________________
अध्ययन:८, (चूलिका-२)
२६१
लक्खण-समण-धम्मस्स विग्घेसग्गलानिरयदार-भूएसयल-अयस-अकित्ती-कलंक-कलि-कलहवेराइ-पाव-निहाणे निम्मल कुलस्सणंदुद्धरिस-अकज्ज-कज्जल कण्हमसी-खंपणेतेणंगच्छाहिवइणा इत्थीभावे निव्वत्तिए त्ति गोयमा नो तेनं गच्छाहिवइत्ते अनुमवि माया कया से णं तया पुहईवई चक्कहरे भवित्ताणं परलोग-भीरूए निम्विन्न-काम-भोगे तणमिव परिचिच्चाणं तं तारिसं चोद्दसरयण-नवनिहीतो चोसट्ठी सहस्से वरजुवईणं बत्तीसं साहस्सीओ अणावइ विवर-नरिंद-छन्नउई गाम-कोडिओजावणंछखंड-भरवासस्सणं देविंदोवमं महाराय-लच्छीत्तीयंबहुपुत्र-चोइए नीसंगे पव्वइए य थेवेणेव कालेणं सयल-गुणोहधारी महातवस्सी सुयहरे जाए जोग्गे नाऊणं सगुरुहिं गच्छाहिवईसमनुन्नाएतहिं चगोयमातेणंसुदिट्ठ-सुग्गई-पहेणंजहोवइटंसमण-धम्मसमनुढेमाणेणं उग्गाभिग्गह-विहारत्ताए घोर-परिसहोवसग्गाहियासणेणं राग-द्दोस-कसाय-विवज्जणेणं इसिंपि दिव्वोरालिय-मेहुण-परिणाम-विप्पमुक्केणं इह-परलोगा-संसाइणियाण-मायाइ-सल्लविप्पमुक्केणं नीसल्लालोयण-निंदण-गरहणेणं जहोवइठ्ठपायछित्तक-रणेणं सव्वत्थाडिबद्धत्तेणं सव्वपमाया लंबणविप्पमुक्केणं य निदह-अवसेसीकएअणे-गभवसंचिए कम्मरासी अन्नभवे ते णं माया कया तप्पच्चएणं
गोयमा एस विवागो से भयवं कयरा उ न अन्नभवे ते णं महानुभागेणं माया कया जीए णं एरिसो दारुणो विवागो गोयमा तस्स णं महानुभागस्स गच्छाहिवइणो जीवो अनूनाहिए लक्खे एमे भवग्गहणा सामन्न-नरिंदस्स णं इत्थित्ताए धूया अहेसि अन्नया परिणीयाणंतरं मओ भत्ता तओनरवइणा भणिया जहा भत्ते एते तुझंपंच सए सुगामाणं विहलियाणंच संबंधि-बंधवर्णजं जस्स इ8 भत्तं वा पानं वा अच्छायणं वा जाव णं धण-धन्न-सुवन्न-हिरन्नं वा कुणसु सयलसोक्खदायगं संपुन्नं जीवदयं ति जेणं भवंतरेसु पि न होसि सयलजण-सुहप्पियागारिया सव्वपरिभूया गंध-मल्ल-तंबोल-स-मालहणाइ-जहिच्छिय-भोगोपभोगवजिया हयासा दुजम-जाया निद्दडणामिया रंडा ताहे गोयमा सा तहत्ति पडिवञ्जिऊण पगलंतलोयणंसुजलणिद्धोयकवोलदेसा उसरसुंभसमन्नुघग्घरसराभणिउमोढत्ता-जहाणंन याणियोहंपभूयमालवित्ताणंनिग्गच्छावेह लहुं कढे रएह महइ चियं निद्देहेमि अत्ताणगंन किंचि मए जीवमाणीए पावाए मा हं कहिंचि कम्मपरिणइवसेणं महापावित्थी चवल-सहावत्ताए एयस्स तुज्झमसरिसनामस्स निम्मल-जस-कित्तीभरिय-भुवणोयस्स णं कुलस्स खंपणं काहं जेन मलिणी भवेज्जा सव्वमवि कुलं अम्हाणं ति तओ गोयमा चिंतिय तेनं नरवइणा जहाणं--
अहो धन्नो हंजस्स अपुत्तस्सा विय एरिसाधूया अहो विवेगं बालियाए अहो बुद्धी अहो पन्ना अहो वेरग्गं अहो कुल-कलंक भीरुयत्तणं हो खणे खणे वंदनीया एसा जीए एए महंते गुणा ता जावणं मज्झ गेहे परिवसे एसा ताव णं महामहंते मम सेए अहो दिट्ठाए संभरियाए सलावियाए चेव सुन्झीयए इमाए ता अपुत्तस्स णं मझं एसा चेव पुत्ततुल्ल ति चिंतिऊणं भणिया गोयमा ता तेनं नरवइणा जहा णं न एसो कुलक्कमो अम्हाणं वच्छे जं कट्ठारोहणं कीरइ ति ता तुमं सीलचारित्तं परिवालेमाणी दानं देसुजहिच्छाए कुणसुयपोसहोववासाइविसेसेणंतु जीवदयं एवं रज्जं तुझंति ताणं गोयमा जनगेणेवं भणिया ठिया सा समप्पिया य कंचुइणं अंतेइररकापालाणं
एवंचवच्चंतेमं कालसमएणतओ कालगए से नरिंदे अन्नया संजुजिऊणं महामईहिणंमंतीहि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org