारयणे को वा ते सेविओ एवइयं कालं के वा अवमाणे पकए तुह सामिणि त्ति कुमारेण भणियं जहा णं जस्स नामालंकिएणं इमे मुद्दारयणे से णं मए सेविए एवइयं कालं सेणं मए सेविए एवइयं कालं तस्स नामालंकिएणं इमे भुद्दारयणे तओ नरवइणा भणियंजहा णं किं तस्स सद्दकरणं ति कुमारेण भणियं नाहमजिमिएणं तस्स चक्खुकुसीलाहम्मस्स णं सद्दकरणं समुच्चामि तओ रन्ना भणियं जहा णं भो भो महासत्ता केरिसो उण सो चक्खु-कुसीलो भन्ने किंवा अजिमिएहिं तस्स सद्दकरणं नो समुच्चारियए कुमारणं भणियं जह्म णं चक्खुकुसीलो तिसट्ठिए ठाणंतरेहिंतो जइ कहाइ इह तं दिट्ठ-पञ्चयं होही तो पुन वीसत्यो साहीहामि जं पुन तस्स अजिमिएहिं सद्द-करणं एतेनं न समुच्चारीए जहा णं जइ कहाइ अजिमिएहिं चैव तस्स चक्खुकुसीलाहमस्स नामग्गहणं कीरए ता णं नत्थि तम्मि दियहे संपत्ति पाणभोयणस्स त्ति ताहे गोयमा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org